SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भट्मास्करभाष्योपेता 255 रांतीः पितृणा५ सदनमस्युदिवडू स्तभानान्तरिक्षं पृण पृथिवीं दृह द्वेषः ॥ १॥ यवयं । अरातीः । पितृणाम् । सदनम् । असि । "उदिति । दिवम् । स्तभान । एति । अन्तरिक्षम् । पृण । पृथिवीम् । दृह । इति विच् । द्वेषः द्वेष्टुन्विनाशय । किञ्च-अरातीः अदातून शत्रूश्च यवय । रातः कर्तरि तिनि क्तिचि वा नसमासेऽ व्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मदीयांश्च शत्रून्नाशयेत्यर्थः । अपदात्परत्वादिदमाख्यातं न निहन्यते । 'उर्वै यवः ' इत्यादि ब्राह्मणम् ॥ तस्मिन्व्यतिषज्य बहिर्मुष्टिं निदधाति-पितृणामिति ॥ सीदन्त्यस्मिन्निति सदनं आसनम् । अधिकरणे ल्युट् , लित्स्वरेणाघुदात्तत्वम् । पितॄणामासनमसि । 'नामन्यतरस्याम्' इति षष्ठीबहुवचनस्योदात्तत्वम् , 'छन्दस्युभयथा' इति 'नामि' इति दीर्घत्वं न क्रियते । 'पितृदेवत्यं ह्येतत् '* इत्यादि बाह्मणम् ॥ 1°औदुम्बरीमुच्छ्यति–उद्दिवमिति ॥ हे औदुम्बरि दिवं दिविष्ठानुत्तभान उत्तम्भय धारय । स्तन्भुस्सौत्रो धातुः, 'स्तन्भु स्तुन्भु' इति भाप्रत्ययः । 'हलश्श्शश्शानज्झौ' इति शाननादेशः । तथा अन्तरिक्षमन्तरिक्षस्थान् एण प्रीणय । प्रण प्रीणने *सं.-६-२-१०, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy