________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
मभास्करभाष्योपेता
263
छन्दसावबाढो वलगः किमत्र भद्रं तन्नौ सह विराईसि सपत्नहा सम्राङसि भ्रातृव्यहा स्वराडस्य
भिमातिहा विश्वाराडसि विश्वासा'किम् । अत्र । 'भद्रम् । तत्। नौ। सह । 'विराडिति वि-राट् । असि । सपत्नहेति सपत्न-हा । सम्राडिति सं-राट्। असि । भ्रातृव्यहेति भ्रातृव्य-हा। 'स्वराडिति स्व-राट् । असि । अभिमातिहेत्यभिमाति-हा। "विश्वाराडिति विश्व-राट् । असि । _ 'उपरवान्क्रमेणावमृशतोवर्युयजमानौ । ते चाधस्तासंतृण्णाः । 'तस्मात्संतृण्णा अन्तरतः प्राणाः '* इति ब्राह्मणम् । बहिरसंतृण्णाः । 'न सम्भिनत्ति तस्मादसंमिन्नाः प्राणाः '* इति ब्राह्मणम् । पूर्वयोर्दक्षिणमेवाध्वर्युरवमृशत्युत्तरं यजमानः । अथ यजमानः पृच्छति-अध्वर्यो किमत्रेति ॥
"इतर आह-भद्रमिति ॥ भद्रं भजनीयं कल्याणम् । भदि कल्याणे, रन्प्रत्ययः, उपधालोपश्च ॥
यजमान आह-तन्नौ सहेति ॥ तद्भद्रमावयोस्सहैवास्तु । अथाध्वर्युः पृच्छति-यजमान किमत्रेति । भद्रमित्यादि यथायथम् । एवं सर्वत्र ॥ 1-1 उपरवानभिमृशति सर्वानेवानुपूर्व-विराडिति ॥ विविध
*सं-१.२.११.
-
For Private And Personal Use Only