SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 376 तत्तिरीयसंहिता का... प्र.३. जेरवृके क्षेष्यन्तः । अग्न आयूषि ॥३०॥ पवस आ सुवोर्जमिष च नः । आरे बोधस्व दुच्छुनाम् । अग्ने पर्वस्व स्वा अस्मे वर्चस्तुधाः। राजा । इव । जेः । अवृके । क्षेषि । अन्तः। *अग्ने । आयूपि ॥ ३० ॥ पवसे । एति । सुव । ऊर्जम् । इर्षम् । च।नः। आरे । बाधस्व । दुच्छाम् । अग्ने । पर्वस्व । स्वपा इति सु-अाः। क्रोधादयः, तद्रहिते पुरुष स्वात्मनिरते अन्तः मध्ये तदीये हृदये क्षेषि क्षयसि निवससि तमनुगृहीतुम् । क्षि निवासगत्योः, पूर्ववच्छपो लुक् । स त्वं यजमानमन्नवन्तं कुर्विति ॥ _23 अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायानये शुचये ज्योगामयावी'* इत्यस्ति त्रिहविष्कष्टिः । तत्रानये पवमानायेत्यस्य पुरोनुवाक्या-अग्न आयूषीति गायत्री ॥ हे अग्ने आयूंषि जीवनान्यन्नानि वास्मदीयानि त्वं खलु पवसे शोधयसि, यथा वर्धन्ते, यथा वा न क्षीयन्ते । अत उर्ज रसं क्षीरादिकमिषमन्नं चास्मभ्यमासुव आभिमुख्येन सुव प्रेरय उत्पादयेत्यर्थः । आरे दूरे नीत्वा बाधस्व बाधय नाशय दुच्छुनामुपद्रवं ज्योगामयावित्वलणम् । 'उत यदीतासुर्भवति जीवत्येव '* इति ब्राह्मणम् ॥ "तत्रैव याज्या-अग्ने पवस्वेति गायत्री ॥ हे अग्ने स त्वं *सं. २-२.४. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy