SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 तैत्तिरीयसंहिता [का. १. प्र. ३. परमम्पद५ सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् । ब्रह्मवनिन्त्वा क्षवनि सुप्रजावनि' रायस्पोषवनिम्पयूँहामि ब्रह्म दृ५ह क्षत्र न्ह प्र॒जां दृह रायस्पोर्ष दृ५ह विष्णोः । परमम् । पदम् । सदा । पश्यन्ति । सूरयः । दिवि । इव । चक्षुः । आततमित्याततम् । "ब्रह्मवनिमित ब्रह्म-वनिम् । त्वा । क्षत्रवनिमिति क्षत्र-वर्निम् । सुप्रजावनिमिति सुप्रजा-वनिम् । रायस्पोषवानिमिति रायस्पोषवनिम् । परीति । ऊहामि । "ब्रह्म । दृह । क्षत्रम् । दृह । प्रजामिति प्र-जाम् । दृह । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । दिवि सूर्यमण्डलमिव यदात्मप्रकाशत्त्वरूपं तत्सूरयस्सदा हृदि पश्यन्ति । तस्मास्वमपि विष्णोः परमपदस्थानीयं चषालं पश्यति ॥ "प्रदक्षिणं पुरीषेण प¥हति-ब्रह्मवनिमिति ॥ व्याख्यातम्* || 15मैत्रावरुणदण्डेन ‘संहन्ति-ब्रह्म इंहेति ॥ व्याख्यातमेव* ॥ *सं. १.१-१12-13 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy