Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
Catalog link: https://jainqq.org/explore/023465/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ kavikarNapUraviracitaH alaGkArakaustubhaH zrIlokanAthacakravartikRta saMskRtaTIkayA, paNDita zivaprasAda bhaTTAcAryaracita TippaNyAdibhizca saMyutaH sampAdakaH, DaoN. ravizaGkara nAgaraH Page #2 -------------------------------------------------------------------------- ________________ Alamkara Kaustubha being celebrated work on the Vaisnava Alamkara Sastra and a fine specimen of elegant poetry needs further study. Kavi Karnapura belongs to the galaxy of Vaisnava authors like Rupa and Jiva Goswami who through their deep devotion to Lord Sri Krsna attempted to bring Vaisnava ideas to bear upon the general theme of poetic Rasa and endeavoured to establish Bhakti as supreme relishable sentiment. The work is very comprehensive in nature and deals with in ten Kiranas all the important topics of Sanskrit Poetics except dramaturgy. 1. Kavya Samagri 2. Sabdartha 3. Dhuvani 4. Gunibhutavuangya Rasa-Bhavatadbheda 5. 6. Gunas 7. Sabdalamkaras 8. Arthalamkaras 9. Riti 10. Dosa. Rs. 200.00 Page #3 -------------------------------------------------------------------------- ________________ Parimala Sanskrit Series No-3 ALANKARAKAUSTUBHA OF KAVI KARNAPURA with a Sanskrit commentary by Lokanatha Chakravartin and Various notes by Shivprasad Bhattacharya. Edited with introduction by Dr. R. S. Nagar Sanskrit Dept. University of Delhi PARIMAL PUBLICATIONS DELHI Page #4 -------------------------------------------------------------------------- ________________ Published By: PARIMAL PUBLICATIONS 27/28, Shakti Nagar Delhi 11 00 07 "Edition 1993 Price Rs. 200 RAJ OFFSET PRINTERS Delhi Page #5 -------------------------------------------------------------------------- ________________ parimala saMskRta granthamAlA-3 kavikarNapUraviracitaH alaGkArakaustubhaH zrIlokanAthacakravartiracitayA saMskRtaTIkayA, zivaprasAdabhaTTAcAryakRtaTippaNIbhizca saMyutaH saMpAdakaH DaoN0 ravizaGkara nAgara saMskRta vibhAga, dillI vizvavidyAlaya, dillI parimala pablikezansa dillI Page #6 -------------------------------------------------------------------------- ________________ prakAzakaH parimala pablikezansa 27/28, zaktinagara dillI 110007 saMskaraNa 1993 mUlya ru.200 mudraka : rAja AphaseTa priMTarsa dillI Page #7 -------------------------------------------------------------------------- ________________ INTRODUCTION Kavi-Karnapura-The author of the Alamkara-Kaustubha. Kavi-Karnapura alias Parmananda-dasa Sena hailed from Bengal and was a well known Vaisnava belonging to the Vaidya family. He was son of Sivananda. From the study cf his works it is evident that he was a Vaispava of the Gaudiya sect. and an ardent follower of Chaitanya, the founder of the sect. He composed a poem Caitanya Caritamstam in a metrical form which depicts the life of Caitanya Mahaprabhu. Besides he wrote a drama Chaitanya Candrodaya on the life of Caitanya. By birth he inherited the tradition of Vaispva thought for his father Sivananda was an older disciple of Caitanya and used to organise and lead the devotees of Caitanya to Puri from Bangal. As the author writes in the colophon that his drama Caitanya Candrodaya was written in Saka 1494 or 1501 =1572 or 1579 A.D., his date can thus be determined round about the middle of 16th century. Rajendralal Mitra who edited his drama Caitanya Candrodaya says in introduction that Kavi-Karpapura was born in 1524 A.D. at Kancanapalli in Nadiya a few year before Caitanya's death. Kavi Karpapura belongs to the galaxy of Vaisnava authors like Rupa and Jiva Goswami who through their deep devotion to Lord Sri Krspa attempted to bring Vaispava ideas to bear upon the general theme of poetic Rasa and endeavoured to establish Bhakti as supreme relishable sentiment. HIS WORKS (a) Caitanya Caritamstam a poem in metrical form on the life of Caitanya. It was published from Murshidabad (Bangal) in 1884. (b) (I) Caitanya Candrodaya-a drama on the life of Caitanya. It was edited by Rajendralal Mitra and was published in Bibl. Indi. 1854. Page #8 -------------------------------------------------------------------------- ________________ (2) (II)-Ed. by Kedarnath & Wasudeva Laxman Shastri : Nirnaya Sagar Press, 1906. (III)-Ed. by Haridasa Sharma, Vrndavana, 1957. (c) (1) Alamkara Kaustubha-a work on poetics. It was published with the commentary of Visvanatha Cakravartin from Murshidabad in 1899 in Bengali characters. SivaPrasad Bhattacharya also edited Alamkara Kaustubha with an anonymous commentary with his own glass. Varendra Research Society, Rajshahi published it in Deva Nagri character in 1923. (II)-Ed. Puridasa, Vrndavana 1955 (Bengali Script.) Commentaries. S.K. De in H.S.P. (P.257) gives the list of commentaries on Alamkara Kaustubha as follows: (1) Sara-Boddin? by Visvanatha Cakravartin. (2) Tipant by Sarvabhauma, pupil of Cakravartin. (3) Ddhiti prakasika by Vrndavanacandra Tarkalamkara Cakravartin, son of Radha-Carana Kavindra Cakravartin. (4) Tika by Lokanatha Cakravartin. Among the Vaisnava works on Sanskrit Poetics the Alamkara Kaustubha of Kavi-Karnapura has been held in high esteem as is evident from the following verse composed in its honour wherein the Alamkara Kaustubha is compared with the Kaustubha jewel which is gracefully worn by Lord sri Krsna on his chest. The verse says. zrImataH karNapUrasya caraNAvanizaM bhaje | nirmitaH kRSNakaNThArho yenAlaMkArakaustubhaH / / The work is very comprehensive in nature and deals with in ten Kiranas all the important topics of Sanskrit Poetics except dramaturgy. 1. Kavya Samagri 2. Sabdartha 3. Dhvani 6. Gunas 10. Dosa. 4. Gunibhutavyangya 5. Rasa-Bhavatadbheda 7. Sabdalamkaras 8. Arthalamkaras 9. Riti Page #9 -------------------------------------------------------------------------- ________________ (3) Ist Kirana opens with the benedictory verse in which the blessing of Lord Sri Kssna are invoked. The author defines poetry as kavivAGa nirmitiH kAvyam which means that. poetry is comprised of a creation made by a poet's speech. Stepping into the shoes of Visvanatha, the author of the Sahitya Darpana, he criticises the definition of poetry given by Mammata, Vamana and even by Visvanatha and in the end establishes the validity of his own definition of poetry. Mammata's definition is too wide Ativyapta as on account of the absence of blemishes and the presence of excellances and figures of speech it will be applicable to such sentences-- Kuranganayana etc. which are not regarded as kavya. Visvanatha's definition atai THTC 14 too is inappropriate for the following verse kUrmalomapaTacchannaH zazazRgadhanurdharaH / eSa vandhyAsuto yAti khapuSpakRtazekharaH // according to the norms laid down by Visvanathanti Fire Thematal5 errefragmente qeter:" is not vakya as there is no compatibility here which is the essential characteristic of a vakya. But the verse is admitted kavya by all. Says he- TFT aratatarasfq ftouagiara The sentence Thutf@: & fagfa aft: will be included within the scope of poetry on account of the depiction of feeling of love whereas the status of poetry is denied to such expressions. Hence the definition propounded by Visvanatha is vitiated by both the fallacies of the too wide and too narrow definition (Ativyapti and Avyapti). Vamana's definition AFRICHT #TOFT is also not acceptable for Riti is an external appendage and does not form the inner content of poetry. He mentions the equipments of poetry (Kavya Hetu) of which the poetic genius (Bija) stands supreme- te ga #facteur Truf fasquilho (P.12) He classifies poetry into grades. Poerty Par excellence (uttam o uttama) Excellent (Uttama) Middle, (Madyama) and Inferior (Avara). There are many benefits accruing from poetry. But the aesthetic bliss relished through the composition and enjoyment of Kavya delineating Lord Sri Krsna stands above all and is the highest purpose of any poetry. Thus in the first Kirana Kavi Karnapura analyses the Kavya Samagri-benefits, causal factors, classification and nature of Kavya in detail. He also presents like Rajasekhara and Vidyanatha the complete Page #10 -------------------------------------------------------------------------- ________________ picture of Kavya Puruga-word and meaning constitute the body suggestion (Dhvani) the vital breath, Rasa the soul, Excellences (Gunas) are like heroism and other qualities, similar and other figures are like necklaces and other ornaments. Ritis or styles are like organic structure and the blemishes in Kavya are like physical defects deafness etc. in a human body. Ilnd Kirana treats first the nature of word and its sense because they basically form the body of Kavya-Purusa. In the treatment of the concept of Sabda, Kavi Karnapura is influenced by the Semantic speculations of grammarians especially Bhartphari. Sabda according to him in its subtlest form is nothing other than Sabda Brahman. It is the ultimate germ which gives rise to sound. The audible sounds may appear different and momentary for they are the product of illusion. But the word essence Sabda Brahman out which they emerge is transcendental reality which lies beyond time and space and cannot be described by positive and negative predicates. According to grammarians 'sphota' is the bearer of meaning which conveys the sense. The sounds like ka, pa, ma, la etc. pronounced by our speech organs are by themselves momentary and transient. But they serve the purpose of revealing the sphota which alone signifies and expresses the meaning. Regarding the connotation of words Karnapura gives the views of grammarians and mimansakas and so on. The grammarians believe that the words connote attributes (upadhi) belonging to an individual and not the individual itself. The attributes which the word connotes are four (i) class element (Jati) (ii) Quality (Guna) (iii) Action (Kriya) (iv) Denomination (Dravya) Jati is an eternal attribute which inheres in all individuals belonging to a particular class. Quality is a differentiating factor which marks an individual off from others belonging to the same genius or to a different one. An action is comprised of a number of subactions amongst which there is a definite sequence. The word 'Pacati' does not refer to a single act but to a series of movements beginning from lighting of fire to putting it off. Dravya refers to the substance itself as Ditha or Davitha. Mimansakas hold that all terms connote universal (Jati) and hence the conventional meaning of words is universal and not the attribute as held by the grammarians. Page #11 -------------------------------------------------------------------------- ________________ (5) Meaningful words are divided into three categories, Vacaka, Laksaka and Vyanjaka in accordance with the power with which they respectively convey denotated (Vacya) indicated (Laksya) and suggested (Vyangya) meaning. Out of these the Vacaka word can further be classified into three varieties---(i) Radha (iii) Yoga (ii) and Yogarudha on the basis of convention and derivation. A Radha word denotes its innate idea alone, a Yougika word simply signifies its derivative meaning and the Yogarudha combines in itself convention as well as derivation. The author also discusses the inherent sense conveying power of Praksiti, Pratyaya, Samasa on the pattern of grammarians. It is evident from the survey of above contents that the speculations of grammarians with regard to the nature of word, its meaning and connotation have cast a wide shadow of influence on our author in dealing with the word and its sense. The three signifying capacities of word called Saktis. Abhidha, Laksana and Vyanjana are dealt with elaborately. Abhidha is a primary power of word which conveys the conventional meaning as soon as word is uttered. It conveys the sense directly. Laksana is the secondary power of word, coming after Abhidha the primary power of word, which conveys the secondary meaning, when the direct meaning expressed by Abhidha is incompatible with the sense of the rest of the sentence. Whereas Abhidha belongs to the word unit, Laksana actually is associated with the sense, primary meaning of word and not with the word conveying it. Laksana is classified into Rudhi and Prayojanavati on the basis of the inotive of its employment and further into Suddha and Gouni on the ground of the nature of relation linking the primary and secondary concepts. It can further be divided into upadana and laksana depending upon the fact wheather the primary meaning (vacyartha) implies another meaning to establish itself or completely surrenders itself for the sake of the secondary sense. Thus at the initial stage Laksana is of six types and can further be classified on the basis of the 'motive of Laksana being concealed, obvious or absent. Vyanjana is a function that brings the implicit underlying idea into comprehension when the functions of other powers of words e-g. Abhidha a Laksana Aksepa and Tatparya cease to operate after having conveyed their respective meanings. Kavi Karnapura is a strong supporter of vyanjana and he therefore ruthlessly strikes Page #12 -------------------------------------------------------------------------- ________________ (6) at the criticism levelled against Vyanjana by its opponents. Mimansakas hold that the single Abhidha is capable of conveying all shades of meanings emanating from the word, literal as well as implied and suggested as an arrow shot with full force by an archman can go through and pierce simultaneously objects coming in front of it. But this argument of Mimansakas put vhemently against Vyanjana goes against their own dictum zabdabuddhikarmaNAM viramya vyApArAbhAvaH and stands cancelled. Mimansakas believe that a function pertaining to a word (Sabda), a valid source of knowledge (Buddhi) and a sacrificial act (Karma] intended to fulfil a particular aim operate only once and cannot be revived. The word Pata once uttered brings the cognition of a piece of cloth only once, perception of smoke in hill once derived leads to inference of fire only once and the performance of sacrifice like Asvamedha done at one time leads to heaven only once. Thus Abhidha can not convey at single moment direct (vacya) as well as suggested (vyangya) meaning. The author controverts the views of logicians against Vyanjana. Vyanjana is not identical with inference (Anumana) as the relation between suggester (Vyanjaka) and suggested (Vyangyartha) is not the same as it is seen between probans and probandum in the case of inference of fire from smoke. It is the relation of manifestor (Vyanjaka and manifested (vyangya) as is observed between the lamp and the earthan vessal (Ghata). In inference the knowledge of probans produces a sense of actions in order to make the inference a valid one. There is a relation of coexistence between smoke and fire which links them and there is a presence of proban on the Paksa. But when vyanjana reveals the suggested meaning no such relation and action is required. Hence Anumiti teribly fails and is vitiated when there is absense of concommittance between probans and probandum. But Vyanjana as it is not dependent on invariation like Anumiti, conveys the suggested meaning in all circumstances. 'The Sun has set' gives only one explicit sense but through the power of Vyanjana it conveys the number of ideas in accordance with the difference of the nature of speaker, the person addressed, time, place, context and so on. No other instrument of valid cognition has as much potency as Vyanjana posseses. It is the verbal power par excellence Vyanjana only which can instantly flash across the charming unexpressed content of poetry. The author Page #13 -------------------------------------------------------------------------- ________________ (7) gives the divisions of Vyanjana as follows : Vyanjana Sabdi Arthi Abhidha Mula Laksanalula Sabdi Abhidha Mula Vyanjana It brings into comprehension an idea other than the conventional one when the expressive power of word (Abhidha) having more possible meaning than one is restricted to one meaning by such restrictive factors as conjunction, disjunction and the like. Laksana mula Vyanjana It is linked with Laksana. It comes into operation when Laksana ceases after indicating secondary meaning of words for which it is charged. Thereafter Vyanjana conveys the motive for whose sake Laksana is resorted to. Arthi Vyanjana It conveys suggested meaning being aided by the circumstantial factors such as the speciality of the speaker, person spoken to, time, place context and other allied things. IIIrd Kirana of the Kaustubha is devoted to the concept and classification of Dhvani. Dhvani is the most prevalent and prominent system of Skt Poetics and has been accepted as canonical by all important writers like Abhinava Gupta, Mammata etc. coming after Ananda Vardhana who designed it. The system beautifully elaborates the art of suggestion in poetry and is reckoned as the most necessary and fundamental system of all higher poetry. The term Dhvani in the system is wider in scope and covers under its denotation rot only the poetry par excellence (uttama kavya) but the suggestive element, be it sabda or its primary meaning, suggested sense (vyangyartha) and even the function Vyanjana which conveys the suggested meaning in poetry. The term Dhvani generally refers to that species of poetry wherein the suggested Page #14 -------------------------------------------------------------------------- ________________ (8) sense being predominent outshines the primary sense in its grandeur grace, charm and apeal. In Dhvani System the emphasis is shifted from the extrenuous elements of diction to the innner content represented by the symbolic. According to the adherent of Dhvani School the greatness of the poetry is to be judged by the dazzling splendour of the symbolic and the capacity of the creation to recreate this experience and not by the grandeur of the poetic texture represented by the expression and the expressed. On the lines laid down by the Dhvani School, Karnapura first divides Dhvani into two main branches based as it is on Abhidha or Laksana. Accordingly it is designated Laksana Mula Dhvani or Avivaksitavacya Dhvani and Abhidha Mula Dhvani or Vivaksitanyaparavacya Dhvani as the case may be. The two designations point to the characteristic features of these Dhvanis. In the first variety the expressed idea is not intended to be accepted as such and in the second it is certainly taken into account and ultimately leads to the manifestation of suggested sense. Avivaksita-vacya is further divided into subtypes--Arthantara Samkramita vacya and Atyantatiraskrtavacya on the bases of the main varieties of Laksana on which it relies or rests. The second type known as Vivaksitanyaparavacya based on Abhidha has first two main subdivisions according to the perceptibility or otherwise of the sequence existing between the comprehension of the expressed and that of unexpressed. It is termed as Asamlaksya krama vyangya when the sequence between the cognition of the expressed and suggested meaning is imperceptible and Samlaksyakramavyangya when the sequence existing between the cognition of direct and suggested meaning is clearly perceptible. Rasa, Bhava, Tadabbasa etc belong to the category of Asamlaksyakramavyangya because the Connoisseur is deeply absorbed in the relish of Rasa that he does not notice the process. Samlaksyakramavyangya Dhvani is divided first into three main varieties as it depends upon formal suggestiveness (Sabda Sakti Mula), material suggestiveness (ArthaSakti Mula) and on both (Ubhaya Sakti Mula). In Sabda Sakti Mula the suggested sense arises from the force of expressed meaning and in Ubhaya Sakti Mula from the force of both word and sense units. Sabda Sakti Mula Dhvani has two types in accordance with the suggested element being a fact (vastu) or an imaginative mood (Alamkara). While in Sabda Sakti Mula Dhvani sound element is more important as with the change of homonyms implicit idea (vyangyartha) is not conveyed in Artha Page #15 -------------------------------------------------------------------------- ________________ (9) Sakti Mula Dhvani it is the matter or sense that the words expresses which matters most. Karnapura classifies this type of Dhvani into three categories according as the idea which conveys the suggested sense (vyangyartha) is objectively possible (Svata, Sambhavi) or is invented by the imagination of the puet (Kavi Prouqhoktisiddha) or is brought into being by the imagination of the character created by the muse of the poet(Kavi Nibaddha Vakt? Proudhokti Siddha). In this variety of Dhvani the suggestive matter may take the form either of Vasiu (Matter or Fact) or of an Alamkara (Figure of speech) and the suggested thing also may in its turn be either a fact (Vastu) or an imaginative mood (Alam kara). Thus this variety of Dhvani may further be multiplied intu twelve categories depending upon that the suggestion of fact (vastu) is by fact (vastu) which is objectively possible or a suggestion of fact by fact which owes its existence to the imagination of the poet or to the character created by the poet's muse. Similarly a figure (Alamkara) which is objectively possible or a figure created by poet's muse or a figure created by the imagination of character who himself is the creature of the poet's intuition, may suggest fact or figure accordingly. This can be multiplied further on the ground that Dhvani belongs to a word or a sentence or composition as a whole. This gives 51 varieties of Dhvani which are called Suddha unmixed. If one works out the possible varieties of Dhvani unmixed and mutualy mixed the number goes to 10455. These varieties of Dhvani are generally worked out and enumerated in all those works who subscribe to the principal of Dhvani. Kavi Karpapura adheres to the system of Dhvani. Hence all possible varieties of Dhvani are worked by him in the 4th Kirana of his Alamkara Kaustubhia. A chart indicating the principal varieties of Dhvani is appended below for ready reference and convenience. The IVth Kirana demonstrates the concept and varieties of Gunibhutavyangya the poetry of second grade. That is Gunibhutavyangya variety of Kavya where the expressed sense is more charming and appealing rather than the suggested sense. There are some factors and circumstances under which the vyangyartha loses its charm and becomes subordinate (i) When it is as obvious as the expressed sense (sphuta Vyangya). (ii) When it embellishes the expressed sense rather than being embellished by it (Apraoga) (iii) When it supports and nourishes the expressed sense (Vacya Posaka) (iv) When it is so deep that it is not possible even for refined critics Page #16 -------------------------------------------------------------------------- ________________ ( 10 ) to grasp it (Kasta gamya) (v) When there is a doubt with regard to the prominence of vyangya (Samdigdha Pradhanya) (vi) When both vyangya and vacya are equally prominent (Tulya Pradhanya) (vii) When the cognition of the vyangya takes place due to the modulation of voice (Kaku gamya) and lastly (viii) When the vyangya is not attractive and appearing (Amanojna) The Vth Kirana of the Kaustubha is very important in as much as it deals with the problem of aesthetic relish, the nature and varieties of the Rasa. The author being a vaisnava of hard core establishes here the supremacy of Bhakti Rasa. In addition to the already accepted eight Rasas he adds another Prema Rasa which is the outcome of the divine love of Lord Srikrsna and Radha. Prema Rasa is the most important of all for all the Rasas submerge in it premarase sarve eva rasA antarbhavantItyatra : (P 148.) God is the source of all Rasas of which love is the most important. God incarnated Himself as Lord Sri Krsna and relished the love of Radha. Lord Sri Krsna represents the pleasure of love and Radha the eternal source of delight. Thus all Rasas are part of it and Prema Rasa is predominent and gives exquisite pleasure to the devotees. Regarding the general concept of Rasa, Kavi Karnapura says that the dominant emotion Sthayi Bhava becomes a sentiment (Rasa) when it is brought into a relishable condition through the commingling of excitants (Vibhavas) the ensuants(Anubhavas) and the accesseries (Samcaris). The enjoyer of Rasa is the audience on whose capacity of enjoyment the dominant feelings (Sthayi Bhava) becomes Rasa when it is so enjoyed. The Rasa is a mental state, a subjective experience of the reader in which enjoyment is essential and in which the enjoyer and the object of enjoyment become identical. The locus of Rasa according to Kavi Karnapura as held by Abhinavagupta and his followers is not the represented hero nor the actor who acts the deeds of hero nor is the poem itself. It is Samajika who relishes it. What are cause effect and accessory in the empirical plane become technically Vibhava, Anubhava and Samcari in the realm of poetry. Kavi Karnapura being a Vaisnava poet eulogises Rati Bhava which makes the mind melt and purges it off its impurities and hardness. It is that state of mind where pure consiousness becomes predominent and Raja and Tama qualities are relegated to the subordinate position. In the experience of Rati the mind is totally engrossed in supreme pleasure. Page #17 -------------------------------------------------------------------------- ________________ ( 11 ) Rati gradually attains perfection in Maharaga as the juice of sugarcane passing from its raw stage ama to Guda and from Gula to Sarkara ultimately reaches perfection in crystal Sugar. Kavi Karnapura illustrates this point by giving a quotation : yatheSaNAM raso hyAmaH pAkAt pAkAntarairguDaH / guDospi pAkataH pAke carame syAt sitopalA / tathA ratirbhAvapUrvarAgarAgAkhyapAkataH / anurAgaH sa praNayapremabhyAM pAkamAgataH / FETTET I HERMISTudil (p. 128) Rati in accordance with the change of condition assumes various forms (I) Priti (II) Maitri (III) Souharda (vi) Bhava. Kavikarnapura believes that Rasa is really one only because it consists of nothing else but pure consciousness and bliss. But due to the different super-imposed conditions in the form of different Sthayi Bhavas and their accessories it assumes many forms- Vira, Hasya, Bibhats etc. The author probably under the influence of Narayana the great grand father of Visvanatha regards wonder (camatkara) the most prevalent feeling in the relish of all Rasas. Be it a love between Srikrsna and Radha or a fight between Rama and Ravana, in the aesthetic experience of ail the Rasas it is the feeling of wonder which pervades and sustains throughout. Says he : rase sArazcamatkAro yaM vinA na raso rasaH / Jag harcarca iacuat 27: 11 (p. 137) Why Adbhuta is predominating, the author has an answer for it. In the enjoyment of Rasa, one relishes ones' Vasana which causes, the mind to expand. The expansion of mind brings the feeling of wonder. Thus it is wonder (Camatkara) which is present whenever Rasa is relished. Contrary to the tradition, the author takes the heroic sentiment for discussion first and love (srngara) in the end. He treats all the eight Rasas laid down by Bharata illustrating their Vibhavas, Anubhavas, Samcaris respectively. He accepts santa Rasa also and admits Nirveda as its Sthayi Bhava. The author advances an argument for the acceptance of Santa Rasa that in the experience of Santa the expansion of mind in the form of extinction of Tisna is felt at highest degree in comparison with other Rasas. He classifies Rasa into two new categories --Aprakrta and Prakrta. The dominant feelings like love, pathos etc when experienced by original characters and the conniss Page #18 -------------------------------------------------------------------------- ________________ ( 12 ) eur is Prakrta Rasa and it is Apraksta Rasa when it is experienced by divine characters like Srikrina etc. This view of the author that the dominant feeling experineced by original characters is Prakrata Rasa goes against even the belief of the author. The author gives here contradictory statements. In the end Kavi Karnapura enters into details regarding the nature, equipment and varieties of different Rasas especially Srngara Rasa which is treated with its varying emotional moods and situations. According to rank, character, circumstances, age, mood etc. all conceivable types of hero and heroine and their adjuncts are discussed. Sengara is first divided into Sambhoga (love in union) and Vipralambha (love in sepration). Then the four types of hero, the assistants of hero, his eight special excellances and so on are mentioned. The heroine also is classified into many divisions and subdivisions with reference to her relation with the hero as his wife (sviya) or belonging to an other (Parakiya) and common to all (Vesya). Sviya heroine is further divided according to her maturity in age and love into Mugda, Madhya and so on. Heroine is further classified in accordance with her situation or condition in relation to her lover having absolute control over her lover (Svadhinapatika) or deceived by her lover (vipralabdha) and so on. Gestures, moods, different shades of emotions are also discussed by our author on the pattern intiated by mediaval writers like Dhanjaya Visvanatha etc. The VIth Kirana takes up the issue of the excllances (Gunas) in poetry. In determining the nature and variety of Gunas our author being prodvani writer, sincerely follows the line initiated and established by Anandavardhan, Abhinavagupta and Mammata. The Gunas belongs in reality to Rasa. They are the qualities of Rasa and not of Sabda and Arthas held by Dandin and Vamana. As the qualities like heroism benevolence etc. reside permanently in the hero, the Gunas in the same manner are inherent qualities of the Rasa. The sabda and artha are not the locus of the Gunas in the strictest sense of the term. On the other hand Sabda and Artha simply reveal or manifest tha Gunas residing in the Rasa. Nada or varnas are not the abode of the Gunas can be proved that in erotic poetry the harsh sounds like tha, sa, na etc donot exhibit the Oja Guna because the heroic sentiment (Vira Rasa) is absent there. Thus Gunas reside in intimate relation in the Rasa without which they could not exist and existing with Rasa.they only serve to heighten the foeling of Rasa. Kavikarnapura follows Mammata, blindly as much as he repudiates Page #19 -------------------------------------------------------------------------- ________________ ( 13 ) the theory of Guna propounded by Vamana on the same method as initiated by Mammata. The Gup as of Vamana can be included into three Gunas of Mammata. Some of the gunas of Vamana are simply the absence of blemishes and some are even positive defects and hence they cannot be accepted as Gunas. Gunas as they are the qualities of Rasas are three in number because in the experience of various Rasa mind undergoes three states. It melts like a wax or it kindles like a fire or it pervades like a water. In the experience of Songara, Karuna, santa, Melting, (Druti) takes place. Thus the Guna Madhurya (sweetness) is the cause of Druti in these Rasas and resides in them permanentlly. Oja Guna makes the mind brilliantly expanded and enkindled hence it is present in the heroic (vira) Fuirious (Raudra) and the disgustful (Bibhats) The Prasada (Perspeunity) causes the mind to pervade like fire pervading any fuel or water pervading a pure piece of cloth and it is found in all the Rasas. VIlth Kirana deals with the figures of sound (Sabdalamkara) The author defines and classifies them. Vakrokti, Anuprasa, Yamaka, Slesa, Citra, Punaruktavadabhas are the figures trealed by Kavikarnapura. Villth Kirana defines and illustrates the figures of sense. (Arthalaskaras) In the beginning the varieties of the figure Upama are treated in detail. Thereafter other figures based on similarity Utpreksa, Rapaka, Samdeha etc are discussed. The tigures based on other principles apart from the principle of similarity are treated there after. Figures as (i) Contrast (virodha) (ii) Enumeration of related things in two correspoding sets (yathasamkhya) (iii) Exclusive specification (Parisamkhya), (iv) Presumption (Arthapatti) (v) cummulative utterance (Samuccaya) etc are based on differant forms of statement (vakya Nyaya) Similary the figure kavyalinga is based on logical proposition (Tarka Nyaya) The figures vyajokti, vakrokti etc are based on covertness of utterance. Kavi Karnapura deals with them all on the same pattern as they are treated by Mammata and his followers. The IXth Kirana is exclusivly given to the treatment of concept of Riti which has been dealtwith elaborately by Vamana in his Kavyalamkara Sutravstti.; As the concept of the Gunas changed in the hands of the followers of Ras Dhvani system so did Riti. Riti which has wider meanins ne system of Vamana turned to Page #20 -------------------------------------------------------------------------- ________________ ( 14 ) be simply an arrangement and collocation of letters moest to the Rasa. Our author admits 4 Ritis in place of commonly accepted three Ritis. They are Vaidarbhi, Goudi, Pancali and Lati. In accepting Lati as the fourth Riti Kavi Karnapura is influened by Bhoja who first of all speaks of this Riti. Incidently while treating Ritis our author touches the concept of Paka dealt with by Vamana and Rajasekhara. Vamana says that the kavya Paka is the maturity of poetry as a whole and consists of dear and complete presence of all Gunas. Our author refers two Pakas only out which the Rasala Paka is helpful to nourish the Vaidarbhi Riti and not the Vartakupaka. The Xth Kirana treats the topic of poetic blemish (Dosa). With the advent of Dhvani system the Dosas like Gunas came to be related to the Rasa. They are no longer absolute entitities but attributes who prevent or hinder the relish of Rasa. From the time of AnandaVardhana Dosas are governed by the theory of propriety (Aucitya) The poetic blemishes like Srutikatu etc are defects because they are inappropriate and diminish the value of work of art. Mammata the chief exponent of Dhvani School in his Kavya Prakasa set the standard for Dosas which was mostly followed by later rhetoricions. Kavi Karnapura defines Dosa as- at: on the pattern of Dhvani School. Dosa is Dosa because it detracts the relesh of the Rasa. Dosa actually belongs to the Rasa. But in may belong to Sabda and Artha also for they are the medium through which the Rasa is experienced. Hence Dosas can be first classified into Sabda, Artha and Rasa. Sabda Dosa can further be divided into Padamsa and Vakya. Thus they are five number-(i) Pada (ii) Padamsa (iii) Vakya (iv) Artha (v) Rasa. Dosas can further be divided into Nitya (Permanent) and Anitya (occasional) depend ing upon the fact of hindrence in the aesthetic relish permanently or occasionally. When Dosas donot hinder the feeling of the Rasa they are no longer Dosas. Thus the concept and division of Dosa is centred round the concept of Rasa and Dhvani system and Kavi Karnapura being the strong advocate of Rasa defines and classifies Dosas on the lines set out by Dhvani Vadins especially Mammata. From the resume of the chapterwise contents of the Alamkara Kaustubha it appears that Kavi Karnapura like Hemachandra, Vidyadhara, Vidyanath etc. is basically a derivative writer who followed in main the most prevalent Rasa Dhvani system and Page #21 -------------------------------------------------------------------------- ________________ ( 15 ) designed his work on the pattern of the Kavya Prakasa of Mammata. Kavya Prakasa is an outstanding work in Sanskrit poetics not for the originality of ideas but for establishing the authority of the new school of Dhvani and presenting in the succinct form of a book all previous speculations in poetics. On account of its comprehensive and compromising nature the Kavya Prakasa gained popularity and became a proper model work for subsequent writers to write digests on the prevalen topics of Sanskrit poetics. Alamkara Kaustubha though based on the Kavya Prakasa and being a derivative work shows trait of originality here and there. He has something new to offer regarding the division of Kavya which influenced even a great critic Pandita Raja Jagannatha. Our author says that the capacity of the implicit idea (vyangyartha) to suggest an other suitable sense as also strikingness of sound and sense infuse additional beauty into Uttama Kavya and converts it into one of uttamottama type. yadi dhvanivaiziSTaye dhvanyantaravaiziSTayaM syAt , yadi vA zabdArthayoH vaicitryaJca bhavati tadA kAvyamuttamottamam / Thus according to our author the firon can be of four varieties out of these that variety will be Uttamottama where suggested sense is revealed by suggested sense.eqasarusteita or where along with the beauty of predominent suggested sense the strikingness of word and sense is appealing. ufc at greater utafazi wafa TCT TOGETHEHE In this way Kavi Karnapura brings out the importance of the charm of sound and sense in Kavya which has been neglected by Dhvani vadins. The kavya is splended on account of the charm of Dhvani. But it is more beautiful when it is endowed with the strikingness of word and sense. Dhvani embellished by the strikingness of word and sense is far more superior to simple Dhvani bereft of the charm of word and sense. Even the Kavya of second grade can become first rate with the strikingness of Sabda and Artha. Regarding the connotation of the word Dhvani in different technical sense the author is of the view that the word Dhvani really stands for Vyangayartha Vyapara. The use of the word Dhvani in the sense of function Vyanjana Vyapara or Kavya or. Vyanjaka Sabda and Artha is only secondary. vastutastu dhvanyata idamiti Tra (p. 13) Page #22 -------------------------------------------------------------------------- ________________ Laksanamula or Avivaksitavacya 1 Arthantarasamkramita vacya Atyantatiraskrta vacya OR Padagata Samlaksya Kramavyangya (Anuranana Vyangya) Vakyagata Sabdasaktimula Alamkara Vastu 1 Vastu Dhvani Padagata 11 Padagata vakyagata Pada- vakya gata gata Vakyagata T Arthasaktimula In a word, in a sentance, in a part of sentence, in style, in letter, in composition (Prabandha) T Alamkara Abhidhamula or Vivaksitanyaparavacya Svatahsambhavi Kaviproudhoktisiddha Kavinibaddha vakrriproudhoktisiddha Vastu Vastu Alamkara Alamkara Vastu Alamkara Asamlaksykrama vyangya (Rasadidhvani) T Svaatahsambhavi Kaviprasiddha K.N.V.Prasiddha Alamkara Vastu Alamkara 1 Vastu Alamkara 1 Vastu Page #23 -------------------------------------------------------------------------- ________________ viSayAnukramaNikA pRSTham viSayaH prathame kiraNe kAvyAdisAmAnyoddezaH maGgalAcaraNam kAvyapuruSavarNanam kAvyalakSaNam mammaTakatakAvyalakSaNakhaNDamam vizvanAthakRtakAvyalakSaNakhaNDanam vAmanakRtakAvyalakSaNakhaNDanam kAmyatvaM jAtiriti prakArAntareNa kAvyalakSaNapratipAdanam kavelakSaNam bIjam pratimA kAvyabhedAH uttamottamaM kAvyam uttama kAvyam madhyamaM kAvyam pravaraM kAvyam uttamottamakAgyasya vidhyam dhvanervanyantarodagAre uttamottamatvam dhvaneH zabdArthavaiciTye uttamottamatvam zabdArthavacitya madhyamakAvyasya uttamatvam zabdArthavaicitye avarasya kAvyasya madhyamatvam kAvyaprayojanam dvitIye kiraNe zabdArthavRttitrayanirUpaNam zabdasvarUpam varNAtmakaH zabdaH dhvanyAtmakaH zabdaH varNAtmakazabde sphoTarUpazabdabrahmavarNanam nAdaH binduH 19-20 21-64 Page #24 -------------------------------------------------------------------------- ________________ bIjam zrAntaraH sphoTa: bahiH sphoTa: padasphoTa: vAkyasphoTa: sphoTa virodhinAM matam sphoTa samarthanam varNAtmakazabdasya punaH dvidhA vibhAgaH prasAdhuzabdaH sAdhuzabdaH sAdhuzabdasya jAtiguNakriyAdravyaMzcatuvidhatvam jAtireva padArtha iti vAdinAM matam mukhyalAkSariNakavyaJjakarUpera punaH zabdasya tridhA vibhAgaH mukhyaH zabdaH tatsaGketaH saGketagrahaH yogarUDha - rUDha yaugika medena punaH zabdasya tridhA vibhAga: yogarUDhaH rUThaH yaugika: yogena prakRtizaktiH yogena sup pratyayazaktiH yogena upasargazakti: rUDhyA uraNAdipratyayazaktiH ( 10 ) samAsazaktiH bahuvrIhiH tatpuruSaH zravyayIbhAvaH matra, tatpuruSaH dvandvaH ekazeSaH samAsasadbhAve vAcakasyApi lAkSaNikatvam yaugikazabdasya dvidhA vibhAgaH siddha: sAdhya: sAdhyalakSaNam 23 24 25 11 26 27 28-30 30 31 32 33 33 " 33 33-34 34 " 35 "" 36 "1 "1 37 11 19 21 21 19 "1 "1 38 " === Page #25 -------------------------------------------------------------------------- ________________ pUrvapadaparivRttisahaH sAdhyaH uttarapadaparivRttisahaH sAdhyaH ubhayapadaparivRttisahaH sAdhyaH zabdavRttiSu prabhidhAvRtteH svarUpam lakSaraNAsvarUpam rUDhyA lakSaraNA prayojanena lakSaraNA sAropA lakSaNA sAdhyavasAnA lakSaNA gauNI sAropA lakSaNA gauraNI sAdhyavasAnA lakSaraNA zuddhA sAropA lakSaNA zuddhA sAdhyavasAnA lakSaraNA zuddhA upAdAnalakSaNA zuddhA lakSaraNalakSaNA 'gauranubandhya:' ityAdiSUdAharaNe lakSaNAyA asvIkAraH vyaGgyadizA lakSaNAyAH punaH tridhA vibhAgaH gatavyaGgyA lakSaraNA gUDhavyaGagyA lakSaraNA pragUDhavyaGagyA lakSaNA vyanjanAsvarUpam vyaJjanA prasthApane yuvatayaH vyaJjanAvirodhe dIrghadIrghavyApAravAdinAM mataM tannirAkaraNaJca vyaJjanAvirodhe anumAnavAdinAM mataM tannirAkaraNaJca ( 19 ) arthasya vyaJjakatvam vAcyArthasya vyaJjakatvam lakSyArthasya vyaJjakatvam vyaGgyArthasya vyaJjakatvam arthaniyAmakAnAM saMyogAdInAM varNanam saMyogaH viyoga: virodha: sahacAritA sAnnidhyam deza: sAmarthyam 38 " == 36 40-42 43 "" 44 : 45 " :::: 46 47 11 "" 48 46 50-51 52 53-54 55 *= = = = = = = = 56 57 58 Page #26 -------------------------------------------------------------------------- ________________ ( 20 ) . mocitiH liGgam 65-104 prayaH prakaraNam kAla: vyaktiH bhanekAryakAnAM zabdAmA vyaJjakatvam anukaraNazabdAnAM vyaJjakatvam vAcyAdInAmarthAnAM vyaJjakatve vizeSahetavaH bodavyaH vaktA prakRtiH prakaraNam kAkuH dezaH kAla: prasiddhiH tRtIye kiraNe dhvaninirNayaH dhvanipadanirvacanama dhvanilakSaNam dhvane dAH lakSaNAmUla: avivakSitavAcyo dhvanistabhedAzca arthAntaropasaGakrAntaH aMtyantatiraskRtaH abhidhAmUlo vivakSitAnyaparavAcyodhvanistabhedAzca malakSyavyaGgyakramo rasabhAvAdidhvaniH lakSyavyaGagyakramo vastvalavAradhvanistabhedAzca lakSyavyaGgyakramaH zabdazaktibhUstabhedAzca malaGkAradhvaniH vastudhvaniH lakSyavyaGagyakramaH arthazaktibhUstabhedAzca arthazaktibhUH svataHsambhavI tabhedAzca svataHsaMbhavinA vastunA vastu " // // alaMkAra: " // malakAreNa vastu " , malaGkAreNa alaGkAraH 66-67 6 ka 71-72 Page #27 -------------------------------------------------------------------------- ________________ (21 .) arthazaktibhUH kaviprauDhoktiniSpannastabhedAzca kaviprauDhoktiniSpannena vastunA vastu " vastunA vastu __, vastunA malakAraH , alaGkAreNa vastu alaGkAreNa alaGkAraH arthazaktibhUH kavinibaddhavaktaprauDhoktiniSpanna: kavinibaddhavaktaproDhoktiniSpannena vastunA vastu vastunA alaGkAraH pralaGkAreNa vastu alaGkAreNa pralaGkAraH zabdArthobhayazaktimUrdhvaniH padAdigatatvena dhvaneH punavibhAgaH vAkye dhvaniH pade dhvaniH 82-85 prabandhe dhvaniH 86-88 palakSyavyaGgyakramadhvaneH padAMzAdigatatvena vimAgaH padAMzagato: varNagata: racanAgataH prabandhagataH dhvanerekapaJcAzabhedAH padAzaracanAvarNaprakRtipratyayAdInAM vyajakatAyA udAharaNAni 90-66 dhvanerekapaJcAzabhedAnAM eka ekapaJcAzatA guNarne (51451) =2601 bhedAH 2601 bhedAnAM trirUpeNa saGkareNa ekarUpayA saMsRSTyA ca caturguNe kute dhvaneH (26.144)-10404 bhedAH mizrANAM 10404 bhedAnAM zuddha 51 dhvamibhedai. yojane dhvaneH (10404+51)=10455 bhedAH trirUpaH saGkaraH saMzayAspadatArUpasaGkarasyodAharaNam anugrAhyAnugrAhakarUpasaGkarasyodAharaNam ekavyaJjakasaMzleSarUpasaGkarasyodAharaNam saMsRSTerUdAharaNam 101.103 dhvananAnudhvaneH kAvyasyottamottamatvasaMsthApanam . . 7 E 10. 104 Page #28 -------------------------------------------------------------------------- ________________ 112 .. ( 22 ) caturthe kiraNe guNIbhUtavyaGgyanirNayaH 105-116 guNIbhUtapadanirvacanam vyaGa gyasya pravaziSTye guNIbhAvaH vyaGgyasya vaiziSTye'pi upAdhivazAda. guNIbhAvaH pravaiziSTye ekarUpatvAt bhedAbhAvaH vyaG gyasya vaiziSTye'pi upAdhivazAt gauNatAyAM guNIbhUtavyaGagyasya aSTau bhedAH sphuTam 106-107 aparAGgam 108 vAcyapoSakam 106-110 kaSTagamyam sandigdhaprAdhAnyam tulyaprAdhAnyama kAkugamyam 113 amanojJam 10455 dhvanibhedAnAM aSTabhiH guNIbhUtavyaGagyabhedaiH saha guNane (1045548)=83640 bhedAH 114-15 ebhiH 83640 bhedaiH saha guNIbhUtavyaGgyASTabhevAnAM ekarUpayA saMsRSTyA sAmAnyataekarUpeNa saGkareNa ca dvidhA melanAta guNane kRte (83640x 2)=167280 bhedAH 115-116 paJcame kiraNe rasamAvastabhedanirUpaNam 117-236 rasajJApakaM bharatamunisUtram tadvivaraNam 118-116 vibhAvasya vibhAgaH mAlambanavibhAva: uddIpanavibhAvaH sthAyinaH rasIbhAvaH 120-121 sthAyIbhAva: 121-122 sthAyino bhedAH 122 rasasaMkhyAviSaye vibhinnAni matAni praSTau rasA: zAnto'pi navamo rasaH bhojarAjamate ekAdaza rasAH ratiH ratibhedAH prItiH Page #29 -------------------------------------------------------------------------- ________________ maMtrI sauhArdam bhAva: rateH pAkaH rateH prathamaH pAkaH bhAvaH rateH caramaH pAkaH mahArAgaH rasasvarUpam rasasya prAnandadharmatvAt aikadhyam rasasya upAdhibhedAt nAnAtvam rasasya prakArAntareNa punaH vibhAga: prAkRtaH rasaH aprAkRtaH rasaH rasAbhAsaH rasasyAnukArya gatatvanirAkaraNam rasasyAnuka gatatvanirAkaraNam rasasya sAmAjikagatatva saMsthApanam sarva raseSu adbhutAtizayasphUrtiriti pratipAdanam sarvaraseSu sarva camatkAragrAhakasyaikasyaivAnandasyAnubhava: nATyarasAnAM vivecanam vIra: ( 23 ) karuraNaH pradbhutaH hAsastasya bhedAzca smitam hAsaH prahAsaH bhayAnakaH bIbhatsa: raudraH zAnta: vAtsalyam premarasa: bhaktirasa: zuGgArarasasta bhedAzca sambhogaH vipralambhastadabhedAzca 125 126 127 128 "" 11 126. 130 11 131 " 132 133-134 135 "1 136 137 138 136 136-140 141 10 142 143 143 "" 11 144 145 146-147 148 148-14 150 151 152 153 Page #30 -------------------------------------------------------------------------- ________________ pUrvarAgaH tasya daza avasthA: virahaH mAnastadabhedAzca IrSyAmAna: praNayamAnaH pravAsa: zApa: sambhogazRGgAre ceSTAH parasparAvalokam parasparAdharapAnam parasparacumbanam parasparanakhakSatAni parasparadazamakSatam nIvImokSaH vanavihAra: jalavihAra: madhupAnam pUrvarAgasya bhedAsteSAmudAharaNAni ca svapnadvArA pUrvarAgaH zravaNadvArA pUrvarAgaH cittadarzanadvArA pUrvarAgaH sAkSAddarzanadvArA pUrvarAgaH ( 24 ) pUrvarAgasya pUrvoktAnAM dazAvasthAnAM kramazaH udAharaNAni abhilASa: cintanam guNakIrtanam udvegaH pralApaH unmAdaH vyAdhiH jaDatA maraNam prakRtibhedena pUrvarAgasya punazcaturdhA vibhAgaH taila: kausumbhaH 154 155 " 11 33 31 156 "1 "1 " "1 157 158 " "1 156 160 "" 161 "1 162 38 "" 22 " 163 "1 11 1-64 "} 165 31 17 163 " , Page #31 -------------------------------------------------------------------------- ________________ ( 25 ) 166 8 169 170 mAJjiSThaH hAridraH virahasya bhedA udAharaNAni ca bhAvI virahaH bhavan virahaH bhUto virahaH praNayamAnasyodAharaNam IrSyAmAnasyodAharaNam pravAsasthodAharaNam zRGgArarasasya pAlambanavibhAva: nAyakaH nAyakasya lakSaNam nAyakasya guragAH nAyakasya bhedAH dhIrodAttaH dhIroddhataH dhIraprazAntaH dhIralalitaH eteSAM caturNA nAyakAnAM punaH pratyekaM caturdhA vibhAgaH anukUlaH dakSiNaH zaThaH dhRSTaH SoDazavidha (444)=16 nAyakAnAM uttamamadhyamAdhamabhedena punaH (1643)=48 bhedAH 48 vidhAnAM nAyakAnAM divya,didhyAdivya, pradivyeti triviSavibhAgena puna: (4843)=144 bhedAH zrIkRSNasya sarvanAyakAdhIzatvasaMsthApanam 173 zrIkRSNasyAnukUlalakSaNanAyakatvam dakSiNanAyakatvam dhRSTanAyakatvam zaThanAyakatvam nAyakasya sahAyAH sakhA. priyasakhA narmasakhA priyanarmasakhA 176 172 174 Page #32 -------------------------------------------------------------------------- ________________ nAyakasya dUtA nisRSTArtha : mitArtha: sandezahArakaH nAyakasya sasvajA guragA. zobhA vilAsaH mAdhuryam gAmbhIryam dharyam teja: bhaudAryam lalitam zRGgArarasasya prAlambanavibhAvaH nAyikA nAyikA bhedAH svIyA nAyikA, tadbhedAzca svIyA mugdhA svIyA madhyA ( 26 ) svIyA pragalbhA kevalaM madhyA pragalbhAnAyikayoreva dhIrA, adhIrA, dhIrAdhIreti bheda: ( 2 x 3 ) = bhedA: tayoH punaH kaniSThajyeSTharUpAbhyAM (62) = 12 bhedAH pratyantamRvI madhyamuvI 176 "1 kanyAnAyikAyAH crturaa| bhedAnAM svakIyAparakIyAnAyikayoH 208 bhedaH saha yojane (4 + 208 ) = 212 bhedA:: 11 "" 177 13 178 " "" 176 " 180 " 181 "" "1 . "" 31 mugdhAyAH ekarUpatvena svIyAyAH nAyikAyAH ( 1 + 12 ) = 13 bhedAH 182 parakIyA nAyikA, tadbhedAzca parakIyAyA nAyikAyA api anenaiva prakAreNa 13 bhedAH svIyA parakIyAnAyikayo: (13+13) bhedAnAM parasparaM melane nAyikAyAH 26 bhedAH 26 nAyikAnAM pratyekam bhraSTAbhiravasthAbhiH - bhede guNane kRte ( 26x8) = 208 bhedAH kanyA nAyikA, tadabhedAzca jyeSThA kaniSThA " "" "1 23 "" "1 28 " "3 Page #33 -------------------------------------------------------------------------- ________________ 185 ( 27 ) kanyAsvIyAparakIyetitisaraNAM nAyikAnAM pratyuttamA, uttamA, madhyeti prakRtibhedena (21243)- 636 bhedAH 182 etAsAM punaH sidA, susiddhA, nityasiddheti triSA vibhAge (63643) =1608 nAyikAnAM bhedAH svIyAnAyikAlakSaNam 183 parakIyAnAyikAlakSaNam kanyAnAyikAlakSaNam mugdhAlakSaraNam, tadbhavAzca navayauvanamugdhA 184 navamadanavikArA mugdhA mAnemaduH mugdhA surataparAGa mukhI mugdhA satrapA mugdhA madhyAnAyikAlakSaNam tadbhavAzca madhyamasamudIrNayovanA nIcarvIDAvatI harSapragalbhA nibhUtavedagdhyA pragalmAyA nAyikAlakSaNam tatbhedAzca taruNI madanamadAndhA ratiraNakuzalA 188 madhyApragalbhayorSIrAdibhedAnAmudAharaNAni dhIrA madhyA dhIrAdhIrA madhyA madhIrA madhyA 186 dhIrA pragalbhA 186 dhIrAdhIrA pragalbhA adhIrA pragalbhA mAsAM jyeSThakaniSThatvabhAvasya udAharaNam mizrabhAvAta mugdhAmadhyApragalmAnAyikAnAM punaH nava bhedAH pAdimugdhA madhyamugdhA mantima mugdhA 162 mAdimadhyA 193 madhyamadhyA 187 188 Page #34 -------------------------------------------------------------------------- ________________ 193 .. . ( 28 ) mantimamadhyA prAdipragalbhA madhyapragalbhA mantima pragalbhA virahotkaNThitAvikrameNa nAyikAyAH praSTo bhedAH virahotkaNThitA mabhisArikA khaNDitA vipralabdhA kalahAntaritA vAsakasajjikA proSitabhartakA svAdhInabhata kA nAyikAmA satvajAH aSTAviMzatisaMlyakA alaGkArAH bhAvaH hAvaH . 198. 166 200 helA zobhA kAnti dIptiH mAdhuryam pragalbhatA praudAryam dhairyam lIlA vilAsaH vicchittiH vivvokaH kilakiJcitam moTTAyitam kuTTamitam vibhramaH lalitam madaH vikRtam tapanam 203 204 205 206 207 208 Page #35 -------------------------------------------------------------------------- ________________ ( 26 ) 208 206 212 212-13 moradhyam vikSepaH kutUhalam hasitam cakitam keliH pravizatyalaGkArANAM pratyekaM saptaviMzatyalaGkAraH sahayoge anyo'nyaguriNatA 756 nAyikAnAm alaGkArAH nAyikAnAM iGgitAni kanyeGgitAni madhyeGgitAni pragalbheGgitAni. nAyikAyAH sakhI vibhAgaH sakhIlakSaNam priyasakhI namasakhI priyanarmasakhI sakhInAM karmANi dUtIbhAvaH nisRSTArthA dUtI mitArthA dUtI sandezahArikA dUtI parijanabhAvaH upadeSTutA garhakatvam zaGgArarasasyoddIpanavibhAvaH zaGgArarasasyAnubhAvAH nAyikAnAmalaGkArANAm, iGgitAnAJca anubhAvatvam sAttvikAnAnubhAvatvam praSTo sAttvikAH stambha: svedaH romAJcaH svarabheda: 215-216 vepathuH vaivarNyam azru Page #36 -------------------------------------------------------------------------- ________________ pralayaH 217 prayastrizAmyabhicAriNaH eSAM lakSaNAni nirvedaH mlAniH zaGkA madaH asUyA dezyam cintA mohaH smRtiH putiH vIga capalatA harSaH prAvegaH jaDatA viSAdaH bhotsukyam garvaH nidrA apasmAraH vimarSaH suptiH pramarSaH pravAhityA ugratA unmAdaH vyAdhiH matiH vitarka: maraNam trAsa: apasmAranirvedamaraNarahitAH triMzavazaGgAre vyabhicAriNaH 220 Page #37 -------------------------------------------------------------------------- ________________ ( 31 ) 229. vyabhicAribhAvodaya: vyabhicAribhAvaprazamaH vyabhicAribhAvazAvalyam vyabhicAribhAvasandhiH bhAvodayabhAvaprazamabhAvazAbalyabhAvasandhInAM parasparaM saMmizraNena SoDazadhA aparaM bhAvazAbalyam 221 tasya prastAradarzanama 221-222 zRGgAre zuvAnAM vizavyabhicArimAvAnAM kramaza udAharaNAni 222-226 vyabhicAribhAvAnAGgAGgibhAve udAharaNAni 226-227 bhAvodayasyodAharaNam 227 bhAvaprazamasyodAharaNam bhAvazAbalyasyodAharaNam bhAvasandherudAharaNam svayaM vyaGgacAnAM bhAvAnAmapi bhAvAntaravyaJjakatve udAharaNAni SoDaza vidhAnAM zAbalyAnAmudAharaNAni udayaprazamazabalatA sandhikrameNa mithaH zAbalyAnAmudAharaNAni zabalatA udayaprazamasandhikrameNa mitha: zAbalyodAharaNam pra. za0 u0 sa0 krameNa zAbalyam pra0 u0 za0 sa0 krameNa zAbalyam 230 sa0 u0 pra0 za0 krameNa zAbalyam sa0 pra0 u0 za0 krameNa zAbalyam pra0 u0 sa0 za* krameNa zAbalyam 231 u0 pra0 sa0 za0 krameNa zAbalyam u0 za0 sa0 pra0 krameNa zAbalyam 232 sa0 u0 za0 pra0 krameNa zAbalyam za0 sa0 u0 pra0 krameNa zAbalyam 233 sa0 za0 u0 pra0 krameNa zAbalyam sa0 za0 pra0 u0 krameNa zAbalyam za0 sa0 pra0 u0 krameNa zAbalyam 234 pra0 sa0 za0 u0 kramaNa zAbalyama za0 pra0 sa0 u0 krameNa zAbalyam 235 vyabhicAribhAvAnAM nAyikAyA alaGkAraH saha sAtayaM tasya sodAharaNaM vivecanaJca 235-236. SaSThe kiraNa guragavivecanam 237-248 guNasya lakSaNam 237 varNAnAM guNavyaJjakatvam 138 : : : Page #38 -------------------------------------------------------------------------- ________________ 242 ( 32 ) alaGkArANAM zabdArthadharmatvapratipAdanam 238 guNadoSANAM rasadharmatvapratipAdanam 236 guNaviSayakavAmanamatakhaNDanam 240 guNAnAM bhedA:-mAdhurya, bhojaH, prasAda: 241 vAmanokteSu dazaguNeSu kevalaM saptaguNAnAM lakSaNAni marthavyaktiH udAratvam zleSaH samatA kAntiH prIr3hiH samAdhiH vAmanoktAnAM guNAnAM nirAkaraNam 242 arthavyakta: prasAdentarbhAva: prauDhi vaicityaM, na tuguNaH samatA doSaH, na tu guNaH 243 kAnte: mAdhurye'ntarbhAvaH zleSasamAdhyudAratAnAM projasi antarbhAva: svAbhimateSu triSu guNeSu dhuryaguNasya lakSaNam 244 mojoguNasya lakSaNam prasAdaguNasya lakSaNam varNAnAM racanAyAzca guNavyaJjakatA mAdhuryaguNabyaJjakA varNAH mAdhuryabahulatve'pi kadAcana gauDIyA rIti: projoguNavyaJjakAH varNAH madhyojastvam 247 gADhavandhaH prasAdaguNasya sarvarasopayuktatvAt kevalaM racanA eva tadvyajikA 248 guNaracanayoH vaktrAdyadhInatvam saptame kiraNe zabdAlaGkAranirNayaH 246-278 246 zleSeNa vakroktiH prabhaGgazleSeNa vakroktiH sabhaGgazleSeNa vakroktiH kAkvA vakroktiH anuprAsaH 245 cakroktiH 25 Page #39 -------------------------------------------------------------------------- ________________ ( 33.) 255 khekAnuprAsa: upanAgaraH chekAnuprAsaH vRttyanuprAsaH ekasyAnekaSAvRttiH anekasyAnekadhAvRttiH mAghuryAnukUlo vRttyanuprAsa: projo'nukUlo vRttyanuprAsaH lATAnuprAsaH padAMzasya lATAnuprAsaH ekapadasya lATAnuprAsa: padAnAM lATAnuprAsaH samAse nAmnaH lATAnuprAsaH prasamAse nAmnaH lATAnuprAsaH samAsAsamAsayornAmnaH lATAnuprAsaH yamakama pAdajatvena navadhA yamakaH pradhazlokayozcAvRttyA punaH yamakasya dviSA vibhAga: yamakasya viMzatirbhedAH yamakasya vizad bhedA: yamakasya puna: catvAriMzabhedAH teSAmudAharaNAni Adyantamadhyabhedena punaH yamakabhedagaNanA teSAM kramazaH udAharaNAni zleSaH zabdazleSaH prakRtizleSa: linazleSaH bacanazleSa: varNazleSa: pratyayazleSa: vibhaktizleSaH bhASAzleSaH padazleSaH zamdazleSArthazleSayorbhedapratipAdanam arthazleSaH citram 256-261 262 262-264 265 268 Page #40 -------------------------------------------------------------------------- ________________ nIrasaM citram bhagavadviSayaM citraM kiJcit sarasam citramevA: pratilomAnulomapAda: pratilomAnulomazloka: mahAsarvatobhadram sarvatobhadram chatrabandhaH khaDgabandhaH murajabandhaH patAkAbandhaH gadAbandhaH padmabandhaH zArGgabandha: ekAkSarapAda: ekAkSara: siMhAvalokazlokAntaragarbhaH punaruktavadAbhAsaH zabdaniSThaH zabdArthobhayaniSThaH aSTame kiraNe prarthAlaGkAranirNayaH upamA upamAyAH dvaividhyam, pUrNA luptA ca pUrNopamAyAH SaDvidhatvam zrI pUrNopamA zrItI taddhitagA pUrNopamA ( 34 ) zrautI vAkyagA pUrNopamA zrotI samAsagA pUrNopamA prArthI taddhitA pUrNopamA prArthI vAkyagA pUrNopamA prArthI samAsagA pUrNopamA luptopamAyAvidhyam, dharmaluptA, ivAdiluptA, upamAnaluptA luptAyAH paJcavidhatvam dharmalopevAkyagA zrItI dharmalope samAsagA zrotI 26e 11 11 268 268-266 270 " 271 11 272 " "3 273 274 275 276 19 17 " 277-278 27-350 276 33 "3 280 " "1 " 19 39 " 11 281 11 zz Page #41 -------------------------------------------------------------------------- ________________ dharmalope taddhitagA prArthI dharmalope vAkyagA prArthI dharmalope samAsagA prArthI ivAviluptAyAH saptavidhatvam karmakRte kyaci ivAdiluptA prAdhArakRte kyaci ivAdiluptA kartRkRne gami ivAdiluptA karmakRte gamuli ivAdiluptA tfs ivAdiluptA kvipi ivAdiluptA samAse ivAdiluptA upamAnaluptAyA dvaividhyam vAkye upamAnaluptA samAse upamAnaluptA dharmopamAnaluptAyAH dvaividhyam vAkye dharmopamAnaluptA samAse dharmopamAnaluptA dharmevavAdiluptAyAH dvaividhyam kvipi dharmevavAdiluptA samAse dharmevavAdiluptA lupta dharmopameyaluptA triluptA kevalaM samAsagA eteSAM kramazaH udAharaNAni mAlopamA dharmakarupye mAlopamA vairUpaye mAlopamA rasanopamA zraminnadharmA rasanopamA bhinnadharmA rasanopamA ( 35 ) ananvayopamA upameyopamA prathavA anyonyopamA aparA upameyopamA asambhAvopamA utprekSA sambehaH 281 "1 "" 17 19 "1 "" "1 33 17 "" "1 11 11 " ', "" " " 17 282 "" 17 282-286 * 286 1287 33 "1 "1 : : : "" 288 - 11 286 260 Page #42 -------------------------------------------------------------------------- ________________ ( 36 ) 264 " rUpakama 261 samastavastu viSayaM rUpakam 262 ekadeza vivati rUpakam pAropaviSayAbhAve anyaprakAraM rUpakam 263 prasaGgi rUpakam niHsaGga rUpakam mAlArUpakam paramparitarUpakam 264-265 rasanArUpakam 296 apahnatiH arthazleSaH 287 samAsoktiH 268 mivarzanA 266 anyA nidarzanA 300 aprastutaprazaMsanam kArya prastute maprastutasya kAraNasya prazaMsanam 301 kAraNe prastate aprastutasya kAryasya prazaMsanama sAmAnye prastute aprastutasya vizeSasya prazaMsanam 302 vizeSa prastute aprastutasya sAmAnyasya prazaMsanam tulye prastute tulyasya aprastutasya prazaMsanam zleSaNa samAsoktirUpeNa 303 sArazyarUpeNa pratIyamAnArthasyAropAnAropAbhyAM punaHprastutaprazaMsAyAH vaividhyam pratizayoktiH upameyasya nigaraNe prathamA atizayoktiH prakRtasya anyadeva nirUpaNe dvitIyA atizayoktiH 305 yadyarthakalpanAyAM tRtIyA atizayoktiH / kAryakAraNayoviparyaye caturthI atizayoktiH prativastUpamA dRSTAntaH sAdhamryena dRSTAntaH vaidhapena dRSTAntaH 304 2 . E " dIpakam mAlAvIpakam tulyayogitA Page #43 -------------------------------------------------------------------------- ________________ ( 37 ) 308 301 310 311 3.12 " " 314 vyatirekaH dvayoH upameyotkarSApamAnApakarSayorukto vyatirekaH dvayoranukto vyatirekaH ivAdizabdapratipAye popamye vyatirekaH tulyArthavatinA arthapratipAye praupamye vyatirekaH zabdAnAM zleSe vyatireka mAkSepaH vibhAvanA vizeSoktiH uktanimittA anuktanimittA acintyanimittA yathAsaMkhyam arthAntaranyAsa: sAdhAt samarthane antiranyAsaH baMdhAt samarthane arthAntaranyAsaH virodhAmaH jAterjAtyA jAteguNena jAteH kriyayA jAte. dravyena guNasya guNena guNasya kriyayA guNasya dravyena kriyAyAH kriyayA kriyAyAH dravyeNa dravyasya dravyeNa svamAvoktiH byAjastutiH sahoktiH vinoktiH parivRttiH mAvikam kAmyaliGgam paryAyoktam udAtam 116 320 321 322-223 Page #44 -------------------------------------------------------------------------- ________________ samuccayaH paparaH samuccayaH paryAyaH anyaH paryAyaH pratIpam vyAboktiH parisaMkhyA kAraNamAlA anyojyam 322-323 323 324 325 327 328 328-326 330 uttaram 330-331 : sAraH 332 . : prasaGgatiH samAdhiH samam 333 : WW. 335 :: adhikam pratyanIkam mIlitam ekAvalI smaraNam bhrAntimA anumAnam W : 337 338 sAmAnyam 336 340 prataragulaH vyAghAta saMsRSTiH 341 342 344 maGgAGgibhAvaH saharaH anizcayAsyaH saharaH ekapadaviSayI saharaH pralArANAmanyo'nyaM saMsRSTyA sakareNa ca bhevagaNanA rasAlArAH malArANA doSAH anuprAse doSaH yA doSaH upamAyAM doSaH " 346-348 Page #45 -------------------------------------------------------------------------- ________________ (36) utprekSAyAM doSaH navame kiraNe rItinirUpaNam rItilakSaNam rItedAH vaidarbhI rItiH 348-350 351-356 351 353 " 354 355 317-184 357 rasAlapAkaH vArtAkupAkaH vaidarbhIrItyA: sahAyAnAM pAkachandasA nirdezaH pAJcAlI rItiH gauDI rItiH lATI rIti: dazame kiraNe doSanirUpaNam boSalakSaNam tasya vidhyam yAvadAsvAdApakarSako doSaH yatkiJcidAsvAdApakarSako doSa: doSANAM punazcaturdhA vibhAgaH prabadoSAH pade zravaNakaThoraH (zrutikaTuH) pade prasaMskRtaH (cyutasaMskRtiH) asamarthaH aprayuktaH nihatArthaH vyarthaH bhavAcakaH anucitArthaH grAmyaH prapratItaH prazlIla: vrIDAdAyI prazlIla. jugupsAkaraH prazlIlaH pramaGgaladAyI prazlIla: sandigdha: neyArthaH kliSTaH avimuSTavidheyAMzaH viruddhamatikRta samAsagatapadadoSANAM nirdeza vAkyadoSaH zrutikaTaH 363-364 365 Page #46 -------------------------------------------------------------------------- ________________ (40) 370 370 371-372 373 373 374 375 praprayuktaH nihatArthaH pravAcakaH anucitAH prAmyaH mapratIta: azlIla: sandigdha: neyArthaH kliSTa: pravimaSTavidheyAMzaH yattadoH sambandhavimarzaH viruddhamatikRta padAze doSAH padAMze zrutikaTuH nihatArthaH vyarthaH pravAcakaH prazlIla: vAkye'nye doSAH, teSAM parigaNanam pratilomAkSara: mAhatanaSTavisarga: saMhitAhIna: (visandhi:) hatavRtta. hInapadam adhikapadam kathitapadam patatprakarSaH samAttapunarAttaH prabhavanmatayogaH (nazyanmatayogaH) saGkIrNaH arghAntarakavAcakaH manabhihitArthaH (anabhihitavAcyaH) prasiddhihataH (prasiddhidhRtaH) apadastha (prasthAnastha) padam apadastha (prasthAnastha) samAsaH gabhitaH mAnakramaH (bhagnaprakramaH) kathitapadasya pradoSatAyA nidarzanAni prakramaH mamataparArthaH 377 378 376 380 382 383 384 Page #47 -------------------------------------------------------------------------- ________________ trafariyra gosvAmikRtaH alaGkArakaustubhaH / prathamakiraNaH | zozrovrandAvananandrAya namaH granthArambha svAmISTadevatAnAmaguNa kI senAtmakaM maGgalamaGgI kun granthakAro granthastha nirvidhAM parisamAbhimAzAste / mAnandaramamatRSNaH kRSNAtanyavigraho jayati / ApAmaramapi kRpayA sudhayA mrapayAmbabhUva bhUmau yaH // 1 // TIkA / 1 zrI zrIrAdhA kRSNAbhyAM namaH / prakaTIkatA naraharipreSThaH svarUpapriyo nityAnandamakha: manAtanagatiH zrIrUpahRt ketanaH / lakSmIprANapatirgadAdhararasollAmI jaganAthabhUH mAGgopAGgamapArSada ma davatAM devaH zacInandanaH / TippaNI ( mauktikAvalI ) / zrIzrIrAmacandro vijayatetarAm / kRtAvAsAbhyAsA hRdayakamale proSkRitamave girAM bAre pArejar3imagahane devabhavane / punAnA'zA bhAsA niyatazucinA mohamahinA: madAnnAtA mAtA nikhilajagata kaoN'pi ramatAm // mecazyAmo'ca-naraka-zamo premamAdhuyarAmo tortured latAkA radhikArikAmaH / (1) 'zrIzromoravithurjayati' iti (ga) (Ja) pustakayoH, 'zrIzrIrAdhAnacAbhyAM namaH' iti (kha) pustake, ''zrIgomayacaitanyacandrAya namaH' iti (I) pustakakSa | Page #48 -------------------------------------------------------------------------- ________________ annaGgArakaumbhaH ! sa jayati yena prabhavati dRzi sudRzAM vyaJjanAvRttiH / atizayitapadapadArtho dhvaniriva muralIdhvanirAgate ( ka ) // 2 jayatiratnAkarmakaH sarvvotkarSavacana:, tena namaskAro vyajyate, svApakarSabodhAnukUlavyApAravizeSo namaskAra iti nyAyAt / sarvotkarSa darzayatipaDhaM vaikuNThAdisthAnaM, padArthoM vastubhRto brahmAnandaH, tAbhyAmapyatizayo, tavaM tatrApi durlabha ityarthaH / tatra bojamAtra - yenetyAdi - yena hetubhUrtana mugrAM gopAGganAnAM dRzi nete vyaJjanA vigatAjJjanA vRttiH prabhavati, nandAdhatatvAt / kathamo'yaM trimukuTamaNiH zrokarNapUragosvAmI svatazlokAnAM svayameva TaukAmAha ( 2 ) - pranthArambha ini / granthakAraH svayameva mantagranthasya mamAptinivighnA bhavatvitI tyarthaH / catanyanAmA vigrahazcetanyavigrahaH, kathambhataH ? kRSNaH zrIRNAbhinnaH / jayati sarvotkarSeNa varttate ! khoyo yo bhajanAnandarabastata svayameva satrayAH yo bhramo tiSThan 'pAmaraparyanta' sudhayA rUpayAccakAra nimajjayati sma (3) // 1 // bhaktAsaktaH zamanazamanaccaccamatkArakArI vaMzIdhArI bhavatu zaraNaM rAvaNArirhariyA | samAdhisiddhasya sujanmano manAGanArAyaNasthAnvayala bvajanmanA / nidhIyate'laGkRtikaustubhopari prAgalbhAsumdhena hi mauktikAvalI // pravAcAM prAcAM saraNimanusRtya kRtakRtyA bhaveyamiti / tvarayati mama matirnu yata ko'pi vAvadUko jAtaH // (ka) namaskArazlokenaitena granthArtho'pi manAk darzitaH / atizayitau svamahimbA nyag bhAvita padapadArthoM yeneti vAkyamevobhayatra varam, pratizayitaM purAsuraprabhAva' mityAdiprayogadarzanAt / evamatra rAjadantAditvasvIkAra gauravaM parihAryam / muralIdhvaneH zabdatattvavedina bhaktAnAcca sakAze padapadArthAtizAyitvaM sphuTameva / 'lAvaNyamivAGganAkhiti nyAyAt yaJjanAparanAmro dhvaneH padapadArthAzritatve'pi sahRdayaiH padapadArthAtizAyitvaM svIkriyate / yadAha dhvanikAraH khayameva yatnArthaH zabdo vA tamarthamupasarjanaulatakhArtho / vvataH kAvyavizeSaH sa dhvaniriti sUribhiH kathitaH // (1 / 13) ( 2 ) 'vyAkhayAmAI' iti (kha) (cha) pustakayoH pAThaH / (3) 'athavA kheSu rAdhikAidibhaktajaneSu Ananda mAnchudAyako yo rasaH pArastava sahacarAdrasamAkhAda Page #49 -------------------------------------------------------------------------- ________________ Prapanchasaratantra, Patala III. (Verse 43-) prathamakiravaH / granyasyAbhidheyamapyupamA'laGkAraNa darzayati-dhvaniriveti / dhvaniruttamakAvyatattvaM vyayabhUtaM yat kimpi| ma kIdRzaH 1 pratizayitI padapadArthoM yena, padapadArthAtirikta ityarthaH / suSTu pazyantIti sudRza pAlanArikAH, teSAM dRzi jAne yena vyasanAttiH prabhavati prabhurbhavati / kiJca dhvani dbch| taduktammUlAdhArAt prathamamuditA yastu bhAvaH parAkhyaH pazcAt pazyatyatha hadayago buddhiya madhyamAkhyaH / Sankaracharyya-.. vakke vaikhaya'tha rurudiSArasya jantA: suSumnA bahastasmAdbhavati pavanapreritI varga:maH kh|| 'ji' abhibhava daMti parAbhavArtha kaji dhAtu, makamakaH, anntdyaavRttaarthmaahnytiiti| svani ho yo'paka bodhastadanukU na yApArI namaskAra iti namaskAralakSaNam / aba tu mbApekSayA utkarSavodhakAle tulya vattivedyanAnyAyena svasminnapakarSa bodho bAyate, tAizodhAnukUna yApAre (4) 'jayato ti prayogaH / tatkatamranthakArasyApi vAcanikanamaskArasiddhiriti bhaavH| 'padaM yavasititrANa nyAnalakSmAGgivastuSvi'tyabhidhAnAt 'pada'zabdo'na vaikuNThAdisthAnavizeSavAcakaH / tathA 'padArthazaldo'Si vaastvvstubhuutbrhmaanndruuppdaarttvishessvaackH| tAbhyAM pApadArthAbhyAM makAzAnyo tizaya utkrssstrishissttH| tathAca padapadArthAbhyAM makAzAdatizayita iti ; rAjadantAditvAt puurvnipaat:| avAtipUrvakA karmaka sho'dhaaturutkrssvaackH| tatra tatra vaikuNThe brahmAnanda ca durlabha iti-nanu taspekSayA suralIdhvanau utkarSavodhe sati kathaM tatra muralIdhaneIlabhatApratItiH, yathA makhAdApekSayA mandahAso'tizayita ilAke na ca mukhe mandabAsasya dulabhatApratIptibhavatIti cet ? ucyate-anAtizayapadamatkarSavAcakam ma potakavizeSa: vaikaNTha (kha) catuthyI zabdAnAM prazattiriti drshnm| sa cotpattipacata: vaikharyAdi. . bhedezcatubhiH, bodhayApAravicAramAlambA jAtiguNa krayAnyAkhAzcaturbhizca scyte| abota. pattipakSamavalambAva yogshaastrmtoddhaarH| 'vaikharI zabdaniSpattimadhyamA prtigocraa| yotitArthA ca pazyantI manA vAganapAyinI' ityapyabhinno maag:| agre'pyetat vkhte| nAdotpattiviSaye pratIyAnAM matamata sAdaraM tulnauym| vitumicanakapacaitanyAyaviyahaH san bhUmau sthitaM pAmaraparyantaM pApayA sudhayA sapayAnabhUvatyaya:ityadhikaH pAThaH kaivalaM mudritapustaka eva hste| anApArI yo ni pAha: (ka) (kha) (1) (ka) puSa / Page #50 -------------------------------------------------------------------------- ________________ paladhArakaustubhaH / tathApi sarvotkarSazAlika, tata eva vedAdisabasiDeH / tatpace, prati patiyayana suptau padapadArthoM yasmin, paramparayA barga padAdInAM sarveSAM dhvanirava bIjati bhAvaH / vyajyate pranayA mamiti vyaJjanA mAyA, tasyAH vRttiH prapaJcaH yena prbhvtiiti| sudRzAM jJAninAM jaane| zeSobhayapakSakhokAraH kAvyopayogitvAt / . prakArAntaraNoktamaya stauti gokukhalalanAmodI nAnAvidha eva sa khalu bhAvAnAm / zAvalpaprazamodayasandhimugandhizcamatkArI // 3. ".. patrApi traya evaarthaaH| sa iti muralIdhvaniH kAvyadhvaniAdazca / Adhe bhAvAnAM vyabhicAriprabhRtInAM, hitIye teSAmeva, toyaM bhuutaanaam| Aye brahmAnandAbhyAM vRndAvanasya ya utkarSastasya heturuupH| tathAca muralIdhvanau vRndAvanotkarSa heturUpotakarSaladeva sidhyati yadi vaikuNThe brahmAnande ca muralIdhvani tiSThatItyAkSepabatAdeva taba taba dubhatApratoti: syAdevavyabhiprAya:: tata utkaghavizeghe hetumAhayena saralIdhvaninA gopAganAnAM nene vigatamajhanaM yatra, tathAbhUtA vRttiH sattA prbhvti| tathA ca vRndAvana eva sarvapuruSArtha ziromaNibhUtasya muralIdhvanihetukagopAGgamApremodayasya sambhavaH, na tu vekunntthe| brahmAnandaM tu premamAmAnyasya gandha eva nAstIti bhaavH| granthasyAbhidheyaM pratipAdya muttamakA yasya tattva svruupm| atizayito atikrAntau padapadArthoM yena, padapadArthAbhyAmatirikto bhinna ityarthaH / atikramaNArthako'tipUrvaka zau'dhAtuH skrmkH| yathaika eva 'ji'dhAturutkarSArthakaJcedakammakaH parAbhavAya tu sakarmakaH, tathA'nApi khasmin svasyAtikramaNAsambhavAt atikramaNaliGganeva pada artha ca dhAnebhadapratIni: syAdeveti bhaavH| zi jJAna iti, 'Taka jJAne jJAtari nimvi'tymrH| . aSaH yogazAkhamate praNavaghaTakIbhUtanAdabramata eva svaaytpttiH| evaM pakA ; sarva zabdA nityA eva, kachatAvAdAbhidhAtena teSAM praakttymevotpttiH| tamatamAnamyAha- killeti| tadukta yogshaakh| yastu bhAvo nAle varUpa: san nAbhikalpamAlAdhArAt prathamasadayaM prApnot "parA' iti AkhA yasya tathAbhUto bhavati, athAnantaraM sa eSa hadayaM cittaM gatazcet 'pazyantI'tyAkhyo bhavati, buddhiyuktacce madhya mA'kha:, vakta kaNTha gatazcet 'vaikharo' iti AkhyA yasya tathAbhUta: / praNavaghaTakIbhUtanAdasya svarUpAnubhavastu rodanasamaye nAmikAbArA yathAkazcida bhavatItyAca-gAdiyojantI. nAMsAsthitasaghumnAnADyA baddhaH, tathAca nAkhAhAreva yathAkathazcita nAdakharUpaH pratyakSo Page #51 -------------------------------------------------------------------------- ________________ prthmkirnnH| gokulalalanA nopAGganAH, hitoye gorvAca: kulaM varNAdistasya lalanamausA, tIye gaurvAgdevatA seva kulalalanA / zAvalyaM mizrIbhAvaH, prazamo nAzaH, upayaH sRSTiH, sandhiH sandhAnaM, pakSanaya'pi taulyam / asmin anya zabdArthayoH prAdhAnyena tayozca varga mUlatvena varNAnAJca dhvani mUlatvena dhvanerbAdabrahmaNa uddezaH ataH / atha dhvaneH kAvyaprANatvaM darzayiSyan kAvyasya zarIrAdisvarUpamAha... zarIraM zabdArthoM dhvanirasava prAtmA kila raso guNA mAdhuyAdyA upamitimukho'laGgatigaNAH susaMsthAnaM rautiH sa kila parama: kAvyapuruSo yadasmin doSaH sthAcchravaNakaTutAdiH sa na paraH // 1 kA bhavati / tasmAt kharAda zA'pannAjhAvAt pavanaprerito varNamamUho bahiH maJca pratyakSaviSayo bhavatItyarthaH / parApazyantodazA patra: ( sa tu yoginAmeva pratyakSo, na tu sabaidhAmityapi bodhym| nanu nAdasya motkarSaH kRtstvaah-tsyaapiiti| vedAdAkhilapadArtha siddhi hetutvenaiva tasya srvotkrssH| suptau pralaye lonatayA sthitau harimamaye tato ni:sarata iti bhAvaH / 'ya'ti NyantAt yucpratyayena siddhaa| tasyA mAyAyA vRttinagadapaH prapazcaH yena nAdarUpa. caitanyasambandhana jAninA jJAne prabhavati yo bhvtiityrthH| zeSobhayapakSa: dRzAmtarUpaH zabdadhvanipakSo naadpkssc| tatra kAyasya prANarUpatvAdeva dharupayogitvama, botArA. dAkhilotpAdakalena nAdasyopayogivamiti bodhyam g)| ___ uttamartha bhnerutkrssm| anApIti-muralIdhvanizabdacaninAdadhvanayakhAyaH pakSAH , sa dhvani nAvidho bhavati / yAdo saralIdhvanipace bhAvAnAM yabhicArisAvikapratInAM shaavsyaadibhiH| tathAca sa dhvanirbhAvazAvasya-bhAvazAnti-bhAvodaya bhAvasandhi rUpayudhaH sugandhayukta: / vRkSo yathA svakArye: puSyaiH sugandhayuktastathA dhanirapi svakAryabhUtairbhASa (ga) vastutastu mUle 'kAyopayogitvA dityekAzrayaH paatthH| ataeva nAdavanerapi kAyopayogitvaM pryviiym| . nAdasya vedAzatvena vittiyA kAcopayogitvamiti niSkalajhamanumAnam / 'zrutiduSTAdayo dodhA amityA ye ca darzitA' ratyAdi nikAramammatanivadoSAnityadoSatvapakSaH paramavApyAzrita iblm| (5) 'dagA'panA' iti duSTaH pAThaH (ga) pucakavI madhyeva punnte| Page #52 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / yadi doSo bhavettadA zravaNakaTutAdiH prasiddhaH sphuTadoSa eva, na tu kSudraH, ramAnapakarSakatvAt, - so'pi yadi bhavati / ato nirdoSa evAsau bhavitumItyarthaH / uddezo lakSaNa parIkSA ceti granthasya trayo vyavahArAH / tatrAdau zabdAdInAmanenaiva zlokenoddezaH kRtaH / lakSaNaparIce karttavye / atha kintAvat kAvyaM yasya puruSetvena zarIrAdIni kathitAnItyapekSAyAM kAvyalakSagAmAha- zAvacyA dipuSpa : magandhiH zobhita ityarthaH / ditIye zabda dhvanipakSe'pi teSAM vyabhicAribhAvAdInAM zAvalyAdibhiH sugandhiH / tRtIye nAdadhvanipakSe bhUtAnAM zAvalyAdibhiH / suralaudhvaniH punaH koDa pra ? gokulalalanA modI gokulAGganA grAmodayatItyarthaH / dvitIye zabdanipate tasya varSAdalanaM prAptoktA yataH, ma cAmau pAmodI neti / varNasya prAptiraNa uccAraNameva, tathAca camatkRtadhvanyarthasya sphUttau satyAM kAvyAtmakadarthAnAmuccAra zecchA jAyata ityarthaH / tRtIye nAdapace vAgdevatA sarasvatI sA kulalalanA, tAmAmodaryAta | tauyamiti vaye'pi zAvalyAdareka evArthaH / nanvata grantha nAdAtmakadhvanervvaNene kiM prayojanamityata yAha--asminniti / zabdArthacamatkArAtmaka kAvyasya nirUpaNarUpe'smin granthe zabdArthayoH prAdhAnyam tayoH zabdArthayoH vamUlatvam / tatra ca zabdasya varNaghaTitatvena vyarthasya tu varNaMbodhyatvena varga mUlatvaM jnyeym| varNAnAntu nAdasvarUpadhvanimUlatvena nAdabrahmaNa uddezaH kRtaH / nAdabrahmeva sarvveSAM varNAnAM mUlabhUtamiti pUrvamevoktam / dazayiSyan dazaiMyitum / dhvabhirasavaH prANAH / cAturvyavaidagdhaprAdayo guNAH kAvyaniSThamAdhuryyAdyA eva / upamitirapamAnaM sukhamAdiryasya tathAbhUtopamA'dAlaGkAra evaM kAvyapuruSasyAlaGka timabhyaH kuNDalAdAlaGkArasamahaH / gaur3IprabhRtI rItireva kAvyapuruSasya susaMsthAnamaGgAdisauSThavam / paramaH satacayayuktaH kAvyapuruSaH / zravazyakatA'direva doSaH, na paraH, tasmAdanyaH kSudrataradoSo doSo na bhavatItyarthaH / tatra hetU rasAnapa karSakatvAditi / samarthana kavinA sudradoSo'pi khalatakAvye na pravezanIya ityAha- so'pIti / sa kSudradoSo'pi devAdyadi bhavati tadA na doSaH / ataevAsau kAvyapuraSo nirdoSa eva bhavitumarhatIti / granyasyeti - tathA ca granthakAreva uddezAdayastraya eva karttavyA ityarthaH / grAdau granthasyArambha eva / zabdArtha dhvanirasa guNAlaGkArarItInAmanena kAvyapuruSasya vayanajhokemoddezaH kRtaH / varNanIyArthAnAM prathamato nAmamAtreya kathanamuddezaH / Page #53 -------------------------------------------------------------------------- ________________ prathamakiraNa: : / kavivAnirmitiH kAvyam // 2 kA 'bAgi' yukta ( 6 ) kavivAGmAtrasyaiva kAvyatvApatti: / 'nimdhiti' rityukte kavikatazilpAntarasyApi / 'vAGnimiti 'rityukte vyAkhyAtavizeSasya yasya kasyApi vyAkhyAkauzalasthApi / asAdhAraNacamatkArakAriNI racanA hi nimmitiH / tena rasApakarSaka doSarahitaM yathAsambhavaguvAlaGkAraM rasAtmakaM zabdArthayugalaM kAvyamiti lacaNasya kharasa: (gha) / 'kavivAgi'tyukte kavikRtavacanamAtrasyaiva kAyatvApatti: / 'kavinirmiti' rityukte kavikRtacitAdizilpasya kAvyatvApattiH / 'vAnimmiti' rityukta kavibhinnayAyAravizeSasya yasya kasyApi vyAkhyA kauzalasya kAvyatvApattiH, vyataH 'kavI'ti vizeSaNaM deym| tena 'nyasAdhAraNacamatkArakAriNo racane 'ti vyAkhyAnena kAvyaprakAzoktaM doSAbhAvagu vaiziSTAzabdArtho bhayatvAdivizeSaNaM vinaiva nimbAhaH kRtaH 1 tatra tatra doSasahite guNarahite ca kAvyAbhAse .vyasAdhArathacamatkArakAriracanA'bhAvAdeva na kavivAnimmitirUpa kAyamaca yasya samanvayaH / doSarAhityAdikaM lakSavasya kharasa eva khataH siddhameva natu tattadizeSayaM labhyame devamiti bhAvaH / adhunA doSodughATanArthaM kAvyaprakAzakRto lacayasutthApayati -- teneti / doSarahitau sagubI zabdArthoM kAvyam / kathambhato zabdArtho ? kunApi kAvyavizeSe'nalaGkRtI alaGkArAbhAvaviziSTau / tathA ca tatra sthaLe lakSyasamanvayArthamalaGkAravaiziTA na nivezamIyamiti bhAva: ( 7 ) / evacca sphuTadoSAbhAvavatve sati tathA spaSTAspaSTAnaGkArAnyatara viziSTatve (gha) etacca kAvyaprakAzakRto maGgalAcaraNazokasya vRttau pradarzitaM mArgamat / netannacayamekAntataH samIcInam / prathamaM tAvat yadavAgre parasmarAnvaya do dhanirAkhaprayA mastat prauDhireva / ditoyataH, paryAyAntaraprayogo na lakSayaM lakSaye lakSyIyasya prAdhAnyena sphuratAM dharmmAyAmule khasya nitAntaprayojanoyatvAt, ana tu lakSaNe granthakRtA svayameva 'vyAtmA kila rae' ityuddiSTasya mukhyadhammaisyAnulekhAnmaitat sudd'| racanAyAmeva kAvyave sthApite 'zabdArthayugalaM kAyamiti lacaNasya svarasaH' ityuktirapi na khalu zobhate / niSkRSTalacaNasvarastu kAvyaprakAzalacaya (locanaM kurvvato darpaSyakRto dizA khakanoyaH / 'vedazAkhapura lacaNasyeva kAvyalacaNatyApi zabdaniSThataivocite 'ti paDitarAjamataM bAravaditi ca jJeyam / (6) 'vAmityukta vAGmAvasyaiva' iti pATha: (ga) (gha) (ka) pustakeSu / (7) 'tathA ca tave 'di vArka sudrita pustaka eva na dRzyate / tava, (kha) pustake ca etatpUrvavAkya Page #54 -------------------------------------------------------------------------- ________________ Milasa I I.S. Yogavasistha Ramayana-Utpatti.4&20. . - alakSArakostubhaH / tena tadadoSI zabdArthoM saguNAvanalavRtI puna: kApI ti lakSaNaM 'kurA - nayane tyAdAvapi paryAptaM bhavati, saguNAlaGkAranihoSaRayaprakasa zabdArthatvAt / 'vAkya rasAtmakaM kAvya'miti ca lakSaNaM 'gopIbhiH saha viharati hari'. Sahityadarpana rityAdau paryAptaM syAta, rasAtmakavAkyatvAt(Ga) / vyati kena doSaH, yadyAkyaM na bhavati tata kAmaM na bhavatIvAyAte:, hamalomapaTAnaH shshshRnggdhnuiirH| eSa bandhAsuto bhAti khapuSpa kRtazekharaH (ca) // ityasya vAkyavAbhAve'pi kAvyatvadarzanAt / mati guDaviziSTa zabdArthobhayavatvamiti kaaylkssnnm| raGgasya nayane va nayane yasyAlayAbhUtA ityAdau zabdArthadardodhAbhAvaguNAlaGkArAdInAM satvAt tAizalakSaNaM paryAptamatiyApta bhvti| svamate tu asAdhAraNacamatkArakAriracanA'bhAvAdeva satra na dossH| kasyacinmate 'vAkyaM rasAtmakaM kAyamiti lkssnnm| tadapi duI, yato 'gopImi: mA viharati hariribAdAvatiyAptaM, daGgArarasAtmakatvasya vAkyatvasya ca tana sattvAt / 'malomapaTazana' ityAdau na vAkyatvamasti; parasparAnvitArthabodhakapadasasadAyavattva vAvalamiti tlkssnnaat| atra tu daGgAdau zazAderyathAkramamanvayAprasihereva na vAkyatvamiti bhaavH| (7) kAvyaprakAzalato lakSaNaM khaNDazo vicAritaM dUSitaJca thrpnnldrsgnggaadhrkaaraayH| aba tu khaNDanasyApUrva: panthAH ! prastutAt lakSaNAdrasasya samagrasyArthabodhasya cAhAryatvAdevayaM praudi| darpaNavalakSaNaM rasagaGgAdhapi dUSitaM, tatta prauveti / yadAhuH gaGgAdharazAtipAdAlana khttippnnyaam| avApi yo'yApAtiyAptirUpaslamakSaba. doSI darzita: sa khala paramArthataH bhAkta eva / 'gopIbhiH saheyana vaicivadyAbhAvaH, caNAparaMparyAyasya rasAkhAdamasya sahRdayahadayagasya viralatA c| 'kUrmalomatyAdau gauNavRttayA mahAkhitasambandhakhaukArAta vAkyatvaM sambhavatIti tu dik| evaJca darpavalato leSaNaM badhAmati yathAsambhavamadoSameveti prtibhaati| Vide Dr. A. B. Keith's remarks in J. R.A.S., 19ro. / 'amabahato rasvataH pazcAt SadalabhAraviziSTI, ISadarthe natra, tathAca kavApi sthAna'spaSTAlaGkAraviziSTI', prata paatthH| Page #55 -------------------------------------------------------------------------- ________________ prathama kiraNaH / grastu 'nItirAtmA kAvyasyeti paThati, na tadapi sAdhIya:, rauteSAguNatvAt / yattu lokottaracamatkAravarNanAnipuNaH kaviH / Vamana's Kavyalankara. tasya tAdRg vacaH kAvyam - y anyonyAzrayadoSaprasakte : ityapi na sAdhu, tathAhi lokottaracamatkAravarNanAnipuNaH kaviH, kavellokottaracamatkAravarNanAnipuNA vAk kAvyamiti parasparAzrayam / (8) tat sAdhUktaM 'kavivAG nirmitiH kAvyam' iti / kaviriti pAribhASiko saMjJeti parasparAzrayadoSo nirastaH / kamyaciSmate rItireva kAvyasyAtmA, rItirgauDIprabhRtiH / tanmate rItimatva kAvyatvamiti tallakSaNam / tadapi na mAdhIyaH, yato vAhyaguNatvam / tathAca sadoghe guNAlaGkArabhAvaviziSTe ca rotimati kAyAbhAse doSaH syAditi bhAvaH / yattviti - lokottaravarNa nAya nipuNaH kaviH, tasya lokottaracamatkAra varganA vAk kAvyamiti lakSaNamanyonyAzrayadoSaduSTam / tathAca kAvyalacaNaghaTitaM kavilakSaNaM, kavilannaNaghaTitaM kAvyalakSaNamidamevAnyonyAzrayarUpam / tathA sati kAyalacaNe kavijJAnApecA, kavilacaNe kAyajJAnApekSA / ubhayoreva (9) dhAnAsambhavAdidamapi lakSaNaM na sAdhIya ityarthaH / yata nanu kavivAnimrmitiriti lacaNasyApi kavikRte kAyabhinnayAkhyAkauzale doSaprakhaGgaH / na ca nimmitipadenAmAdhAraNa camatkAra kAriracanArUpo'rthaH pUrvvamuktaH, yataH piGgalandomannaryyAdirUpa chandaH zAstroktanATazaracanAyAstatra vyAkhyA kauzale'bhAvAnna doSa iti vAcya, kavipadasya vAkpadasya ca vaiyarthApatteH / vanyakkRtavyAkhyAkauzale zilpakarmaya ca nirmitipadArthaM tAdRzaracanAyA abhAvAdeva na kutrApi doSAvakAza iti / pAribhASikIti* kaveH pAribhASika svayameva bacyati / pATha: (ca) jhoko'yaM zaraNadevakRta durghaTavRttau (zaza8) kiJcit vilakSayatayA dRzyate / tamAyaM eSa bandhyAsuto yAti khapuSyakRtazekharaH / mTagayAmbhasi snAtvA zazaGgadhanurddharaH // darpaNazanmate'pyava kAyatvasthApanaM na durupapAdam / AkSepAt viziSTavodhajananasukhena nUnamavApi camatkAritvam / 'rase bAracamatkAra' iti dharmadattoktadizA kAma rakhoDodhakatva (8) (ka) (kha) (Ga) pustakeSu 'yatu' ityArabhya vAkya 'nirasaH' ityantasya vAkyasya pazcAt dRzyate / vastutastu 'ubhayorajJAnakAla ekatarajJAnAsanbhavAta iti (9) pATho'yaM sabbaiSveva pustakeSu / bhavitumaItIti preyam / Page #56 -------------------------------------------------------------------------- ________________ alaGkArako stubhaH / athavA kAvyatvaM nAma gotvAdivajjAtigva / yathA sAstrAdyavayavavatISu govyaktiSu pratyekamayaM gaurayaM gaurityanugatAkArA yenAsAdhAraNadha gAvagatiH sa eva jAtilakSaNaH ko'pyasAdhAraNadhamrmmA gotvaM, tathA zabdArthamaGghAtasya ko'pi kAvyatvalakSaNo dhammaM vizeSaH kAvyatva' sahRdayahRdayAkhAdyaH jAti: / ( va . ) nipuNaM kavikarma tat // 5kA atha kAvyaM kavikarmeti kavijijJAsAyAM tatsvarUpamAhalaccayAntaramAha---athaveti / vyavagatiH pratItiH, yena gotvarUpAmadhAraNadhammaiyA yaM gaura gaurityanugatAkArA samAnAkArA bhavati sa eva gotvarUpo dhanmoM jAtiH / tathAvApi zabdArtha samUhasya kAyatvalakSaNaNe dhamrmmavizeSa eva kAvyatvaM jAtiH / nanu govajAtI halika lokAdisarvveSAmanugata pratItireva pramANaM kAvyatvajAtau kiM pramANam ? tanAha-vakAvyatvarUpo dharmaH sahRdayahRdayAkhAdyaH tathAca sati kAye sahRdayAnAM kAvyatvarUpeNAnutA pratItireva kAvyatvajAtau pramANamiti bhAvaH / na ca pratyekavarNaniSThakatvakhatvAdinAtibhiH 'kAvyatvanAtiH saGkIrNA syAt / tathAhi katvAdyabhAvavati kevale kAtaraghaTita citrakAvye kAvyatvaM varttate, kAvyatvAbhAvavati ca kevalakakArarUpAcare kacagAtirvvarttate, ekasminneva kazAraghaTitakArya kAvyatvanAtiH katvajAtizca varttate yana: parasparAtyantAbhAvasamAnAdhi karatve sati ekAdhikaraevattitvarUpasAGkaryadoSeNa kAvyatvanAtirdRSTeti vAcyaM (10), yato yanmate sAGkaryyasya na jAtivAdhakatvaM tanmatamAlamvaivokta (cha), vyato na doSa: 1 mayeva / tathAca gauNyA hattyA kAyalacaNAGkito'yaM zlokaH / evamitaravApi camatkAra mukhyena kAvyatA yathAdhodarzite naiSadhacaritazloke - orsya cauNipateH parArddhaparayA laccIkRtAH saMkhyayA prajJAcakSuravekSyamAyatimiraprakhyAH kilAkIrttayaH / gIyante kharamaSTamaM kalayatA jAtena bandhyodarAmUkAnAM prakareNa kUmmairamodugdho rodhasi // (cha) lakSaNe pacAntarakalpanaM lacabahato durvvalatvaM prakaTayati / kAvyasya jAtitvakhokAreNa kAvyalakSaNaM na sahanakalyamityapi pratipAdyate / sAGkaryyasya jAtivAdhakatvAbhAvapacastu na sabbai: svIkriyate, vyatastanmate lakSayadoSa eva / evacca, kAvyatvaM cet zabdArthavyatiriktA nAtireva tat kathaM kAvyatvalacayo dharmaH zabdArthayostathAkathite saGghAte sthAtumarhati ? yato naitanmanojJam / (10) 'duSTeti na vAcyaM' iti (kha)' ' (ga) pustakayoH duSTaH pAThaH / Page #57 -------------------------------------------------------------------------- ________________ KavyalankuraSutra. prathamakiraNaH / saujo hi karijayaH sa sabAgamakovidaH / sarasaH pratibhAzAlI yadi syAduttamastadA // 3kA (ja) etena 'haye kavayaH mambhavanti arocakinaH saTaNAbhyavahAriNati vAmanaH : ....... tatra saNAbhyavahAriNaH kavaya eva na bhavantyanAdRtatvAt / arocakina eva kavayaH / (jha) nanu kAthatvasya jAtirUpatve kavighaTinakAyalakSaNasyAsambhavAt kathamAlaGkArikaralaGkArazAstra unama madhyabhAdibhedana kaMvalakSaNaM kriyate, tbaah-prti| kAvyatvasya jAtitve'pi kAmiti padaM yogikaratA kaveH kama kAmiti yAkaraNasihaM bhavati, atastatra kavinijJAsAyAM kavalakSaNaM susaGgatamevati bhAvaH / sarbAgamakovido'laGkArAnekazAstrAbhinnaH / (II) etena pAribhASikakavilaNakarakSaNana iye hiprakArA: kavayo bhvnti| iyazabdasya bahuvacane'pi prayoga: sAdhuH, na tu dizabda iva nityavicanAnta: / arocakina itiyathAtisukumArA mahAnto janA asaMskRtaviramavastuni arocakino bhavanti, tathaiva (ja) "saunaH' 'sAgamakovidaH' 'pratibhAzAlI ti vizeSamAnayAdAcAryyadahiproktaM kAyasamyanidAnabhUtaM kvikRtitvmkhilmaayaati| uktaM hi daNDinA naisargikI ca pratibhA avaJca vahu nimmalam / amandazcAbhiyogo'syA: kAraNaM kaaysmpdH|| amando'bhiyogotra kaustubhe kAyarohabhUmaMskAravizeSaphalatayA viijtvenoktH| evamapi pIyadhava! jayadeva: pratibhaiva atAbhyAsasahitA kavitA prati / hetuma'dambasambandhavIjayaktilatAmiba // sa ca saMskAravizeSaH prAktana eva 4 kaa)| rasagaGgAdharakabjagannAthaH pratibhAvA itarayavacchinAyA: kAraNatvaM nihiM zati / granthakadapi 'savIna ityeva kavilakSaNamiti nirdizan ekasyaiva kAraNatvaM kAyakaraNe siikroti| vastutastu nAmamAne bhedH| sarasatvacAhaivAntarbhUyate iti kecit, antarbhAyaM vA tditypre| yadA mahimabhahastattvokti koze rasAnuguNazabdArthacintAkSimitacetasaH / ghaNaM kharUpaspazotyA praveva pratibhA kveH| (1) 'ma' pustaka'yamadhiko potthH| naitavAkyamanyeSu pustakecava dRzyate / Page #58 -------------------------------------------------------------------------- ________________ ' alajhArakostubhaH / mavIja ityeva kavilakSaNam, anyAni tu vizeSaNAni, savIja: kavi. rIdRzaH syAdityarthaH / kintahIjaM yena sIja iti jJeyaH kavirityAha vIjaM prAktanasaMskAravizeSaH kAvyarohabhUH // 4 ko . rohazca iMdhA nirmATamUnaH svAdakamUnaca, yaM vinA nirmAtu khAdayituJca na zakyata / tanotpattvAkhAdayoravAsya kAraNatA / kecidutvayakavinanA: sadoghe'thavA guNAlaGkArarahitaM ca vyakAthe (12) arokino bhvnti| yathA ca pazvastazahitAnnAdibhojino bhavanti tathaiva nikaTakavayo doSamahitakAyAmvAdakA bhavantIti hividhAH kavayo vAmanasammatA ityrthH| anyAni 'mAgamakovidaH' 'marasa:' 'pratibhAzAlI'ti padAmi vizeSaNavodhakAnyeva, na tu kvilkssnnghttkaani| tathAca mavIjaH kaviH kIdRzaH syAdityAkAGgAryA tAdRzavizeSaNAni jJeyAni / kAyotpAdakagrAktanamaskAravizeSa: kAyarohabhUH kaayrohmyaanm| rohacetivividha utpattirUpa yAsvAdaru pshc| asya saMskAravizeSasya kAraNatA vodhyaa| tathA ca kAyotpattikAyAsvAdanobhayahetubhUtaprAktanasaMskAravizeSavAn kaviriti kavalakSaNam / sA hi cattabhaMgavatastatIyamiti gIyate / yena sAkSAtkarotyeSa bhAvAMskhakAlAvartinaH // sarasatvameva kaviharezvaramamupAdAnaM, yaduktamamipurANe apAre kAyasaMsAra kavirekaH prajApatiH / yathAmai rocate vizva tathadaM privrtte| pTanArI cet kaviH kAye jAtaM ramamayaM jagat / sacet kavibautarAgo naurasaM yaktameva tat // aba daGgArapadena rasa upalakSyate ityabhinavaguptapAdA dhyanyAlokalocane / (jha) ekeSAmartho'yoniranyeSAmanyacchAyAyoniritathA nindniiyc| tadetat sarva yakta bhavAmanena khopanavRttau vizadItaca kaayaalngkaarkaamdhenau| anna cemarAjakatakavikaNDAbharaNe kavizikSAprasaGga kavivibhAgakalpanA udaahaaryo| mA cetya nirdiyA chAyopajIvI padakopajIvo pAdopajIvI sakalopajIvau / bhavedaya prAptakavitvajIvI khonmeSota vA bhuvnopjiiyH|| taba ca arocakinAM pratibhAvatAma prazaMsA savanopajIya ityabhidhAnAt / (12) 'kAvye ti pATha: (kha) (gha) (ka) pustakeSa palabhyate / Page #59 -------------------------------------------------------------------------- ________________ prthmkirnnH| kAsI pratibhetyAhaamamar prajJA navanavollekha-(nmeSa) zAlinI pratibhA matA ||5kaa athoktalakSaNaM kAvyaM kiyatprakArakaM bhavatItyAkAnAyAM ta dAnAhauttama dhvanivaiziSTya madhyame tatra madhyamam / pavaraM tatra niSpanda iti vividhamAditaH // 6kA (Ja) vyajyameva dhvniH| yattu 'idamuttamAtizayini vyaGgya vAcyAinirbudhaiH Ravyaprakasa. I. kathita' iti kAvyasyaiva dhvanitvaM, tattu dhvanisambandhAiniriti lakSaNA, kimbA dhvanyate'neneti krnnsaadhnen| vastutasta dhvanyata idamiti karmaprasAdhanameva / tena kavibhinne kAyAkhAdavati sahRdaye AkhAdanahetubhUtaprAktanasaMskAravizeSavattvarUpalavaNasya na samanvaya iti bhaavH| navanavollekha zAlinI navanavAryaracanAyAM samarthA prajJA buddhiH pratibhA bhvti| dhvaneziya uttamatva kAyamuttamaM bhavati / tatra dhvanau madhyame sati kAyaM madhyama bhavati / dhvanau nispanda aspaSTe sahRdayahRdaye zIghramaprakaTe ati avaraM nikara kaavym| nanu ko'yaM dhvaniryasya vidhyena kAyasyApi vaividhyasakta', tabAha-yaGgaya yajanAttivodha vastu dhvniH| kAvyaprakAza kRtoktaM dhvanilakSaNamAha-yattviti ' ammin kAya vAcyAt vAcyArthApekSayA yaGgayA'tizayini utkRSTe sati idasattamaM kAyaM badhairdhvaniH kathita iti kAyasyaiva yahanitvamukta tatta pasaGgataM, prAmANikAnAM kAye dhvniyvhaaraabhaavaat| ataH kAye dhvanipadaprayogo dhvanisambandhAlAkSaNikatvena gauNa eva, natu saakssaanmkhpryogH| manvanena kAnArtho dhvanyate zabdyata iti karaNasAdhanena kAye'pi dhvanipadasya sAkSAtRprayoga iSTa evetyAha kimbeti| nanu kArya prAmAkhikAnAM na kadApi dhvanipadasya sukhaprayogaH, ato dhvanipadaM na karaNasAdhanaM, kintu kAyenedaM vastu dhvanyata iti kammamAdhanameva / ataeva dhvanipadasya sakhkhaprayogo yaGgayArtha eva natu kaaye| kAye tu dhanisambandhAlAvadhika evetyatha sNkssepennaah-vstutviti| .