________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपेता
235
गातुमैरेत् । विश्वान्यस्मै सुदिनानि
रायो द्युम्नान्यों वि दुरौ अभि ऐरेत् । विश्वानि । अस्मै । सुदिनानीति सु-दिनानि । रायः । द्युम्नानि । अर्यः । वीति । दुरः। मतुप् , 'छन्दसीरः' इति मतुपो वत्वम् । यद्वा-ईवते गमनवते गमनकारिणे तुभ्यं यो गातुम्मार्ग मैरत् करोति, मार्ग हविरादिसम्पन्नं प्रवर्तयति अलङ्कतमिव राजमार्गम् । स एव सुमतिं जानाति । तस्मात्त्वया इत्थमस्यैवोपकर्तव्यमित्याह-अस्मै इत्थं त्वयि श्रद्धां कुर्व ते यजमानाय यजमानार्थम् । अन्वादेशविषयत्वादनुदात्तत्वम् । रायो धनानि द्युम्नानि यशांसि दुरो गृहान्, एतानि विश्वान्यपि सुदिनानि शोभनानि दिनान्यभिलक्षीकृत्य, त्वं विद्यौत् विशेषेण द्योतस्व* । यैर्युम्नादिभिश्शोभनानि दिनानि क्रियन्ते तानि सुदिनानि । 'आधुदात्तं यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम्, 'नपुंसकमनपुंसकेन' इति नपुंसकस्यैकशेषः । 'उडिदम्' इति रायो विभक्तेरुदात्तत्वम् । दुहिँसाकर्मणः क्विपि वलोपः । द्योततेश्चान्दसो लुङ्, 'द्युद्यो लुङि' इति परस्मैपदम् , सिचि वृद्धिः, 'बहुलं छन्दसि' इतीडभावः, 'बहुलं छन्दस्यमाङयोगेपि ' इत्यडभावः । यथैतानि विश्वान्यपि सुदिनानि भवन्ति, इष्टदिनानि भवन्तिा तथा विद्योतस्व अर्यस्त्वम् । अर्यस्स्वामी, 'अर्यस्स्वामिवैश्ययोः' इति यत्प्रत्ययान्तो निपात्यते । अपरा योजना-विश्वानि द्युम्नानि दीप्तिमन्ति सुदिनानि शोभनदिनानि । अत्यन्तसंयोगे द्वितीया । *तं-द्योतयस्व. ख-न तु कष्टस्थानानि. ग-न शुष्कदिनानि,
For Private And Personal Use Only