________________
Shri Mahavir Jain Aradhana Kendra
244
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्तिरीय संहिता
ये पाय मामतेयं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तार॑क्षन् । ररक्ष तान्थ्सु॒कृतो॑ वि॒श्ववे॑द॒ा दिप्स॑न्त॒ इद्रि॒
[का. १. प्र. २०
13
1
1
̈ये । पा॒यव॑ः । मा॒ाम॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुरि॒तादिति॑ दुः- इ॒तात् । अर॑क्षन्न् । र॒रक्ष॑ । तान् । सुकृत् इर्ति सु- कृर्तः । वि॒श्ववे॑दा॒ इति॑ वि॒श्ववे॑द॒ः । दप्त॑न्तः । इत् । रि॒पव॑ः । न ।
"अथ त्रयोदशी - ये पायव इति ॥ हे अने ते तव ये पायवो रश्मयः अन्धं चक्षुर्हीनं मामतेयं, ममता नाम काचिहषिपत्नी तस्या अपत्यं मामतेयम् । 'स्त्रीभ्यो ढक् ' । तमन्धं पश्यन्तः दुरितात् श्वभ्रपतनलक्षणात् अरक्षन् प्रकाशप्रदानेन दुरितहीनमकुर्वन् । दुरितशब्दः प्रवृद्धादिर्द्रष्टव्यः । तात्रश्मीन् सुकृतस्तथा शोभनं कर्म कृतवतः विश्ववेदास्त्वं विश्वस्य वेदयिता । ' गतिकारकयोरपि ' इत्यसुन् । विश्वानि वेदांसि वा यस्य तादृशो भवान् तात्ररक्ष, रक्षतेः परोक्षे लिट्, आदरेण परिगृह्य पालयेति । छन्दसि छन्दसि लुङ्कङ्किटः' इति लिट् । परोक्ष एव ररक्ष विशेषेण परिजग्राहेत्यर्थः । कथं ररक्षेत्याह-यथा रिपवो राक्षसादयः दिप्सन्त इत् रिपुं दम्भितुमिच्छन्तः परिभवितुमिच्छन्त एव सन्तः नैव देभुः न परिंबभूवुः । ततः प्रभृति तथा ररक्षेति । दम्भेस्सनि ' सनीवन्तर्ध ' इतीडागमः । ' दम्भ इच्च ' इतीकारः । भषभावश्छान्दसः । दम्भेर्हल्ग्रहणस्य जातिवाचित्वात् ' हलन्ताच्च ' इति सनः कित्त्वम् । देभुरिति ' दम्भे
6
For Private And Personal Use Only