________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
208
तैत्तिरीयसंहिता
का. १. प्र. २.
यज्ञियं तेन त्वा दधे सिर हीरसि
महिषीरस्युरु प्रथस्वोरु ते यज्ञपएति । दधे । “सि हीः । असि । महिषीः । असि । "उरु । प्रथस्व । उरु । ते । यज्ञपतिरिति
'विदेरग्निर्नभोलाकः प्रथु
हरति '* इति
रग्निर्नभो नामेत्यादिकं सर्वत्रानुवर्तते । अयं तु विशेषः, द्वितीयपर्या ये 'अग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामसि' इति भवति । द्वितीया पृथिवी अन्तरिक्षम् । तृतीये तु, ‘अग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामसि' इति । तृतीया पृथिवी द्युलोकः पृथुत्वात्प्टथिवी । समानमन्यत् । 'विदेरग्निर्नभी नामांने अङ्गिर इति त्रिर्हरति '* इति ब्राह्मणम् ॥ ___"पुरीषं सम्प्रयौति-सिंहीरिति ॥ हे उत्तरवेदे सिंहीरसि सहनात्सिही शत्रूणामभिभवित्रीति । हिनस्तेर्वाद्यन्तविपर्ययः । सिंहीरूपं कृत्वा वा सिंही । ब्राह्मणं च भवति-' तेभ्य उत्तस्वेदिस्सिहीरूपं कृत्वा '* इत्यादि । व्यत्ययेन 'हल्याभ्यः' इति सुलोपो न प्रवर्तते । किञ्च-महिषीरसि महती महनीया वा । 'अविमह्योष्टिषच्' । महति वा यागे सीदतीति महिषी । पृषोदरादिः, पूर्ववत्सुलोपाभावः । यस्मादीदृशी त्वमसि, तस्मात्रिलोकाग्निभिः पुरीषरूपैस्त्वां सम्प्रयौमीति ॥
"प्रथयति-उर्विति ॥ व्याख्यातम् ॥
*सं-६-२-७. क-सुलोपः.
खि-यन्तविपर्यात् सिंहीरूपत्वात्. सं.१-१.८७
For Private And Personal Use Only