SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 तैत्तिरीयसंहिता का. १. प्र. २. वतान्मा नाथितमवतान्मा व्यथितं विदेरग्निर्नो नामाग्ने अङ्गिरो यौस्यां पृथिव्यामस्यायुषा नाम्नेहि त्। मा । नाथितम् । अवतात् । मा। व्यथितम् । 'विदेः। अग्निः । नः । नाम । अग्ने । अङ्गिरः । यः। अस्याम् । पृथिव्याम् । असि । आयुषा । 'उत्तरतो मिमीते-अवतादिति ॥ अवताद्रक्षतात् मा व्यथितं भीतम्, किमत्राग्निर्लभ्यते उत न लभ्यत इति संशयेन भीतं चकितं वाग्निप्रदानेन रक्षतु ॥ चात्वालस्थे बर्हिषि स्फ्येन प्रहरति—विदेरिति ॥ हे अग्ने अङ्गिरः अङ्गनादिगुणयुक्त । अङ्गेरसुनि इरुरा*गमः । यस्त्वमस्यां एथिव्यामसि वर्त से स त्वं विदेः वेदितुमर्हसि । कथं ? नभो नामानिरहो मिति । यद्वा-नभोनामाग्निस्त्वमसि, एतद्वेदितुमर्हसि । वेत्तेलिङि विकरणव्यत्ययेन शः । एवंनामानमग्निं यागसिद्ध्यर्थमादातुं स्फ्येन बर्हिषि प्रहरामि, तस्मात्तन्नामाहमिति यत्ते वेदनं प्रयोजनवदेवेति अवश्यं त्वमेवं वेदितुमर्हसीत्यर्थः । नभना नभः । तत्र पुरीषनरोग्निर्नभ इत्येके । लोकत्रयनहस्सूक्ष्मोनिरित्यपरे । पुरीषादाने पृथिवीस्थस्य तस्याग्नेरादानं भवतीति तदर्थ मया स्फ्येन बर्हिषि प्रहारः क्रियत इति ॥ - पुरीषमादत्ते-आयुषेति ॥ हे अग्ने पार्थिव आयुषाऽस्मभ्यं *तं. दे-इरुगा. ख-ग्निरसावि. तं-नहना. क-पुरीषनामाः , For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy