________________
Shri Mahavir Jain Aradhana Kendra
354
www. kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
'
[का. १. प्र. ३.
रागा॑त्सु॒र॒भिर्वसा॑नो भ॒द्राय॑कर्दे॒वहू॑तिं नो अ॒द्य । 'अक्र॑न्द॒ग्निस्स्त॒नय॑न्न
5
आयु॑ः । एति॑ । अ॒मा॒त् । सुर॒भिः । वसा॑नः । भ॒द्राम् । अ॒ः । दे॒वहू॑ति॒मति॑ दे॒वहू॑ति॒म् । न॒ः । अ॒द्य । अक्र॑न्द॒त् । अ॒ग्निः । स्त॒नय॑न्न् ।
56
-----
“ अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्सङ्ग्रामे संयत्ते '* इत्यस्य पुरोनुवाक्या —— अक्रन्ददिति त्रिष्टुप् ॥ अयमनिरक्रन्दत् क्रन्दतु शब्दं करोतु अस्मच्छत्रुकुलं दहन् । छान्दसो लङ् । स्तनयन द्यौरिव यथा द्यौर्धनपटलसञ्छन्ना स्तनयति । स्तन शब्दे चुरादिरदन्तः । यद्वा — क्रन्दयतु अस्मद्रिपुकुलं गर्जन्तीव द्यौरन्तरिक्षं ; दिवि हि गर्जन्त्यां भयेन जना महारवं कुर्वन्ति । किं कुर्वन्नित्याह-क्षाम क्षीणं, दग्धमस्मच्छत्रुकुलं रेरिहन्नत्यर्थं लिहन् आस्वादयन् सर्वतो दहन इत्यर्थः । क्षयि जयि षाये क्षये ' भूतेपि दृश्यन्ते ' इति भूतेपि कर्मणि मनिन् प्रत्ययः । रिहे - र्यङ्कगन्ताच्छतृप्रत्ययः, 'नाभ्यस्ताच्छतुः ' इति नुमभावः,
"
4
अभ्यस्तानामादिः ' इत्याद्युदात्तत्वम् । कपिलकादीनां संज्ञाछन्दसोर्वालो रमापद्यते ' इति रत्वम् । ' अन्येषामपि दृश्यते ' इति क्षामशब्दस्य संहितायां दीर्घत्वम् । पुनश्च विशेष्यते— वीरुधस्समअन् सम्मृक्षन् सन्दहन् उपलक्षणं चैतत् तृणगुल्मलता वनस्पतीनामुवन्नित्यर्थः । किमीदृशी शक्तिरप्यस्य विद्यत इत्याह – विहीमिति । हि यस्मादर्थे वर्तते । ईमित्यवधारणे ।
;
*सं. २-२-२.
For Private And Personal Use Only