________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1198
तैत्तिरीयसंहिता
[का. १. प्र, २.
सत्यमुपं गेष सुविते मा धाः॥१९॥ अरशुस्ते देव सोमा प्यायता
मिन्द्रायैकधनविद आ तुभ्यमिन्द्रः पतिः । अञ्जसा । सत्यम् । उपेति । गेषम् । सुविते । मा । धाः ॥ १९ ॥
आ मैकञ्च ॥ १० ॥ 'अशुर शुरित्य॒शुः-अशुः । ते । देव । सोम । एति । प्यायताम् । इन्द्राय । एकधनविद
मामन्त्रिते श्रेयोर्थिभिस्तुष्टु सेविते सुष्टु ज्ञाते वा पथि मां ज्ञा[स्था]पयतेति । अस्मिन्पक्षे इणो गादेशश्चान्दसः, आशिषि लिङ्, 'लिङ्याशिष्यङ्', 'आतो लोपः ', यासुट् , 'अतो येयः ', आर्धधातुकत्वात्सलोपाभावः, बहुळवचनाद्यलोपः । पूर्वस्मिन् पक्षे लुङि 'इणो गा लुङि' इति गादेशः, छान्दसः इत्वं विकारः, व्यत्ययेन 'गातिस्था' इति न प्रवर्तते, 'बहुळं छन्दस्यमाङयोगेपि'. इत्यडभावः ॥
इति द्वितीये प्रपाठके दशमोनुवाकः.
- 'सोममाप्याययति-अंशुरंशुरिति ॥ हे देव*सोम ते त्वदीयोंशुरंशुः सर्वोवयवः आप्यायतां वर्धताम् । वीप्सायां द्विवचनम्, ' अनुदात्तं च ' इति द्वितीयस्यानुदात्तत्वम् । इन्द्राय इन्द्रार्थम् । इन्द्रो विशेष्यते-एकधनविदे, एकं प्रधानं धनं उदकं
*क-सवदेव.
For Private And Personal Use Only