________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.] .
भट्टभास्करभाष्योपैता
205
अपविधीं त्वेषं वचो अपविधीर स्वाहा ॥ २१ ॥
वित्तायनी मेसि तिक्तायनी मेस्यत्वेषम् । वर्चः । अपेति । अवधीम् । स्वाहा ॥ २१ ॥
त्वर्यि चत्वारिशच ॥ ११ ॥ 'वित्तायनीति वित्त-अयनी । मे। असि।तिक्तायनीति तिक्त-अयनी । मे। असि । अवता
इत्ययाशया । डादेशादि समानम् । रजतं रजस्तन्मय्यां पुरि शेत इति रजाशया । हरितं हरस्तन्मय्यां पुरि शेत इति हराशया । गतमन्यत् ॥
इति द्वितीये एकादशोनुवाकः.
'शम्यया चात्वालं परिमिमीते-वित्तायनीति ॥ शम्यया परिमीयमाणा भूमिरुच्यते । वित्तं धनमग्निलक्षणम्, तस्यायनी प्रापणी त्वमसि । एतेः करणे ल्युट् । ममाग्निप्राप्तिहेतु*स्त्वमसि ॥
दक्षिणतो मिमीते-तिक्तायनीति ॥ तिक्तं तेजः । तिज निशातने । अग्निलक्षणस्य तेजसो मे प्रापण्यसि ॥
पश्चान्मिमीते-अवतादिति ॥ अवतात् रक्षतात् तर्पयताहा । मां नाथितम् । कर्तरि निष्ठा । नाथमानमग्निं याचमानं तत्मदानेनावतात् ॥ *ख-प्तिभूमि.
*29
-
For Private And Personal Use Only