________________
Shri Mahavir Jain Aradhana Kendra
अनु. १४. ]
www. kobatirth.org
भास्करभाष्योपैता
Acharya Shri Kailassagarsuri Gyanmandir
विश्वा॒ भुव॑नानि॒ यस्मि॒िन्थ्स सौभ॑गानि दधि॒रे पा॑व॒के । तुभ्यं ता
357
1
इ॒व॒ विश्वा॑ । भुव॑नानि । यस्मिन्न् । समिति | सौभ॑गानि । द॒धि॒रे । पा॒व॒के । तुभ्य॑म् । ताः ।
सति विश्वा भुवनानि सर्वाणि भूतजातानि सौभगानि सौभाग्यानि सन्दधिरे सम्यग्धारयन्ति । ' सुभगं मन्त्रे ' इत्यञ् । त्वदनुग्रहात् पूर्व किमिवावस्थितानीति चेत् ? उच्यते—क्षामेव क्षाम क्षीणं दग्धबहुलमस्माकं शत्रुबलं [बलेन] यादृशं बलं, पूर्वापरजनमरणं वा यादृशं गृहं वा दग्धं यादृशं तदिव पूर्वमसुभगानि भुवनानि त्वत्प्रसादेन सुभगानि भवन्तीति । तस्मादस्माकं शत्रुबलं पूर्वापरमरणं गृहदाहं च शमयित्वा सुभगानस्मान्कुरु श्रीमतो यशस्विनश्च कुरु । पुनातेर्ण्यन्ताण्ण्वुल्, उदात्त निवृत्तिस्वरेण पावकशब्दस्यान्तोदात्तत्वम् ॥
7" अग्नये कामाय पुरोडाशमष्टाकपालं निर्वपेद्यं कामौ नोपनमेत् '* इत्यस्य पुरोनुवाक्या तुभ्यं ता इति गायत्री || हे अङ्गिरस्स्तम गन्तव्यतम गतिमत्तमेति वा । अगि रगि लघि गत्यर्थाः, अस्मादसुनि इरुडागमो निपात्यते । हे अग्ने तुभ्यं ताः प्रसिद्धाः विश्वास्सुक्षितयः शोभना क्षितिर्गतिर्यासां ताः प्रजाः । ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - शोभनं क्षयन्ति वसन्तीति सुक्षितयो मनुष्याः । ' मन्तिन्व्याख्यान ' इत्युत्तरपदान्तोदात्तत्वम् । पृथक्कामाय नानाविधेभ्यः कामेभ्यः कामसिद्धये येमिरे यमन्ति तिं इरुगागमो . *48
*सं. २-२-३.
For Private And Personal Use Only