SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1198 तैत्तिरीयसंहिता [का. १. प्र, २. सत्यमुपं गेष सुविते मा धाः॥१९॥ अरशुस्ते देव सोमा प्यायता मिन्द्रायैकधनविद आ तुभ्यमिन्द्रः पतिः । अञ्जसा । सत्यम् । उपेति । गेषम् । सुविते । मा । धाः ॥ १९ ॥ आ मैकञ्च ॥ १० ॥ 'अशुर शुरित्य॒शुः-अशुः । ते । देव । सोम । एति । प्यायताम् । इन्द्राय । एकधनविद मामन्त्रिते श्रेयोर्थिभिस्तुष्टु सेविते सुष्टु ज्ञाते वा पथि मां ज्ञा[स्था]पयतेति । अस्मिन्पक्षे इणो गादेशश्चान्दसः, आशिषि लिङ्, 'लिङ्याशिष्यङ्', 'आतो लोपः ', यासुट् , 'अतो येयः ', आर्धधातुकत्वात्सलोपाभावः, बहुळवचनाद्यलोपः । पूर्वस्मिन् पक्षे लुङि 'इणो गा लुङि' इति गादेशः, छान्दसः इत्वं विकारः, व्यत्ययेन 'गातिस्था' इति न प्रवर्तते, 'बहुळं छन्दस्यमाङयोगेपि'. इत्यडभावः ॥ इति द्वितीये प्रपाठके दशमोनुवाकः. - 'सोममाप्याययति-अंशुरंशुरिति ॥ हे देव*सोम ते त्वदीयोंशुरंशुः सर्वोवयवः आप्यायतां वर्धताम् । वीप्सायां द्विवचनम्, ' अनुदात्तं च ' इति द्वितीयस्यानुदात्तत्वम् । इन्द्राय इन्द्रार्थम् । इन्द्रो विशेष्यते-एकधनविदे, एकं प्रधानं धनं उदकं *क-सवदेव. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy