SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ९.] भभास्करभाष्योपेता 189 संपर्यत दूरदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शसत वरु णस्य स्कम्भनमसि वरुणस्य ताय । केतवे । दिवः। पुत्राय । सूर्याय । शसत। 'वरुणस्य । स्कम्भनम् । असि। वरुणस्य । स्कचक्षुस्स्थानीयस्य सूर्यस्य नमस्कारादिना* चक्षुष्मान्देव आराधितो भवतीत्याचार्यस्याभिप्रायः । इयं चोपपत्तिः–अत्र प्रकरणे मित्रवरुणशब्दौ सोमवचनौ मन्त्रेषु प्रसिद्धौ, यथा 'मित्रो न एहि । इति सोम उच्यते । मितेः त्रायते इति मित्रः । 'वरुणो वा एष यजमानमभ्येति यत्क्रीतस्सोम उपनद्धः । इति च । वरुण इतीदानी सोमाभिधानम् । वरणीयैस्सर्वैर्भवतीति वरुणः । देवायेति षष्टयर्थे चतुर्थी । अयं भावः--मित्रत्वादिगुणविशिष्टस्य महतो देवस्यास्य त्व(मस्य) [८] चक्षुस्स्थानीय [इति] सूर्याय नमस्कारादिकं कुरुतेति । अनेनैवाभिप्रायेण 'राजानं प्रत्युपतिष्ठते' इति प्रतिशब्दः प्रयुक्तः ; राजानं प्रति राजानमुद्दिश्य सूर्यमुपतिष्टत इति लिङ्गमप्यविरुद्धम् ॥ शकटमुदगीषमुपस्तम्भयति-वरुणस्य स्कम्भनमसीति ॥ व्याख्यातम् । इह त्वयं विशेषः-ईपाया उपस्कम्भनमभिधेयम्, तत्र तु गौः ॥ "शम्यामुठ्ठहति-वरुणस्य स्कम्भसर्जनमसीति ॥ व्याख्यात - मेतत् । अत्रापि स एवार्थः । सर्जनं विसर्जनं वेदितव्यम् ॥ *ख-नमस्कारविधिना. *सं. १-२-७8 सं ६-१-११. सं. १-२-८७ पासं. १-२-८10 *27 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy