SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १४.]. मामास्करभाष्योपेता 225 कृणुष्व पाजः प्रसितिन्न पृथ्वी याहि 'कृणुष्व । पाजः। प्रसितिमिति प्र-सितिम् । नापृथ्वीम् ।याहि ।राजा । इव । अमेवानित्यम___अग्नये रक्षोने पुरोडाशमष्टाकपालं निपेद्यं रक्षांसि सचेरन् '* इत्यस्या इष्टेः पञ्चदश सामिधेन्यः । ततः परे याज्यानुवाक्ये । उपहोमार्था ततः परा याज्यांविकल्पो वा। सर्वा अग्निदेवत्याः, 'तपूंष्यने' इत्यादिदर्शनात् । वैश्वदेवं काण्डम् । त्रैष्टुभस्सर्वोनुवाकः । तत्र प्रथमा-कृणुष्व पान इति ॥ हे अने कृणुष्व कुरुष्व । कवि हिंसाकरणयोः व्यत्ययेनात्मनेपदम्, 'धिन्विकृणुयोरच' इत्युप्रत्ययः, अकारोन्तादेशः । करोतेर्विकरणव्यत्ययेन वा भुः । सतिशिष्टो विकरणस्वरो लसार्वधातुकस्वरेण बाध्यते । पानः बलम् । 'पातेर्नुक' इत्यसुन् । बलेन हि पाल्यते जनः । प्रसितिं न प्रसितिमिव । उपरिष्टादुपचारत्वान्नकार उपमार्थीयः । प्रसितिः प्रसयनात् । प्रकर्षेण सीयते बध्यत इति प्रसितिः बहुसूत्रनिमिता मृगग्राहिणी पाश्यानाम, मत्स्यग्रहणं जालं नाम, पतिअहणं च विसरो नाम प्रसितिरुच्यते । 'तादौ च निति कृत्यतौ' इति गतेः प्रकृतिस्वरत्वम् । पृथ्वी विस्तीर्णाम् । यथा लुब्धको मृगग्रहणार्थ पाश्यां करोति वनगहनेषु स्थापयति, यथा वा मत्स्यग्रहणार्थ जालं करोति जले प्रसारयति, यथा पक्षियाही तद्हणार्थ विसरं करोति नदीपुळिनादौ विसारयति, तथा त्वमपि महद्बलं रक्षांसि हन्तुं कृणुष्व अग्रतो विस्तारयेत्यर्थः । अथ तथा कुर्वन्याहि राजेव । केचिदाहुः *से २.२.२. - - For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy