________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १४.]
भभास्करभाष्योपेता
239
wwwwww
णि धारयेरनु यून् । इह त्वा भूर्या चरेदुप त्मन्दोषावस्तीदिवा ५
समनु यून् । क्रीडन्तस्त्वा सुमन'हह । त्वा । भूरि । एति। चरेत् । उपेति । त्मन्न् । दोषावस्तरिति दोषा-वस्तः । दीदिवासम् । अन्विति । यून् । क्रीडन्तः । त्वा । सुमनस इति
यच्छन्दसि' इति बहुव्रीहेरुत्तरपदाद्युदात्तत्वम् । अस्मे अस्मभ्यमेवं वर्तमानेभ्यः क्षत्राणि बलानि धारयेः देहि । यद्वाअस्माकं क्षत्राणि धारय । यहा-अस्मदर्थ क्षत्राणि धारय । 'सुपां सुलुक्' इति शे आदेशः । अनुद्यून दिनेदिने । लक्षणादिना कर्मप्रवचनीयत्वम् ।। ___ अथ नवमी-इहेति ॥ इहास्मिन्कर्मणि रक्षोवधलक्षणे त्वामेव भूरि भूयिष्ठं उपाचरेत् उपचरितुमर्हति पुरुषः त्मन् आत्मनि दोषावस्तीदिवांसमनुथून रात्रावहनि च सर्वेषां अन्तर्दीदिवांसं संदीप्यमानम् । 'आङोन्यत्रापि दृश्यते' इत्यात्मन आकारस्य लोपः । दीप्यतेः क्वसौ 'तुजादीनाम् ' इत्यभ्यासस्य दीर्घस्वम् । छान्दसो वा दीदिविः* दीप्तिकर्मा कतद्विर्वचन एव । 'कार्तकौनपादयश्च ' इति दोषावस्तरित्यस्य पूर्वपदप्रकृतिस्वरत्वम् । पदसमुदायात्मको वा एको निपातः । 'निपाता आधुदात्ताः' इति तस्याद्युदात्तत्वम् । यहा-इहास्मिन् लोके त्वामेव भूरि उपाचरेत् पुरुषः आत्मनिमित्तमात्मनोभिमतसम्पादनार्थ
*त-सो वा देतिः.
For Private And Personal Use Only