SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 360 तैत्तिरीयसंहिता (का... प्र.३. - ह रयिम् । सरिश्वतानस्तन्यतू रौचनस्था अजरैभिर्नानंदर्यिविरयिम् । "सः । श्वितानः । तन्यतुः । रोचनस्था इति रोचन-स्थाः । अजरेभिः । नानदद्भिरिति भारतेति प्रथमपादान्तः । हे अग्ने यविष्ठ युवतम । यौतिः पृथक्करणे, 'कनिन्युवृषि' इत्यादिना यौतेः कनिन्प्रत्ययः । पृथक्कर्तृतम आदाय दातः । यहा-तरुणतम भारत यज्ञस्य भर्तारः ऋत्विजो भरताः । 'भृमृशि' इत्यादिना बिभर्तेरतच्मत्ययः । एतैरुत्पादित भारत हे वसो वासहेतो । ' शृस्वस्निहि ' इत्यादिना वसेरुप्रत्ययः । श्रेष्ठं प्रशस्यतमं घुमन्तं दीप्तिमन्तं पुरुस्ष्टहं पुरुभिर्बहुभिस्स्टहणीयम् । कर्मणि विप् । यहाबह्वयस्स्प्टहा यस्मिन् । ' परादिश्छन्दसि बहुलम् ' इत्युत्तरपदान्तोदात्तत्वम् । ईदृशं रयिं धनमस्मभ्यमाभर स्पर्धमानेभ्य आच्छिद्यास्मभ्यं देहि । ‘स एवास्माद्रशासि यवयति नैनमभिचरन् स्तृणुते '* इति ब्राह्मणम् ॥ 10तत्रैव याज्या-सरिश्वतान इति त्रिष्टुप् ॥ यः पावकः पावयिता शोधयिता । पुनातेय॑न्तात् ण्वुलि णिलोपे उदात्तनिवृत्तिस्वरेणान्तोदात्तत्वम् । पुरुतमः बहुतमः सर्वात्मकत्वात् । छान्दसं प्रत्ययाद्युदात्तत्वम् । यहा-पुरूणां पूरणः । छान्दसस्तमप्प्रत्ययः । पुरूणि बहूनि पृथूनि विस्तीर्णानि पुरोडाशादीनि हवींषि भवन् भक्षयन् । भर्व हिंसायाम् । अनुयात्यनुक्रमेण गच्छति यनमानगृहान् । स खल्वयमग्निर्हविःप्रियोस्मामिः *सं. २.२-३. किस-पवते. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy