SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] . भट्टभास्करभाष्योपैता 205 अपविधीं त्वेषं वचो अपविधीर स्वाहा ॥ २१ ॥ वित्तायनी मेसि तिक्तायनी मेस्यत्वेषम् । वर्चः । अपेति । अवधीम् । स्वाहा ॥ २१ ॥ त्वर्यि चत्वारिशच ॥ ११ ॥ 'वित्तायनीति वित्त-अयनी । मे। असि।तिक्तायनीति तिक्त-अयनी । मे। असि । अवता इत्ययाशया । डादेशादि समानम् । रजतं रजस्तन्मय्यां पुरि शेत इति रजाशया । हरितं हरस्तन्मय्यां पुरि शेत इति हराशया । गतमन्यत् ॥ इति द्वितीये एकादशोनुवाकः. 'शम्यया चात्वालं परिमिमीते-वित्तायनीति ॥ शम्यया परिमीयमाणा भूमिरुच्यते । वित्तं धनमग्निलक्षणम्, तस्यायनी प्रापणी त्वमसि । एतेः करणे ल्युट् । ममाग्निप्राप्तिहेतु*स्त्वमसि ॥ दक्षिणतो मिमीते-तिक्तायनीति ॥ तिक्तं तेजः । तिज निशातने । अग्निलक्षणस्य तेजसो मे प्रापण्यसि ॥ पश्चान्मिमीते-अवतादिति ॥ अवतात् रक्षतात् तर्पयताहा । मां नाथितम् । कर्तरि निष्ठा । नाथमानमग्निं याचमानं तत्मदानेनावतात् ॥ *ख-प्तिभूमि. *29 - For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy