SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 368 तैत्तिरीयसंहिता का. १. प्र. ३. योभिः॥ २८ ॥ यदेन द्यौरजनय त्सुरेताः । आ यदिषे नृपति तेज़ यत् । एनम् । द्यौः । अजनयत् । सुरता इति सु-रेताः । "एति । यत् । इषे । नृपतिमिति नृ-पतिम् । तेजः । आनंट् । शुचि । रेतः । दीप्तवान् । द्युत दीप्तौ, ‘द्युद्यो लुङि ' इति परस्मैपदम्, विकरणव्यत्ययेनाडं बाधित्वा च्लेस्सिनादेशः, तस्य 'छन्दस्युभयथा' इति सार्वधातुकत्वादिडभावः, हलन्तलक्षणा वृद्धिः, 'बहुलं छन्दसि' इतीडभावः, हल्ङ्यादिसंयोगान्तलोपौ । अत्रैव हेतुमाह-अमृतः खल्वयं वयोभिरभवदिति । तदपि कुत इत्याह-यदेनं द्यौरेवंविधमजनयदिति । तस्मादयमस्मद्दत्तान्यात्मीयानि हवींषि गृहीत्वा यजमाने रुचं दधात्विति शेषः ॥ _11' अग्नये तेजस्वते पुरोडाशमष्टाकपालं निर्वपेत्तेजस्कामः '* इत्यस्य पुरोनुवाक्या-आ यदिति त्रिष्टुप् ॥ यत्तनः शुचि शुद्धं, नृपतिं मनुष्याणां रक्षकम् । 'पातेर्डतिः ' 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । निषिक्तं वृष्टं रेतः उदकं आनट् अभुते प्रामोति इषे अन्नाय सस्यादिनिष्पत्तये । न हि वृष्टमात्रमुदकं तदुत्पादने शक्तमपितु पार्थिवेनाग्निना संयुक्तम् । *सं. २-२-३. क.-...संयुक्तम् । केवलोदकेनास्विन्नो नश्येत् । पुरेवतप्रयः । तं.-...........केवलोप्युद............ । पुरेवतर्षयः। For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy