________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपेता
359
भि वाजयन्तोश्याम द्युम्नमंजराजर ते । श्रेष्ठ यविष्ठ भारताग्ने द्युम
न्तमा भर ॥ २६ ॥ वसौ पुरुस्पृअभीति । वाजयन्तः । अश्याम । द्युम्नम् । अजर । अजरम् । ते । श्रेष्ठम् । यविष्ठ । भारत । अग्ने । घुमन्तमिति द्यु-मन्तम् । एति । भर । ॥२६॥ वसो इति । पुरुस्पृहमिति पुरु-स्पृहम् ।
इति पूर्वसवर्णा देशः । किञ्च-हे रयिवः रयिमन् । 'मतुवसोः' इति रुत्वम् , 'छन्दसीरः' इति मतोर्वत्वम् । सुवीरं रयिमश्याम प्राप्नुयाम, शोभनाः वीराः पुत्रादयो यस्मिन्तं पुत्रपौत्रादिसमृद्धिहेतुं धनं प्राप्नुयाम । 'वीरवीयौँ च' इत्युत्तरपदाद्युदात्तत्वम् । किञ्च-वाजयन्तः वाजमन्नमात्मन इच्छन्तः । क्यचि 'न छन्दस्यपुत्रस्य' इतीत्वप्रतिषेधः । यदा वयं वाज लिप्सामहे तदा वाजमन्नं आभिमुख्येनाभुवीमहि लिप्सेमहि । स्वरानवग्रहौ दुर्घटौ । यहा-वाजमाचक्षत इति णिच् । किञ्चहे अजर जरारहित अनरमक्षयं द्युम्नं यशः ते त्वत्प्रसादात् अश्याम बिभृयाम । 'नजो जरमरमित्रमृताः ' इत्यजरशब्दे उत्तरपदाधुदात्तत्वम् ॥
" अग्नये यविष्ठाय पुरोडाशमष्टाकपालं निर्व पेत्स्पर्धमानः क्षेत्रे वा सनातेषु वा '* इत्यस्य पुरोनुवाक्या-श्रेष्ठमिति गायत्री ॥
*सं. २.२-३.
For Private And Personal Use Only