(ma) nissanda iti-a zarIraM shbdaapaavityaadivdaaropoktiH| nirmAsti spandanamazamaH prAyAH (dhvaniriti yAvat dhvanirakhava iti granthalatA khayamavIktatvAt )-yana, arthAt yatra kevalaM zabdArthacinAmeva spharati tadadharma kaaym| cinakAyamiti vasya prkaashkdaadiltsNcaa| na tamukha kAyaM, kAyAnukAro jhasAviti anivaarH| Page #60 -------------------------------------------------------------------------- ________________ 14 anaarkonmH| dhvanairdhvanyantagedgAra tadeva dyuttamottamam / zabdArthayozca vaicitra he yAtaH paJcapUJcatAm // 7kA (Ta) yadi dhvanivaiziSTe dhvanyantaravaiziSTaM myAt, yadi vA zabdAyocitrAJca bhavati, tadA kAvyamuttamottamam / evaM gabdAvacitA mati he madhyamAvara pUrvapUrvatAM yAnaH, madhyamamuttamaM bhavati, avaraM madhyamaM bhavatItArtha: / zabdArthayoriti kAkAkSigolakanyAyanIbhayatra yojanIyam / . krameNodAharaNAni-- gArImarcayituM pramUnavica pravathunidiSTA haMga: kor3AkAnanamAgatA vayamahA maghAgamazvAbhavat / dhvaneriti-yasmin kArya dhvanyatha syApi dhvanya tha : mambhavati tat kAyamuttamottama bhvti| zabdArthayocita mati he kAya pUcca pUcatAM yaatH| dhvanedhvanyantarodagAre itysyaarthmaah-ydoti| nanu yatra kAyaM dhvaniziyAmAtra vartata, natu dhvana_bhyantara', athaca zabdArthayo.ciga vartata, taduttamamapi kAyaM zabdArthavaicitravADetorunamonama bhavatItyAha-yaditi / evamiti-tathA ca yatakAyaM dhvanemadhyamatvAnmadhyamaM bhavati tatkAya. syApi zabdasyArthasya ca (13 camatkAro vartate cettadA madhyamamapi kAyamuttamaM bhavati / evaM anyarthasyAspande sati yatkAyamavaraM bhavati tatkAyasyApi zabdArthaSIcamatkAro vartate cettadA avaramapi kAyaM madhyamaM bhavatItyarSa: kAmAnigolakanyAyeti - zabdArthayo. baiMcitA iti padasya kAkAkSigolakanyAyena uttamottamamityatra he yAtaH pUrvapUcanAbhiyana cAnvayo vodhyH|| __ tatra vANyApekSayA dhvanyarthabhyotkarSa sati uttama kAyaM bhvtiitytrodaahrnnmaahvishvnaatho'pyevm| jaganAthastu evambidhamthaleSu yatra camatkRtisambandhA artha camatatikhaneva. kAyatA, yatra tu zacamatkatiraMva kaMvala vatana, nArthacamar3hatilava kaiSidhamAdhamakAyamayA kholatamapi na tat kAmityAha / trividhamAdita iti-pazcAt caturga bhedAnA khokArAvAdita iti| dhvaniriti lakSaNA -suSTha ktmett| nAdadhvanita: kAyacanipratipAdanaM dhvanipadasya sakhyayA vRttamA na bhvtiiti| (8) evam yaGgavAratvAcAmatvakRtavibhAgena etanmate uttamottamaM madhyamaM adhamaJceti syAta: kAyaM ca hA bhidyte| rasagaGgAdhare pi kAyabhadAztvAra etanAmAnitA evaM kholtaa:| dhvanikAyamAnameva uttamottama, jAgarukagu gAbhUtayAmayamuttama yatra - 13) ' vana kati () (kha) (ba) (ca) pustakeSu paatthH| Page #61 -------------------------------------------------------------------------- ________________ __. . pradhamakiraNaH / preholAH paritazca kaNTakalatAH zyAmAzca sarvA dizo no vidmaH prativezavAsini ! guroH kiM bhAvi sambhAvitam // 4 atra vAcyAdbhAvi zrIkRSNasaGgajanyanakhakSatasthaganarUpasya vyayasya vaiziSTyAduttamatvam / (8) gauriimiti| zrIkRSNona saha milanArthaM vRndAvanamadhye gatA kAcihajasundarI zroyona maha milanAt pUrvamevAkasmAt kAntire tavAgA par3a minIti prasiddhAM kAmapi prativezinau dRSTA svIyAgamanaM puSyacayananimittamiti vaktaM, evaM devAt sambhogAnantara . manayA maha punarmilanaM cet sambhogacinakhakSatAdikaM dRSTvA kiM vidiSyatItyadhunaiva mambhogacihna kaNTa kakSanatvena vakta ca tasyAye khakhedamabhinayati / anidiTA sato hare: krIr3AkAnanaM vRndaavnmaagtaa| meghAgamazcetyanena zyAmAzca sarbA diza ityanena ca zIghra rahaM gantuM na zA.komotyoto'tra mama vilambazca bhaviSyatItyapi dhvnitm| he prativezavAsini ! grA gurujanasya kiM sambhAvitaM bhAvi kITazI sambhAvanA bhaviSyatIti na jAne / tena gurujano'pi yadi vilamba nakhakSataca dRSTvA kiJcidadiSyati tadA tvAmeva sAkSitvenopanyasya he prativezavAsini ! tannikaTe tadAnI mayA yat sambhAvita vadeva mama lalATe phalitamityapi vakSyAmIti vAbhiprAyazca dhvnitH| prejholAvalA: kaNTakayaktakhavA ityanena zIghra yahAgamanasamaye mama kaNTakakSataM bhaviSyatItyapi vijnyaapitm| aba bhAvI yaH zrIvayAsaGgamastasya sthagana sambaraNam / yAmapradhAna meva sat cmtkaarkaari| etacca karNapUramate madhyamamapi zabdArthacitraNa kadAciduttamaM jAyate-yathA tadudAhute zikSitAni shRdaamiyaadau| madhyamantu yana baGgAcamatkArAsamAnAdhikaraNo vaacycmtkaarH| uttamamadhyamAkhA kAyadayam jagannAthamatelaGkArapradhAnameva / adhamantu yasa zabdacamatkatisapanIyaivArthacamatkAtiH kathamapi bhaavte| karNapUrastu evambidhasthale avarasyApi kAyasya zabdArtha cametacatimUlatayA madhyamavamicha. tIti vidmH| tadudAhRtAdhamakAyaM utsphU rityAdi zabdacivameva, na tat kAthatayA urarIkriyate tato'rbAcInena sArthakanAmnA pnndditraanenetysmaakmnumaanm| prakAzakRvidyAdharAdyA uttamamadhyamAdhabhedena vidhA kaaybhaagmicchnti| chAnandavahanavizvanAthAdimate dhvaniguNIbhUtayaGge ubhe eva kAya, netrt| mahimabhaTTAdayasta banAecAratvAcAmatvakRtavibhAgamaraNiM drAka nAdriyanta yadAha mahimAhato mahimA svayameva. yadi kArya guNobhUtathaGgo'pIvi cAvatA / prakarSazAlinI tAI yartha evAdarI dhvanau / (Tha) hoko'yaM kaTa rasthaprAcInalokaveH vikAvA: 'DhaTiM hai pratizini / Page #62 -------------------------------------------------------------------------- ________________ 16 madhyamaM yathA kusumAya gatAsIH / uttamasya puruSasya vanAntaH matAmAli AyamadhukarAstava pazcAdduHzakaH parimalo hi varItum // 5 AmarakosaVanansadhivarga. (Da) avaraM yathA pharjjat mpha C sphuTam / aGgArakaustubhaH / A atra 'putrAge puruSastaGgaH kezara' itavAdinottama puruSasya prakRSTaputrAgasya pakSe puruSottamasya zrIkRSNasyaiveti vyaya meva nairivAhAH prodyadvidyuddAmavidyotitAthAH / zradrAvadoM vinA drAvayante dantibhrAntyA siMhasaGgaprakopAn // 6 / (Dha) atra kevanaM zabdavaicitrAAinernispandabhAvAJcAvara tvam / dhvanyantarodgAre uttamottamatvaM yathA - yAtAmi svayameva ratnapadakasyAnveSaNArthaM vanA dAyAtAmi cireNa komalatanuH kliSTAsi hA matkRte / uttamamya zreSThasya nAgakezara iti pramiddhasya putrAgamya vanamadhye puSpArthaM tvaM gatAmIH / bhramarAstava pazcAdAbhyaH / yato hi nizcitam punnAgasya parimalatvayA sambarItuM duHzakaH / zrIkRpace tvadaGgamyaH zrIkRSNasya parimalaH sambarItuM duHzakaH / ora zveSaprAptatvena dhvanermadhyamatvam / vyavara mRiti - arvvan valavAn svarNa grAThopo yatra tathAbhUteSvaneH karaNeMmbarivAhA meghA drAva pratipate vidrutA dhAvantaH mantaH dantibhrAntyA zyAmAkArA ete hastinaH pratiparvate bhramantIti hastibhrameNa siMhamamUhasya kopAn drAghate dIrghAn kurvanti dIrghazabdasya drAghAdezaH / kathambhUtA:? prakarSe khodyantI yA vidyummAlA tathA prakAzitA zAdika : 1 camihApyasmadugRhe dAsyasItyAdi 'nIranvAstanu mAlikhantu naraTakkedA nalagranthaya' ityanta sandarbharatnamanusRtya kRtaH / ubhayatrApi eka eva vastudhvanistena ca dhvanikAvyatvam / (Ga) agUDhaguNobhUtavyaGgatayA madhyamaM kAyametat / 'artho girAmapihitaH pihitacca kazcit saubhAgyametI 'ti vacanena sphuTayaGgAtathA nAva camatkAra iti bodhyam / (c) drAvayanta ityAtmanepadaprayogaH 'grAtmanepadamicchanti parasmaipadinAM kacidityAdinA svmaadheyH| anAnuprAsaprakarSavazAt zabdavaicitaM jAyate / madhumaGgalavAkyametaditi sAhityasaTaTIkAyAM kRSNAnandinyAkhyAyAM nirdiSTam / Page #63 -------------------------------------------------------------------------- ________________ prathama kiraNaH | zvAso dorghataraH sakaNTakapadaM vanoM mukhaM mauramaM kA te hauramamanJjamA sakhi ! gatihUM re rahaH sunuvAm (14) * // 7 atra tvaM tadAnayanArthaM na gatAsi, api tUpabhogArthameveti dhvanirekaH / anyo'pi vaklRprakRtiprakaraNavaiziSTayAt pratibhAsate / tathAhi prakaraNantAbat priyasakhImenAM zrIkRSNena saha saGgamayituM tenaiva saha zrIrAdhayA prAgeva yukti: kRtA, yadAsau mayA prahIyate tadAsyAH saGgaH karaNIya hati / pazcAttathA samAgatAyAntasyAM tAmaparAddhAM karttuM ( 15 ) tasyAH parohA sAvahityAsUyAdi bhAvazAvalya', sakhaprAzca hI sAdhvasa kopAdibhAvazAvalyamiti vahava eva dhvaneH panavAH / tena dhvanerdhvanyantarodvAra:, ata evambidhasthale uttamottamatvaM jJeyam / 'zabdArtha vaicitreNottamottamatva' yathA navajaladharadhAmA koTikAmAvatAraH praNayarasayazoraH zrIyazodAkizoraH / p d aruNadaruNadIrghApAGgabhaGkhyA kuraGgI riva nikhilakazAGgI raGkSigi ! tvaM ka yAmi // 8 / (ta) kAcit yathezvarI svasakha zrIkRSNasambhaktAM karttuM svakaNThasthita padakAnayana miya kuJjamadhye preSitAM tatra sthitena zroNena saha sambhogAnantaraM svanikaTe vprAgatya labnayAdhosukha tAM prati saparIhAsamAha - yAteti / vacaH sakaNTakapadaM kaNTaka cikrema saha varttamAnam / he sakhi ! radda ekAnte dUre subhruvAM gatirasamaJjamA bhavati / atastvayAdA maJjasaM kRtamadhunA pazcAttApe kiM bhaviSyati ? tvamiti - tadAnayanArthaM padakAnayanArthaM na, kintu zrIkRNona mahopabhogArtham / vtranyo'pi dhvaniH vaktavaiziSyyAt prakRtivaiziSThayAt prakaraNavaiziSTayAt prtibhaavte| sakhyA (kha) zloko'yaM 'ni:zeSacyutacandanaM stanataTa' mityAdi 'vApa snAtumito gatAsi na punastasyAdhamasyAntika 'mityanta vahuzaH dhvanikArAdiprAcInAlaGkArikaiH nitarAmAtamamayakakaveH subhASitamupanIya racitaH / sukta khalu naiSadhakAreNa 'vijRmbhitaM yasya kita dhvaneridaM vidagdhanArIvadanaM tadAkara' iti / (sa) evamAdIni padyAni sArthakanAmnaH zrIzrIkavikarNapUrasya sulalita sarasvatInisyandabhUtAni / yadi ramAnuguNavarNaracitArthagambhIrimasahitavAkprapaJca evAdara mahaMta, (14) 'horanavasthito hi bhavati premA mani svairiNa:' iti (ka) pustakaH pAThaH / ( 15 ) ' tAmaparAzro saMmiti (kha) (gha) (ka) pustakeSu pAThaH / Page #64 -------------------------------------------------------------------------- ________________ 8 pralakArakaustubhaH / - atra zabdArthavaicitreNa vAcyAdatizayinA dhvaninA cottamottamatvam / dhvanistu-he raGgiANi ! kutukini ! tvamatiprasiddhA guNavatI / kva yAsi ! tatraiva yAhi yatra zrIyazodAkizora: nikhilakazAGgIraruNat rurodha / kayA ? aruNadIrghApAGgabhaGgyA / kuraGgorivetApamAlaGgAraNApAGgabhaGgyA vAgurAtvena rUpakAlaGkAro dhvanitaH / vamtRtamta ka yAsIti tatra kiM yAsi, mA yAhIti(16) lakSyo'rtha:, koTikAmAvatAra iti pralobhanahArA tatraiva yAhIti vyaGgyo'rthaH / anAvizvAsaca mA kArkaH, yataH praNayaramayazora: praNayarasayazaHpradaH / navajaladharadhAmati svadhAmneva mastimiramutpAdya niHzaGkamalakSyo bhUtvA viharati / ato lokabhItirapi na kAryeti vahava eva dhvanaH pallavAH / zabdArtha vaicitre madhyamasyoktamatva yathA zikSitAni sahRdAM na gRhItAnyukSitAsi nijagarasena / 'dIkSitaH kulabadhavadhayAge vIkSitaH makhi ! ma nandakumAraH // 8 atra dhvanarmAdhyamatve'pi zabdArtha vaicitrApudhyA uttamatvameva / saha premAnuvandhaprakaraNavazAt rAdhayaiva kamona saha prAk yuktiH kRteti dhvniH| dhvanajanyantaraM yathA smaagtaayaamiti| parauhAmaH spssttH| avahityA zrIkRSNena saha sambAdarUpAkAragopanamaH subhravAM dure gatiramamaJjase tyanenAsayA, ityAdi bhAvazAvalyaM yathezvAH / sasyAzca mAzcamaM bhayaM, gatApAmadiDambane tvameva heriti praNayakopaca / nabInamedhasyeva dhAma kAntiyesya. tathA koTikandarpA avatArA yasya, saundaryyAtizayatvena teghaamvtaarautyrthH| praNayarasarUpaM yazo rAti dadAni, evambhato yazodAkizororakhApAGgabhaGgamA nikhilakapAGgIraruNat rurodha-tatra dRSTAntaH kurnggiihriyoriv| tasmAt he rngginni| tvaM kutra yAmi ? tatra mA yAhoti lakSyArthasya vaicinaam| zabdavecitrAntu mpttmev| evaM bAcyArthAt zcanyarthasyotkarSaNottamatvam / he rahiyo tyasya yAkhyA he kutukini| apAGgabhaGgA vAgurAtvaM mTagavandhanItvam / tahasa evAnAdAra noka prakaTo nitarAmupabhogyazca / mAdhuryya yajakai: ra-Na-ya-ma vahulerasaMyuktavaNestathA tiruparastyaprANasaMyuktAkSaraizca gumphittA sAnuprAmA racaneyaM lalitA. tmikaa| (16) 'mA yAmau ni (ka) (kha) (gha) (ca).(ka) pustakeSa mAyaH pAThaH / Page #65 -------------------------------------------------------------------------- ________________ __prathamakiraNaH / zabdArthavaicitre'varasya madhyamatvaM yathAkAnanaJjayati yatra sadA sat kA na nandati yadetya mukhazrIH / kA na nandatanaye praNayotakA kAnanaM dhayati vA na hi tasya // 10 (tha) atra dhvanebispaSTatAyAmavaratve'pi madhyamatvam / yazaHprabhRtyeva phalaM nAsya kevalamiSyate / nirmANakAle zrIkRSNaguNalAvaNyakaliSu // cittasyAbhinivezena sAndrAnandalayastu yaH / sa eva paramo lAbhaH khAdakAnAntathaiva saH (da) // 8 kA zikSitAnIti // he skhi| nandanandanasya darzana kadApi mA kurbiti zikSitAni na rhautaani| yato'haM kulAGganA, maccittasya cAlaya kakata zakotIti nijagavaM. rasenokSitA sitaasi| yaH kulAGganAvadhe dIkSitaH sa manda kumaarvyekssitH| avArasAkaM zatasahasazikSitAnyapyanAdRtya atyotsukyena tvayA tasya dazanaM kRtaM, adhunA tu tena saha milanaM vinA tvatprANA na myaasynti| yata: kulAGganAvadhe dokSitaH, atatvatprANarakSArthamasmAbhiH sakhIbhireva tena saha milane yatanIyamiti yathezvarI prati sakhInAmAzvAso dhvniH| asya dhvanetvAbhAvena mdhymtvm| yahAtra satI: kulavatIrapi saghyo mohayituma iti dhvni:| asya vAcyAdatizayitva nAstauti madhyamatvam / kaannmiti| yatra sat kAnanaM vRndAvanaJjayati, yat kAnamametya prApya kA mukhau: sukhasamyattinna nandati na mammavA bhvti| kA sundarI zrIkANe praNayArtha notkA notknntthitaa| dhairya lajjAvatI kA kulAGganA nasya kRSNasyAnanaM na dhayati na pAnaM karoti ? sakhasampattizca (17) ramaNa meveti dhvani:, tasmAdAcyArtha eva cmtkaarii| __(tha) ana caturvava paadessvaadiymkm| tena ca shbdvaicitraak'tshcmtkaarH| sakhasampattI ramaNameveti TaukAtaduktadizA vayArthasya tathA na yathA vAcAryasya vecitraam| tathApi naavaavrtvmiti| / (da) satkAyavata: prakRtakAyatattvagrAhiNaca kAyana eva tattvata akhaNDaprakAzAnanda cinmayasya brahmAsvAdasahodarasya rssyaanubhvH| ukaM hi prAcA bhAmahena dharmArthakAmamokSeSu vaica kSaNyaM kalAsu ca / karoti kIrti prItica sAdhukAvya nibandhanam ( nighevaNam ) // (17) 'makhamapatnI ramaNameveti (ga) (ka) pustaka yo: pAra; Page #66 -------------------------------------------------------------------------- ________________ 20 alakArakaustubhaH / 'kAvyaM yazame'rthakate' ityAdInyeva kevalaM na phalAni, api . Kavyaprakasa I. tUtaprakAraH zrIkRSNaguNAnuvAdAdikkata Anandazca / * // ityaladvArakaustubha kAvyAdisAmAnyoddezo nAma prathamaH kiraNaH // * 'kAya yazase'rthakSata' iti vadatA kAyaprakAzalatA kAyanimmASasya phala yazo'thaiprAptAmaGgalanivRttavAdi phalasatta, khamate tu tattatphalasya tucchatvAt tattanna mukhya phalam / mukhapAlantu nimmANasamaye zrIkRSNaguNalAvaNyakelighu cittasyAbhinivezena sAndrAnandamananamevenyAha-yaza iti / (18) evamapi kAyamImAMsAyAm rAjazekharaH-'paJcamI sAhityavidyeti yaayaavriiyH| sA hi catahaNa (AnvIkSikyAdInAma) api nisyndH| grAbhidhammArthoM yat vidyAttat vidyAnAM vidyAtvam' iti| kAlidAsabhavabhUtyAdikkataprabandheSu bhaTTamayarabhaTTavANAdikSatasaryazatakacaNDIzatakAdau granthakRtarUpasanAtanajayadevAdigaur3IyavaiyA vAcAryANAM AnandavRndAvanapadyAvalaugotagovindAdikAyanivandheSu bhaktirasanijhariNIpravAhasya khAndrAnandabayasya vA sAkSAdevopalambhaH ; . prakRtakAyakatihi jagato mAteva gaGgeva ca pAmabhyAca punAti paddhayati ca zreyAMsi, maGgalyA ca manoharA ca bhavati / etameva lakSAsaddizya dhvanyAlokakAraNoktam yA yApAravato rasAna rasayitu kAcit kavInAM navA dRTiyAM pariniSThitArthaviSayonmeghA ca vaipshcitii| te he apyavalambA vizvamakhila nivarNayanto vayaM bhrAntA maiva ca labdhamadhizayana ! tvadbhaktitulyaM sukham // iti / (18) 'samApto'yaM prathamaH kiraNa' iti kiraNaTokAzeSe'tra dRzyate madhva va pustakeSu / evaM hitoyakiraNAdau Page #67 -------------------------------------------------------------------------- ________________ dvitIyaH kirgaaH| atha kAvyapuruSasya zarIratvena nirdiSTayoH zabdArtha yo: gabde nirupita evArthanirUpaNamiti prathamataH zabda eva nirupyate.. pAkAzasya guNaH zabdo varNadhvanyAtmako vidhA / kA varNAtmako dhvanyAtmakazceti vidhaa| yadyapi varNA nityAstathApi tadabhivyaktiH zarIrasthavAyunaiva bhavati (k)| ata ukta 'tasmAdbhavati pavanaprerito varNasAH' (3 pRSThAyAm ) iti / nityatvaprakArazca yathAsacidAnandavibhavAt sakalAt paramezvarAt / pAsocchaktistato nAdastammAhindusamudbhavaH // nAdo vinduzca vIjacca sa eva vividho mataH / bhidyamAnAt parAdindorubhayAtmA ravo'bhavat / sa ravaH zrutisampannaH ( / ) zabdabrahmAbhavat param // 10 kA. varNadhvanyAtmaka ityasya yAkhyA-varNAtmaka iti| nanu varNAnAM nityatvamate vasaMghaTita kAthe kathaM kavijanyavayavahArasta vaah-yaapiiti| abhiyaviriti- / tathAca niyasiddhasya vastunaH kavikRtaprAkavyameva, natu vAjavajanyatvamiti bhaavH| ukta / prthmkirnne| ___ (ka) varNAnAM nityatvavidhaye mImAMsakasiddhAnto'nukUla eva : varNa eva zabdaH, zabdAca nityA iti tairabhApagamyate / evamapi yoginasteSAM matamatra uparidhAcca udaahutmetdrthmev| varNAnAM dAvayavatvaM, utpanna pradhva sitvAirNAnAmanityatvamiti tu tArkikAH / 'na zabdanityatvaM kAryatvapratIte:' ( sAMkhyamatra 558 ) iti ca drshnaantrsidvaantH| veyA. karaNa pratiSThApite sphoTavAde nitarAmAsthAvanta aAlaGkArikAH yadyapi nitya :, tathApi kArya' iti mahAbhASyotadizA nityAnAmapi vrnnaanaambhivaaktiminti| bistarastu vAkyapadIyAdinivandheSu dRshyH| nityAyA api zaktarutpattikathanamupapadyate-yathA saptazatyAm ... (1) 'ma' eva to ti ke mudrita pustake pAThaH, Page #68 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / sakalAditi murtAta, nAdo ghoSaH, tathA ca 'prANana ghoSeSa guhAM praviSTa' Bhagavatapurana. iti| vinduH praNavaH / sa ca vIja (3) sabavarNaXI. 12. prabhavatvAt / tathAca samAhitAtmano brahman brahmaNaH parameSThinaH / Bhagavatapurana. hRdyAkAthAdabhUbAdo vRttirodhAdibhAvyate / XII.B. mato'bhUtrivadokSAro yo'vyaktaprabhavaH kharAT // ityArabhya tato'kSarasamAnAyamasRjar3agavAnajaH ! sakalAt-kalA aNsho'vyvsttshitaanmuuaadityrthH| tathAca mUrtAt sacidAnandavibhavAt (3) mUrtasaJcidAnandasvarUpAt prmeshvraadityrthH| tasmAt svarUpabhUtAcicchaktiH pRthaga bbhuuv| tatazcicchake: sakAzAt paramezvarasvarUpo nAdaH pRthaga babhUva / mAhAt kharUpamUto bindurapi ethag babhUva / sa eva vindubarNAnAM prAkaye bIjatvAhIja. ruupshc| sa eva paramezvara eva bhidyamAnAt pRthagabhatAt parAt paramezvarakharUpAnAdAhinduH, vindoH sakAzAdubhayAtmA varNadhvanyAtmA ravaH shbdo'bhvt| sa ubhayAtmA rava eva sarveghoM zrutau karNandriye sampannaH san pratyakSagocaro bhavati, natu nAdavinda / paramezvara eva vinduhArA varNAtmako bhavati, ityabhayAtmA zabda: paraM brahmAbhavat / nAdazabdasya ghoSavAciva IzvarakharUpatve ca pramANamekAdazaskandhoktapadyamAha-'ma eva jIvo vivarapratiH prANena ghodhana guhAM praviSTa' iti| asyArtha:-jovayatIti jIvo paramezvaraH vivareSu AdhArAdicakreghu prasUtiriva prasatirabhiyaktiryasya sH| tAmevAbhiyaktimAhaghoSeNeti / ghoSeNa parAkhyena nAdavatA prANena saha guhAmAdhAra cakra pravira ityarthaH / ma. ca praNavaH sarvavarNAnAM prAdurbhAve pryojktvaahiijm| praNava eva varNAtmakaH san devAnAM kAryasiddhArthamAvirbhavati mA ydaa| utpanneti tadA loke sA nityApyabhidhIyate // vaizeSikamate dhvanireva zabdaH, sa ca varNAvarNAtmakatvena vividhH| tadabhivAktistu kAryamityabhinnaH mthalata: siddhAnta ityAstAM taavdistrH| (kha) tnmaatrvRttigunnsyaiti-nitydrvaamaatrvRttigunnsy| nityadravAmAtravRttiguNatvantu nityadAtarAvRttitve ati nitydrvprttigunntvm| tathAca zabdasya nivvadravabhinne nibadravA pRthivAdAvatrAkAzarUpe nityadravadha vRttezca nityadavAmAtravRttiguNatva- . (27 nava baunaJce'pti (ka) (kha) (cha) pustakeSu pAThaH / (3) 'maccidAnandarUpavibhavAditi (kha) (ka) pustakayoH pAraH / Page #69 -------------------------------------------------------------------------- ________________ dvitIyakaraNaH | 13 1 iti zrIbhAgavatam / tena nAdasya nityatvAttadAtmakasyoGgArasya ca nityatvaM, svarAr3iti pUktiH / tadAtmakasya varNamamUhasya ca tathA / zrAkAzasya mityadravyatve tadguNasyApi nityatvaM, guNAzrayo dravyamiti guNaguNinoH samavAyasambandhAt ( ga ) | teja pavana preraNA preraNavazAdevAbhivyaktyanabhivyaktI | vastutastu nityataiva teSAmityayamAntarasphoTaH / uktaJca zRNoti ya imaM sphoTa' miti dvAdazaskandha | XII. 6. prakaTo bhavatItyatra pramANaM dAdazakandhasya padyadayamAha tathA veti / asthArthI yathAcaturmukha brahmaNo hRdi ya zrAkAzastasmAnnAdo'bhUt / yaH karNapuTapidhAnena zrottavRttinirodhAdasmadAdiSvapi vibhAvyate vitate / tato'bhUditi-nivRt trimAtraH prakArIkAramakArAtmaka vyaGkAraH / vyayaktAt paramezvarAt prabhavaH prAkaTaM yasya maH / kharAT svatantra eva hRdi prakAzamAnaH / tato'caratyasyArtho yathA - tatastritra doGkArAdacarANAM samA mnAyaM samAhAraM bhagavAnamTajat / tadAtmakasya yoGkArAtmakasya varNasamUhasya tathA nityatvam / zabdasya nityatve pramANa mukkA yuktimAha-vyAkAzasyeti / tadguNasya tajmAvati guNasya - tathAca yo guNaH nityadrayamAtre varttate sa tu nityo bhavati / ataevAkAzavRttidditvabahutvAdisaMkhyAnAM tadattisaMyogAnAcAnityatve'pi na cati:, teSAmAkAzamAtitvAbhAvAt / etacmate rAgadeSecchAprayatnAdayo nAtmano guNAH, vyapi tvantaHkaraNaguNA eva / paramANvo'pi vakhareNoH sakAzAnnAtiriktAH / evaM paJcamaskandha paramANu nAmajJAna kalpinatvenAnityatvamuktam ( 4 ) / vam nityadikakAlAvapi na paramezvarAtiriktAviti vodhyam / guNAyo drayamiti dra sAmAnyalakSaNam / guNaguNinoH zabdAkAzayoH samavAyasambandhAnityaguNAzrayo nityadravyasya lakSaNamiti bodhyam / tina zabdAnAM nityatvena hetunA vyAkAzavattiditvavatvAdisaMkhyAnAmAkAzavRttisaMyogAnAca datamattve'pi satyantadalAbhAvAnna nityadravAmAvRttiguNatvam / vyAkAzamAtravRttitvAbhAvAditi - AkAzatarAvRttitvaM sati prakAzavRttitvasyAbhAvAt / tathAca saMkhyAdInAmAkAzabhinne pRthivaprAdAvapi varttamAnacAt satyantadalAbhAvAdAkAzamAtravRttitvAbhAvaH / mayAhatam / . vizeSya (ga) AkAzasya nityadravatvamupariSTAddarzitAt brahmaliGgAdeSAvasaMyam / 'AkAzastaliGgAt (8)1/22), 'grAkAze cAvizeSAt' (2(20) iti bhagavadAdarAyaNakRta svayostana ca bhagavatpAdabhASyasyAzayAt suprakaTameva tat / ghaTAdInAM kapAlAdau guNakarmaNoH / teSu nAtaMca mabbandhaH samavAyaH prakIrttitaH // iti samavAyalacaNato dravaprasya nityatve tadguNasya nityatvaM bhavatItyakhilamavadAtam / (+)....... kalpitavaM nAmityatvamapyukta mimi (kha) (ga) (gha) (ka) pustakeMSu pATho dRzyate / Page #70 -------------------------------------------------------------------------- ________________ Ramayana-Nir. alaGkArakaustubhaH / Vide Punyaraja- ataevaike prAcAryAH zabdArthamAntaraM sphoTa zabdaVakyapadiya-praKasa r. 48. brahmatyAhuH / yathA 'niraMza evAbhinno nityo bodhakhabhAvaH zabdArthamaya pAntaraH sphoTa' (Ga) iti / prayogazcaYogavasistha. jAtAndhamUkavadhirasyAntaH svIyaparAmRzi / vana. II. 42.? khavAkazabdArthayovAdha AntarasphoTa eva saH // tedhAsatpattinAzau pvnprernnaaprernnvshaadbhivktaanbhivaaktiruupaavev| vastutakhitivastutastu teSAM varNAnAM nityatA eveti hetorantarapalabhyamAno'yaM nityo varSa prAmAraH sphoTa iti prAcI pravAdo'pi snggcchte| nanu sphoTazabdasyAdRSTAzrutatvenAprAmANAmiti na zanIyaM, yato dvAdazaskanve sphoTazabdasya shrvnnmlprvetyaah-uktshceti| asyArthI yathA-nanu ko'sau paramezvarastanAha-ya: paramezvara imamoGkAramanta:karaNamAnavenyatayA AntaraM sphoTa haNoti / (gha) (gha) avArtha: sphuTIkriyate samagramUlanokodAharayama, tana zrIzrIdharakhAmikSataTokAzana ca / sokaskhe vamahaNoti ya imaM sphoTaM saptazrotre ca zUnyahak / yena vAgvAdhyate yasya vAktirAkAza yAtmanaH / __zrIdharasvAmi caraNAstatraivam-...nanu jIva eva ta TaNotu, netyaah| saptote karNapidhAnAdinA attika'pi zrotre sti| jIvastu karaNAdhInacAnatvAnna tadA zrotA; tadupalabdhistu tasya paramAtmadArikaiveti bhAvaH / (Ga) sphoTAkhyo niravayavo nityaH zabdo jaganidAnaM bov| evamapi harirAha brahmakANDa - canAdinidhanaM brahma zabdatattva ydkssrm| vivartate'rthabhAvena prakriyA jagato ytH| iti sphoTasya niraMzatvAbhinnatvaprakArastavaiva darzito yathAnAdasya kramajAtatvAnna pUboM nAparazca sH| akramaH kramarUpeNa bhedavAniva mhahyate / iti haNoti ya imamityAdi bhAgavatazlona sphottaatmkshbdshrvnnsyaatmlinggtotaa| AntaraH sphoTa thAntaraH shbdH| sa ca hRdayago vaddhiyak ca bhvti| etadevAbhipretyoktaM 'athavA pratItapadArthaka' ityAdi yAkhyAnAvasare bhASyapradIpoyote nAgezena-dhvanipadenAtra vaikharI, mphoTapadenAbhivyaktakatvAdiko madhyamAvastha aAntaraH manda ucyte| brahmatatvameva hi zabdarupatayA pratibhAti' iti| tadevaM varATikAnveSaNAya pravRttazcintAmaNiM sabbavAniti zabdavicArAya pravRttaH san prasaGgAdate brahmaNyapi yutpAdyatAmityAdi ca zabda. kaustubhe diicitH| nAdadhvanerapyatra parAmarzaH / tathAca sphoTasiddhinyAbicAre- .. - tatra kecana nAdAnAM sphottaabhinntvmuucire| amavedyatvamitare svAtantrA menire pare // iti Page #71 -------------------------------------------------------------------------- ________________ fatafaraNa : : / vaiyAkaraNAstu vahiHsphoTamAhuH (ca) | tatra pUrvvapUrvvavarNozcAraNAbhivyaktatattatsaMskArasahakRtacaramavarNa saMskAraniSTha padajanyaikapadArthapratyAyakatA padasphoTaH / vprataevaike zrAcAyyAH zabdaH arthazca zabdArthaM tadantarevopalabhyamAnAntara sphoTam / tatra zabdasphoTaH zabdabrAhuH / tatra dRSThAnto yatheti - niraMzaH na kasyApyaMzaH vataevAbhinna eka ityarthaH nityo jJAnasvarUpacca evambhUta oMkAraH zabdArthavastumAvAyAM prAdurbhAvakatvAt zabdArthamayaH / etanmate praNavAdeva vedAdInAM sarvveSAM sRSTiriti bodhyam / vyantarevopalabhyamAnatvAt sa praNava vyAntaraH sphoTo'yakta ityarthaH / prayoga udAharaNaM yathA -janmAndhamUkabadhirasya puruSasya svauyAntaHkaraNa eva khata eva zabdArthayoH parAmarze jAte cAntareva bodho bhavatItyAntaraH sphoTa eva / cacuH karNavAmindriyAnAmabhAvAt sati svIyavAkyasya zabdArthasya oAtha ghaTena jalamAhareti vAkyazravaNaM vinA ghaTakaraNakajalA harathasya zAbdabodhavAraNAya pratyekavarNaJcAnasahitacaramavarNa jJAnatvena (5) kAraNatA vaktavayA / evaM sati ditoyavarNasya jJAnakAle prathamavarNajJAnasya nAzAdevaM krameNa caramavarNajJAnakAle pUrvapUrvavarNajJAnAnAM nAzAt kathaM zAbdabodhaH ? tathA vizTaGgalanantadarNajJAnAttAdRzajJAnajanyasaMskArAdA zAbdavodhApattizca ityato'va vaiyAkaraNAnAM samAdhAnaM yathA - ghaTakaraNakajalAharaNasya zAbdabodha prati sphoTa eva kAraNa, natu tattadajJAnAnAM tAdRzajJAnajanyasaMskArANAM vA kAraNatvam / sphoTatvantu yAdRzyAdRzAnupUbrvIviziSTa carama varNajJAnAnantara ghaTakaraNakajalA haraya pratItirvyAyate tAdRzacaramavarNajJAnaniSTho'sAdhAraNa 25 (ca) vaiyAkaraNA bhASyakRdAdayaH / yadAha sphuTameva bhASyakArastapara sUtrabhASye 'bhivyakta pakArakatvena dhvaneH sphoTarUpazabdaguNatvaM pratipAdayitukAma: - ' evaM tarhi sphoTaH zabdaH / dhvaniH zabdaguNaH / katham ? bherSyAdhAtavaditi / tatra kaiyaTaH - evaM vahati padAbhivyaGgayo vyaktisphoTosa vivacitaH / sa ca nityaH / etacca yenoccAritanetyatra paspazAya vicAritamiti tata eva vohavyam / nAgepakhitya vizadayAmAsa - avedaM bodhyameka eva sphoTastattadarNestattadrapeNAbhiyacyate / dhvaniH zabdaguNa iti bhASye dhvanizabdena varNo vaikRtadhvanizva ! vaikRtadhvanisphoTayoH pramANamAha - tadukta hariyA, L - sphoTasya grahaNe hetu: prAkRto dhvaniriSyate / sthitibhede nimittatvaM vaikRtaM pratipadyate // iti 'vastutastu vAcakatA sphoTaikaniSThA / tatra cASTau paccA:- vasphoTa: padasphoTa: (5) 'jalAharaNasya vodhAbhAvAt zAbdabodhakaraNAya pratyekavarNasyArthasya ca jJAnatvena' iti ' (ga)' '(ba)' pustakayoH pAThaH / 4 Page #72 -------------------------------------------------------------------------- ________________ Vide citation by Punyaraja-VakyapadiyaprakasaII. 28. alaGkArakaustubhaH / evaM pUrvapUrvapadoccAraNAbhivyaktatattatsaMskArasahakatacaramapadasaMskAraniSThavAkyajanyaikavAkyAthepratyAyakatA vaakysphottH| etadubhayalakSaNaM zabdabrahma / / . tathAca 'eka eva nityaH padAbhivyaGgayo vAkyAbhi 858- vyaGgayo'khaNDo vyaktisphoTo jAtisphoTo vahaurUpa" *jaativishessH| sa tu ghaTakaraNajalAharaNaviSayakazAbdavitvAvacchinna janyatAnirUpitajanakatAvacchedakatayA siddhaH na ca nyAyamatasiddhatAdRzAnu pUrvavacchinna (6)-caramavarNacAnasyaiva kAraNatvaM kathaM na svIkriyate, ala sphoTarUpasvatantradhammakhokAreNeti vAcyam,AnupUrboghaTitadharmasya kAraNatAvacchedakatve mhaagaurvaat| tathAhi ghoccAraNAyava hitottaraToccAraNadhaTinAnu pUco zore tadadyavahitottaratvaM nAma tatkSaNadhvaMsAdhikaraNakSaNavaMsAnadhikaraNatve mati tatkSaNadhvaMsAdhikaraNa varUpaM, etAdRzAnantA vyavahitottaratvaghaTitagurudhammasya kAraNatAvacchedakatva prsnggH| evaM ghaTena jalamAhareti, jalaM ghaTenAhareti vividhAnupUrvAvacchinnasya kAraNatve parasparayabhicAravAraNAya kAraNava ziSyamapi kAryatAvaccheda ke nivezagIyamiti kAryatAvacchedake'pi mhaagaurvprsnggH| yanmate mArya namtabAdhakaM tanmatamAlambadhoktam-ataeva vaiyAkaraNatamatameva sAdhIya:, atastanmAta sayanyasyati vaiyAkaramArivati--tatra vaiyAkaraNamate pUrvapUrvavarNoccAramenAbhivyaktastattaduccAraNasaMskAraH, tATa zamaskAro'tra pUrkhapUrvavarNoccAraNA vyvhitottvrghotttaanupuurvotyrthH| tathAca tAdRzAnupUrbovizizcaramavarNasya maMskArazcaramavarNasya jnyaanm| taniSThapadajanyekapadArthapratyAyakatetyasya samudAyArtho yathA-tAzAnupUrvovizizacaramavarNa jJAnaniSThapadajanyapadArthavodhajanakatAvacchedakadharmaH pdsphotttvm| sphoTatvaviziSTa padajJAnameva padasphoTaH / vAkyasphoTastu tattavAntarapadasphoTasahitamahAsphoTakharUpa ityAha-evamiti / etadubhayalakSaNaM padasphoTavAkya sphoTalakSaNaM shaabdbrhmv| tathA ceti-yakta: sphoTaH bhAvapradhAnanirdezAt sphotttvmityrthH| tathAca carama vAkyasphoTA, akhaNDapadasphoTastAkvAkyasphoTa ityaM paJca vyaktisphoTAH, varNa padabAkyabhedena vividho jAtisphoTa iti, ityAdiko vicAra: zabdakaustubhe drshyH| samAsenoktA cAna vAcoyuktiritya zabdArtharane tArAnAthatarkavAcaspatipAdaiH- tatra vaNAMnAM prAcAraNamanyathA pratIyamAnatayA anityatvena Azu vinAzinAJca teSAM melanAsambhavena tatmahadAyatyApi sambandhitvAbhAvena pratyeka varNaSu vRtau yabhicAreNa ca pUrva pUrvavarNAnubhavAhitasaMkhArayonavati antya vaya janitaparipAkazAlini hRdaye jhaTiti samudIyamAnasya (6) 'pUrvAvidhioti (gha)' pustake, 'pUvauMviziSTeti (kha)' pastake, 'poMvyavachinneti (ka)' pustake pAdaH / Page #73 -------------------------------------------------------------------------- ________________ KavyaprakasgUllasaI. hitIyakiraNaH / 18- ityAhuH / vyaktisphoTapuraskAraNa jaatisphottH| prata AhuH-budhaiyAkaraNairiti kAvyaprakAzaktaH / ____ tamanye na shnte| tathAhi pUrbapUrvavarNAnanubhavatazcaramavarNazravaNakAle pUrvapUrvavarNAnubhavajanitasaMskArasahakRtacaramavarNasambandhena padavyutpAdanasamayagrahaNAnugrahItena pUrvapUrvavarNAnubhavajanitasaMskArasahakatacaramavarNasambandhena thotreNa yugapadeva sadasadanekavarNAvagAhinI pdprtiitijnyte| sahakArivarNajJAnayaktiniSThasyoTatvarUpo (7) dharmo nityaH akhaNDa: pdaabhiynggaac| evaM tADazAnekapadaghaTitamahAvAkyasphoTa eva jaatisphottpdvaacyH| tathAca yaktisphoTasahita. jAtisphoTa eva mahAvAkyajanya zAbdabodhe kaarnnm| ato vaiyAkaraNamatasya sarvotkarSAdeva kAyaprakAzakatApi budhabdena vaiyAkaraNa evokta ityAha-ata Ahuriti / - nanu pUrvoktadoSavAraNAya caramavarNasya avaNendriyajanyajJAnakAle pUrvapUrvavarNAnAM saMskAravazAt punarapi teghAM jJAnAdeva zAbdavodha: svIkaraNIyaH, ato na doSa ityaahnmiti| taM sphoTamanye ajJA na sahanta iti / purvapUrvavarNAnanubhavata: puruSasya caramavarNasambandhena zrotreNa yugapadeva pUrvapUvAtItavarNAvagAhinI padapratItirjAyate, nadanantaraM vAkyArthaviSayakazAbdavodho jaayte| zrotreNa kauTazena? padayatpattijanako ya: samayastasya grahaNaM jJAnaM, tadanurAhotena ttshktenetyrthH| tathAca 'na so'sti pratyayo loke yatra kAlo na bhAsate' iti mImAMsakamatAnusAreNa kAlasyApi viSayavidhayA kAraNa tvmuktm| tatra dRssttaant:-shkaaroti| so'yaM devadatta iti pratyabhicAna sphoTarUpatyaiva zabdasya nityatayA tatva nitya sambandhasya yogyatayA timattvamucitamiti / sphaTAte yajyate varNairiti sphoTo varNAbhiyaGgayaH, sphuTIbhavatyasmAdartha iti sphoTazabdArthasabhayathA niraahuH| evaM padAbhiyaGgAyatisphoTapuraskAreNa vAkyAbhiyaGgAjAtiskoTakhIkAro na vyaahtH| anekavarNAnAM zaktatAvacchedakatApekSayA ekasyaiva jAtirUpasphoTatvasya zaktatAvacchedakatvakalpane lAghavamapi drazyamiti dik| vAkyasphoTasya niSkaratayA tasyaiva vodhakatvaM, yaduktaM vAkyapadIye'pade na varNA vidyante varNadhvavayavA na c| vAkyAta padAnAmatyanta praviveko na kazcana // ' __'vAkyasphoTo'tiniSkarSa tiSThatauti matasthitiH // ' iti c| __ yogadarzane'pi (317) sphoTa: khIkRta:-tatra yAsabhAvya bhojattizcAnusandhitamubhiIzyam / apazcitakSetad vakhilameva vaakypdiiyaadau| granthavAhulyabhayAnAba nihishyte| / (7) caramavaNe jJAnavyaktisphoTaniSThasphoTatvarUpa' iti (ka) (ga) pustakayoH pATho na samya / Page #74 -------------------------------------------------------------------------- ________________ 28 alabArakaustubhaH / dApana pratyabhijJAnavadeva pratyabhijJAne pratyakSe'pi atItApi pUrvAvasthA sphurati, tena kRtaM sphoTeneti (ch)| - tv| tathAhi paduvyAtpAdanasamayo hi sphoTakkata eva / na ca tatra pramANAbhAvaH, pratyakSArthApattyoH sambhavAt / yathAyaM gaurityukte nahi gakAraukAravisargA eva pratIyante, api tu sAmAdimat kimapauti prtykssm| ayaM gaurityatra kiM gakArAdayo varNA vyastA evArthapratyAyakAH, kiM samastAH ? nAdyaH, itrvrnnvaiyaat| nApi dvitIyaH, utpanna pradhvastAnAM saamstyaabhaavaat| sthale yathA cakSuHsannikarSajanyedaMpadArthajJAnakAle pUrvapratItatatkAlataddezarUpatattApi tAzapratyace bhAsate, tathAnApi caramavaNasya avaNendriyajanyajJAne pUrvapUrvAMtItavarNasyApi saMskAravazAjhAnaM bhvissytiiti| tena kRtaM vyartha sphoTeneti / tanneti-yatsamaye'tItasamastavarNaghaTitapadAnAM yumAkaM mate punaH pratItibhavati, tana samaye sphoTakSatazAbdavodha eva bhavati, na tu pratItavarNAnAM puna: prtiitirityrthH| / atra pramANAbhAvo na vaktayaH, yataH pratyatvapramANamarthApattipramANaca vrtte| tatra ca prathamata: prtykssprmaabmaah| gaurityukte nAtItagakArAdeH punaH pratItiH, kintu (cha) varNavAdamevAthaivodhe / pramANIkuba nistArkikAdidarzanaprasthAnaparamAcAryabahubhiH sphoTavAda ApAtata: pravakalpa iva pratibhAti / tathAhi nanu ra parityajya srvthaarmaargnnm| arbana sTAyase nanaM pipAsamuMgaNikAm // (sphoTasiDimyAyavicAra 17 zloka ) iti pUrvapakSiNo praznaH, 'tamAdanye sthAyinaH saMskArA: kalpanAH, tathA varNAtiriktaH zabda: kalpA iti bapramANakamApanna miti zAstradIpikAvatAM pArthamArathimizrANAM sotprAsA gahA~ ca sphoTavAdinaH prati prvrtte| tAkikayuktinirAkatAna kaustubhakatA, matihetubhUtasaMskAravAdinA mate nihitaM kalpanAgauravaJcAna drshitm| nirvirodhamaivetadata iti granthakvataH kalpaH / etatprasaGga 'zabda iti, cennAta' (1 // 3628) ityAdau brahmasa ve bhASyaM, 'pratItyapratItibhyAm na sphoTAtmakaH zabdaH' (5.57) iti sAjhAsUtre vRttizca, 'yathAmeyAdikammAthi kramabattauni santyapi / saMhatya kurvate kAryamekaM varNastathaiva naH // (zokavArtika) "yahA pratyakSataH pUrva kramajJAteSu ytprm| samastavarNavijJAna tadarthajJAnakAragam // " ( zAstradIpikA, 'nArthasya vAcaka: sphoTo varNebhyo yatirekata' ityAdi mausAMsAgrantho'pi nipubamAlocazIyaM sadhaumirbodhavezadyArtham / na caitat sambagvicArasamiti bhvH| Akara eva ttprpnycH| Page #75 -------------------------------------------------------------------------- ________________ samgraha-Paninidarsana. hitiiykirnnH| Sarvadarsana- "na ca vyAsasamAsAmyAmanyaH prakAro'sti / tasmAharNAnAM vAcakatvAnupapatto yahalAdarthapratItiH . sa. eva sphoTo varNAtirikto varNAbhivyaGgyArthapratyAyako nitya eveti / arthApattirapi / sphoTAnaGgIkAre sarva eva saMskArA vizRGkhalA eva santaH padajanyapadArthapratIto na shknuvnti| nApi pratyabhijJAne pratyakSe'pyatItApi pUrvAvasthA sphurti| na vA sadasadanekavarNAvagAhinI padapratIti: zrotreNa janyate / so'yaM devadatta iti pratyabhijJAnasya tattAMza saMskArajanitasmRtivizeSatvAta, zrotreNa sadasadanekavarNAvagAhAbhAvAcca / nahi pratyabhijJAnamekaM jJAnaM, tadaMze saMskArajanyatayA idamaMze ca cakSurjanyatayA ca smaraNagrahaNAtmakatvAt / na ca tadaMze'pi cakSuH karaNaM, tasya sannihitagrAhitayA tadabhAvAt / nApIdamaMze sAsnAyabayavaviziSTagopadArthasya pratItirityatra sarveSAmanubhava eva pramANam / arthApattipramANamAha-gaurityatra kevalagakArasya kAraNatve'nyavarNoccAraNasya vaiyarthyApattiH, kevalagakArocAraNAt shaabdvodhaapttishc| nApi ditIya iti-varNasamUhajJAnAnAmekadA'sattvena dvitIyapakSo'pi nirstH| tasmAt padajanyazAbdavodhAnyathAnupapattayA sphoTa: siddha ityanyathAnupapattirevAna pramANam-yathA sthalo (8) devadatto divA na bhukta ityatra paunatvAnyathAnupapattipramANena raatribhojitvsiddhiH| nApi varNasamudAyajJAnAnAM tAizajJAna janyasaMkArANAM vA kAraNatvaM vaktuM zakyaM, yato viTalAiNanA jJAnAt saMskArAdA zAndavodhApattirityAha-sphoTAnaGgIkAra iti| yacca so'yaM devadatta iti pratyabhijJAnAtmakacAkSadhapratyakSaM dRzAntIkRtya avaNendriyananyacaramavarNajJAne'pyatItavarNasya saMskAravazAdbhAnamukta tadapi duSTamityAha-jApi pratyabhijJAna iti / tatra prathamato dRzAntamevAsihamityAha / pratyakSAtmakapratyabhijJAne taddezatatkAlarUpA atItA pUrvAvasthA na sphurati, na vA dAntei zrotreNAtItavarNAvagAhinI crmvrnnvissykprtiitijnyte| tatra hetuH-so'yamiti-tatrAtItadezakAlarUpatattAyAH smaraNaM, cakSuHsannivaredamyadArthasya vedAntAdidarzanapratipAditApattizca dUrAdAste yadi tAvaddayAkaraNamataM dhauramAlocyate / avArtha 'tasmAt yazcobhayo: samo doSaH na tenaikazcodyo bhavatIti nyAyAta .....nAtirikta sphoTakalpanAvakalpata iti cet tadetat kAzakuzAvalambanakalpanaM vikalpAnupapatte rityAdiH 'tasAdarNAnAM vAcakatvAsambhavAt sphoTo'bhya pagantaya' ityantaH pANinidarzanaprastAvotya: sarvadazanasaMgrahayanyo drazya ityalamatigahanAvagAhanena / ___(8) 'pAnI devadatta' pati mudrita pustaka pAThaH / Page #76 -------------------------------------------------------------------------- ________________ ... alakSArakaustubhaH / saMskAraH, cakSuranvayavyatirekAnuvidhAnAt smaraNahetuvyavasAyAbhAvAcca / tena . sphoTa evAGgIkArya iti, vaiyAkaraNAH / tena pRthakasambandhAnAM saMskArANAM krameNa parastharasamvandhakAritvaM sphoTatvam / anyathA rasaH saraH nadau dona ityeteSAM pratilomapATha'pi rephasakArAdInAM saMskAro'sti, na tu te'nulomasaMskAravattvena padaM vyutpAdayanti, anyathA bhedo na syAt (1) (j)| sAdhvasAdhutayAdyo'pi-11 kaa| Adyo varNAtmakaH zabdo'pi sAdhutayA asAdhutayA ca bedhA bhavati / kinAma sAdhutvam ? kiM sAdhujanoditatva, kimuta mUnRtatvamutAho veda. pratyakSamiti jJAnadayameva, na tu tattAvizizedaMpadArthasyaikaM jJAnam, yatastatAze cakSa:sanikarSAbhAvena cAnuSapratyakSe tasya bhAnAsambhavAt, etanmate'laukikasannikarUpajJAnalakSamAyAH prtyaasttitvaannggiikaaraaditi| nApIdamaMza iti yathA tattAMze saMskAravazAt smaraNaM tathedamaMze'pi vAyamitApi na smbhvti| idamaMze 'catta:makikarSasattve sati zAnaM, tadabhAve netyanvayayatirekAt, malijanakasyedampadArthasyAnubhavAbhAvAca / teneti-pRthakamambandhAnAmAnupUborahitAnAM saMskArANAM pratyekavarNoccAraNAnAM krameNa parasparAnu pUcoviziSTacaramavarNa jJAne zAndavIdhakAritva kAraNatAvacchedakaM sphoTatvam / tathAca yAdRzAnupUvA vizira caramavarNabhya jJAnasattve tattadarthasya zAbdavodho jAyate tAzajJAnaniSThajAtivizeSa eva sphotttvm| sA jAtistattadarthaviSayakazAbdabodhajanakatAva chedakatvena siddhaa| yathA TaNAraNimaNyAdijanyatAvacchdakatayA vahiniSTajAtivizeSasya sidvistahadavApi tattachAbdavodhajanakatAvacchedakatayA caramavarNamAnaniSThajAtivizeSasya sphodatvasya siddhiH| anyathA sphoTatvasyAnaGgIkAra evaM tattadaNa jJAnajanyazAbdabodha (ja) ana vedAntimAsattaraM zabda iti cennAtaH prabhavAt, pratyakSAnumAnAbhyAm' (1:3 / 28) ityatra pradarzitAt vakSyamANAGgavacchaGkaravAkyato jJeyaM / 'satyapi samastavarNapratyavamaza yathA kramAnurodhinya eva pipIlikAH paGktibaDimArohanti, evaM kramAnurodhina eva varNAH pdbddhimaarokssaanti| tatra varNAnAmavizedhe'pi kramavizeSalatA padavizeSapratipattinna virudhyata' iti shaariirkbhaassym| bhAmatyAdiSu caitat prapaJcitamiti tata eva drazyam / vastutastu vibhinna prayojanatvAt zAstrayoH vibhinna siddhAntatvamiti sthitiH| ato maanrthoppaatH| 7) 'panyathA' iti padaM (gha) (ka)' purU kayoopalabhyate / Page #77 -------------------------------------------------------------------------- ________________ hitoryaakrnnH| vAkyasthatvaM vA, pratatipratyayavyutpAditatva vA ? Aye caNDAlAdiprayuktasya saMskRtasyApyasAdhutvApattiH, ditIye paruSasaMskRtasya, tIye'smadAdikkatasaMskRtazabdAnAM, caturthe maMjJAzabdAnAmapi / tena vyAkaraNapraNItatvaM sAdhutvamiti / tathA sati DilyAdInAM saMjJAzabdAnAmapi Dityo'yaM Davitho'yamiti vibhaktavatpatteH sAdhutvam ; na tu gAvIprabhRtInAM, bhrAnta praNItatvAt / tathApi tairyayavahAraniSpattista hijJAnAM tatmmAritagozabdAdihArA, ajJAnAntu ajnyprmpraapraaptsNskaarhaav| prAkRtasya tu sAdhusamatvAt sAdhUdbhavatvena tattayAkaraNapraNItatvAcca sAdhutvam / (jha) svIkAre ca marovaravAcakasya sara:zabdasya pratilomena rama iti pATe'pi sarovarabodha: syAt / nadI zabdasyApi pratilomena dIna iti pATepi nadovodha: syAt / saMskAra itipraTakavarNajJAna jnysNskaaro'stiityrthH| na vitile pratilomenoccAritA varga anulomasaMskAravattvena vizira padaM yAzArtha vyutpAdayanti, nApAArtha na ytpaadyntiityrthH| anyathA anulomapratilomapadAbhyAbhekabodhasvIkAre rama mara:padAbhyAM janitabodhayonadIdInapadAbhyAM janitavodhayo: bhedo na myaadityrthH| __sanRtatvaM snigdhatvAdiguNaviziyala m| aAdya ityamAdhcarASTrAlAdiprayatasye tyarthaH / paruSa saMskRtasya kaThorasaMskaramya / maMjJA dAnAM caitrahityAdipAbTAnAM prakRtipratyayAbhyAmavayavayata pttaasiddheH| yAkaraNanidhyAtvaM saadhutvmityrthH| ataeva DityAdizabdAnAM prakRtipratyayAbhyAmavayavadyutpattAbhAvapi Disyo'yamityAdau 'su'vibhaktisAhitena vyAkaraNasidvatvamatyeva / naviti-yaghA ucdhAtobahuvacane devadattA vacantIti prayogo'sAdhuH 'nAntyattvobace: prayogaH iti satrAt, tathaivAtra kevalaga zabdottarApatyArtha kapratyayena 'gAva' iti prayogo'pyasAdhuH, ato 'gAvI' iti prayogo bhrAntapraNIta ev| nanu kathaM bhrAntoktamAvI padaprayogAdapi vizeSadarzinAmapyartha pratyayo jAyate, ata grAha-tathApIti / terasAdhupaderakhAdhu zabdasmAritasAdhuzabdAdijJAnAM zAbdabodhaH / ajJAnAmavizeSadarzinAmajaparamparAprApta gAvI' zabdAdeva zAbdabodhaH nATakAdau vizeghadapi nAM zaurasenikAdiprAkRtazabdaH sAdhazabdaH, saadhushbdsmtvaat| sAdhanavatve sAdhacaritatve tattatprAkRtalakezvarayAkaraNapraNItatvAcca saadhutvm| jAtiriti-jAtyAdivAcakatvena sAdhavazcaturvidhA bhvnti| gauriti sAdhuzabdena (jha) bastutastu sAdhusaMmasAdhanavadezIti bhedestre vidhya prAkRtabhASokta shbdaanaam| taha jaha-lA-bavarotyAdizakatazabdAH ziprayogAirarucyAdikkatayAkaraNaladanumoditatvAca bAdhava ev| Page #78 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH | sAdhavazca caturvvidhA: / jAtiH kriyAguNadravyaiH - 12 kA gauH pAcakaH zuklo Ditya iti kramAjjAtyAdibhizvAturvvidhyam / cakArAvyAtireva padArtha iti ca matam (Ja) / tathAhi guDataNDulAdipAcakabhedena pAcako'yaM pAcako'yamiti pAcakatvamasti / evaM candracandanakundAdiSu zrayaM zukto'yaM zukla iti zuklatvam / bAlavRddhayuvAdyudIritaDityAdyartheSu GityA - divamiti / 32 govarUpajAtiviziSTayA vatgorUpadhamivAcaka ityeko bhedaH / tathA pAcaka iti sAdhuzabdaH pacanakriyArUpo yo manuSyaniSTho dhamrmastasya vAcaka ityaparo bhedaH, evaM zukta iti sAdhuzabdaH zuklarUpaguNavizeSo yo gavAdivRttidharmmastasya vAcaka ityanyo bhedaH / tathA Ditya iti sAdhuzabdaH DityarUpakayaktimAtravacakaH ityevaM krameNa sAdhuzabdazcaturvvidho jJeyaH / nanu yanmate jAtAveva zaktirna kadApi vyaktau, zAbdabodhe vyaktibhAnantu 'jAtyA vyaktirAcipyata' iti nyAyasihnAttepavalAdeva, tanmate sAdhuzabdo jAtimAtravAcakacainekavidha evaitadevAha - cakArAditi / gur3ataNDulAdInAM nAnApAcakabhedena pAcako'yaM pAcako'yamiti sarvatra pAcake pacadhAtoH prayogAt pAcakatvamapi jAtivizeSaH / manvIzvarakRtasaGketaviziSTasya sarvatra jAtau zaktirastu dhanikapuruSalatasya DityAdI saGketaviziSTa zabdasya kamAvattitvena Dityatvasya jAtitvAbhAvAt kutra zaktirvaktayetyata graha - bAlavRddheti / yathA putre pitRkRtasaGketaviziSTasya devadatta viSNu dattAdizabdasya zaktibAlya paugaNDA dimAnA zaroravRtti devadatta viSNudattatvAdinAtau varttate tathaiva puruSa - - tArtha Ditya dAve kasminnetra vastuni vAlavRddhayuvAdInAM Dityo'yaM Dityo'yamityanugata - (Ja) etacca mammaTAyuktimanusRtya / tathA ca prakAze - 'saGketitaccaturbhedo jAtyAditireva vA' iti / kecit tArkikA vyaktireva padArtha ityapi vadanti / bhagavAn yA ripervam / nAtireva padArtha iti mImAMsaka siddhAntapacaH / dayameva svIkRtaM bhASyakAra: 'kiM punarAkRti padArtha grahosvidayamiti padArthanirNayabhASye pacamAhi / yametat tatraiva pradope kaiyaTena / caturddhA padArthaprapaJca bhidyata iti bhUyasAM vaiyAkaraNAnAmapi manam 'nAtyAkRtiviziSTayakti zaktipakSa eva mAyA' niti tArkika cUr3AmAyo mahAmahopAdhyAya gadAdhara bhaTTAcAyryapAdAH | 'paraM brahmatattraM sarvvazabdArtha' iti sthitam' iti pANinidarzana prastAve jaradadvaitAdimatAnuvAda tvaiva phaNibhASitAnusAro mAdhavAcAyyaiH / Sor3hA ca bhedo darzito jayadevena, taccAkare draSTavyam / Page #79 -------------------------------------------------------------------------- ________________ hitIyakiraNaH / mukhyo lAkSaNikastathA // vyaJjakazceti-13kA vidhA te zabdAH / mukhyo vAcakaH, yastu saGketamaizvaraM dhatte, sa mukhyaH / aizvaramIkharakataM, asmadAdikRtaM saGketamapi yo dhatte tasya dravyatve khArthe prati. mukhytaa| () saGketa IzecchA tatra tattvakRta // 14 kA .. tatra ghaTAdau tattvakat ghaTAditvavodhalata saGketa: syAt / tathAhi kazcidagTahItasaGketo vAlaH kadAciduttamahaDena ghaTamAnayetyukte madhyamavahe kambugrIvAdimantaM vyaktivizeSaM sthAnAt sthAnAntaraM nayati sati ghaTazabdeneTazI vyaktiriti prathamaM vyaktAveva ghaTazabdazakti riti pratipadyate / punastenaive pratItivalAt DityavastughaTakIbhUtanAnAvayavattirityatvamapi jAtivizeSaH / yanmate'vayavAtiriktakhatantrAvayavino'bhAvAt ghaTatvajAti nAvayavattireba, tanmatamAlambA Dityatvamapi nAtireveti saba samaJjasam / __nanvIzvarakRtasaGketaviziSTa zabdasyaiva mukhyatva ukta smadAdikRtasaGketaviziSTasya DityAdizabdasyezvarakRtasaGkatAbhAvAnna mukhyatvaM, zaktarabhAvena zakyasambandharUpalAkSaNikatvamapi na sambhavatItyata aah-amdaadiiti| vyatve DityAditattatdrayamAvavAcakatve svArtha prtyaupcaarikmukhytaa| yathArthamukhyayavahArastu (10) IzvarakRtasaGketavizizazabdasyeti vodhym| tadbhinabhinna ti-ghaTAbhinna: paTAdistabhinno ghaTa eva ; tAzarUpeNa nivezastu apohahArA nirdhAraNArthameva, na tvasAdhAraNalakSaNe nivezanIyaM, tAzarUpeNa niveze (Ta) IzvarecchArUpasya saGketasya zaktitvamaGgIkRtaM naiyaayiknye| IzvarakRtasaGketArtha pramANaM manusmRtau (1 / 21) yathA . 'sadhAntu sa nAmAni kammANi ca pRthak ethak / vedazabdebhya evAdI ethak saMsthAzca nimmame // " unneyametat 'vedapUbikeva sRSTiH' 'yasya niHzvasitaM vedA' ityAdyAstikamatamAhAtmayAcca / vastutastu na kevalaM DisthaDavityAdaya api tu sarva eva zabdA asmadAdikRtasaGketameva dadhate, na tu aizvaraM, bhAghAnAmAnantyAt, bhASAvizeSasya cezvarakRtAnAdizAbdasaGketadhAraNArthasya gauravApatte riti bhASAtattvavidaH ko vidaaH| sajhetapadena zabdayatirikta cimAnaM gRhyate ceta, tadA nAnarthakyApAta iti mbmvdaatm| (10) 'yathAvanmakhAvyavahAra' iti pAThaH (ga) (ka) punakayoH / Page #80 -------------------------------------------------------------------------- ________________ alkaarkaustubhH| paTamAnayetyapurate tahijAtIyaM vyaktivizeSaM tathaiva tammin nayati sati punaH so'pi ghaTAdbhivaH paTaH paTAjhino ghaTa iti vyutpadyamAnaH punaraghaTabhitrI ghaTaH apaTabhinnaH paTazcetyapohahAreNa nizcinvan punastenaiva ghaTAntaraM paTAntarazvAnayetukta tasmin pUrvaghaTapaTayorAkArato vimaTazo ghaTapaTAvAnayati sati punarayaM saMzete-aho ghaTapaTazabdo na vyakrivizeSaviSayakasaGketo, yata etau pUrvaghaTapaTato bhitrI, tena ghaTAdiSu kazcidamAdhAraNo bhaviSyati dharmaH yahazAdayaM ghaTo'yamapi ghaTa ityanugatAkArAvagAhijJAnaM janyata iti nizcitya jAtAdeva saGketamavadhArayati / tannibhinnAdhikaraNamAtravRttitvamasAdhAraNatvaM yathA goH sAmrAdimattvam / yogarUDhAzca rUDhAzca yaugikAzceti te vidhaa| 15kA (Tha) te zabdAH punastrividhA bhavanti / yAgarUr3hA: paGgajAdayaH / paGkAjjane. I-pratyayena ( 1 ) pazajanikanabhidhAyakana yogenApi padmArtha eva pratipadyate, prayojanAbhAvAt gaurvprsnggaacc| tathA ca tadattive mati taditarAvRttitvaM tadamAdhAraNalakSaNamiti / tatra dRSTAnto yatheti-sAnA jalakambalAdirgobhinna na vartate, gavi vartate ca, to gorasAdhAraNadhamma: sAstrAdiH / __ yogarUpA dati-nanu padma zabdamyeva paGkajAndamyApi pAva kathaM zakyatAvacchedaka moktaM, tata eva kusudarzavAlAdivAraNaM smbhvedityaah-pngkaaditi| padmapadena kevalapadmatvarUpeNa vodho jaayte| paGkajapadAtta paGkajanikata padmamiti vodho jAyata iti prAmANikAnAmanubhavavazAt paGkajanika katvena yaugikazakti:, . padmatvarUpeNa rUpa zaktizca khIkaraNIyeti jnyeym| padmasyaiveti-paGkajanikattapadmasyaiva mteH| yadeti __(8) nairaktastu sambaMdhAmapi padAnAM dhAtubhUtaprakRtipratyayaniSyanatva sviikriyte| ubAdisavANi ca tatra niSyattau sahAyakAni / evaM mati kimavayavazaktita eva nikhilAnAM padAnAmarthagraha utAnyo'purapAyo'stoti pRcchAyAM pAdAnAM vidhyapradarzanayAjenAbhidhAniyAmakamanyadapyastoti suucyti| ukta hi zAbdikaiH-- zaktimahaM yAkaraNopamAnakoSAptavAkyAvahAratazca / vAkyasya zeSAdita badanti sAnidhyata: siddhapadamya bhaaH|| evamarthagrahakAraNevanekeSu lakSiteSvapi pAndAnA, taghAM yathAyathamuparidhAdarziteSveva bhedeSu (II) 'pajanani DA'tya yana' iti (cha) pustake, 'pajanitapranyayana' iti (gva) (ga pustaka yAH paadH| Page #81 -------------------------------------------------------------------------- ________________ hitIyakiraNaH / na tu kumudAdyartha, iti yogArthapuraskAre'pi rUDhArtha eveti yogarUr3ha eva, IkharasaGketamahinA jhaTiti padmasyaiva smRteH / yadA tu pAjaM varmadaurgatyamityAdi kenApyucyate tadA tatna ezakatatve lkssnnaa| vastutastu padma zaktiH / ___ rUr3hA maNDapAdayaH / yathA padme pazajanikartRtva vartate, tathA maNDape gRhavizeSa maNDapAnakartutvaM nAsti, tena kevalaM gRhavizeSo yogArthaM vinApi gamyata iti rUr3ha eva / kammaNi kuzala ityatra kuzalazabdo na lAkSaNika stasya nAnArthatvAt, 'kuzalaH kSeme puNya ca zikSite' iti zikSito nipuNaH, prato mukhya eva (dd)| evaM maNDapazavdo rUDhalena gRhavizeSe mukhyaH / yadA tu maNDapaM bhojayetyuktistadA zabdAntarasAhacaryyAt maNDapAnakartari lAkSaNikaH / AditeyAdizabdA yaugikAH, aditerapatyAnIti 'Dhak'pratyayena kevala yogArtha eva / yadA tu apatyArtha pratyayAntareNa 'Nya' pratyayena nirutistadA nAnArthavarmadaurgatyaM paGkajaM pakAnAtamityatra paGkajazabdasya paGkakatatva lakSaNA, par3A eva zaktiH / kasyacinmate kammaNi kuzala ityatra kuzaM lAtItyavayavadyutpattiM vinaiva nipuNA) kuzala zabdo lAkSaNikastanmata duudhyti-kmnniiti| yadA tu Adityazabdo (12) 'nApatyArtha Nya pratyayAntastadA ta. nAditeH puttrasAmAnyasya bodhaH, api tu dAdazAdityarUpasya saryasya vodhaH, 'AdityA Rbhava' iti devasAmAnyaparsAye ptthito'pi| ___ nanu 'prakRtyAnvitakhArthabodhakatvaM pratyayAnA'miti nyAyAt prakRtyarthasahitasyaiva pratyayArthasya antarbhAvo upyH| tatrAkhaNDa zaktimAtreNaikArthapratipAdakatva' rUr3hiH, avayavazaktisApekSa padasyaikArthapratipAdakatvaM yogaH, avayavasamudAyobhayazaktisApekSamekArthapratipAdakatvaM yogarUpiriti vRttivAti ke'ppydiikssitcrnnaaH| DityAdau zabde rUmi, AditathayAcakAdau yogaH, paGkajAdau yogarUmiH / evamabhidhA trividhaa| (Da) darbhayahaNAyayogAlakSaNeyamiti kAyaprakAzakato mataM, na tccaar| 'anyaddhi zabdAnAM yatpattinimittamanyacca pratinimitta'miti darpaNe darzitam kaarnnm| maNDapAdizabdaSu bhinno'bhidhAyAH prakAra iti kecit- yadAhuH zabdazaktiprakAzikAkArA:-"parerUpayaugikaM mnyte'dhik'miti| "athAzvagandhAzvakarNamaNDa panizAntakuvalayAdizabdeSu kA zaktiriti ? atra kecit-azvagandhArasaM pivetyAdiSu kevalasamudAyazaktiH, azvagandhA vAjizAletyAdiSu kevalayogazaktiH / anye tu vadanti, saGkarasya (yogarUmimayasyeti yAvat) __ (12) 'aditizabdo' iti (kha) (gha) (Ga) pustake / Page #82 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / tve'pyAditya iti devaparyAye paThito'pi devavizeSa zaktimatvAt pratyayamahinA yogarUr3ha pvaarthH| pravatizaktiH prakRtyartha praa| suppratyayazakti: sNkhyaakaarktvoprktprvtyrthpraa| tizakti: sNkhyaakrtkmmbhaavoprktvrtmaanaadikaalpraa| upasargA dyotakatvAddhAtvarthabhadakA:-yathA saMhAraH abhihAraH vihAraH AhAraH militvA smbhivyaahaarH| evaM kRttadvitapratyayAvapi pUrvavat / pratyekaM sUtrakaraNAta sarvatra yogena mukhya evArthaH / (Dha) Panini III. 3.1. 'uNAdayo vahula'miti bahulagrahaNAt prAyazo na yogArthaH / Unadi. 235. tena gacchatIti 'gamejhaiH' iti kate 'Do'pratyaye gauH zeta bodho bhavati, natu khaatntrprnnetyaar-prkRtiipti| militvA-sam abhi vi aa ityapasargA militvA samabhiyAhArarUpArthavodhakA bhvnti| pUrvavaditi-kRttaddhitau prkRtyrthprau| sarvatreti-sarveSu pratyayeSu yogena yogaza kyA mukhya evaarthH| nanu teSAM madhya uNAdipratyayo vahulamiti sUtrasya vahUnarthAn lAtIti yatpattayA yasminnartha vihitastadatiriktArthamapi vodhayati ; tenoNAdipratyayo hi prAyazo yogArthaM na pratipAdayati, api tu rUdArthamapItyAha-uNAdaya iti| kartavodhaka Do'pratyayena sidvasya gozabdasya prathamAntapadaghaTitasya 'gau: zete' iti bAkyasya g2amanakartaH zayanarUpArthe vAdhite sati lakSaNAyA: prsnggaat| ata auNAdikapratyayaghaTitagozabdasya na pratyayaghaTitAvayavArtho pavakSaNIyaH , api tu sAnAdiviziSTa eva ruupiH| sa ca rUpArthazca mukhya eva, ma "kSaNikaH! * sA'nyapadArtha zaktidhA, tahaNasaMvijJAnarUpA'taguNasaMvijJAnarUpA c| sAhityasya dhAnyaM yatrevambhate indre ekatvaM bhavati-yathA dhavazcAzvakarNazca dvau vRkssvishessau| yadA tu tu do bhadau yogruuddh'iyogikruunishceti| tatrAdyasyodAharaNaM paGkajAdizabda: 'na yatraika vinAnyasyAsti zAbdadhoH', dvitIyasya tvazvakarNAdayaH / caturtha evAyamabhidhAyA bheda ityanye' ati rmgnggaadhre'pi| (E) 'prakRtiH pratyayazcaiva nipAtazceti sa vidhA' iti tArkikamArgaNa vidhA, 'kriyAvAcakamAkhyAtamupasargo vizeSakRt / sattvAbhidhAyakaM nAma nipAtaH paadpuurnnH||' iti neraktoktadizA mahAbhASyakRtasammatamatena catu., 'kRttadvitasamAsaikazeghasanAdAntadhAturUpA paJca vRttayaH' iti vA paJcadhA arjAcomavaiyAkaraNamaraNimanusRtya padAnAM Page #83 -------------------------------------------------------------------------- ________________ hitoryaakrnn:| ityatrApi mukhyArthavAdhe lakSaNA syAt, tenoNAdipratyaye na yogArthaH, api tu rUr3ha evArthaH / sa ca mukhya eva, na lAkSaNikaH / samAsazaktizca vividhA (nn)| tathAhi vahuvrIheranyapadArthe zaktiH / sA ca iMdhA-tadguNasaMvijJAnarUpA, taditarA ca / ubhayapadArthapradhAnA tatpuruSasya / avyayAMzapradhAnA'vyayIbhAvasya / narthaprAdhAnA naJtatpuruSasya / pratyekapadapradhAnA inhasya / tatra sAhityaprAdhAnye samAhAra ekatvaM yathA dhavAkhakarNam / sAhityAzrayaprAdhAnye itaretarayoga hitvavahutve-dhavakhadirAvityatra dhavasAhityavAn khadiraH, khadirasAhityavAn dhava iti sAhitye'pi iyoH prAdhAnyAdhivacanameva, evaM dhavakhadirapalAzA ityatra vahuvacanameva / sAhityamUlake hitvAdI vibhaktinne pratyekaM hitvAdikaM vodhayati / dhavakhadirau pazyeti kriyA tu pratyeka sambadhyate / ekazeSe tu lakSaNaiva-pitarAvityekasya piTayAnvayAbhAvAt piTamAtarAveva lakSyete, piTazabdasya janakArthamAtrasmRteH / sAhityAzrayasya tattadakSasya prAdhAnyaM tadetaretarahandUsamAse ditvavahutve bhavataH / dhabakhadirAvityatra parasparasAhityasya ditvasaMkhyayA divcnm| dhavakhadirapalAzA ityatra parasparasAhityasya vhutvaadhuvcnm| indUsamAsasya sAhitye zaktiritihetoH zAbdavodhe sAhityasya bhaanm| sAhityamUlaka iti-yata: sAhityasyaiva hitvapratItinatu dhavasya khadirasya vA, ata ekavekakhadirAbhiprAyeNa dhavakhadirau pazyetyapi snggcchte| piTazabdasya janake zaktiH, mATapitramayavodhe lkssnnaa| tatrodAharaNamAha-ekazeSa iti-mAtA ca pitA cetyekazedhe kRte mApinubhayavodhastu lakSaNayeveti vodhym| vibhAgamUrokRtya manasi yathAkramaM pratyekaM shktikhruupprsnggmvtaaryti| tavAsamastasuptiGantopasargasahitaprakRtikRttahitAnteSu padeSu yathAyogaM yogaza kyA evArthapratItiH / ___ (Na) prAyazo'bhidhayaiva vRttvaarthvodhH| tatra zabdAtItyAdi padeSu yogataH, paGkanAdipadeSu yogarUpayA, kaivartavodhaladhauvarAdipadeSu ca rUpava shktimtvm| kacit suvAdivodhakadhIvarAdipadeSu 'lavAtmikA matI rUbhivet yogApahAriNI' iti bhavacanAt runnilkssnnetytirohitaarthmett| nAva samAsaghaTakapadArthaprAdhAnyeneva bhaagklpnoprimaadityvdheym| yadRcchamaddezo'na, na tu samAsasahyAdarzanAya / tahaNasaMvidhAnetilambakarNamAnayetyAdi Ayasya bhedasyodAharaNaM, dRzasAgaramAnayetyAdi parasyeti / ihoktamanuktaca sarva zabdazaktiprakAzikAdito graahym| Page #84 -------------------------------------------------------------------------- ________________ * alaGkArakaustubhaH / vAcako'pi zabdaH samAsasadbhAve sati lAkSaNiko bhavati / dhIvara iti kaivarttavAcakaH zabdaH, dhiyA vara iti tRtIyAtatpuruSasamAsena subuddhiH pratipAdyate / tatra tu lakSaNaiva / evaM savrvvatra lakSaNA voddhavyA / diGmAtramudAhRtam / yaugikAstu zabdAH siddhAH sAdhyAzca / siddhA vAsudevAdayaH / sAdhyA vaktRsvecchAklaptA AnakadundubhinandanandanAdaya: (13 / te ca pUrvvapadaparivRttisahA uttarapadaparivRttisahA ubhayapadaparivRttisahAzca / vasudevanandana iti pUrvvapadasya parivRttiH, mAnakadundubhisuta iti parapadasya, zUrasutaputra itprabhayapadasya (ta) / evamutreyam / kacidubhayapadAparivRtti:, patraratha: garutmAn gosaMkhya ityAdi / 38 vAcako'pIti - dhauvarazabdaH keva rUpa:, dhiyA vara iti vyutpattA tasya suddvijanavodhe lakSayA / nanu mukhya (rthasya vAdhAbhAve kathaM lakSaNA sambhavatIti cet rUr3hizabdasya mukhyArtho rUpArthaM eva, avayavayutpattA'rthAntarantu na mukhyam / yathA maNDapazabdastathAtrApIti vodhyam / fest: kauSAdo prasiddhA (gha) yathA amare vAsudevazabdaH / pUrvapadaparivRttItivAkyaghaTaka bhUtapUrvapadasya parivRtti pUrvapadasamAnArthaka zabdAntaraM sahante / vasudevetivasudeva mAnandayatIti vAkya e vasudevazabda eva parivRttisahaH natu nandanazabdaH gratoM vasudevaputra ityukta vasudevasyAnanda janakatvarUpeNa pratItirna bhavati / evaM vamudevasya janmakAle bhAvibhagavadatAssUcakaM dundubhivAdAM devAca kuratastadarthabodhaka ! Anakadundubhi (ta) vasudevapritA zUrastasya putraH zUrasutaputraH / ora aayapadayoH parivRttisaha tvaM vidyata eva na tu zUrapadasyeti vodhyam / yattu 'zUrasutaputra itvava zUrasutazabdaH parivRttisaha' iti TIkAkkRt tat zaurizUratanayazrAtmajAdipadaireva tasya parivRttirityabhiprAyakam / vasudevArthe zauripadaM yogarUpaM, rUz2A tu 'devakInandanaH zauri 'rimabhidhAnavalAt kRSNayasyaiva vodhaH / (tha) koSAdAviti TIkAlayukta' koSagrahaNaM na samyak - nAtra koSaprasihnA prasiddhibhyAM vibhAgo'vatAryyata iti mUlataH pratibhAti / tathA sati vyAnakadundabhirityavApi siddhatvaM paryavasyet 'vasudevo'sya janakaH sa evAnakadundubhirityamaroktaH / 'upAdhi dividha vastudharmmo baktayadRcchAsannivezitazca / vastudharmo'pi vividhaH siddhaH sAdhyace 'ti 'saGketitacaturbheda ityAdi kAvyaprakAzakArikAsthavRttimanusRtyAta bhAgakalpanA / sidvAnte tu ddayormanAm vailakSaNyaM yatastava sAdhyapadena tadAkhyAtaprakRtyartho vivacitaH / iha tvanyathA / (13) 'zranakadundubhinandanAdaya:' iti pATha: (kha) (Ga) (cha) pustakeSu / Page #85 -------------------------------------------------------------------------- ________________ hitIyakiraNaH / / mukhyo lAkSaNiko vyannaka iti ye vividhA poktAste punarapi lacayiSa. mANAttitrayA toriha prastUyante ttitrayAt punastredhA-16kA te zabdA iti gamyam / --vRttayastvabhidhAdayaH // 17kA vRttitrayantu abhidhA lakSaNA vyaJjaneti / abhidhaiva zaktiH / yasyoccAraNamAtreNa sahajaM yata pratIyate / / tasya tatra tu yA vRttiH sAbhidhA-18 kA yathA gozabdasya sAnAdimati prANivizeSa vRttiH| sA ta na vyaktI, api tu jaatii| vyaktau cettarhi govizeSa eva pratipAdyate, na tu gomAtram / jAtau cettahi vyavahArAnupapattiH, ato jaatyaakssiptvyktaavev| na tu tatra lakSaNA AkSepalabhyatvAt, avinAbhAvo hyAkSepaH / (da) zabdo na parivattisahaH kintu sutAbda eva privRttikhhH| tathAca prasutaputtra ityatra zarasatazabdaH parittikhahaH, puttrazabdo'pi privttimhH| manu kasyacit zanTa mya parittibartate kasyacinnetyatra ki pramANamiti cettatra zabdazaktikhabhAvAt prAmANikAnAmanubhava eva pramANamiti bodhym| patrarathazabda eva pakSiyAcI, natu dalaratho, nApi patrasyandanaH pkssivaacii| garutmacchanda eva garur3avAco, natu pakSavAn, nApyastyartha kalakArAdipratyayAnto gaalaadishbdH| tathA gosaMkhya zabda eva goSavAco natu dhenusaMkhyaH, nApi gosmaanH| yavastu sahaja pratIyate tatra tammin tasya prAbdasya yA vRttiH saabhidhaa| yaktI cediti-tattadyaktimAtra eva svIkAre yaktibhede'nantazaktikhokAreNa gauravAt, sanivAratattagoyaktau zaktimAnavataH puruSasya kAbhyAM gaurastoti vAkyAdasanikRSTakAzIsthatattad (da) avinAbhAva iti-nahi kadApi yakti vinA jaativrtte| grAkSepo'numAna yAptiriti yaavt| tathAcAnumAnasahakAreNa jaativishidhauH| iyaM gaurgotvAdityanumAnAnna lkssnnaa| zakyArtha eva prayogo, natu shkyaarthvaadhH| evamapi vAkyArthavodhamthale / ato na lkssnnaa| yadukta kusumAJjalAvudayanAcAryapAdaH (3 / 12) - zrutAnvayAdanAkAGkSa na vAkyaM hyanyadicchati / padArthAnvayavaidhuryyAttadAkSina snggtiH|| Page #86 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / -lakSaNA punaH / mukhyArthabAdhe zakyasya sambandhe yAnyadhIrbhavet // 16 kA 'gaGgAyAM ghoSa' ityAptoktau kazcit parAmRzati - gaGgAyAM ghoSAnvayAbhAvAt ghoSazabdo'tra dhvanyarthaH, natvAbhIrapallArthaH ; tataH prativasatIti zrute gaGgAzabdo vA svasambandhi tIramabhidhatte, ghoSazabdo vA svasambandhinaM prativimvamabhidhatte / ubhayoreva lAkSaNikatvaM sambhAvyate, tadava neyaM rUr3hilakSaNA, api tu prayojanalakSaNaiva / yadayamabhrAnto vaktA tatprayojanameva vicAryam / yadi gaGgAzabdastaraM lakSayati tadA tasya zaityapAvanatvAdikameva prayojanam / yadi vA ghoSazabdaH svaprativimba' lacayati, tadApi ghoSasya tattIranaikavyAtizayapratipAdanena tadeva tIragataM zaityapAvanatvAdikaM, adhikaJca gaGgAjalasya khacchatvam / tenAdhikaprayojanalAbhe ghoSazabdaH eva lAkSaNika iti parAmarzAnattara' punastamAgoviSayaka zAvodhAnupapattezva tatra zaktijJAnAbhAvena padajanya padArthopasthiterabhAvAt / eSa doSastu sAmAnyalakSaNAyAH pratyAsattitvAnaGgIkArapaca eva vodhyaH / nanu jAtau zaktisvIkAre vyaktijJAnAbhAvena kathaM tattadapraktiviSayakavyavahAraH sidhyatItyAhatahati / mrato jAtyAkSipravyaktAveva vyavahAra ityarthaH / jAtau zaktidhAdinAM mate vyaktibhANArthaM vyakto lakSaNa na svIkaraNIyA, vyaktimAkhamAkSepAdeva / pravinAbhAvo yAptiH / tathA ca vyaktibhANaM vinA jAtibhANamanupapannamato yatra yatra jAtibhAyaM tatra tatra vyaktibhAvamAvazyakameveti vyaktijJAnAdeva zAbdabodhe vyaktibhANamiti / mukhyArthasya vAdhe jAte ya: zakyasya vAcyasya sambandhastasmin sati zakyasambandhasya jJAne jAte satItyarthaH / yA anya padArthaviSayaka dhIrbhavettAdRzadhI janaka zakya sambandho lakSaNeti paryavakhitArthaH / adhikacceti gaGgApadasya lakSaNApecayA ghoSapadasya lakSaNAyAM gaGgAyAM svacchatvapratItiradhikA / ato'dhikaprayojanalAbhAt ghoSapadasyaiva lakSaNocitA / etanmatamapi dUSayati- punariti / tamAnayetyukte tatpadena ghoSapadArthasya prativimvasya vossvIkAre tasyAnayanamasambhavamato gaGgApadasyaiva tIreM lakSaNA vaktayA / ghoSapadasyAbhIrapallayAM zaktirevAtastadAnayana' khaGgacchata iti nizcinvan / gaGgApadasamabhivyAhAra vinA kevalaM ghoSaH prativasati, tamAnayetyakta mukhyArthasya vAdhAbhAve na lakSaNAyA vyavakAzaH / kintu gaGgApadaprayogAdeva mukhyArthavAdha:, ataeva gaGgAmaMda eva lacayati vyutpadyate / iyaM lakSaNA jahatsvArthA, jahRt tyajan svArthaM yasyAM ( dha ) tathAbhUtApi gaGgArUpasvArthasya tyAgaM (dha) jahattAjan svArtho yAmiti vA vigrahaH / 40 - - . Page #87 -------------------------------------------------------------------------- ________________ 41 Patanjali hitoykirnnH| nayeti zrute 'gaGgA'zabda eva lAkSaNiko na 'ghoSa'zabda iti nizcinvan, 'ghoSaH prativasati, tamAnaye'turata nAnvayavAdhaH, tena vAkye na lakSaNA, api tu 'gaGgA'zabda eveti vyutpdyte| iyantu lakSaNA jahatsvArthApi svasambandhamAveNa svaavinaabhaavprtipaadyitrii| 'kuntAH pravizantI' tyAdAvajahatvArthA, kuntadhArilena kuntasahitapravezAt / 'zoNo dhAvatI'tyatra na lakSaNA, 'kvacit guNavacanAnmatupo Varttika. lugiSTa' iti luptenApi matupA mukhyArtha evAbhidhIyate / 'kRtriNo gacchanto'ti samUhAthai lakSaNA, sarveSAM chatrivenAnvayAbhAvAt / ____ 'ratho gacchato'tyatra jahadajahatvArthI, svAkarSakagamanena zakyasambandhAt khakakagamanAbhAvAdaMzato jahatvArthA gmnaaNshenaajhtvaarthaa| kecikurctypautyrthH| zakyasambandharUpalakSaNAghaTakIbhUtakhasambandhamAtreNa yaH khasyAvinAbhAvo yApti: gaGgAsambandhajJAnasyAvazyakatArUpA tasya samyAdayitrI / kunto'stra vizeSaH, tahizirapuruSapravezatAtparyasthale kevalapuruSe 'kunta'padasya na lakSaNA, kintu kuntavizirapuruSa eva / zoyo raktaguNaviziyo dhAvatItyatra guNavAcakasya 'zoNazabdasya zoNaguNaviziSTa lakSaNeti sarvatra prsiddhiH| kasyacinmate lakSaNAM vineSa 'guNavacanAnmatupo lugi'tyanuzAsanena zoNazabdottara-matupo lopAnmukhya evaarthH| nanu chatrasahitAnAM chatrarahitAnAccAnekapuruSANAM gamanasthalale 'chatriNo gacchantI'ti prayogazchana-- rahitachatrasahitapuruSamamUhe lAkSaNika ityaah-srvessaamiti| chavarahitAnA chatasahitAnAca sarveSAM chavitvenAnvayAbhAvAnmukhyasyArthasya vAdhaH, ato'tra chatAchattubhayana 'chani'padasya lkssnnaa| tenAvApyanahatvArthA lakSaNA voddyaa| nanu 'ratho gacchato'tyAdau gamanAnukUlayanavatvarUpasya gamana kattu tvasya rathacetanatvena vAdhitatvAt katha zAbdavodhaH? na ca 'ratha' padasya rathaprerakapuradhe lakSaNA khokatayA - tathA sati puruSasya sacetanatvena tasmin gamanakattatvana vAdhitamiti vAcyaM, kevalaM 'parudho matau'tyanukkA rathasya gamanatAtparyaNa 'ratho gacchatauti vaktuH puruSasya vivacitArthasya rthnisstthvodhitgmnsyaasihH| tasmAdeva vAcyaM-yathA 'ratha'padasya puradhe lakSaNA tathA gamadhAtorapi rathaniSThagamanavizeSa lakSaNA vivkssnniiyaa| tathAca rathaniSThagamanAnukUla-- yatnavAn puruSa ityAkArakaH zAbdavodhaH siddhH| evaM sati lakSaNayA rathavRttitvAvacchinna gamanatvarUpadharmavizeSasya zAbdavodhe bhANe sati gamadhAtoH zakyatAvacchedakasya niravacchiAgamanatvajAtirUpasvArthasya tAdRzazAbdavodhe'bhANena nhtvaarthaa| evaM gamadhAtvarthasya gamanavizeSasya bhANe nAjahatvArthA c| tasmAdakaiva lakSaNA nAdabAhatakhArthA bhavatIti Page #88 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / dAkhyAtasya prayatnavAcakatvAdacetane tadabhAvAdyApAra lakSaNAM paThanti ; keci - cetanAcetanayordhAtvarthAnukUlavyApArasya dAkhyAtasyAnukUlavyApArapradhAnatayA satvAdAkhyAtaprayogo mukhya eveti / ' maccAH krozantItyatra svasambandhamAtreNa jahata svArtheva / neyaM prayojanavatI, na vA kar3hilakSayA / 42 kasyacidekadezino matamAzrityAha - ratho gacchatIti / svasya rathasyArdhako yaH puruSastasmAdrathasya gamanena puruSe 'ratha' padasya prAkyasambandharUpalakSagaNAsambhavAdityarthaH / svakarttakreti -- ratha karttR kagamanAsambhavAdanvayAnupapattirUpaM jagAvInamapi darzitam / zraMzata iti - gamRdhAtorapi niravacchinnagamanatvajAtirUpasvArthasya zabdavo'bhagona tadaMge jahatsvArthA lakSaNA / gamanAMzeneti - gamdhAtvarthasya gamanavizeSamya bhAgena tapo''naGghatsvArthA ca / etanmataM nAtyantavicAramahamato matAntaramAha- keciditi (na) / vyAkhyAnasya ne zaktirato'cetane rathAdau yatrAbhAvAdyApArarUpArthe lakSaNAM paThanti / vyApAro'va svaprerakapuruSeNa saha rathasya gamanakriyAnukUla saMyogaH / tathAca gamanAnukUlavyApArAzrayo ratha ityAkArako vodha: siddha iti bhAvaH / kasyacinmate 'ratho gantI' tyatra lakSaNaiba nAsti' kintu mukhya evAyaM prayogastanmatamupanyasyati - keciditi / grAkhyAtasya na yantramAtre zaktiH, kintu vyApAravattvarUpeNa vyApAre zaktiH / vyApAravattvarUpadhammaistu yatra tathA rathapuruSasaMyoge varttate, ( 14 ) vyato vyApAravattvarUpeobhayatra zaktiH / tathAca sacetana kattamabhiyAhArasthale vyApAravattvarUpeNa yannasya vodho jAyate, pracetanakarttakasthale vyApAratvarUpeNa saMyogAdibodho jAyata iti na kutrApi lakSaNAyA vyavakAzaH, etadabhiprAyeNAha - vyAkhyAtasyAnukUleti / grAkhyAtArthAnukUlavyApArasya pradhAnatayA mukhyatayA cetane puruSe 'cetane rathe ca dhAtvarthAnu kUlayApArasya yatnasya saMyogasya ca yathAsaMkhyena sattvAdAkhyAtaghaTito 'ratho gacchatI 'ti prayogo mukhya eva, natu lAkSaNikaH / (na) vastutastu 'keciditi nirdezena jahadajahatsvArthalacaNApacaH granthakRto nAnabhimata iti suvyaktameva vyataH 'to matAntaramAha' iti TIkAkkadabhidhAnaM na granthakAramatatAtparyaparyAlocanayA | vyAkhyAtasya prayatnAdivAcakatvamupanyasta jagadIzena - ' dhAtvarthena viziSTasya vidheyatvena vodhane / samarthaH svArthayannasya zabdo vAkhyAtamucyate // ' iti kArikAyAm / (14) 'yathA yatne tathA rathapuruSa saMyoge ca vartate' iti (gha) pustake pATha: : Page #89 -------------------------------------------------------------------------- ________________ 43 hitiikirnn:| rUr3hayA prayojanenApi sA vidhA-20 kA - sA lakSaNA dvidhA bhavatItyarthaH / 'viSvaksena' ityAdI viSUcI senA yasyeti bahutarasenAvati mahArAjAdau vyubabave'pi zatyA bhagavatyapi bhagavadbhaktavizeSa eva rUr3hiH / 'gaGgAyAM ghoSaH prativasatI' tyAdI prayojanaM, tattu shaitypaavntvaadi| ata uttAmKumarila Bhatta- abhidheyAvinAbhUtapratItirnacayocate / - lakSyamANaguNairyogAdRtteriSTA tu gauNatA // 'vyaGgena rahitA rUr3hI sahitA tu prayojane' ini vacanAdyanAsahitA Kavyaprakasa IT. prayojanavatI lakSaNaiva prayojikA, na rUr3hi lakSaNa / ___-bhidAte'tha saa| 21 kA . sA prayojanavato lakSaNA bhidyate vividhA bhavatItyarthaH / Slokavarttika. macA iti-acetanamaJcasya krozanAsambhavAnmaJcapadena maccasthapurudhe lkssthaa| iyantu . prayojanavatorUpilakSaNayoratiriktA nirarthi kaiva / sArthakalakSaNA tu dibidhetyaah-ruuti| rUdilakSaNA tu zaktitulyaiva, ato'syA api sArthakatvaM bodhym| 'vighu' zabdo'yaya: sabavAcI, tena viSu sabato'zcati gacchatIti vighacI sarvayApikA senA yasyati yatpattayA viSvaksena' zabdo'vayavAtpattayA mahArAja vodhakaH, 'vighvakseno janAIna' ityabhidhAnAcchakyA bhagavaDAcakaH, rUdilakSaNayA bhagavatpArghadavizedhe laakssnnikH| tathAca 'rUdeogApahArite'ti niyamena 'viSvaksena' zabdena pArghadavodha evaM bhavati, natu yogazakyA mahArAjAdivodho bhvti| na ca rUpe pratibandhakatvAcchakyA bhagavaddodho'pi mAviti vAcya, yato 'rUdeyoMgApahArite'ti nyAyena yogazakyA pratyayaghaTitaprakRtijanyamahArAjAdInAM vodha eva na jaayte| natu 'vizvakasenI janAIna' ityabhidhAnAt samudAyazakyA bhagavaDodhe rUpratibandhakatvaM sambhavatIti bodhym| abhidheyasya zakyasyAvinAbhUto'sAdhAraNasambandhavizeSaviziSTastasya pratItiyasyAH sA lkssnnocaate| udAharaNantu 'gaGgAyAM ghoSa' ityaadi| lakSyamANaguvasya sAdRzyasya yogAvetorbattergoNateSTA, gauNo vRttirbhvtiityrthH| tathAcaitanmate sAhazyalakSaNAsthale gaubI vRttiH zaktilakSaNAtiriktA svatantrA vRttiriti bhAvaH / udAharaNantu 'gau hoka' ityaadi| vahistiThatItyauNAdikapratyayAda grAmasyA sthitanIcajAtibAhIka: (pa), sa tu gaurgosttshH| yaneneti-rUdilakSaNA yaJjanAtirahitA, prayojanavatI lakSaNA yAnAttisahitati Page #90 -------------------------------------------------------------------------- ________________ 44 alaGkArakaustubhaH / sAropA sAropyamANa AropaviSayo'pi ca / yatra vyaktI --22 kA yatra lakSaNAyAmAropyamANa AropaviSayazca sphuTau, sA sAropA / yathA 'amRtaM zrIkRSNa guNazravaNam' / atrAmRtamAropyamANaM guNazravaNamAropaviSayo dAveva sphuttau| 'goLahIka' ityanye (pa) / -AdinAntannigauNa carame sati / bhavet sAdhyavasAnA sA-23 kA sA sAropA sAdhyavasAnA bhavedAdinAropyamANena carama AropaviSaye'ntarnigINe sati / yathA 'amRtameveda' miti / AropyamANenAmRtena gunnshrvnnmaaropvissyo'ntnnigiirnnH| 'gorevAya'mityeke / - bhide he vividha ime / gauNyo zuddhe ca sAdRzyAt sambandhAntarato'pi ca // 24 kA etau bhedau sAdRzyAda gauNo, sambandhAntarataH zuddhau bhavata ityarthaH / prAmANi kAnAM vacanAnAsahitA prayojanavato lakSaNaiva prayojikA mArthikA, na tu ruuddh'ilkssnnaa| etanmate rUlikSaNA yartheti vodhyam / sA prayojanavato lakSaNA saaropaa| bhaktamata udAharaNamaTataM zrIkRSNaguNazravaNaM, anyamate tu 'gauvAhIka' iti / samasthAdinetyasya yAkhyA- paaropymaannenetymtttenetyrthH| carama ityasya yAkhyAAropaviSaya iti kaNakayAzrayaNa ityrthH| antarnigINe satIti--nedaM kRSNakathAzravaNamapi tvamTana meveti vAkya evakAreNa kRyAkathAzravaNasya niSedhe satItyarthaH / sAropAsthale tvamTatakRSNa kathAzravaNayorabhedapratItyA iyoreva vAkye prveshH| na tu sAdhyavasAnAsthala ivAparasya nissedhH| ayaM vAhIko na bhavatyapi tu gaurevetdAharaNaM bhaktabhinnAnAM jJeyam / (pa) ava bhakta kRte granthe zrIkRyA nAmakathAzraya evodAharaNavinyAsaH, tenAtadarthamadAharaNamanyata upAdIyata ityanya itybhidhaanm| 'paJcAnAM sindhughaTAnAmantaraM ye samAzritA:vAhokA nAma te dezA na tana divasaM vaset // " iti mahAbhAratoyakarNaparbasthacokAdAhIko nAma vajanIyo dezavizeSastavatyaH puruSo vAhIka iti vA yaakhyaa| anAmatvAnAcArAdi"sAdhammAsambandhaH, aJcatvAnAcArAdatizayavodhanaM lakSaNAryA prayojanamiti sthitiH / Page #91 -------------------------------------------------------------------------- ________________ dvitIyakaraNaH / sAbhyahetukA tUktA sambandhAntara hetukA / 25 kA yathA 'bhagavadbhaktirmahatsaGga:', 'bhagavadbhaktirevAyam' ' - atra kAryakAraNabhAvasambandhaH / 'AyurdhRtaM,' 'Ayuveda' mityanye / kacittAdarthyAAt yathA-' 'kRSNasevArthI vyApAraH' kRSNamevA' / kacit svavAmibhAvasambandhAt yathA- - 'kRSNasya savA kRSNa:' / kacittAtkarmyAt yathA - ' kRSNo gopAlanAda gopa:' | satra prayojanaM na rUr3hi : (pha 1 -- parAkSepaH khasiddhArthaM parasmin khasamarpaNam yayosta lakSaNe zuddhe prAgupAdAnalakSaNe // 26 kA 45 ime sApAsAdhyavanAne divi bhavataH / sAzya sambandhenArope sati de gauNyau bhavataH, sambadhAntaregA rope mati de zuddhe bhavataH / mahaGgo bhagavadbhakti janaka iti lakSyArthaH - ityatra saaropaa| bhakti revAyamiti sAdhyavakhAnA | bhaktijanakAnAM madhye mahatva Ggo yathA bhaktijanakastathA nAnyaH, etAdRzajanakatAtizayarUpaprayojanavatIyaM lacaNeti jJeyam / ayaM vyApAraH kRSNa sevetyatra tAdarthAsambandhe lakSaNA / kRSNasya sakhA suvalaH kRSNA eva, lakhaprAtizaya eva prayojanam / 'gopa' padasya ruddh'izaktaprA gopajAtAveva prayogaH, tadatirikte gopAlana karttari vaizyajAtau gopavyavahArastu lAkSaNika eva - yathA 'naNDapaM bhojayetyatra 'maNDapa' zabdo gRhe rUdirapi manuSye lAca bikaH / etanmatamAlabAha--- kRSNa gopAlanAhopo na bhavati kintu gotrajAtireva / tena gopajAteryathA karmAntaraM vihAya gopAlane'tyAsaktistathA zrIkRSNasyApi gopAlane yAvatryatizaya eva lakSaNAyAH prayojanam / sarvvatra khAropaH sAdhyabakhAnAsthale prayojanavato lakSaNA na rUddh'iH / punarlakSaNAyAH bhedadayamAha - svatya siddhArthaM parAkSepa: yathA 'kuntAH pravizantI' tyana kunta tyA vanasya pravezamijArthaM parasya puruSasyAkSepaH -- tatropAdAnalakSaNA jJeyA / evaM 'gaGgAyAM ghoSa' iyatra parasmiMstore gaGgAguNanya pratyapAvanatvAde: samarpaNam -tatra lakSaNa (pha) 'puMyogAdAkhaprAyAm (4/1/48) iti svayAkhAnAvasare darzitaM bhASyakRtkaiyaTAdimatamapyevam / tathA ca nAgezaH - tAt syAttathaiva tAdvarmyAttatsAmIpyAttathaiva ca / tatlAhacaryyAttAdardhyAjjJeyA vai lakSaNA budhaiH // " tAtsyAt yathA - 'mavAH hasanti' / it yathA-- 'kRSNa gopAlanAt gopaH / tatkhAmIpyAt yathA - 'gaGgAyAM ghoghaH' / tatvAddacaryyAt yathA-- 'kuntAH pravizanti' / tArthodAharaNantu mUla eva / evamapi rasagaGgAdhare / Page #92 -------------------------------------------------------------------------- ________________ 4E alaGkArakostubhaH / prAgvartinI upAdAnalakSaNapade yayoste / tenopAdAnalakSaNA lakSaNalakSaNA cetyrthH| upacAraNAmitratvAcchur3e / pRthaktvena vartamAnayohayo kyAropa upcaarH| tatra 'veNurgAyati', 'vINA: atimanukuvantIti, veNAdibhiH khasiddhArtha svasvavAdakAnAM pareSAM zrIkRSNa lalitAdaunAmAkSepaH kRta ityupaadaanlkssnnaa| yatra yatrAvinAbhAvo'rthApattiA tatra tatra nopAdAnalakSaNA prayojanarUr3hayorabhAvAt / yathA 'gauranuvandhya' iti zruticoditamanubandhanaM kathaM me syAditi jAtyA vyaktirAkSipyate natu zabdenocyate, 'vizeSya nAbhidhA gacchret kSINazakticizeSaNe' iti nyAyAt (v)| uktaJca vAkyapadIye-'gauH svarUpeNa na go pyauMgovAbhisambandhAttu go' riti| evaM kriyatAmityatra kartA, kubityatra kamma, praviza piNDoM gRhaM bhakSayetyAdiSvAkSepaH eva / 'pono lakSaNA jnyeyaa| etAdRze dividhe eva lakSaNa zuddhe jnyeye| prAgupAdAnalakSaNe ityasya yAkhyAmAha -praagvrtinauti| dayora kyAropa iti-'gorbAhIka' iti sthala upacAra ityrthH| vegariti--veNoH svAtantraNa gAnAsambhavAheNupadena zrIkRSNA syAkSepaH kRtaH / vINA: gAna zAstroktAM zrutimanu kurvnti| yo ti-yatra jAtiyatyoravinAbhAvo yAptirUpasambandhastatra jAtyA yktiraakssipyte| 'pIno devadatto divA na bhuktai'-avApyarthApattayA rAtribhojitva siddhiH| atastatra tatra sthale nopaadaanlkssnnaa| tatra hetuH-lakSaNAvIjayoH prayojanarUyorabhAvAt / 'go'padasya yattau lakSaNAyAM na prayojanaM, na vA ruumiH| prayojana vinaiva sarvatra vRthA lAkSaNikaprayogastu vizevadarzinAmanucita iti vodhyam / etdevaahytheti| zrutyukta gopadArthasya gotvasya matkatakaM vandhanaM kathaM syAditi puruSasya parAmaza (va) 'gauranuvandhya' ityatropAdAnalakSaNeti maNDanamizrAdInAM mataM, tanna vicArasaha milapariyAdeva drshitm| 'gauranuvandho'jo'gnidhomauya' ityAdi atibivAhe gavAnuvandhanavidhibAkyam / anubandhA Alabhyo hantatha iti yAvat / evaM vidhasthale bhidhayaiva jAtyAkSiptayaktibhANamiti darzita mevetallaukikavAkyapane 18 kArikAmyavRtto, vaidikavAkye cAtra mUlasthapratIke-tena yaktipratItiprakAro'tirohitArtha eva / vAkyapadIyavAkyasya sphuTatarA yAkhyA paNDitarAjena kRtaa| sevAna dayate-gauH sAnAdimAn dhammoM kharUpeNAjJAtagotvakena dhammikharUpamAtreNa na gaur3a goyavahAranibAhakaH, nApyagau pi gobhinna iti vyavahArasya nibAhakaH-tathA sati dUrAdanabhiyatasaMsthAnatayA gotvAgrahadazAyAM gavi gauriti gobhinna iti vA vyavahAraH syAt. svarUpasyAvizeSAt ghaTe gauriti gavi cAgauriti vA yavahAra: syAditi bhaavH| gotvAbhisambandhAt gotvavattayA jJAnAt gaurgozabdadyavahArya' iti / Page #93 -------------------------------------------------------------------------- ________________ hitoyakiraNaH / devadatto divA na bhuDne' -gatrI mukta ityarthApattyaiva gamyata ityAdiSu bhopaadaanlkssnnaa| kevalaM 'kuntAH pravizantI' tyAdiSu sA / 'gaGgAyAM ghoSa'itabAdau zaitApAvanatvAdi sva guNAsamarpaNalakSaNona lakSaNalakSaNA / pUrvezcaturbhidaiH sA hAbhyAmAbhyAJca Sar3avidhA / 20 / (bha) / pUla : sAropAdimiH, prAbhyAmapAdAnalakSaNAlakSaNalakSaNAbhyAm / gar3havyaGyA gatavyaGgayA vyaktAvyaGgati sA vidhA // 28 kA mA lakSaNA / gatavyaGgeyati naattriyte| gUr3havyaGgyA yathA utkIrNeriva citritairiva navodbhirivodya ya: kunde vibhramitairiva smarakalAzANe nizAtairiva / jAte sati jAtyA yaktirAkSipyate, natu gozabdena pAkyA lakSaNayA vA yaktiruyate // vizeSaNe gove kSINA paryavasitA zakti: sAmaya yasyAstathAbhUtAbhidhA vizeSya go. yakti na gaccheta, vizeSye na tisstthtiityrthH| uktazca vAkyapadIye yAkaraNe-gorgoyaktiH kharUpeNa sAnAdimatvAdinA na gaunaM gopadArthaH, nApyagaur3a gobhinnAnAmazvAdipadAnAmarthaH, kintu gotvAbhisambandhAt gotvanAtisambandhAkSepavazAda gorgopdnndhshaabdbodhvissyH| yathA gopadasthale AkSepalabhya vyaktau prayojanAdyabhAvAllakSaNA nAsti, tathaiva 'kaTaH . kriyatA mityukta kartAkSepalabhyasta nApi lakSaNA nAstItyAha-kriyatAmiti / evaM tvaM kubityakta kaTaM kmmaaksseplbhym| pravizeyakta gRhaM kmmaaksseplbhym| piNDImannAdigrAsamitya ta bhakSayeti kriyAkSepalabhyA -ityAdiSvAkSepa eva, na tu lakSaNA, prayojanarUddhyorabhAvAditi bhaavH| kevalamiti - vennurgaayti| 'kuntAH pravizantI'tyAdau sA upAdAnalakSaNA / zakyA kuntaviziSTA itvakta kuntasya vizeSaNatvenopalakSaNatayA kadAcittadahitasyApi / puruSasya pravezasadbhAvAt ; ata: kuntasya prAdhAnona pravezArtha 'kuntA' iti lAkSaNika pdstm| evameva sarvatra lakSaNAyAM prayojanaM sheym| pUbairiti-gauNazuddhabhedena sAropA dividhA, tathA sAdhyavasAnApi dividhA, evaM krameNa ctubhirbhdairiyrthH| . (bha) evamapi kaayprkaashe| * etanmate rUpriyojanAbhyAM bhedAdhikya naanggiikRtm| vidyAdhareNa prayojanalakSaNAyA ete ghar3a bhedAH, rUlikSaNA ekaiveti saptavidheva lkssnnevyktm| darpaNakadAdayastu rUpriyojanAbhyAmAropAdhyavasAnAbhyAM tathopAdAnalakSaNAnyAM pratyekasya bhedasyAnyoncayojanena (2x2x28) aravidhatva tamyA: khaukunti / pazcAt gauzazulAdAnekadahetutvena 'evamazIti-(80) prakArA lakSaNeti niSkarSa khmtmaahuH| girvanyAtizayavagile tatraiva drazyA ityAstAM vitrH| Page #94 -------------------------------------------------------------------------- ________________ 48 alavArakaustubhaH / . manonmagnatayAlamaiM riva bhRzaM lAvaNyavAyojale keyaM kelikalAnidhiH suvala ! me ceto haratyaGgakaiH (ma) // 1 atrotkIrNAdInAM lAkSaNikAnAM padAnAM vyaGgya gUr3hatayA prakAzate / tathAhi-'utkoNe'ti nimmANavizeSaH, 'citrite'ti nAnAvarNatvAt karacaraNanayanabhUlatAdiSu ye ve varNAstai citritatvaM, 'navodbhinne' tyaGguratvAropaNa komalatvaM, 'udya yaHkunde'ti suvalitatva', 'smarakalAzANe'ti smarakRtazAtatayA ceto. bhedakatva', 'magnonmagna tayeti lAvaNyAdhikyam / idantvaspaSTameva / agUr3ha yathA lIlA bilAsamahurimagarimA zrAhIra akumAritrAgAM / kA hANurAagaruNA biaDDhabhAaM par3hAido jhatti // 2 atra pAThita itya gUr3havyayam ! atha kA nAma vyaJjaneti vyaJjanAlakSaNamAha. nAdriyata iti-tathAca gaThyaGgayA vyaktayaGgeti dividheva lakSaNA (m)| he muvala / kayaM kalikalAnidhiraGgava meM ceto harati / kathambhate? utkIrNeriva ukorNatvamastreNa vaIkikRtakASThAdi puttalonAM nimmANalauSThavAtizayaH, tenAGgasya nirmANavizeSo dhvnitH| udyAya.eva kundaH 'kuMda' iti prasiddhastava dharmi praaptH| samarasya kalArUpe zANe 'kharAt' iti pramiddhe nizAtistaukSaNIkRtaH, tena kandarpakRtatIkSNatvenAGgasya cetobhedktvmaanautm| lAvaNyarUyA yA vApau dorghikA tasyA jale zamatizayena manonmagmatayAlasa: shobhmaanaiH| anena lAvaNyAdhikaM dhvnitm| lolAvilAmeti-lolAvilAsamadhurimagarimA graabhorkumaarikaayaam| kRSNAnurAga guruNA vidagdhabhAba pAThito jhaTiti // vidagdhabhAvaM vaidgdhaam| pAThitA iti-tena zrIkRSApreyasIpa vaidagdhayAdikaM saba zodhamayatnenaiva svayaM prakAzitamabhUditi yktynggaam| (ma) granthakvatkRtavidhAvibhAgo mammaTamatamanusRtya / hattI 'gatayaGgoha nAdriyata' iti granthakSatA vayamevAbhihitatvAta TatIyasya bhedasyAparigaNanaM kRtaM TokAkRtA, tacca darpaNAdidarzitabhAgasAravattAbhiprAyamiti pratibhAti / ___(ya) 'bArAdrAdhAM vIkSya savajametadAha kRyA:' iti mAhityakaumudITIkAyAm (2.8 / 'aGgaka riti 'ka' pratyayena vAlAyA vayaHsandhimArUpAyA vA rAdhAyA varNanamiyugneyaM bhavati / Page #95 -------------------------------------------------------------------------- ________________ hitIyakiraNaH / 48 abhidhAlakSaNAkSepatAtparyANAM samAptitaH / vyApAro dhvananAdiyaH zabdasya vyaJcanA tu sA (ra) // 29kA 'gaGgAyAM ghoSa' ityatra 'gaGgA'zabdaH prathamaM vAcakatvenAbhidhAttikaH, anyathAnvayAbhAva eva na syaat| anantaramabhidhAsamAptau lakSaNAmAzritya taTaM lakSayati / tadanantaraM lakSaNAsamAptau vyaJjanAmAzritya zaityapAvanatvAdikaM prayojanaM vyanakti / lakSaNAyAH savyaGgayAvyaGgayatayA nirUpitatvAt savyAvalakSaNaiva vyaJcanAjananI, "prayojanena sahita lakSaNIyaM na lakSayet (15) / Kavyaprakasa II. jJAnasya viSayo hyanya: phantamanyadudAhRtam // " .. abhidheti-samAptita iti-abhidhAdinanyavodhasamAptapanantaraM dhvananAdirdhvandharthavodhasyAdiH kAraNaM yo yApAro vRttivizeSa: sA zabdasya yanmanetyarthaH / 'tatpadaM kubaciduddezyaliGga kucicca vidheyaliGgaM rAhAtIti niyamenAna vidheyaliGgagrahaNAt 'seti kholinggm| anyatheti-anyathA lakSaNAsthale prathamato'bhidhAjanyavodhasyAkhokAronvayAbhAvo lakSamAvaunamanvayAnupapattinaM syAt-prathamato'bhidhayA gaGgApadArtha ghoSapadArthasyAnvayAnupapatti jJAnAdeva lakSaNAyA: pravRttiH, ato'bhidhAyA abhAva lakSaNeva nAstIti bhAvaH / nanu yAnayA yAzArthabodho bhaviSyati tAzArthabodho lakSaNayaiva bhaviSyati, alaM dhyaJjanAyAH khatanvattitva strIkAreNetyAha-lakSaNAyA iti / lakSaNA hi dividhA- vyaGgAsahitA yaGgAhiteti ca / tava yaGgasahitaiva lakSaNA yaJjanAjananI yAnAttijanyajJAnotpAdikati puurvpcH| tatra samAdhAnamAha-prayojanena zetyapAvanatvena sahita lakSaNIyaM tIraM na lakSayet ma lakSaNajanyavIdhaviSayo bhvet| abhidhAyA nivRttAnantaramanvayAnupapabhicAnAdAthA lakSaNAyAH pravRttistathA lakSagAyA nittAnantaramaho anena vizeSadarpinA gaGgAtIre ghoSa ityanukA 'gaGgAyA ghodha' iti prayogaH kathaM kRtaH ? tasmAlakSaNAyaGgA protyapAvanatvAdikametadabhipretaM bhaviSyatIti (ra) tAki ke kaizvidyaJjanAyA: svatantravRttitvaM na khokriyate / vyaJjanA zAbdI pArtho cati vidhaa| sA ca punarabhidhAmUlA lakSaNAmUleti bhedenApi bhinaa| aba kArikA zAnda. yamanAyA eva prigrhH| naiyAyikarabhidhAmUlAyA yamanAyAH kacidabhidhAyaryA kacita tAtparyavRttI, lakSaNAmUlAyA: zAndayaJjanAyA lakSaNAyAvAntarbhASa: smyte| tanmatakhaDanapaDatina mUlagrantha eva sspttaa| adhikastu laSaNAmUlazAbdayamanAsthale eSa yuktivandho (15) 'lakSaNIyaM na yujyate' ipti savvaM caiva mudritakAyaprakAzapustakeSu pAThaH / vipaksapanItamanan padyaM granthakatodAtta, pato na kila tattvato vailavastham / Page #96 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH ityukteH, 'zabdabuddhikammaiNAM virasya vyApArAbhAva' ityukteSAbhidhAlacaNayorupacI tvAt zrAkAGkSAdimatpadakadambasya vAkyatve vAkyArthasyaiva tAtpayyArthatve vAkyaM vinApyekasya ca padasya padAMzasyApi vyaJjakatvena dhvanikAvyAGgIkRtestAtpayArthasyApyanAdarAt, vyajJjanA nAma turIyA vRttiraGgIkAryeva / parAmarzAdayaJjanAttA zaitvapAvanatvAdivodho bhavati, natvekasminneva kSaNe lakSaNayA zaityapAvanatvAdiviziSTa tauravodhaH sarvveSAmanubhavasiddha iti bhAvaH / yatrArthaM prAcInAnAM sanmatimAha - jJAnasyeti zrabhidhAlakSaNAjanyajJAnaviSayaH pravAhatIrAdiranyo baGgaprArthI 1 phalaM vyaGgaprArthazaityapAvanatvAdi anyadabhidhAlakSaNayoraviSaya udAhRta prAcInairiti zeSaH / nanu 'gaGgAyAM ghodha' ityatvAbhidhAlakSaNAbhyAM pravAhAtIravodhAnantaraM 'gaGgA' padAt ( 16 ) punarllakSaNayaiva zaityapAdAnatvAdivodho bhavatu, kiM yaJjanA svIkAreNetyataH prAcInAnAM vacanAntaramAha - zabdabuddhIti / vAzva nikalAkSaNikazabdAdInAM viramya grabhidhayA lakSaNayA vA salacchandavo'mutpAdyetyarthaH vyApArAbhAvaH punarabhidhayA lacaNyA vA arthAntaravodhe sAmarthyAbhAva:, kintu svatantrayaJjanAvRttyA arthAntaravodhe sAmarthyamastIti bhAvaH / tathA ca yAGazattA sakRcchAndavodho nAstAvRttyA punastatpadajanya zAbdabodho notpadyata iti siddhAntaH / upacIyatvAt - zaityapAvanatvA divodhe'prayojakatvAdityarthaH / nanu lacaNAtiriktA yA tAtpayyaivRttistayaiva prautyapAvanatvAdivodho bhavatu, kathaM yaJjanAyAH svatantravRttitvaM svIkarttavyam ? tatrAha - grAkAGgAdIti / vyAkAGgAyogyatAla ktiyukta padasamUhAtmakatvaM vAkyatvaM, tAdRzavAkyArthatvameva tAtparyatvaM, vastAdRza vAkyArthasyaiva tAtparyyArthatve siddhe yatraikapadasya pardAzasya vA dhvanyarthavodhakatvaM tatraikapadasya tAtparyavRtterasambhavAdayaJjanAyAH svatantravRttitvaM vIkaraNIyamiti / turIyeti - grabhidhAlakSakhAtAtparyyatiriktA caturthI vRttiryaJjanA tyarthaH / 50 yadekata zabde ekasyA lakSaNAyAH khIkArAt paraM tasmAdeva zabdAta lakSaNAntarasya kalpane hetvabhAvaH, prayojanaparamparAvandhe'navasthApAtazca / yadAhamrmmammaTabhaTTAH svagranthe-- nAbhidhA samayAbhAvAt hetvabhAvAnna lakSaNA / tathA ca - lakSyaM na mukhyaM nApyatra vAdho, yoga: phalena no / na prayojanametasmin, na ca zabdaH svaladgatiH // vyaparacetat evamapyanavasthA syAd yA mUlatikAriNI / vaiyAkaraNaiH svIkRtA 'ca' 'vA' prabhRtinipAtAnAM dyotakatApi vyAlaGkArikairupasthApitAyA vAJjakatAyAH samakazcetyalabhativistareNa / pratIcairapi kAvyatattvavidbhiH vyaJjanAtmaka vyApArasya ( 16 ) 'paTa' iti (ka) (ga) (gha) pustakeSa. 'pade' iti (kha) pustake ca anAdaraNIyaH pAThaH / Page #97 -------------------------------------------------------------------------- ________________ dvitIyakiraNa: tathAhi . bhaNiyo vallabhavaNA ajja sutro mahapurauM gNdaa| ___ ina bhaNi anAe piad vaha savaNapuDaeNa // 3 . ityatra 'pivatI'ti padaM lAkSaNikaM, tena gRhazUnyatvamasyA pabhilaSitamityasyArthasya punavvAJjanA hattimAzritya, vyaJjakaM bhavati / atha yavaikapadasyaiva dhvaninA dhvanikAyamidamiti yavahArastanakapadasya tAtparyyAsambhavA. dyaJjanAItti: khokAya'ti pUJcamukta, tatrodAharaNamAha --tthaahoti| bhANato vAhnavapatinA adya sato madhupurauM gntaa| iti bhaNitamAryayA pivati vadhUH zravaNapuTakena // vallavapatinA brajarAlena, AryayA jttilyaa| pivatIti-zabdasya pAnAsammavAta 'pivato ti padaM sAdarazravaNe lAkSaNika, tena lAkSaNikapadaprayogenAsyA vadhvA rAhazUnyatvaM mhapatirAhivyamabhilapitamiti nishcitm| etAirahazUnyatvarUpArthasya punarvAanAvRttimAzritya baJjaka 'pivatau ti lAkSaNikam padameva bhavati / athAnvitAbhidhAnavAdinAM mate'padArthAnAM zAndavodhe sarvathA bhANaM nAsti, tanmate vizeSaNavizeSyayoH prAbdavodha sambandhamANArtha vizeSaNAnvita eva vizeSyapadasyAbhiSA khokaraNoyA-vizeSaNAMdipadaM kevalaM taatpryymaatrgraahkm| evaM sati vizeSaNAnvite. 'bhidheva lakSyayAnvite'pi vizeSyapadasyAbhidhA vaktayA, alaM lakSaNAyaJjanArUpa(Suggestiveness) kacicchandotthApitatve'pi prAdhAnyenArthadArava sahRdayahRdayAnubhUtipadavImadhirohata: sattA gurutA ca sviikriyte| evamapi yAnAvRttiprasthAna paramAcAryA dhvanikArAH 'kAyasthAtmA sa evArtha: (15) itybhiddhti| (Suggestiveness is the very soul of poetry.] ( Cf. Pope :-Where more is meant than meets the ear.) tairapi 'vAkyaM rasAtmakaM kAyam' 'aucityaM rasasiddhasya sthira kAvAsya jIvita miti ca manyamAnokottaracamatkAraprANo rasa eva yaJjanAyA: sAratayA khokRtaH sabahumAnaM nirdissttshc| avArtha divAsteghAsaktayo'nAkSikamatasamAlocanAsAhAyakArthamudAhiyante / vistarastu tadAkara eva draSTabAH (1) 'I should certainly lay it down that there is nothing so eloquent as real passion, standing, where it ought, in enthusiastic aflatus of inspired madness and filling the phrase with a sort of Delphic rapture. Longinus--'On the Sublime Translated in Dr. Saintsbury's Loci Critici. (2) All good poetry is the spontaneous over flow of powerful feelings... It takes its origin from emotion recollected in tranquillity.-Wordsworth in his Preface to Lyrical Ballads. Page #98 -------------------------------------------------------------------------- ________________ da alaGkArakaustubhaH / - ye tu 'so'yamiSoriva dIrghado?'bhidhAvyApAra' ityabhidadhati (la), : ta evaM praSTavyAH-kiM bhavadbhirabhidhAyA dIrghavyApAratvena lakSaNAvyaJjanayoreva sahanaM kriyate, kiM vyaJjanAyA eva ? AdyazcettadA 'gaGgAyAM ghoSa' ityatra 'gaGgAyA'mityatrAnvayAyogAnmakhyArthavAdhe'bhidhaiva nAsti, tadabhAvAt kathaM tasyA dIrghadaurghatvaM yena taTo lakSaNIyaH ? hitoyazcettadA 'piai baha savaNapuDaeNa' ityatra vacanasya peyatvarUpamukhyArthavAdhe lAkSaNikatayA lakSaNadhA sAdarazravaNarUpaM lakSyamartha janayitvA 'pivatI'ti zabda upakSINaH / gRhazRnTa'khamasyA abhISTamityaparo'rtha: kena pratyAyyatAm ? upakSINatve tu zabdabuddhikarmaNA viramya vyApAgabhAvavAdina eva sAdhakAH / khatantravRttidayasvIkAreNa / etanmataM dUdhayitumapanyasyati-ye viti| ighoLaNasya vegAkhyasaMskAravazAbodhaMdIrghakriyArUpayApAra ivAbhidhAyA api svasAmarthyavazAt so'yaM lakSaNAyasanArUpadodhayApAraH svIkaya iti ye bhadardhAta vadamti, ta evaM prsstthyaa:| Ayacediti-gaGgAghoSayoH sambandhamANArtha ghoghAnvite pravAhe gaGgApaMdasyAbhidhA vAcyA-tatra gaGgAyAM ghoSasyAnvayAsambhavAnmukhyArthavAdhenAbhidhaiva nAsti, kuto lakSyArthayaGgayArthayorbhANArthamabhidhAyA doghadIrghayApArasya sambhAvanApi ? nanu gaGgAyAM ghoghasyAnvayAsambhavAlakSaNAyA: khatantrattitvamastu, yaGgayA'nupapattAbhAvAt kathaM yamanAyA: khatantravRttitvaM khokaraNIyamiti ditIyapakSasyArthaH ;-tamapi dUdhayati-ditIya iti| nanu 'pivatI'ti padameva lakSaNayA sAdarapravaNasakkA punaha kSayayA rAhazUnya tvarUpayaGgayArtha kathayiSyatItyata Aha-upacINatve viti, punarsacaNyArthAntaravodhasyAsAmaya vilrthH| (2) 'A poem is the very magic of life expressed in its eternal truth.Shelley in his Defence of Poetry. guNadoSAlaGkArAgAmiva yaJjanAyAzcApi parittisahatvAsahatvAbhyAmArthatvena zAndoga ca yathAkramaM ypdeshH| lakSaNAmUlazAbdayaanAyAstu na samyak parivRttAsahatA ; yato 'gaGgAyAM dhoSa' ityatra "bhAgIrayA ghoSa' iti prayoge'pi lakSaNAmUlayAnA khitaa| aba parihattAmahatvayuktipakSa ityaM vipariNamanoyo yat 'gaGgAdizabdAnAM parivattisahatve'pi lAkSaNika gaGgAdizabdAnA parihattAsahatvameveti vAlavodhinyA kAyaprakAzaTokAvato bhaTTaH nAgezasyAzayamanusRtya bhvaamnaacaarycrnnaaH| (ja) etahi bhaTTamatopajIvinAM lobaTaprabhRtInAM matam / teSAmayamAzaya:-'yathA valavatA prerita purekenaiva vegAsyena yApAreNa vamecchedasarobhedaM prANaharaNaca riporbidhatte, tathaika eka zabda ekainavAbhidhAkhyayApAreNa padArthamati vAkyAnubhavaM yaGgApratItiSa vidhtte| Page #99 -------------------------------------------------------------------------- ________________ hitoryAkaraNaH / 53 - nanvidamanumAnenaiva sAdhanIyaM, kiM vyaJcanayA ? tathAhi 'ia bhaNimaM * ajjAe pipai vaha savaNapuDaeNa' ityatreyaM gopavadhU: patArgehAntaritatvAbhi kAhiNI, khaOktagRhapatipravAsazravaNe sAbhilASatvAt / yA naivaM sA naivaM yathA taditarati kevalavyatirekI heturiti cenna-sAbhilASatvahetoH pramANAtarA. daprApnerasiddhatvaM, anumAnAntarAttataprAptau prasAdhyAGgatvaJca / / ___ kiJca patyurga hAntaritatvAkAhityamevAsyA na sAdhyaM, api tu gRhazUnyatve sati kRSNo'vAbhimArya iti vastveva / tat kuto labhyatAmiti ceta punaranumAnAntaraM kAyaM - tathAhi dayaM svagrahAdhikaraNa kakRSNAbhisArakAhiNI, khayUktapatipravAsasAdara zravaNa sati. patAhAntaritatvaM prati sAbhilASavAditi cena, gRhazUnyatve sAbhilASatvaM hetuH kRSNAbhisArakAzitvasAdhya nanviti-idaM rahaM vihAya patyuranyana gamanamasyA abhilaghaNIyamanumAnenaiva sAdhanIyam / anumAnaprakAramAha-tathAhIti / 'iti bhaNitamAryayA pivati vadhU : zravaNapuTakene tyaneyaM gopavadhU riti pakSoddezaH / patyaprehAntaritatvaM sahayavadhAnaM yahAdanyatra gamanamiti yAvat / tathA ca patyargahatyAgapUrvakAnyanagamanAbhilASitvaM sAdhyamiti bhaavH| zvazrUktarahapatipravAsazravo sAbhilASatvAditi hetupryogH| atrAnvaye dRSTAntAbhAvenAnvayasahacarajJAnajanyAnvayayApticcAnAsambhavAt / ato yatirekayAptijJAnamAha-yA naivamiti / yA badhaH patyargahAntaritvakAGgiNI na bhavati, sA zvazratarahapatipravAsazravaNe sAbhilASA na bhvti| tathA ca sAdhyAbhAvayApakobhUtAbhAvapratiyogitvarUpavAtirekayAptibAnamevAna heturiti bhaavH| tatra dRSTAnto yatheti / taditarA kRSNAnurAgiNI yA vadhastadbhinnA ptivissykaanuraagvtiityrthH| kevaleti-kevalayatirekathAptiviziSTo heturityarthaH / avAnumAne hetvsiddhiruupdoghmaah-neti| na ca lakSaNayA sAdarazravaNasya vodhe sati svayameva patyu: pravAse'bhilAghasyApi vodho bhaviSyati, kathaM sAbhilASatvarUpa hetujJAnasyAsiDDiriti vAvya, anabhilaSitavastuno'pi sAdaravaNasambhavAt / yathA kenaciduktasya 'pradya tava ato aGgAtvenAbhimatasyArthasya vAcyatvameveti : vyaktivAdinA 'zabdabuddhikarmaNA'mityAdi nyAyamanusRtya uparicAt pradarzitayA dizA tatra dattamevottaramityala carvitacarvaNena / vastutastu yaJjanAyA abhidhAdito neyattayA, api tu Iktayaiva bhedo bhavati, ato yAnAttiH siddddhev| 'yasyocAraNamAtrege'tyAdIha darzitAt 'zabdavyApAravicArA'dyAptagranthasaddiyAcAbhidhAlakSaNAta naitadAyAtItyapi bodhyam / na cAbhidhAdipratItAdaryAdatirikta (yamanAgamya yat kicana) na jAtu vodhyata iti vAcyam, tathAtve nanamanubhavakhitasyApalApaprasaGga itynaamtivistrenn| Page #100 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / prati naikAntikaH, tadanyathApi tatsambhavAt / prakaraNavazAditi cet, pUrvavahoSApattiH / hia jevva aNaccha mANasiNi Na uNa de aMgaM / AliMgati pANaM gaharA paDivivi kaNhaM // 4 // ityavAsyAH pAdanakharA iti mAnenAvatasarvAGgakha nimIlitanayanatvaJca, anyathA caraNopAntagatasya kRSNasya drshnaashissnnutopptteH| pazcAt sakhIvacasA sasambhramaM padasambaraNaJca, tadanu ca mAnasya zaithilya, kRSNasya ca praNayajavinayamAhAtmavAccaraNAntikamAgatasyApi tatspakSimatva, sakhyAzca kRSNapakSapAticaM, khasakhImAnakSaye mAgrahatvaJcetyAdIni vastUni ekayaiva vyananayA gamyante ! bhavadbhiratra katyanumAnaprayogAH kartavyAH ? tena lAghavAhAjanaiva zreyasIti sthitam / (va) grAmaM rAjA ghalyatIti vacanasya grAmadAhe'bhilAghAbhAvavatpuruSakata kasAdaravaNamanubhavasiddhaM tadasvApi patyuH pravAse'bhilASAbhAve'pi tasyAH sAdara shrvnnsmbhvaat| nanu yabhicArAbhAyasampAdakanAnAvizeSaNaviziSTahetvantareNa sAmilAghavasyAnumAna kArya, tadA tu na doSa ityAha-anumAnAntarAditi / tasya mAmilAghavarUpavAnasya prAptau prasAdhyAGgatvaM prasAdhyAGgatvarUpadoSasya prasaGga ityrthH| banumAnAntareNa sAbhilASatvarUpahetuM prasAdhya tasya hetoH prata tAnumAne'Ggatvameva dossH| tathAhi sA bhalAghatvarUpasAdhakasyAvAbhicArihetoAnArthaM punarapyanumAnAntaraM kAryamiti rautyAnavasyAprasaGgAt / vAmanAvRtterakhaukAre doghAntaramapyAha-kiJceti / anumaanprkaarmaah-tthaahauti| iyaM variti pkssH| khagrahAdhikaraNakakRSNAbhisArakAGgitvaM maadhym| zvazUktapatipravAsa sAdaravaNasamAnakAlonapatripravAsaviSayakAbhilAghavattvAditi hetuH| avAnumAne hetobaabhicaardoghmaah-neti| patyu: pravAse sAdaravaNasamAna kAlonagrahAnya tva (va) yaktivAdisthApitayaJjanAsyattiranuminAvevAntarbhavatIti yaktivivekakArAdInAM raadvaantH| taistu kAye'numitipadasyArthagraha itya dayita: vAcyastadanumito vA yatrArtho'rthAntaraM prakAzayati : samvandhataH kutazcit sA kAyAnumitirityuktA / * evameva anumitipadasyArthagrahakauzalata: .. anumAne'ntarbhAva sarvasyaiva dhvane: prakAzayitum / battiviveka kurate praNamya mahimA parI vAcam / / Page #101 -------------------------------------------------------------------------- ________________ hitokiraNa: artho'pi vyaJjako jeyaH (ga)-30 kA ___ artha iti jAvyapekSayA / vAcyalakSyavyaGgayAstraya evArthA grAhyante / kramaNodAharaNAni prajje gharakaraNijnaM savvaM NibbAhida nevva / eNihaM samasamaNAtya jaugAI siNANamAdimasu (Sa) // 5 viSayakAbhilAghavattvarUpahetustAdRzaMsAdhyaM prati naikAntiko naavaabhicaarii| vAbhicArameva spssttyti-tditi| kasyAzcit zrIkRSNAbhimAre AkAGgAyA abhAve'pi patiM prati ghAdeva priprvaase'bhilaasssmbhvaat| nanu gopInAM prakaraNavazAkhetoM kRSNAnurAgitvaM vizeSaNaM deyaM, ato'nyastriyAntadabhAvAdeva ma vAbhicAra ityAha-prakaraNeti / pUrvavaditihetughaTakasya kRSNAnurAgitvapatipravAsasAbhilAghatvAde nArthaM punarapyanumAnAntarakhaukAraNa pUrvavat prsaadhyaanggtvruupdossaapttirityrth::| vAjanAhattarakhokAramate punarapi doSA. ntrmaah-kiksseti| mAninIM zrIrAdhikA prati zrIkRSNapakSapAtinI kAcit sakhayAhahipa iti / vRdaya meva anacha manasvini ! na punste'nggm| prAliGganti padAnA nakharA: iti vakoyapratijJAyAH sthApane prayAsastana kRtH| sa ca na saphala: samajanIti nipuNavedinAM mataM, yadAha taTTIkAkRta prakRtagranthayAkhyAnAvasare-'yathAme rocate vizva taTedaM parivartate' iti nyAyenAnAtiprotayA granthakAro nijAyatAM padArthAvasthA kattumAra' iti, 'tadetadasya vizvamagaNanIyaM manyamAnasya svAtmana: sarbokarSazAlitAkhyApana miti ca (vayaktiviveke 49 :) / vistarastu tatraiva drshvaaH| darpaNakatA vizvanAthenApi svagranthe (5ma paricchede) sarva samAsena smaalocitm| prasiddhe'rthe'numitipadasya vAvahArazcet, tadA vadyAptiyahAbhAvAt hetvaabhaasH| mUla kSatikAriNyanumAnaparamparAnuvandhinI nitraamnvsthaapttic| ato vAJjanAsvIkAraH sutarAmaparihArya ityAlaGkArikamatasthitiH / (zo 'ekasya yajakatve tadanyasya sahakArite'ti nyAyAdarthasyApi zabdasyeva vaividhyamAyAti / vastutastu arthayaJjaneva vya anAyAzcaramAMzaH, tasmAdeva kAyasya kAvAtvaM, yadavalambA prAtaH prAhu:-kAvAsyAtmA dhvniriti'| 'pratyakSare kAmimithane taccezyAnumitaratyAdau cAkhAdAnudayena zabdAnvayadyatirekAnuvidhAyitvAcchabdo'pi va'nakatve nimittaM, kintu paryAyAntareNApi tadupasthitau vANApratIte: zabdasyApradhAnatArthasya ca prAdhAnyamiti tamakhena vApadezaH, 'prAdhAnyena vApadezA bhavantIti nyAyAditi kaavaaprkaashogote| tathAkana zabdasakheneva camatkAravodho'nyata tvarthadAraiveti pRthgnyoyotnsaamgrau| (gha) '-hi-bArA viMdujuA e-yo-suddhA a vama miliyA vi lahU' iti piGgalanAgamategAva 'jaurNa" ihAna pakSa mAtrA eva grahItavatrA:. na ghtt| tenAna ubhayorevAhayo: Page #102 -------------------------------------------------------------------------- ________________ 56 alaGkArakaustubhaH / - atra nizcintAhaM yamunAnAnacchalena tattaTe khelantaM kRNamavalokya tatraiva vitramaNaM karomIti vAcyArthenaiva vyajyate / lakSyasya yathA- . 'bhaNio valapravadaNA' ityAdau 'pipai vaha mavaNapuDaeNa' ityatra zvazrUktapatipravAsasAdarAkarNanaM lakSyam, tena svagrahazUnyatve sati kRSNo'trAbhisAyaM iti vyaGgyam / vyayasya yathA idha vaMdAvaNamajhe gosNknnisuttmormnnibhro| alimattabhuttakusumo ramaNino jAmuNo kaMjo // 6 atra nirjanatva vyaGgya, tena samucitamidameva saGketasthAnaM, he sakhi ! tadatraiva kRSNAH saGgamanIya iti vyyaantrm| prativimbitaM tamAm // he manasvini maanini| nakharA iti padena nakhareva va prativimvitaM na bmbaanggedh| idantvanyAGgAnAmAvaraNa evaM sambhavatItyAha-mAnenAvatasarlAGgatvamiti / anyathA nayanassAmIlane praNAmArtha caraNopAntagatasya kRSAsya darzanena sadyaH zrIkRSNasya sammakhamthitAvahiSNutopapatteH, amahiyAtA myaadityrthH| tathA ca zrIkRSNasya praNAmodayamamAlakSyeva tata utyAyAnyana gamanaM prasajjetati bhaavH| kRSaNasya cetivinayavazAccaraNanikaTa prAptasyApi kRSNasya mAnabhaGgaM vinA caraNaspAkSamatvaM 'prativimbitamAliGgantI'tyanena dhvnitm| mAnakSaye bAgrahatvaM AgraheNa maha vartamAnatvam / artha iti-tathA ca yathA padasya yaJjanAvRttiruktA tathA padajanyArthasyApi, evaM vAya. lakSyayanamArthAnAM yaJjanAttiH smbhvtiityrthH| nanvartho'pItyekavacanaM na sambhavatItyata graahjaatypekssyeti| vastutastu vaya evArthA iti bahuvacanameva / ajja ini-yAya ! sahakaraNIyaM sarca ni hitameva / idAnoM zramapAmanAtha yamunAyAM snAna mAdizyatAm // vAcyArthanaiveti-atra zloke padasya yaJjanAtterabhAvA dava nizcintAha'mitrAdi vyaGgyArthI vAcyArthasyaiva bhavati, na tu pdsthetyrthH| saptavipatirmAtrANAma, ataH prAkRtapaiGgalokta 'gAha'cchandazcAt / gotirityaparaiH katA sNjnyaasy| evamapotaratra prAkRtabhASAnivadvajAtighu mAnAgaNanAyAM laghugurubhAvavidhaye vizeSaniyamAdiravadheyaH / anurUpo'yoM'vasthAvinyAsazca-'dhorasamore yamunAtIre carati vane vanamAlo ti 'haririha mugdhavadhanikare vilAsini vilasati kelipare' iti ca shriimnydevgokhaami| crnnaaH| ataeva gopavAlAyA yamunAsamAzraye tAtparyyam / Page #103 -------------------------------------------------------------------------- ________________ dvitIya karaNa: : / nAnArthanAJca bhedakAH / saMyogAdyAH-- 31 kA nAnArthAnAM zabdAnAM niyamaM prati saMyogAdaya eva bhedakA nirdhArakA bhavanti / Adizabdena viyogAdayazca / tathAhi saMyoga viyoga virodhaH sahacAritA / sAnnidhAmanyazabdasya dezaH sAmartha pramocitau / liGgamartha: prakaraNa kAlo bAktirimA dizaH // 31 - krameNodAharaNAni yathA - kaustubho bhAti bidhuH zete vidhurakaustubha : ; - saMyogaviyogI / rAmArjunI tathA karNArjunau saha niyudhAta : (sa) ; -- virodhaH / (ka) kA lakSyasyeti-'bhaNito vallavapatine' tyAdau pivati vadhUH zravayapuTakene 'tya sAdara avayaM lakSyArthaH, tena lakSyArthena vyaJjanAvRttyA 'svagRhazUnyatva' ityAdi yaGgaprArthI zeyaH / idha iti-iha vRndAvanamadhye niHzaGkaniSupta mayUra mTaganikaraH / vyatimAtra bhuktasamo ramaNIyo yAsunaH kuJjaH // tena vyaGgaprArthena 'samucita' mityAdi vyaGgaprAthantaraM bodhyam / nanu nAnArtha' bidhu' prabhTatizabdAnAM kadAcit kRSNAdivAcakatA, kadAciccandrAdivAcakatvaM, ara niyAmakAbhAvaH - nApi zaktilacaNAdInAM kasyA api niyAmakatA sambhavatItyato vavantarasya saMyogaviyogAdirevAna niyAmaka ityAha- nAnAdhInAzceti / etanmate tAtpayryasya vRttitvAbhAvena tajjJAnasya kAraNatA nAsti (ha) / nAnArthasthale vyaJjakapadasamabhivyAhAreNa yaJjanava nirvAha iti jJeyam / niyamaM pratIti- 'saustubho bhAti vidhurityama 'vidhu'zabdArthasya zrIkRSNAsyaiba bodho, natu 'candrasyaivAdRza niyamaM pratItyarthaH / dizo digdarzanamAtram / 'zete' iti kaustubhaviyukto vidhuH zeta ityavApi kRSNasyaiva vodho, natu candrasya ; candra (kha) 'niyudhyata' ityata prayogaH 'yudhyatI 'ti prayogavadanyathA samAdheyaH / tathAcAhuH siddhAntakaumudIkArAH - 'kathaM yudhyatIti ? yudhamicchatIti kayac / athavA cAndrAdimatenAna parasmaipadopapatti: - ' cAndrAdayastu manyante sarvvasmAdubhayaM padam' iti nyAyasudhAdyaduktaH / (i) 'vAtparyyAyAM vRttimAhuH padArthAnvayavodhane' ityabhihitAnvayavAdibhiraGgIkRtA tAtparyyavRttiH vAkyArtha rUpamA padArthAnvayasya vodhikA, nAtaH prakRtasthale tasyA avakAzaH / 'nApadArtho vAkyArtha' ityabhidadhatAmanvitAbhidhAnavAdinAM mate tu tAtparyArattAntara Page #104 -------------------------------------------------------------------------- ________________ 58 alaGkArakaustubhaH | rAdhAmAdhavayoH krIr3A madhumAdhavayordine ; - sahacAritA / kRSNasya munivayaMtrasya ; - anAzabdamA sAvidhAma / vraje'sau paramezvaraH -pramau zrInandaH braje rAjetArtha : - dezaH / ---- madhunA kokilo mantaH pramattA madhunA badhU: ; - sAmarthapramocitau ca / utpadyaM hRdaye tasyA: paur3ako makaradhvaja: ; -liGgam / kAmatve pIr3akatvameva liGgam / sthANaH kRSNaguNAmodI - arthaH / - devo jAnAti me manaH ;- - atra prakaraNavazAdyubhadi / kaustubhamya yogAbhAvAdiyogo'pyasambhava:, 'nAsaMyuktamya viyoga' iti niyamAditi bhAvaH / 'rAmArjunI yudhyata' ityava parazurAmasahasrArjunayoreva vodhaH natu dazarathaputrapANDupunayo:, zAstre tayovivAdazazravaNAt / evaM karNArjunAvityatra na sahamAnasya bodhaH, kintu pANDavasyaiva / 'rAdhAmAdhavayo N riti dvitIya mAdhava zabdo'tra baizAkhavAcI, tatsahakAreNa madhuzabda khetavAcI, natu vamamtavAcI / kRSNasyeti - 'munivarya' padamannidhyAta kRSNa zabdo'la vedavyAsabAcI, natu lagyAvAcI / madhuneti - basantasya kokilavadharmattatotpAdane sAmarthya mocityacca varttate, na tu 'madhu'zabdasyArthAntararUpamadirAyAH / 'makaradhvaja' padenAta kandarpasyeva bodho na tu samudrasya, tasya hRkSye pIr3AjanakatvAbhAvAt / 'sthAya' zabdena mahAdevasyaiva vodho, na tu zAkhA pallavAdi kalpanA nAsti, tammatamAzritya TIkAla vaidabhihitamiti cedomiti brUmaH / evameva teSAM bhaTTAnAM matam - "zabdaSTAbhidheyAMca pratyakSebAta pazyati / zrotu pratipannatvamanumAnena ceSTayA // anyathAnupapattaprA tu vodhecchaktiM dayAtmikAm / kArthApattaprAvavodheta sambandha vipramANakam // " iti pratipAditayA saraNyA 'anvayavyatirekAbhyAM pravRttinivRttikAri vAkyameva prayogayogya' miti vAkyasthitAnAmeva padAnAmanvitaiH padArthairanvitAnAmeva satI gRhyate iti viziSTA eva padArthA vAkyArthaH, natu padairabhidhayA pratipAditAnAmarthAnAmAkAGgAyogyatAvimAno viziSTaH sambandharUpo'rtho'padArtho'pi tAtpayyAyayAtiriktayA vRttA khokato vAkyArtho vAkyapratipAdyo bhavatIti / vastutastu saMyogAdInAM padArthaniyantraye niyAmakatvamaGgIkRtya tata eva sAcAt (na vRttAnta ra kalpanA gauraveNa ) padaghaTitavAkyArthavogho jAyatAmini paJcamanekAbhiyuktasammataM manasi nidhAyApAtataSTIkAlatA kRtasvAtparyyAyavRttAntara Page #105 -------------------------------------------------------------------------- ________________ hitIyakiraNaH / . citrabhAnurvibhAtauti dine'kI nizi pAvakaH ;-kAlaH / zAstre bhAgavataM bhAgavataH syAd bhagavannane ;-vyatiH / evabhidhAlakSaNayoranavasaratvAt saMyogAdeva vynktaa| rahitaSka vRkSasya, tasya kRSNaguNAmodipadArthatvAbhAvAt / kamapyAdaraNIyaM puruSa prati kenApyuktam-'devo jAnAti me mana' iti, atra prakaraNavazA'deva'zabdo yamadarthaka eva, na tu 'rAjA bhaTTArako deva' ityabhidhAnAt rAjavodhakaH / paabko'miH| yaktiriti-yatizabdenAma napuMsakAdiliGgameva vodhyam-tathAhi napuMsakaliGgatve bhAgavataM zAkhaM, liGgandhe bhAgavato baidhAva ityrthH| eSviti-vidha'zabdasya nAnArtha tvena kRSNacandrayorubhayovodhakatvAt kaustubhasaMyogarUpayaJjakapadasAnnidhyAyaJjanAttava zrIkSA mAnavodhakatvamiti kSeyam / evmnthn| yudaaspryaasH| tata eveyaM 'etanmate' ityAdau darzitA vedagdhI / na cAnvitAbhidhAnapakSa evAlakArikasammata ityetAvatA mantaya ityalamabhicAnA mAnyAno yAkhyAnolo kaTAkSanikSepeNa / 'yatuparaH zabdaH sa zabdArtha iti nyAya AzrIyate cet, tadA nAnArthazabdasyale yamanAttisamAzrayaNasya na kimapi prayojanam / nanvana tAtparyazabdasyAntare prayoga rati, tema prastute na kApi vAdhA-iti tu na sAdhIyAn kalpaH; tathAtve darpaNakadukterapurakhanaM chatvA brUma:-'kimidaM tatparatvaM nAma ? tadarthatvaM vA, tAtparyavRttAA tabodhakatvaM vA? Aye na vivAdaH, vyagAtve'pi tadarthatAnapAyA' dityAdi (5ma paricchede ) / 'na so'sti pratyayo loke yaH shbdaamugmaaite| anuvidvamiva cAnaM sarva zabdena bhAsate // ' iti harikArikAta: zabdAdeva yayA kayApi dizA vizeSasmatihetu: pryvseyH| 'imA diza' iti digdarzanametat / tega 'etAvamAnastanI' ityAdau halAdiceSTAtaH sanAdInAM kamalakorakAyAkAratvaM, 'ita: sa devaH prAptI rityAdau 'ita' ityanena 'matta' ityapadezAdiSa lbhyte| etaca sarvamabhiyuktani zAdeva bhavati-tamApi yaktivizeSatAratamyenArthavodhaprabAlIbhedaH, yadAhuH _ 'yatnenAnumito'pyarthaH kazaleranumAbhiH / abhiyuktatarairanyairandhalevopapadyate // ' iti 'saMyogo viprayAga'cetyAdi vAkyapadIyakArikAyAM kharANAmapi vizeSamatihetutvaM kholvm| ana tu 'kAyamArga kharo na gaNyate' bAladvArikasampradAyapariyahItAmAyAna teSAM parigavanaM btm| Page #106 -------------------------------------------------------------------------- ________________ aladhArakaustubhaH / tathA adyAloki dhanaprabhaH sakhi ! mayA kazcibihArakrame lolatkezaramAlikAvilulitagrovo hariH kAnane / yaH sadyastanakumbhikumbhanikarakSode nakha_zibhi mutIdhaidhavalaukaroti yamunAtIre nikuJasthaloH (ca) // 7 pradhAnakAryazabdAnAmanekasaMsargasya vynyjktaa| . adhunA kAya udaahrnnmaah-yoti| he sakhi ! adya kAnane vihArakrame gamanaparipAyA kazciddhariH siMho myaaloki| koDazaH ? ghanA nivir3A prabhA yasya tthaabhtH| punaH kIdRzaH? bolantI cAcalyayuktA yA kezarANAM skandhasthitaromavizeSANAM mAlikA zreNI, tayA vilulitA marditA arthAt tayA viziSTA grIvA yasya sH| ya: siMha: kambhikumbhanikarA istikumbhasamhAnAM sAstane tatkSaNotpanne kSode nakhakaraNakavidAre sati codasamaye nakhe: karaNa zibhiradha:patitarmaktAsamUhanikuJjasthalIrdhavalIkaroti / pace kAnane sundAvane vihArakrame preyasIbhiH saha vihAraparipAcyAM sthito hari: zrIkRSNo myaaloki| kIdRzaH 1 ghanasya meghasyeva prabhA yasya sH| punazca lolantI yA kezagaNa mAgakezarANAM mAlA tayA vilulitA grIvA yasya sH| yaH zrIkRSyAH sadAstatkSaye sanarUpA hastimbhasamUhAnA nakhAghAtena kSode sati tatmamaye hAratoTanAnakhabhaMzibhimuktAsamUheryasanAkajasthalodhavalIkaroti / atra vizeSaNIbhUtAnAM 'ghana'vihAra kezarapadAdInAmanekArthasambandhana vizeSasya nAnArtha hari'padasyApyarthayamAtravodhakatvaM, na vindrAdibodhakatvamiti sheym| (gha) "prathaiH padaiH pizunayecca rahasyavastu' iti kAmakalAyAM vidagdhavidhAnAttadanurUpa. sthale nammanipuNapragalbhanArIvacanaracane sinnnekaarthshbdpryogenetthaarthaantrsiddhiH| vanavihAriNohi zrIladhAsyaivarUpeNa varNanamanyatrApi prasihaM yathA gItagovinde (86) 'bhramati bhavAnavalAkavalAya vaneSu' ityaadi| atra yadApi "nAnArtha'hari'padasyApyarthadayamAna. vodhakatva"miti TIkAktA mUlatAtparyanirnayAsaktaM, tathApi na tena prastuto mUlaladAzayo. 'bhivyakta iti mnyaamhai| vastutastu 'durgAlavitavigraho manasijam' (sAhityadarpaNe zya-paricchede ) ityAdi bhokavadanApyabhidhAmUlA yaJjanA varIvattItyedarthamevehopanyAsaH / prakaraNenAbhidhayA 'hari'padasya siMharUpe'rtha niyantrite yajanayaiva vadhArUpo'rtho vodhyte| aba ca sa hariH hariH siMha iveti ca yonyte| Page #107 -------------------------------------------------------------------------- ________________ hitIyakiraNaH / evamanukaraNazabdAnAJca vyaGgya prati vAkyArtha eva vyanakaH / yathA AsAM rAmavilAsalAsyalaharImAvAdya vAdyacchalA'tAdhik tAdhigiti prabhAtha murajaH khanartakI nindati / te-nAnA-garimAdhamA iti muhuH pAThakharoccAraNA tAsAM hanta jugupsate bhagavatI vANI ca gAnakramAn // 8 .. atra te nAneti pAThaH, garimAdhamA iti gAndhAra-RSabha-madhyama-dhaivata. punamadhyamA iti tAnavizeSakharAH, tAbhyAM te, nAnAvidho yo'garimA tenAdhamA ityarthoM vyajyate / (r3a) athArthAnAM vyaJjakatvasya hetavaH / 32kA athArthAnAM sAmAnyatvena prAguktAnAM vAyAdInAM vyannakatve vizeSahetava uccnte| atha yatra sTadaGgAdaunAM nirarthakadhvanyAtmakazabdotpattirjAyate tatra kavayastu yathAkathaJcidatmakazabdasya sAdRzyasapalabhya nirarthakadhvanyAtmakazabdopi sArthakatvamAropya kAvaM kurvntiityaah-evmiti| sTadaGgasthA ye'nukaraNazabdA varNAtmakazabdasya sadRzatvena pratIyamAnA vyaktadhvanyAtmaka 'tAdhigitizabdAleghAM sArthakatvenAropaviSayIbhUtAnAM 'khatakaudhigiti yo vAkyArthaH, sa tu brajasandarINAM sarbotkagharUpayaGgayArtha prati yamaka ityarthaH / saralo raassthmdnggH| tAsAM brajamundarINAM rAsacApakatenAnA' iti kaNThasthaH paatthH| evaM 'garimAdhamA' ityakSarA: svarA gAndharAdikharavAcakA ityrthH| tathAca brajasandaryo yathA rAmavodhakA stenAnA' ityakSarAna paThanti, tathaiva te nAnA' ityuccAraNAnantaraM gAndhArAdikharavodhakAn 'garimAdhamA' ityakSarAn paThanti / sarakhatI tu terevAkSarairakAraM praziSya gandhavANaM gAnakramAna jugupsate nindti| etadarthameva spsstttyaah-aveti| tAnavizeSa kharA tAnavizeSakharavAcakA ityrthH| sarakhatIkRtamartha mevAha-tAbhyAmiti, paatthkhraabhyaamityrthH| te gndhrvaaH| garimA gurutvaM, tadbhinaM naucatvaM, tathAca anasandaryapekSayA gAnazAkhe nIcatvena gandharbA adhamA pratyarthaH zleSeNa yagyata iti bhaavH| idAnI pUrvoktavActhalatyayaGgayArthAnAsatvarasamabhiyAhAravazAtkAradhvamivodhakatva(r3a) 'nAnA agarimeti vANIpane sabhaGgazleSaH / 'tAdhik tAdhik' 'te nAnA' ityAdizamdA vaGgabhASAyAM tAnasvaravodhane prayujyante, tereva zabdaratra vyaGgAmayakAvyaracanam / evaM parakalpatara-prabhRti-vaiSNavAcAryasaGkaliteSu vaGgIyamAhityapadasaMgrahagrantheSu vaiSNavakavInAmanukarabazandebhyaH kAyopAdanAharaNamanekaza baalokhte| Page #108 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / voddhavyavakta prakRtikAkuprakaraNaiH saha / dezakAlAdayazcArthe vaiziSdhAAjyavodhakAH // 33kA tatra 'yAtAsi svayameveM' tyAdau (1ma kiraNe 7 loke ) tadAnayanArthaM na gatAsi, api tUpabhogArthamiti voddhavyavaiziSTayam / yAM pratIyamuktiH, mA vosvyA yogyA / ayogyA cedbhavati tadA dhvanyartho na saGgacchate / vaktRvaiziSTaM prakRtivaiziSTaMga prakaraNavaiziSTAJcAtraiva / vaktI zrIrAdhA- -sA sarvvazreSThatvarUpa vaiziSTayavatI / prakRtizca tasyAH sakhI: prati snehAt zrIkaNAGgasaGgaprApaNaM vyAjena karotIti yadatastasyA vaiziSTayam / tathAvidhaprakaraNacca tatra mantavyaM, tena tadvaiziSTyAcca dvitIyadhvanipallavaH / 62 kAkuvaiziSTaya yathA-- a jAsi jAhi bibiNaM ritaM ghettUNa kusumabhANaM sumuhi (r3ha) | pazcAzramissi tumaM Na kebalaM bhAzraNeNa pUNeNa // 8 mAha - atheti / prarthAnAM vAcyalakSyayaGgaprArthAnAM vyaJjakatve vizeSA vosyAdayo hetava ucyate / yamuddizya vadati sa voDayastasya vaiziSTe utkarSe sati dhvanyarthAH pravarttante / evaM yo vaktA tasyotkarSe sati dhyanyarthAH pravarttante / evamanyatrApi zeyam / ara 'yAtAsoti patyaM pUrvamevottamottamamadhvanikAyodAharaNe upanyastam / tadAnanArthaM padakAnayanArtham | vaiziSTAsya phalato'rthamAha - boddhatheti / tathAca vaiziSTayapadasya yogyatvamevArtha iti bhAvaH / vaktR prakRtiprakaraNAnAM vaiziSTacAva jhoke zeyam / yat yataH sakhauM prati snehAt saivaM karoti, pratastasyAH prakRte vaiziSTayAhavo dhvanyarthAH sambhavanti / evaM prakaraNavaiziSyAdapi jJeyam / tathAhi prakarayantAvat priyasakhImena zrIlona saha maGgamayituM tenaiva saha zrIrAdhayA prAgeva yuktiH kRtA, yadAsau mayA prahIyate tadAsyAH saGgaH karaNIya ityAdayo dhvanayosa meyAH / kAi jAsIti - ayi yAsi yAhi vidhinaM riktaM gRhItvA kusumabhAjanaM susukhi ! (7) ana ditIye pAde AyyAditoyapAdato'tiriktAnAM tisTayAM kalAnAM vinyAsAt jemaya lahara kaNAtulA tilatulizraM grahna ca / temaya sahara sababyutalA abacchedaM iMdabhaMgeNa // ( prAkRtapaiGgave 1 / 11) iti vidhAnena chandobhaGgAzaGkA na kAryyA, 'bamo vi turikA par3hiyo do timi bi ekaka jAve' iti piGgalamAgeya svayamevAnumoditatvAt / Page #109 -------------------------------------------------------------------------- ________________ fatafaraNa: / R atra na kevalaM kusumabhAjanenaiva pUrNenAgamiSyasi, api tu pUrNena mano rathenApIti nalkAkudyotyam / dezavaiziSTaya yathA jauthAsauparasisirA kamalabaNIpapavadhUpa kisalayamA / (ca) a jaha ballIgharapatnI dhasmA pekkhati taM denaM // 10 dezavaiziSTayazlAghayA kRSNena saha tatra mAM ramayeti sakhIM prati kAcit khamanorathaM prakAzayati / kAlavaiziSTaM yathA - ehi jalaharasamae ramaNijjA racaNabalahIna / NibaDantabAridhArA gahIratara muhara gabbhakuharAo // 11 atra ka kRSNamAneSyAmIti saGketamiGgitena pRcchantoM sakhIM prati nedAnoM kuJjo ramaNIyaH, api tu prakRtaM valabhaubhavanameveti kAlavaiziSTezana vyaGgyam / AdizabdAt prasiddhivaiziSTaya yathA karakizalayalIlAmbujanimola nomIlanAtikutukinyA / dakSiNamakSi murAreH pidhIyate mucyate ca sindhujayA (bhA) // 12 pratyAgamiSyasi tvaM na kevalaM bhAjanena pUrNena // nacpadoccAraNe yA kAkuliyA dyoba'mapi tu pUrNene 'ti dhvanyartharUpaM vastu / jauNeti / yamunAzIkarazizirA kamalavanIpavanaghatakizalayAgrA / yana vallIpatI dhanyAH precate taM dezam // vallobhirnirmitAni kuJjarahANi teSAM pakSIsamUho yata vRndAvanadeze tiSThati taM dezaM dhanyA janAH pazyanti / evhimiti / idAnIM jaladharasamaye ramaNIyA ratnavalabhyaH / nipatavAridhArAgabhIratarasukharagarbhakuharAH // yatna valabhIzabda: 'vAlAghara' ( cilera chAda) iti prasiddhaH sabboM paristhagRhavizeSavAcakaH / nipatadAridhArayA gabhIratarasukharA ghorazabdaviziSTAH kunagarachidrAH / etena kuJjasyArama gauyatvamuktam / (a) vyApi pUrvavat dvitIyapAde ekasyA kalAyA vyatirekAnna chandobhaGgaH, 'nai doho bicma basso lahujIhA par3hadda ho so vi laha' ityabhidhAnAt / 'kamalavakhIyana skArapaThane tu nAdhikamAtvam / 'kRdikArAdaktina' iti gavasale svatvamapi sambhavati / (mA) lakSmI strI mitho vadanye maditi sAhibakaumudITIkAyAM kRSNAmandigdhAm Page #110 -------------------------------------------------------------------------- ________________ 14 bhalAhArakaustubhaH / patra murAraIviSamakSi prasiddivaiziSTayAt sUryAtmakamiti vyajyate / * // ityalakSArakaustubha zabdArthakRttitrayanirUpaNo nAma hitIyaH kiraNa: // * varakizalayeti-karapalavasthalIlAkamalasya nimaulanonmIlane sadraNe vikasane ca jakindhA sindhulayA lakSmayA bhagavato dakSiNanetaM kadAcit pidhIyate AcchannaM kriyate, kadAcimucyate c| tathA ca saryarUpaM dakSiNanetra yadAchana kriyate tadA candrarUpavAmanenasya darzanena lIlAkamalaM mudritaM bhvti| yadA tu sacyate tadA sUryadarzanena lIlAkamalaM praphulaM bhvtiityrthH| bhagavato dakSiNanevasya sUryavaM sarvazAstre prasiha, ataH prasidvivaiziyAdeva nenasya sUryatvaM dhvanitamiti // * * * (22) sthitm| / "viparIarae lacchI bamhaNa nnaahikmlhuuN| hariNe dAhiNaNaaNaM rasAulA bhatti ekoi / ' iti kAyaprakAzodAkRtapadyamasyA AAyA mUlaM, paramana na manAgapi zlolatAbhaGga iti vaiSNavakoraucityasiddhi prakaTayatyetat / paramavetanmantayaM yat 'jalakelitaralakaratalamukta' (sA. darpaye 5ma paricchede) ityAdau tadanurUpanokAntara vAnApi nAnumAnato'yAntarapratItiH, api tu yjnaavshaadeveti| yuktizca tatra darpaNa eva AlokanIyeti // Page #111 -------------------------------------------------------------------------- ________________ patha tttauykirnnH|| atha dhvanirasava' iti kAvyaprANatvena nirUpitasya dhvanarbhedamAkhyAta dhAnazabdasya vyutpattimAha zabdArthAdibhiranyaizca dhvanyate'sAviti dhvaniH / 34 kA .. dhvananaM dhvani:, dhvanyate'neneti dhvani:, dhvanyate'smiviti dhvaniriti bhAvakaraNAdhikaraNasAdhano'pi dhvnirbhvti| tabirAsArtha dhvanyate'sAviti kasAdhana eveti prtijaanaute| tadeva kimityAha raso bhAvastadAbhAsau vastvalakAra eva c| bhAvAnAmudayaH zAntiH sandhiH zavalatA tathA / sarva dhvanistajjanitve kAvyacca dhvanirucyate // (ka) 35 kA zabdArthAdibhiriti --zabdAcAthoM vAvyalakSyayaGgayAzcaM, yAdizabdena zeSasthaDe padArthAntarasambandhazca, evamanyaranukaraNazandai nyate yaanAvRttamA vodhyatAsau zaityapAvanatvAdirUpo'rtho 'dhvaniH' kammasAdhanameva / na tu dhvananaM dhvaniriti bhAvasAdhanaM, tathA matimI viSaya kaccAne'pi 'dhvni'yvhaaraapttH| na vA dhvanyateneneti karaNasAdhanaM, tathA pati dhvanikaraNe kApi 'dhvani' yvhaaraapttH| na vA dhvanyatAsminnityadhikaraNamAghana, tathA (ka) bhAvArtha dhvani'padaparAmarzo yathA dhvanyAloke caturthoyote- 'yat kAyanatvaviSaya sphuritaprasaptakalyaM mana:su paripakvadhiyAM yadAyI divyAdau / yApArArtha kakaraNasAdhana dhvani pada parAmTaesya vastuno ni zacandrAloke (12)-'sAmmukhya vidhAnAyA: sphaTamarthAntara girH| kaTAkSA iva lolAcyA yApAro yacanAtmaka: // ' adhikaraNasAdhanasya 'dhvani padako lekha 'dadamuttamamati yini yaGgaya vAcyAvanibaMdha: kathita' iti mmmttkaarikaayaam| vastutastu sAdhAraNyana karmasAdhana evAyasadiyaH-tathAtve rasabhAvAdiSu vanahArAdiSu ca yaneyaSvaryeSvava dhvni'pddyvhaarH| yadAha dhvanikAra:-'kAyasyAtmA sa evArthastathA cAdikavaH puraa| krauJcahandUviyogotyaH zoka: zokatvamAgata' ityaadau| evaM kArya 'dhvani'padaprayoga upacArata evaMti samyaka / kyA ca dhvanyAloke-'vAcyavAcakasaMmizrA zabdArtho kAthamiti yapadazyo yaJjakatvamAnyAt vnirityktH| evamapi-'pabayerakhapA. khoyehyaanugrhstthaa| dhvaniprakAzite zabde kharUpamavadhAyaite / tena banako zamdArthAvapIha 'vavizandenoktAvibhinavaguptapAdAH / Page #112 -------------------------------------------------------------------------- ________________ alkaarkokhbhH| rasAkhyadhvaneranye dhvanayastu prANA, rasAyatu dhvanirAtmetyadoSaH (kh)| rasAdayaH pshcaadRshynte| sampatyasubhUtAnAM dhanInAM bhedA dayante / ubhayorabhidhAmUlalakSaNAmUlayostayoH // pavivakSitavAcyo'ntyastava vAcya vidhA bhavet // 36 kA tayordhvanyorastho lakSaNAmUlI dhvaniravivakSitavAcyaH syAt / tatrAvivakSitavAcA dhvanau vAcya vidhA bhavatItyarthaH / kintat vaidhamityAhaarthAntaropasaMkrAntamatyanta vA tirskRtm| 37 kA ekaM vAcyamajahatasvArthatayA'parArthenopasaMkrAntaM bhavati, anyannahatasvArthatayA khaviparItenArthenAkrAnta bhavatIti vaidhm| krameNodAharaNAnisati dhvaniviSayakajJAnAdhikaraNe puradhe'pi 'dhvni'yvhaaraaptteH| tamAt kammasAdhanena zeyapAvanatvAdyartha eva 'dhvani'zabdo yogarUpiriti bhaavH| tadeveti-tata dhvanateH karmadhvanipadavodhya kimityapekSAyAmAha-rasa iti| tadAbhAsau rakhAbhAso bhAvAbhAsazca, vastu zaityapAvanatvAdi. upamAdyalaGkArazca / yabhicAryAdibhAvAnAsadaya utpattizca zAntizca sandhizca zavalatA c| sabamiti-ete sabbI 'dhvani'padavAcyA ityrthH| kAye 'dhvani'yavahArastu na mukhyaH, kintu lAkSaNikatvAhrauSa evetyaahtjnauti| tasya dhvamyarthasya nirutpattiyasmAttathAbhUtatva ityrthH| evaM sati dhvanijanakatveneva kAye 'dhvani'yavahAro, na tu sAcAt / / nanu kAyapuruSasya kadAcit dhvanayaH prANAH kadAcidAtmetyucyate, tatra ko nirdhAra itvpecaayaamaah-rsaayeti| rasAyanibhinnA ye dhanayaste prANAH, rasAkhyadhvanikhAtmaiveti yavasthayA na dossH| asabhUtAnAM valvalaGkArarUpANAM dhvniinaam| tayo: prANAtmarUpayo nyorubhayorevAbhidhAmUlalakSaNAmUlayommadhye'ntyo lakSaNAmUlo dhvaniravivakSitavAtho bhavet / (kha) 'kAyasyAtmA dhvaniriti' 'arthaH sahRdayanAdhyaH kAyAtmA yo yavasthitaH' ityAdiSu dhvanikAravAkyeSu, 'zabdArthoM vapurasya vivRdherAtmAbhyadhAyi dhvani rityAdau cAbAcInAnAM kArikAvandhe dhvanereva kAyAtmatvena yapadezaH / 'vAkyaM rasAtmaka kAya'miti darpaNakata: kAyalakSaNe, kAyasyAtmA sa evArtha tathA cAdikaveH puraa| krauJcaindraviyogotya: zokaH noktvmaagtH|' 'dhvanyAtmanyeva TaGgAre te heyA itaadaataa:|' 'rasAdimaya ekasmin kaviH syAdavadhAnavAn' ityAdidhvanikArakArikAsu 'rasa AtmA pare manaH' ( alaGkArazekhare Page #113 -------------------------------------------------------------------------- ________________ --TatoyakiraNa: phalamapi phalaM mAkandAnAM sitA api tAH sitA amRtamamRtaM drAkSA drAkSA madhUni madhUnyapi / maha tulayituM tenaiteSAM na kiJcana yujyate suvala ! yadayaM sAraGgAcyA bhvtydhro'dhrH|| 1 atra hitoya phalAdizabdA nindAdyartha saMkrAntAH / tathAhi-phalaM nAnAvasthaM pAka eva kadAcinmadhuraM bhavati, tena nindyameva / sitAH. pAkapauna:punyenaiva nimmalA bhavanti, natvArambha eva / amRtaM devairapi pauyate / drAkSA pUrvavadeva / madhani maraghocchiSTAni / adharasvadhara eva, soNyetAnyadharayatItyadharaH / 'saha . zrIkRSNAH suvalaM pratyAha-phalamapoti atra hitIya phala' zabda: kadAcitkamadhare laakssnnikH| tathA ca mAkandAnAmAmrANAM phalaM kadAcinmadharamiti lAkSaNiko vodhaH / pazcAdAlanAttA phale nindyatvavodho (1) lakSaNAmUlaH / atra ditIyalAkSaNikaphala' padena phalatvarUpeNa phalavodho na bhavati, ataevAyaM dhvaniravivakSitabAcyaH syAt ; athaca prathama phalla' padasya phalarUpArtho vAcyaH (2) yaNAbhUtanindyatvena saMkramitazca bhvti| evameva sarvatra 'sitA'dipade'pi vodhym| sitA misTa' iti prsiddhaa| he suvala ! tena rAdhikAyA adhareNa saha tulayi teSAmAmrAdInAM madhye kiJcana vastu na yujyte| amtaM devainikaTairapi pauyata iti hetorasTatasyApi nindyatvam / drAkSA pUrvavat pAkAvasthAyAmeva mdhraa| zya marocau ) ityAdayavAconavacane ca rasasyaivAtmatAkhyApanam / evaM puna: 'na hi tanya ( rasadhvanizUnyaM) kiJcit kAyamiti ; yadyapi ca rasenaiva saba bIvati kAyama'.. (dhanyAlokalocane ditIyoyotayAkhyAyAma ) ityabhinavaguptapAdAnA, 'pravandhAnAM jIvitabhUto rasa' iti pratAparudrayazobhUSaNakArANAJca nirdezAt rasasya prANatvamapi sUcitamiti / ityAlaGkArikamatAne kye ( vastumastu na matAnakyavilasitametat, kintu zabdaprayogAnavadhAnavijambhitameveti dika) zrImatkarNapUragosvAmipAdA grAtmarUpeDa rasasya, prANatvena ca dhvnerbhidhaammichnti| khanAmadhanyAnAM dhvanikAraprakAzavadAdInAM kAyAtmatvatallakSaNabhedAdiniI zaprasaGgeSu svasvamatAsaGgatidarzitati kaishcidnvdymbhihitm| paramatadUSayitA darpaNakadapi nAva viSaye sAvadhAna ivAbhAti -yatastana 'vAkyaM rasAtmakaM kAya'miti lakSaNaM kataM, pazcAt kAyasya dhvaniguNIbhUtayaGgArUpeNa vidhA vibhAgaH kRtaH dhvanistat kAyamuttama'mityabhidhAnena vakhalaGkAradhvanInAM rasavanerivottamatA AyAti, tena kAyasya niyatarUpeNa rasAtmatA thAhateti khamatavirodhastasya sphuTa evN| evamAdikaM vaimatyamAlokya granthaktAna (1) nidAsvavodhe' iti nindanIyaH pAThaH (0) (kha) (gha) pustakeSu / (2) 'phalapavAcyaH' iti (kha) (gha) pustakayoH paa| Page #114 -------------------------------------------------------------------------- ________________ alakArakaustubhaH / tulayitaM tenaiteSAM na kiJcana yujyata' iti vizeSavacanAdupamyahitIyapade stutyarthaeva vyayaH, na tUpamAnahitIyapaTavaDeyAMzatA / yathA vA premA vidrutamekavadyadubhayostanmAnamaM mAnasaM saLasveva dazAsu yanavanavaM tat sauhRda. sauhRdam / yat kRSNasya vinodabharaharahastayauvanaM yauvana tahicchedavidhau na yat paricayastajjIvanaM jIvanam // 2 (ga) . dvitIya madhupadasya maraghochire lakSaNA, 'saraghA madhumakSikA' / adharakhadharayati