SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 तैत्तिरीयसंहिता [का. 1. प्र. ३. M अत्राह तदुरुगायस्य विष्णोः परअत्र । आहे । तत् । उरुगायस्येत्युरु-गायस्य । विष्णोः । परमम् । पदम् । अवोत । भाति । रश्मयो विसर्पन्तीति । यद्वा-यत्र गावो गन्तारो जनाः । 'गमे?' इति डोप्रत्ययः । भूरिशृङ्गाः महादीप्तयो भवन्तीति । दीप्तिनामसु हि शृङ्गाणीत्यध्यायान्ते* पव्यते । पुनश्च विशेष्यन्तेअयासः अनपायाः अप्रच्युताः । यातेरसुनि याः, नञ्बहुव्रीहौ 'नसुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । धामानि पुनर्विशेष्यन्तेअत्राह अत्रैव । अहेत्यवधारणे । येष्वेव धामसु उरुगायस्य उरुभिर्महात्मभिर्गीयत इत्युरुगायः । गायतेः कर्मणि घञ् , थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । भूरेः महतो महाबलस्य विष्णोः विश्वं व्यामुवतः । 'विषेः किञ्च ' इति नुप्रत्ययः, तत्र हि निदिति वर्तते । यस्त्वं महाबलो महात्मभिस्स्तूयमानो विश्वं व्यानुवन्नभूः 'विचक्रमाणस्त्रेधोरुगायः इति मन्त्रप्रसिद्धः तस्य तव तत्तादृशविक्रमकृत् परममुत्तमं पदं तदप्येष्वेव धामसु अवभाति दीप्यते, तस्मात्तानि धामानि गन्तुमुश्म इति । एवं प्रत्यक्षकतोयं मन्त्रः । द्वितीयस्तेशब्दोस्मिन्पक्षे युष्मदादेशः। यहा-परोक्षकत एवायम् । ते ते इति वीप्सा । तानि तानि धामानि गन्तुमुश्मः । 'नित्यवीप्सयोः' इति शेप्रत्ययान्तस्य द्विर्वचनम्, 'अनुदात्तं च' इति द्वितीयस्यानुदात्तत्वम् । स्पष्टमन्यत् ॥ - *निरु. १-१७. सिं. १-२-१३, क-पदं स्वरूपं. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy