________________
Shri Mahavir Jain Aradhana Kendra
अनु. १.]
www. kobatirth.org
भास्करभाष्योपेता
पृथिवी आप॑ ओषधीस्त्वन्द्वीक्षाणामपतिरसीह मा सन्त॑म्पाहि
॥ २ ॥ ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वचै ओषधीष्टौ च॑ ॥
द्यावा॑पृथि॒वी । आप॑ । आ॒र॒धः । *त्वम् । दी॒क्षाणा॑म् । अधि॑पति॒रित्य - प॒तिः । अ॒सि॒ । " इ॒ह । मा । सन्त॑म् । पाहि ॥ २ ॥
19
127
१ ॥
श्शालां प्रविशति एनमनुजानीतेति भावः । ' बहिः पवयित्वान्तः प्रपादयति ' इत्यादि ब्राह्मणम् ॥
*सं. ६-१-२,
18 आहवनीयमन्वीक्षयति - त्वमिति ॥ हे आहवनीय त्वं दीक्षाणामधिपतिः स्वाम्यसि । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अतो मामपि दीक्षितं कुर्विति भावः ॥
-
"यजमान आत्मानमीक्षते — इहेति ॥ इह एतस्यां दीक्षायां सन्तं वर्तमानं मा मां पाहि ॥
इति प्रथमस्य काण्डस्य द्वितीयप्रपाठके प्रथमोनुवाकः.
For Private And Personal Use Only