________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
154
तैत्तिरीयसंहिता
का. 1. प्र. २.
ड्यन्तै शुक्र तनूदिं वर्चस्तया 'इयम् । ते । शुक्र । तनूः । इदम् । वर्चः।
विशेष्यते-विश्वे पूर्व अस्मदीयाः पित्रादयो देवाः भूमिदेवाः यदनुपन्त यादृशमसेवन्त । आधुदात्तत्वम् । अत्र चागता वयं ऋक्सामाभ्यां यजुषा सन्तरन्तः सम्यग्यागं निवर्तयन्तः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अचतुरादिसूत्रेण ऋक्सामशब्दोच्प्रत्ययान्तो निपातितः । रायः धनस्य पोषेण पुष्टया इषा अन्नेन च सम्यङ्मदेम हृष्टा भवेम । मदी हर्षग्लपनयोरिति भौवादिक उदात्तत् , 'षष्ठ्याः पतिपुत्र' इत्यादिना पोषे विसर्जनीयस्य सत्वम् । 'सावेकाचः' इतीषः परस्यास्तृतीयाया उदात्तत्वम् । 'ऋक्सामाभ्याँ ह्येष यजुषा सन्तरति यो यजते '* इति ब्राह्मणम् ॥
इति द्वितीये तृतीयोनुवाकः.
'हिरण्यं खुच्यवदधाति-इयमिति ॥ हे शुक्र शुद्धहिरण्य इयं उक् तव तनूः शरीरम् । उप्रत्ययान्तस्तनूशब्दः । इदं खुक्स्थमाज्यं तव वर्चः बलम् । अतस्त्वं तया शरीरभूतया खुचा सम्भव सङ्गच्छस्व, अन्तः प्रविश्येत्यर्थः । भ्रानं गच्छ प्रज्वालीभव । ' तद्धिरण्यमभवत् । इत्यादि ब्राह्मणम् । 'आपो वरुणस्य पत्नय आसन्' इत्यादिरस्य शेषः ॥ . *सं. ३-१-१. वि. ग. उज्ज्व. सं. ६-१-७. सं. ५-५-४,
For Private And Personal Use Only