________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.]
भभास्करभाष्योपेता
marana
तीभिस्सृज्यध्व मुद्यः परि प्रजातास्थ समद्भिः पृच्यध्वं 'जनयत्यै त्वा संयौं म्य॒ग्नये दात्तत्वम् । शतृवद्भावेन लसार्वधातुकत्वात् प्रत्ययस्यानुदात्तत्वम् । तथा मधुमतीः मधुमत्यः मधुरा यूयं मधुमतीभिस्संसृज्यध्वम् । एतदुक्तं भवति-हे आपः रेवत्यो मधुमत्यश्च यूयं जगतीभिर्मधुमतीभिश्च ओषधीभिस्संसृज्यध्वम् , इति । ' आपो वा ओषधीर्जिन्वन्ति ' *इत्यादि , 'आपो वै रेवतीः '* इत्यादि च ब्राह्मणम् ।।
अपः परिप्लावयति-अद्भय इति गायत्र्यैकपदया यजुरन्तया॥ हे ओषधयः यूयं अद्भयः परिप्रजाताः अद्भय एव सर्वास्सम्भू - ताः । यस्मादेवं स्थ , तस्मादाभिरद्भिस्सम्प्टच्यध्वं सम्टक्ता भवत । कर्मणि लकारः । अद्भिस्सम्पर्केण युप्माकमभिवृद्धिरिति । 'यथा सुवृष्टः ' *इत्यादि ब्राह्मणम् । 'उडिदम् इत्यादिना अद्भयो विभक्तेरुदात्तत्वम् । प्रकृष्टा जाताः प्रजाता इति प्रादिसमासः प्राचार्यवत् । गतित्वाभावात् अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यहाअन्तर्भावितण्यर्थात् कर्मणि निष्ठायां 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ __ *आलोडयति-जनयत्या इति ॥ जनयत्यै प्रजानां जननाय त्वां संयौमि मिश्रीकरोमि । 'आमेरतिः' इति विधीयमानोतिप्रत्ययो बहुलवचनाजनेय॑न्तादपि भवति । 'छन्दस्युभयथा ' इति तस्य सार्वधातुकत्वात् णिलोपाभावः ॥ __ व्यूह्याभिमृशति-अनय इति ॥ अग्रयर्थं त्वामभिमृशामीति शेषः॥
*बा.३-२-८.
*6
For Private And Personal Use Only