________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
168 wwwww
तत्तिरीयसंहिता
का. 1. प्र. २.
सन्दृशि माह५ रायस्पोषण वि योषम् ॥ १२ ॥
अशुना ते अशुः पृच्यताम्परुसं-दृशि । "मा। अहम् । रायः । पोर्पण । वीति । योषम् ॥ १२ ॥
अस्य ग्रीवा एकान त्रिशच ॥५॥ 'अशुनो । ते । अशुः । पृच्यताम् । परु
"यनमानस्सोमक्रयणीमीक्षते-माहमिति चतुर्थेन पादेन ॥ अहं रायो धनस्य पोषेण पुष्टया मा वियोवं वियुक्तो मा भूवम्, हे सोमक्रयणि त्वत्प्रसादात् । यौतेलिङि 'छन्दस्युभयथा' इति सिचस्सार्वधातुकत्वादिडभावः, 'संज्ञापूर्वको विधिरनित्यः ' इति सिचि वृद्धिर्न क्रियते । यद्वा-यवन्धने क्रैयादिकः, अनुदात्तः 'युणुक्ष्णवः' इत्यत्र हि कारिकायां सानुबन्धस्य ग्रहणात् , वृद्धयभावः पूर्ववत् । यद्वा-'लेटोऽडाटौ' इत्याडागमः, इतश्च लोपः, 'सिब्बहुळं लेटि', 'उडिदम् ' इत्यादिना रायः परस्याष्पष्ठ्या उदात्तत्वम् , 'षष्ठ्याः पतिपुत्र' इत्यादिना विसजनीयस्य संहितायां सकारः ॥
इति द्वितीये पञ्चमोनुवाकः.
-
'सहिरण्येन पाणिना राजानमभिमृशति-अंशुनेति ॥ अंशुस्सूक्ष्मावयवः । त्वदीयोंशुः अंशुना अश्वन्तरेण पृच्यतां सर्वदा
For Private And Personal Use Only