khApekSaza sarbA va mvAduvasta ni nikttytiityrthH| vizeSabacanAditi-upameyasyA'dharo'dhara' iti vAkyasya ditIye dharapada stutyathoM yaGgAH, ma tUpamAnaubhUtAnAM 'phalamapi phala mityAdivAkyAnAM dvitIya phalA'dipadasyeva heyAMzatArUpArtho ytaaH| atra sarvatropamAnasya tiraskAra eva yaGgayo vodhyH| mAyaraviraheNa yAkulA zrIrAdhA lalitA pratyAha-ubhayoH kAntayoH premA vidrata mat yadekavadbhAti tanmana eva mAnasaM mn:pdvaacym| grana dinIya mAnasa'padasya !3) mana:pakSvAcyatvarUpera lakSaNA, ataeva ditIya maanm'pde'vivkssitvaaytvsiddhiH| tena lAkSaNikapadena manamaH zlAghanIyatvarUpo'rtho ynggaaH| tathAca prathama mAnasa'padasya manorUpavAthaH baGgIbhUtavAghanIyatvarUpAntareNa saMkramitazceti bhAvaH / zrIkRSNavicchede sati yasya bovanasya na paricayona vidAmAnatA, tajjIvanaM jIvanam / 'vanirasava bAtmA kisa rasa' iti nipukhamabhidhAnaM kRtm| na cetya tasya kuvApyasaGgatirivaninditamevaitamanyAmahe / (ga) bhaktihamanasastanabhavata: kavikarma pUrasyAyamanavadAH sarakhatInisyandaH, bhagavahicchedacimnAnvarocchAsata evAsyodbhavaH tribhuvanameva tabhayaM virahai' iti nyAyAt / evamapyanyana (4tha kirakhe 1ma zoke ) "dRSTA bhAgavatA .." ityAdau 'vata vidhe ! vAmAya tubhya namaH' ityante pravandhe zrIvayAcaitanyacarakhasaGgabhaGgavidharatA vrnnitaa| zrImaccaitanyaprabhupAdAnAmapi zivATaka 'yugAyitaM nimeSeNa caSA prAvadhAyitam / zanyAyitaM jagat sarva govindaviraheNa me| itauyamevAvasthA prkttitaa| vastutaHlevavidhabhattAnAM nibbatIlAsaktagopAGganAnAmiva paramAtmarUpiNaH sAkSAdbhagavato na kadApi tattvato vicchedaHyaduktaM bravanArInivAsattivardhanaprasaGge khandapurAye-'vRndAraNye viharatA sadA rAsAdi. vidhmH| hariyA bananArIyAM viraho'sti na kahicit // ' pIchAcarace sarvakhasamarpa (3) 'ditIya 'mama:' padakha'prati sadhdeva pustaka pAThaH saca muukhaagnumtbaadnupaadk| Page #115 -------------------------------------------------------------------------- ________________ tauykirnnH| . svaviparItArthenAkrAntaM yathAsaubhAgyametadadhikaM mama nAtha kRSNa ! prAgaummamAtani sukhaM praNayena kiirtiH| dRSTazcirAdasi kapApi taveyamuccainai smaryate na bhavatAtmagRhasya mArgaH // 3 atra 'saubhAgya'mityasaubhAgyaM, 'sukha'miti duHkhaM, 'kotirakIrtiH, 'kapA''kapA, 'Atmarahasyeti paragrahasya khaviparItenAkAntam / (gha) dhvaniryastvabhidhAmUlastava vAcA vivakSitam / tathApi vyaGgAniSThaM svAt sa ca haividhyamRcchati / ko'pi lakSyakramavyaGgyo'lakSyavyaGgAkramo'paraH // 38 kA abhidhAmUladhvanau tu vivakSitamapi vAyaM vyaGgyaniSTham / sa ca dhvanimaya vyaGgyakramo'lacyavyaGgyakramazceti hividhaH-lakSya kramaprAptaM vyaGgaM yatra sa tathA, ___ kAcit khaNDitA zrIkRSNa prati molaNThavacanamAha-etattavAgamanaM mamAdhikasaubhAgya mdhikmaubhaagyjnkmityrthH| tvavicchede mama prANe: kartRbhiH sukhamatani vitAcakre / evaM madighayakeNa tava praNayena mama kIrtiratani / cirAhahukAlAnantaraM tvaM dRzo'si, tena mayi kapA'pi (4) tvyaatni| madahaM tavAtmaeha, tAdRzAtmarahasya mArgakhayA smayaMta iti na, api tu smayaMta eva / atreti-'saubhAgya'padasyAsaubhAgye lakSaNA, 'sakha'padasya duHkhe lkssnnaa| etAdRzo'pi yasmAt prANA na nirgatAstata eva matprANA machuHkhadAyakA iti bhaavH| madAhaM tava paragraha, na tu svrhm| sarvatra viralakSaNAbhirmaviSaye tvaM premazUnya ityartho yjyte| tathA ca khasminnAyakasya premazUnyatvarUpo yaGgo lakSaNAmUlaH, tathA vAcyArthasya tiraskAra: spaTa eveti bhaavH| tatsevAyAM tatparatA ca parAnandAya mokSAyaiva c| vidatiH khalu mAdhaUtmA, sauDhadasya navanavatvaM nityamabhyarthanAsAdhutvAya, ato ynggyaarthpripussttiH| lakSaNAmUlo'yaM dhaniryathA tathoparidhAdarzitamiti / (gha) idamevAnyairatyantatiraskRtavAcyamiti kthyte| udAharaNAntare ca 'ni:zvAkhAnya idhAdarzazcandramA na prakAzati' ityanta rAmAyaNapadyaM, 'yA nizA sarvabhUtAnAM tasyA jAgati saMyamI' ityAdi bhgvdgiitaashoknyc| lakSaNAmUladhvaniparigrahena lakSaNAnvayanvAtirekAnu vidhAyitvamevAsya vanenidAnamiti pakSa: sviikRtH| nirUpalakSaNAvatpadaghaTitakAcIya dhyanirevAnAGgokata pati, anyathA tu guNIbhUtathaGgatvamasphuTa-sandigdhaprAdhAnya-tulyaprAdhAnyAdisaMbakaM yAhataM spAdityanupadameva mUlata: sphttiibhvissyti| __'mahato kapApi' iti (ka) (cha) pustakayo: paatthH| Page #116 -------------------------------------------------------------------------- ________________ alavAra kaustubhaH / alakSyo vyaGgagrasya kramo yatra sa tathA / kramastu vibhAvAdibhivAjyamAna eva rasaH, na tu vibhAvAdaya iti / lAghavAcchattapatrazatIyugapa dhAbhimAnavat .. yatra kramo na lakSyate sa tAvadakamaH / (Ga) raso bhAvastadAbhAso bhAvazAntyAdirakramaH / 36kA - gmAdistvakramo'lakSyakramavyaGgya' ityarthaH / AdizavdAdbhAvIdayabhAvazAvalyabhAvasandhayaH / ayamasaMlakSyakramavyaGgyo ramanirUpaNe darzayiSyate / samprati lakSya kramavyaGgyo daya'te yavAnudhvaninA vyaGgA lakSyate kramapUrvakam / sa tu lakSyakramavyaGgAH zabdArthobhayazaktibhUH // 40 kA vivakSitamapoti-vivakSitamapi vAcA yanayani; * yaGgAparyavamAnaM syAdityarthaH / tathAca vAcyArthasya vivakSAyAmapi yayArthasyaiva prAdhAnyaM, na tu vAcyArthasyeti bhAvaH (ng)| lakSyamiti-vakhalaGkArAdirUpayaGgayArthAnAM hRdaye utpattAntardvAnarUpakrama: sabveSAM lakSya ityrthH| alakSya iti-ramAdirUpayaGgayArthAnAM hRdaye utpattAntanirUpakramo na lakSya ityrthH| dhvaniviSayakajJAnasyotpattagrAdinA vnerpyutpttvaadiyvhaarH| atra dRzAnto lAghavAditi -zatapatrasya kamalasya zaptasaMkhyakapatrANAM sUcyA vedhe jAte sati pratyekapatrasya yaH pratyekavadhastasyotpattyAdikramo lAghavAt sUcIkaraNakavedhaniSThazaghrayAnna lkssyH| ataeva mayA yugapadekakSaNa eva mabbaghAM vadha: kRta iti teSAmabhimAno yathA, tapAvApi rasAdiyaGgayAnAmutpattavAdikramo'pi na lakSyaH / (Ga) kramakhiti - etamevAbhiprAya mAsi nidhAya bhagavatA suninoktaM vibhAganubhAvayabhicArisaMyogAdasaniattiriti / sa tacca 'rasa'kiraNa eva niyataM vishdiibhvissyti| 'vibhAvAdibhi rityatAdipadasya vahuvacanasya ca sArthakatAtaeva sphaTA-'evaJca vibhAvAdInAM daNDacakrAdinyAyena sambhayeva kAraNatvaM, na tuTaNAraNimaNinyAyene kekasyeti mntym| vibhAvAdyAH kAraNAnyeva, rakhohodhe vibhAvAdyAH kAraNAnyeva te matA:' (sA. dapaNe 3ya paricchede ) / akrama iti-asaMlakSyakrama iti yAvat / "aba vyaGgApratIbibhAvAdipratItikArayakatvAt kramo'vazyamati, kintu nAsau nipuNenApi lakSayituM shky:|' kathaM tAvadasyAkramasya dhaneniratizayAnandadatayA vahuviSayatayA ca sahRdayahRdayaM satatamevAdhikurvata ekatvena gaNanA kRteti na durUhaH prshnH| 'epu rasAdiSu caikasyApi bhedasyAnamtatvAt sAtumazakyatvAdasaMlazyakramavyaGgApani ma kAyamekabhedamevo'miti vizvanAthaH / Page #117 -------------------------------------------------------------------------- ________________ tttauryaakrgaaH| anudhvaniraNuraNanaM dhvanereva dIrghadoghabhAvaH pratidhvaniriva vaa| sa tu lakSyakramavyayaH zabdazaktibhUrarthazaktibhUH zabdArthobhayaktimazceti vidhaa| pAdyo hidhaivAlaGkAravastuno?tanAdbhavet . 41kA prAdya: zabdazaktibhUIidhaiva bhavet / 'eva' kArastu arthazaktibhavavacchandazaktibhavo'pi hAdazeti paramataM yAvarttayati (ca); athavA'naGgArasyaiva, vastuna eva, naanytrvishissttsyetyrth:| tatrAlaGkAradyotaka: zabdazAtabhUyathA AzAmAtre vilamadudayaH padminIcakravandhaH mitAbhogaH matatamanizAmodamaitrIkaSAyaH / anuraNanamiti-yathA ghaNThAdInAmekanAdottarasaparanAdAnAM kramo jJAyate, yathA vA dhvanyuttaraM pratidhvaniyite, tathaiva yeSAM dhvanInAmutpattamAdikramo lakSyate, rasa lkssykrmynggaaH| athaveti-'yAdo vidheve'tyatra 'eva'kAro'laGkAravastunorityanantarameva yojanIyam (ca) : tathA cAlaGkArasyaiva dadyotanAt, na tu vastuvizidhAlaGkArasya ; evaM vastuna eva dyotanAt, na tvalaGkAraviziSTasya vstunH| evaM sati kevalAlaGkArasya dyotanAt, tathA kebalavastuno yotanAdAyo vidhA bhvtiityrthH| ___ AzAmAtra iti-ayaM kRSNarUpazcandro rociHpUraiH kAntipravAhai: zItatAM jAdha haratu / prasiddhacandrastu zItatA karoti / tathA'yaM bhajatAM janAnAmAzAmAtra eva vilasannadayo yasya sH| aba zabdamAtrazlegheNAsyAzAmAle diksAmAnya * udayaH, pramiddhacandrasya tu pUrvAzAyAmevodayaH / ayaM padminIsamUhAnAM vandhuH, sa tu deghau| ayaM satataM siddha Abhoga: paripUrNatA yasya tathAbhUta:. sa tu kadAcit pUrNimAyAmeva siddhaabhogH| anizaM nirantaramAmodamainIkaghAyA yasya tthaabhuutH| 'kaghAya'zabdo'tra mAdhuryavAcI, 'madhure'pi kaghAya: syAdityanuzAsanAt / avApi zandamAtrazleSeNa nizAbhinne'pi kAla AmodAdayo utpalazatapanayatibhede kramo'tizIghananyatvAdalakSyaH, avApi kAryakAraNaparamparA tadabhiyaktito rasabhogapraNAlI ca na saMlakSyata iti tu na riktaM vcH| (ca) paramamiti-naitanmate prasiddharAlaGkArikairAsthA sthApyate, nAsya matasyohalekhalezo'pi prAcInaprasiddhagrantheSapalabhyate / mUlametanmatasya na tAvat durnirUpam-yata: 'barthasya yajakatve tacchabdasya sahakArite'ti nyAyena arthavodhaprasaGge sarvatraiva zabdasya sAciyama, ato'rtha zakyudbhavadhvanibhedasya pratyekasya pratirUpakamekaM zabdazakyudbhavadhvanikAyamastItyanumAnama, tena hAdazadhaiva zabdazakyudbhavo'pi vibhajanauya iti mtm| TIkAkSatA 'eva'kArasya hitIyapacayAkhyAvalambanena matasyAsyozekhayogyatvamapi yAhatamiti darzitamiti manyAmahe / Page #118 -------------------------------------------------------------------------- ________________ alaGkArakostabhaH / rAdhAzleSAdiSu niravadhivyApRtaH zoNapAdo roci:pUrIharatu bhajatAM gautatAM kRSNacandraH (cha) // 4 bhanna zabdazaktyA'dbhutazcandra iti prasiddhacandrAyatiriktairakhilerguNairbAtirekAlaGgAro dhvanitaH / yadyapyaso dhvanitvenAlaGkArya eva, tathApi brAhmaNazramaNanyAyenAlaGkAra eva (ja): evamanye'pi / yasya maH, prasiddhacandrasya tu nishaayaamev| rAdhAyA AliGganAdikammasu niravadhiyApArayuttaH, sa tu rAdhAzleSAdinakSatreSu kadAcit sNyuktH| ayaM zoNapAdo rakacaraNaH, satu shvetpaadH| ava 'pAda' zabda: kirnnvaaco| pravAzAdizabdAnA pariva lAmahatvAdeva zabdazakyadbhavo dhvaniriti zeyam / alaGkAryo'laGkArAzraya eva, dhanestu prANatvAt, prANasya ca zarorArambhakatvAt ; zarIranvalakArAzraya eva, na tvalaGkArarUpaM, kathaM yatirekAlaGkArasya dhvanirUpatvamityAkSepaH / zramaNo'vataH-yadApyavadhatasya varNAzramAdikaM kimapi nAsti, tathApi pUrvadRSyasya brAmaNasya smaraNAt brAhmaNabhinne'pyavadhate kadAcidAhmaNo'yamiti pratItiryathA jAyate, tathAlaGkArabhinne'pi dhvanAvalaGkArapratotirjAyata iti bhAvaH / (cha) zoke'smin 'padminI' 'seto"moda"kaghAya'zabdA: kRSNapakSe yAkhyAyAM pAribhASikAH pAribhASikakalyA vA / padminI khalattamA khojaati:| 'anizAmoda'tyatra sabhaGgAbhaGganeSaH, moda iti kRssnnpkss| 'moda maitrI kaghAya'padekhihaNAM cittavRttInAM mainaukaruNAsaditAkhyAnAM parigrahaH, na tu pApidhapekSAlakSaNAyA 'upekSA'yA api--sa khalu dharma: vaissnnvmtaannumoditH| 'kadhAya padena mAdhurya, tata: gauNyA vRttavA karaNAyA vodhH| bhajatAM nityabhaktAnAmiti yaavt| catra 'mAne 'vandhuH''satatam' 'anizaM' 'niravadhi' 'zoSa' ityeteSAM padAnAM pardAzAnAM veThArthavodhe sAciya' sphttmev| AzAmAne vilasadudayaH' ityasya sandabhAMzasya yAkhyA'nyathApi vidheyaa| yadeva bhaktAnAM bhagavantaM sAkSAtka pravalatarAtirA kAlA vA jAyate, tadeva sa prakaTo bhavati, vibhUtirUpeNAMzakalAtvapakSAvalambane'vatArarUpeNa vaa| sanava tasya prakAza:-'tasya bhAsA sarvamidaM vibhAtI'ti atiH| anantA tadibhUtiparamparA-'anantavIryAmitavikramakha saba samApnoSi tato'si saba' iti zrIzrIgItAsmRtiH avatArarUpeNa bhaktAzApUraNAkAkSiNA tadudayastavAbhihitaH-'dharmasaMsthApanArthAya sambhavAmi yuge yuge' iti / (ja) taduktaM kAyapradIpe 'prakAza'granthayAyAvasare 'nandAhateghapamAdInAM prAdhAnyaM na vA ? bAdo tasteSAmalaGkAratvaM, anyAnalakAraNAva, ditIye kuto'sya kAyasya dhvanitvaM bannAsyAprAdhAnyAditi cet, na ; pUrva ( vAcatvadazAyAma ) ayamalabAra bAsIdityatAvatA' Page #119 -------------------------------------------------------------------------- ________________ tRtIyakiraNaH / dadhatI samadhuparAgaM primlmekaantsukumaaraa| ___ guNakalitA (5) lalite ! mama bhUSitakaNDA tvameva vanamAlA // 5 atra zabdazaktyA kavevanamAlAlalitayoH sAdhamma virUpya prayAse vyuparate sati vastubhUtaH kazcidarthaH sphurti| sa ca-tvameva vanamAlA, nAnyeti ; tvAM pratyeva me samAdaraH, na tasyAm ; tena tvadAliGganameva me preya iti vastu / arthazatayuddhavo'rthastu vyaJjakaH khymunvau| kaveH praur3hoktiniSpanno vaktastatkalpitasya ca // 42 kA arthazaktayudbhavo yo dhvaniH sa tridhA bhavati-khataHsambhavo, kavipraur3holi. niSpanazarIraH, tatrivadhavaktRpraur3hiniSpanazarIrazca (jh)| tatra svataHsambhavI he lalite.! bhUSitakaNThA sato tvameva mama vnmaalaa| madhupasya bhramarasyAnurAgekha saha vartamAna parimalaM sugandhaM dadhatI, lalitApakSe tavAdharamadhupAnakartammamAnurAgeza saha vartamAna parimalaM ddhtii| guNaH sarva vaidagdhadhAdizca / preya iti abhaumityarthaH, iti vastudhvaniH 'madhupAdizabdAnAM parivattAmahatvAcchabdazakyuddhavaH / / tannivadvavakta praudIti-tena kaSinA svakRtoke nivaDA uktA ye vaktArale dUtInAyikAprabhRtayo vahavo bhvnti| teSAM prauThokti bhiniSyanna zarIraM yasya sH| arthazavo yo dhvaniriti-satre''rthazakyuddhavo'rthastu yaJjaka' ityatra vyaJjakapadayA'nApi yAkhAyAM vyaJjako yo dhvaniH sa vividha iti yaakhyeym| evaM sati yana kAye dhane nyantarodgAro laGkArayapadezAt-yathA brAhmaNapUrvavauhamanyAsini braajhnnypdeshH| nanvevaM vyapadezasamarthane'pyalaGkAradhvanitvaM na samarthimiti cet, na-'alaGkAra'padena (alaGkAradhvanizabdagatena) tayogyatAyA (alaGkArajAtIyarUpAyA:) vivakSitatvAta, na caivaM rasAdidhanAvapyanavAradhvanitvaprasaGgaH, saMlakSyakramasyaiva tAdRzasya (kadAcidalakArasya ) tathA (alaGkAradhvanivyapadezyatayA ) abhiprettvaat| vastutastu prAdhAnyAprAdhAnye yaGgAsya vAcyApekSavedha, catu rasApekSayApi, tadapekSayA sarvatra guNIbhAvAt ; tathA copamAdInAM rAtamAsAravaM, vAcyApekSayA prAdhAnyacceti na doSalezAvakAza' iti / (jha) rasagaGgAdharalatA jaganAthana tatpUrvatareca kaizcita kavinivaDavaktapraudyoktiniSyannazarIrasya dhvane: kavipraupoktiniSyannAdyayAt pRthak sattA na tAvat sviiktaa| tadasatyadAhupaNakArA:-'na khalu kaveH kavinivahasyeva raagaadaavisstttaa| ata: kRSinivaDa (5) 'guNagumphitA' iti (ka) (kha) (ka) pustakeSu pAThaH / tathAlve tu pAyAyAstRtIye pAda vayodaya mAvAH, mAnAdhikyacca prAgapradarzitadimA kathamapi smrthnauvm| Page #120 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / na kevalaM kavibhaNitimAtraniSpannaH, vyavahAre'pi samucitatvena sambhAvyamAnaH / anya kavinA tatrivajravaktA ca pratibhANamAtreNa vyavahArAsiddhAvapi nirmitau / vastutvAlaGgatitvAbhyAnte dvaividhyena SaTa smRtAH / 43kA te trayo bhedA vasturUpatayA'laGkArarUpatayA ca SaTprakArAH syuH / vastunA vastulaGkArAvalaGkAreNa teSu cet | vyajyete apyalaGkAravastuno ( ( ) dAdazApi tat // 44 kA teSu Sar3a vidheSu cet yadi vastunA vastu cAlaGkArazca vyajyate, alaGkAreNAlaGkAro vastu ca vyajyate, tat tadA dvAdazApi bhavantItyarthaH / krameNodAharaNAni - varttate tAdRzottamottamakA vyasthitottamadhvanereva lakSaNam / grasyaiva dvAdaza- bhedA vaktavyAH / yatra dhvanerddhanyantaraM nAsti kevaladhvanimAtraM, tadarthaM lacaNAntaramanusandheyam / anyAviti - svataHsambhavidhvanibhinnau kavivAG niSyannakavinivahnavaktavAniSyannadhvanI ityarthaH / tau tu kavinA kavinivaddhavaktrA ca pratibhANamAtreNa svavacanenaiva nimmitau / tatra tatra lokavyavahArAsambhave'pi caturmukhatrava kavireva khatantra sTaSTikarteti bhAvaH / kAvyaprakAze - 'niyatikkRtaniyamarahitA' miti / prataevokta' 74 ghaTprakArAH syariti- ghar3a bhedAstu sAmAnyAkAreNApAtata evoktAH kintu vakSyamANadAbhedasyAntargatA eva, na tu tadapecayA khatantrAH, ataeva SaDbhedAnAM svatantrodAharaNaM na " vastutastvava vaktRpraudroktiH kavipraur3hokteradhikaM sahRdayacamatkArakAriNoti pRthak pratipAdita'ti' / api ca na khalu kaviH sarvvadeva svakAyanivaDapAtramukheya svakIyAmevAbhiprAya praNAlImAviSkaroti / prauDhoktiradhyavasAyamUlAtizayoktyalaGkAraprANabhUteti jJeyam / 'prauDhokti' padena sarvvavicchittijIvAtubhUtasya prasiddhasyAtizayokticakrasyaiva parigraha ityabhidhAne'pi na kimapi vaiyartham - yathAhAcAryyadaNDI svanivandhe - 'alaGkArAntarAyAmapyekamAhuH parAyaNam / vAgIza mahitAmuktimimAmatizayAhayAm // ' ( 2220 ) / dAta 'prauDhAkti' padena 'vakroktijITiva'kRtA kuntakeya saMjJAntarakalpanaye tara vyAvarttakatvena parichinnAyA vakroktareva nirdeza: - tathA ca tatpadye 'prasiddhaM mArgamutsRjya yatna vaicitAsiddhaye / vyanyathe vocyate so'rthaH sA vakroktirudAhRtA // ' 'sevA sarvatra vakroktiranayArtho * vibhAvyate / yatno'syAM kavinA kAryyaH ko'laGkAro'nayA vinA / ' iti ca / 'prauDhokti' padasya tAtpayyaigrahe paNDitarAja jagannAthapAdAnAM prahelikA prAyamapyabhidhAnamatIva camatkArItyavodAyite - 'yadevocyate tadeva vyaGgya, yathA tu vyaGgaM na tathocyate iti / (6) 'vastAra vastunoM iti (kha) pustake varjjanIyaH pAThaH / Page #121 -------------------------------------------------------------------------- ________________ hatIyakiraNaH / goulamahiMdaNaMdaNa sudhare estha mA pabisa / ajja sahIe sAmI gomI dUraM go goTaM // 6 (a) patra svAmI, na tu priyH| gomI vahvInAM gavAM patiH, tena zIghra nAyAsyati / dUrga, na tu nedIyaH, atazciraM vyApyAsyA grahaM zUnyaM bhAvi / tenAtra niHzaGkameva pravizya vilasyatAmiti vastu / zrUyate parimale malazabdo mekhalAdiSu khalAghabhiyogaH / candanAdirasa eva hi paGgo nauvIke zarasanAdiSu vandhaH // 7 (Ta) atra kaveraprayAsaracanAvalAt (7) vrajaloke malAdyabhAvo vastubhUto'rthaH svataHsambhavI, tena svabhAvotyalaGkAraH- iti hedhA / . gannanAva hi vibhaSi gurUNAM khaJjanAkSi ! yamunAmadhunAgAH / aJjanAbha iha kuJjara ekaH knyjnaaldlbhnnkaarii||8 dttm| krameNeti-tatra svata:sambhavino dhvanebalvantaravyamakaM vasturUpaM prathamabhedamAhagouleti / gokulamahendranandana ! zUnyara he'tra mA prvish| adya saMkhyA: svAmI gomAna dUraM gato goSTham // atazvirakAlaM yApyAsyA yaha zUnyaM bhaviSyatIti vastudhvaniH, tena vastudhvaninA'tra niHzaGkamityAdi vstudhvnirityrthH| _ alaGkArayamaka vasturUpaM ditIyabhedamAha-ayata iti| braje malAdyabhAva eva vastubhUto yaGgAH, tena vastunA khabhAvotyalaGkAro yaGgaya ityrthH|| ajaneti-aJjanasyevAbhA kAntiryasyaivambhata eka: kujharaH / kamalanAlasya dalabhanmanaka, kRSNa pace'tizayokyA sundarINAmadhararUpadalasya bhnyjnkaarii| (a) prAkRtasya chAyAyAM 'gomo'tyasya 'gomAniti vipariNatiH kRtA TokAvatA! sUtravatprayuktapadena cUrNa ke darzitena 'gomo tyanena na vipariNateravakAza iti manyate / yadApi candragomI'tyAdi saMbAvAcakatvenaiva prAcIna gomi'padasya sihavaM maryate, tathApi kadAcitakaprayogavalAdastyarthavivakSAyAmapi padasyAsya samarthanaM . paravartivaiyAkaraNamatAnumoditameva / 'khAmau mugdhataro vanaM ghanamidamityAdAvivAtApi 'svAmi'padasya caritArthatA vodhyaa| (Ta) atra zokasya pUDhe'nuprAsavadacanaracanAto na dhvane: zabdazakyudbhavatvameva vAcyam'parimala'padaM malAntaM, 'mekhalA padaca khalAntaM, na ca tasmAdeva bhAvAdana ymnogtaa| uttarAIta eva tat sphuTaM bhavati, yato na ta sa shbdaalngkaarollaasH| atra 'malazabdaH' 'khalAba bhiyoga' iti padahayenAnyadapi yamanAvodhyaM camatakArakAraNamasti, yata kevalaM : (i) 'vacanavalAt' iti (kha) () pustakayoH pAThaH / Page #122 -------------------------------------------------------------------------- ________________ alabArakaustubhaH / ___atra sakhoM prati sakhI vadati-'khaJjanAkSI ti sambodhanamayyodayA sakhIrUpo vktaa| 'adhune'tyakAle'pi yadagAstena nAtuM nAgAH, kRSNAGgasaGgAyaivAgA iti kAvyaliGgAlaGkAraH, tena tvaM 'gurUNAM gaJjanAna vibhaSo'ti guruganane tava bhayaM nAsti yathA kRSNAGgasaGgaviraha iti vastu dhvanyate / evaM 'kuJjara' iti kRSNanAmApahavenApatyalaGgAraNa kaSNakuJjarayoH sAdRzyazyannanAdupamAlaGkArazca-iti khataHsambhavinaH zlokatrayeNa cAturvidhyam (Tha) / kavipraur3hoktacAturvidhyaM yathA spandate yadi padAdi tadAsAM syandate madhurimAmRtadhArA / saGgataH pavanajAitatInAmaGgato madhukaNA iva bhUmau // 8 atra kavipraur3hotireva, na pUrvavat svataHsambhavI sa cArthaH / yAsAM padAdi spandanamAtreNApyevaM mAdhuryarasapratipattirityaho AsAM lokottarateti vastubhUto'rthaH / sa ca tAsAM rAsAdinRtyavidhI vA kIdRza iti vastu vyanatIti spandata iti-AmA brajasundarINAM padAdyaGgaM yadi spandate calati, tadA mAdhuryyAmTataM syandate svti| na pUrvavat khata:sambhavauti-mAdhuryyasyAmUrtatvAttasya dhArApatanAsambhavena lokayavahAre samucitatvAbhAvAna svt:smbhviityrthH| vaGgabhASAbhASiNAmeva vedaam| atra yadyapi 'taba cAnyA ca prAptau parisaMkhyA vigIyate' iti mImAMsakapariyahItaparisaMsthAvatpadakadambaka ivAlaGkArikakalpitaparisaMkhyAulaGkArapati pravandhe'laGkArato vastubhUtasya brajaloke malAyabhAvarUpasyArthasya spharaNaM sambhavi, tathApi vastuta eva sAkSAdalakArayAneti granthakato vivakSA na yaadRcchikii| atarava mUle ca khabhAvoktipadenAlaGkArikanirUekhabhAvotyalaGkArasya na prAyazaH khIkAraH, api tu svabhAvasyAlaukikasyApi padArthavaiziSTasyoktibiMcchittimukhenAbhidhAnanirvAha iti nirvacanenAdhyavasAyamUlAyA atizayoktereva grahaNaM samarthava iti mnyaamhe| / evamapi kAyaprakAze 'gAekAntadazamayate'tyAdi mAghakavipadye tulyayogitAlajhArAchandanirvacanamUlArthasahitAnna tvAlaGkArikalakSitAt 'samuccayA'laGkArasya yamanoktA-tana taTTIkAsaniH kecidasyAyamevAzayaH sacita iti tata eva drAma / (0) a khata:samavinA'lakAraNa ( ekatra kAyaliGgaNAparatApahatyA) vaskhalaGgatizca yathAkramaM dhvnyte| evamAdidhadAharaNeSvalaGkArA itarata: khavicchittimAdadAnA api vicchittivaiziyamarthasya sandarbhasya vA samAvahantIti tu na citram / yadAhUrasagaGgAdharakSata:'alaGkArA hi vAcyasaundarya sArA prAyaza: khAntargataM pratIyamAnaM pRSThataH kurvanto ti| Page #123 -------------------------------------------------------------------------- ________________ toyakiraNaH / vastunA vastu / uttarArdai vratatInAM pavanajAt saGgAmadhukaNA ivati tAsAmapi vratatibhirupametyupamAlaGkAraNa khabhAvotyalaGkAro dhvanita iti iMdhA / (Da) gokule kulajavAlavadhUnAM zyAmadhAmani manorathabhAjAm / nojjagAma na jagAma virAmaM sauhadaM hRdaya eva jughUrNe // 10 . patra kviprauddh'oktiH| 'nojagAma ti lajjAdhikyaM vastu / 'na jagAma vigama miti sausadasya dAdayAtizayo vastu / tena tena 'hRdaya eva jughUrNe iti hRdayakSobhAtizayo ghUrNanatvenotprekSita ityutprekSAlaGkArazca / stumaH kinvAmabhodharasubhaga ! sambhoradhiziraH padAmbhojasyAmbhI yadakkata padabhostava tataH / umAyai dattvAI vapuraparamaIca bhavate guNebhyo nirmuktaH sa paramabhavana parama ! // 11 atra kavipraur3hoktiH / tatra zambhoradhiziro yadyasmAttava pAdAmbhaH padamakata, tena tvamanya eva ko'pi sabbopari vartamAna: stavaviSayo netytishyokyljhaarH| 'gokala iti-pyAmadhAmani zrIkRSNo manorathabhAnAM pUrvarAgavatInAM kulabavAlavadhUnA sauhRdaM nonagAma nohataM vamUva, lajjayA vAbhi vyaktakSaka ityrthH| kaviproToktiritisauhadasyAmUrtatvena ghUrNanakriyAyA asmbhvaaditibhaavH| tena teneti-vastubaGgAyenetyayaH, utakSita iti-utprekSAlaGkAro thaGgA ityrthH| stama iti-bho ambhodharasabhaga ! megha iva sundara zrIkRSNa ! yadyasmAttava padAmbhojasyAmbha: gaGgA mahAdevasyAdhiziraH zirakhi padamAspadamavata, tata eva hetolA sarvotkara kiM stumH| tava caraNodakasparzana sa mahAdevo guNebhyo saktaH san paraM brahmAbhavat, he parama ! / nanu dehayattve kathaM mahAdevasya parabrahmarUpatvamiti cedata Aha (8)umAye iti / mahAdevasya paramezvaratvena dehasya nityatvAnna nAzasambhavaH, ataH kavipraudroktiH / bhoke'sAnuprAkhagarimA'rtha camatkArasahakArI, 'adyAloki dhanaprabhaH sakhi mayebAdisandarbha kSaNAtya siMharUpeNa varNana mipi tasya karatvena varNanaM samayopayogi sarasatAvahati vidagdhajanasaMvedyam / nAyikA cAna abhisArikA madhyA pragalbhA vA, 'nayAdInAM taTI tathA' (sA.da.zya paricchede) iti nirdezAnusArekha yamunAtaTamavAbhimArasthAnamiti ccaayte| (Da) 'banabhAminIneinAnubhUya karthapUraH kavivarNayatIti sAhityakausadoTIkAyAm (17) / babApi mUle 'sabhAvoktipadaM na niruupaakssgghttitm| yadyapi pratibhiritya (8) 'parabravarUpasvamitvata pAI' iti (kha) (gha) () pusakI paatthH| Page #124 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / tena 'umAyai datvAddhaM vapuraparamarddhacca bhavata' ityAdinA sa vapurvviraheNa paraM brahmAbhavat, tvantu vapuSaiva paraM brahmeti vastu - iti kaviprauDhoktizcaturddhA | kavinivakta prauDhoktiryathA - 20 paripuTTe paripuTaM jhau jhINaM samammi samaM / mAhava ! tIe aMgaM tujjha siNeheNa ghar3iaMba // 12 atra sA'yuSA jIvatIti na, api tu tava snehenaiveti vastu / 'tujjha siNeheNa ghar3i 'ti tasyA aGgantvatne hopAdAnamityaGgAntarAdAtiriktantadaGgamiti vyatirekAlaGkAraH - iti vastunA'laGkAraH / zrutiyugamabhidhatte zrI lalandAvane'sItyanudizamiti netraddandamAtmA hRdIti / pariTTe iti - paripuSTe paripuSTaM coNe kSINaM same samam / mAdhava ! tasyA vyaGgaM tava snehena ghaTitameva // he mAdhava ! tava snehe paripuSTe satyasyA aGgamapi paripuSTaM bhavati, tastava snehena nimmitamasya zraGgamaGgAntarAt paJcabhUtAravyAdaGgAntarAdAtiriktamityarthaH -- iti vastunA yaGgo'laGkAraH / yatra kavinivaDavako dUtau / yadyapi lokavyavahAre dehamya snehAravyatvAbhAvAt prauDhoktistathApi kAdino zaktirUpANAmAsAM dehasya premArayatvena snehAravatvaM nAlambhavamiti vodhyam / mAtharaviraheNAtyantayAkulA kAcidranasundarI zrIkRSNAmuddizyAha - zrutiyumamiti / he mahAtman zrIkRSNa ! 'kAre matkarNadaya ! bhavadbhayAM zrIkRSNo dRSTa' iti mayA pRSTaM zrutiyugaM 'tvaM vRndAvane vartta se' iyabhidhatte / tathA ca sA'nurAgavazA 'nirantaraM kRSNo vRndAvane varttate' iti karNena praNotIti bhAvaH / punarmayA pRSTaM netradandra' 'tvaM sarvAsu dikSu vartta' iti vadati / tathA ca sA'nurAgAdhikyAt saccaiva kRSNa neveNa pazyatIti bhAvaH / pazcAnmayA pRSTa AtmA vuddhi: 'vaM hRdaye varttase' iti vadati / tathA ca sA yA nirantaraM tvAM hRdaye pazyatIti bhAvaH / teSAM vacane mama nirddhAro na jAtaH - tanva evchAse, nizcayaM kRtvA vada, tvaM kutra bhavasi ? kaTA etAvatpIDAyAmapyamityAdaya pamAlaGkAreNa tAsAM tanvaGgatva komalatvAdivastuna eva dyotanaM, tathApi tadadhyAsa mUlabhUtAti-zayokyalaGkAra mukheNetyalaGkArasyaiva yaGgAtvAbhidhAnaM, 'prAdhAnyena vyapadezA bhavantI' tyabhiyuktanirdezAt / madhurarasasarvvasvasya bhagavatastAdRzAnAM tadahmabhAnAcca varNanaM vaiSNavaka visanpradAyasya svabhAvasiddham / 'ddhna ddhl kaaNcaa atraer l!bnnii abnii bhiy'aa. yA' ityAdi vaGgabhASAnivaddhapadajJAnamatra nidarzanam / Page #125 -------------------------------------------------------------------------- ________________ tRtIyakiraNaH / kka na bhavasi mahAtman ! brUhi kaSTAsavo'mI tvadanusaraNapAnthAH ka gaTha eva bhramanti // 13 (Dha) . atra kavinivaDAnurAgivAlA vkii| asyA: pror3hoto zabdapratyakSAnubhava. rUpaM pramANatrayaM parasparavyAhatamapi sarvameva pramAkaraNam / na kutrApyaprAmANya miti vastu, tena ca tvaM vyApako'sIti vastu, tenaikagya mAnugata. vAhirodhe virodhAlaGkAro vyatireko vA / 'ka nu bhavamo'ti praznenaM sandehAlaGkAraH, tena 'mahAtmani'ti kadAcidyadi na brUSe, tadA kapaTI tvamiti hetvlngkaarH| tena 'kaSTAmavo'mI tvadanamaraNa pAnthAH kaNTha eva bhramantIti, prANAlvadanusaraNe tava pazcAdgamane pAnthA: pathikA: mantastvadAmiprApya- khamyAnantyakA kaNTha eva bhrmnti| atra yadyapi lokayavahArAkavyaktarekammin kSaNe sthalanayavartitvasyAmambhavena tajjJAnasyAsambhavAt prauThoktistathApyacintAzvarya zrIkRSNA ekakSaNe sthalanayanvartitvaM nAsambhavamityAha-asyA: proToktAviti / pramANa vayaM paraspara yAhataM, ekakSaNe sthalatrayattitvasya pramAtmakajJAnajanane'samarthamapi sabameva pramANatrayaM prmaakrnnm| kRSNe na kasyApi vastuno'mambhavaH, to na kutrApyaprAmANyamiti vastu vyaya vasturUpameko bhedH| punastena vyApakatvarUpavastunaikasya paricchinnasya sarbatrAnugatatvavirodhena virodhaalngkaarH| yadyapi paramezvaratvena nAyaM virodha (9) ilAcyate, tathApi yatirekAlaGkArastu bhavatyevetyAha-yatireko veti| etAdRzaH puruSo'nyo nAstIti - puruSAntarAdilakSaNo'yamiti yatirekAlaGkAra ityrthH| tathA ca vastuyaGgo'laGkAra iti hitoyo bhedH| tena sandehAlaGkAreNa-tathA ca matsandehanivartakaM vAkyaM yadi na ghe tadA tvaM na mahAtmA kintu kapaTauti hetvlngkaarH| tenAlaGkarayaGgayo'laGkAra iti tIyo bhedaH / tena hetvalaGkAreNa matprANA: kaNTha eva ghUrNante, ato nirNIya kathyatAmiti vastu ynggaam| (8) padyametat kavikarNapUragosvAmino guroH sugrahautanAmnaH zrImadAcAryazrInAthasya / ayamevAvasthAvinivezaH premonmAda iti vaiSNavargIyate / zrIrAdhAbhAvabhAvitAnAM zrIkRSNa caitanya caraNAnAM * nIlAcalavartinAmiyamevAvasthA tacariteghu prkttitaa| evamapi loke nAyakanAyikAdayaH khadayitAnAsudantAdigrahaNAyAparanirdiSTadezAdimAgaNaM tathA tadAtmIyato saMvAdasadbhAvAdyAMkAsante, pazcAtta virahayAkulA: 'prAsAda sA pathi pathi ca sA paData: sA puraH sA paryata mA dizi dizi cA se'tyAdi jaspitamAlApayantaH manaHsa, anviSyanto'pi nApnavantaH svabhavane khanminneva vA pratinivartanta / (9) 'yadi paramezvaratve nAyaM virodhaH' iti (ka) pustake, 'yadyapi paramezvaratvena cArya virodhaH' iti (Ga) pustake paatthH| Page #126 -------------------------------------------------------------------------- ________________ maladvArakaustubhaH / madasavaH svasthAnaM tyaktavansa eva nirNayamajJAtvA kaNTha eva ghUrNante, prato nirNIya . kathyatAmiti vastu / idaM padyamasmadguroH- iti kavinivaDavaktRpraur3hokticatudI / zabdArthabhUreka eva- 45 kA zabdArthobhayazaktapattho dhvaniraka ev| keSAzcimate'trApi vastvaladvArasahAvAdanekavidhatvaM syAta, tabirAsAya 'ev'kaarH| kintu tanmatam na saGgacchata iti na tena likhiSyamANabhedAdAdhikyamapi bhadAnAm / (Na) yathA azeSasamtApaharo janarbhatAM sadAvalAkAmadameduradyatiH / viSAccayammAdhava ! jIvanaprado bhavAn bhuvaM zyAmayate ghano namaH // 14 paramate'trApi vastvalaGkArasahAvaH (t)| yathA vAtathA cAlaGkArayaGgaM vasviti caturtho bhedH| evaM satyekasminneva noke caturhA bhedo drshyH| ataevaitatpadya kaveratizayazaktidyotakamiti zeyam / ___ tanmataM na saMgata ti na, api tu saMgacchata eva (nn)| tena tanmate likhiSyamANabhedAdapi bhedAnAmAdhikyamapi vodhym| ubhayazakyadbhavasya dhnerudaahrnnmaah-ytheti| hai mAdhava ! bhavAlviSAzcayaiH kAnti. samUha vaM zyAmayate zyAmaM karoti, meghastu vighAJcayerAkAzaM shyaamyte| evamavalAnAM kAmadacAsau khiAyadyatiJceti tathAbhUto bhavAna, megho'pi valAkayA vakapaGgyA zobhAjanyamado yasya tathAbhUtazcAsau snigdhA ticceti| meghapace jIvanaM jlm| atra megha kRSNayorupamAlakAra eva yaGgAH, na tu ynyaantrm| ma copamAlaGkArI 'valAkA'. 'bIvanAdirUpaparihattAsahapadayanayatvAcchandazakyudbhavaH, tathA dehadhAriNAmazeSasantApahara iti parivattisahavizeSaNapadamanyArthayaGgAtvAdazaktAdbhavaca yH| paramatatrApi karena vakhAdidhvanisajhAva: khIkriyata ityubhayazasyadbhavasyodAharaNAntaramAha ()-yathA veti / (Na) asobhaya zakyatyadhvaneranekavidhatvaM pUrvataraprasidyAlaGkArika cakramatAnusAriNA kavikarNapUreNa na khaulatamiti mUle kArikAta:, 'keghAciditi vRttau nizAta, 'ki'nikhati tana pryogaacoppdyte| tathApyamArbanika granthakArAnabhIramaMpi mataM pramAyokarbaniH TIkAbanirabhayapakSAvasambanayAjena sAmanasyasAdhanAya ceSTitamiti drshym| sarvadeva saMlakSyakramathanAdhvanAvamayazakyatyatvamiti yadana kaicciducyate, na tacAra / yadAhuNyotakArA: kAyaprakAzaTokAyAma-'etena zabdArtha yoragyatarasya yamakatve'parasyApi sahAyatvenoktatvAta sarvanavobhaya zaktimUlatvamityapAsta, yo'rtho yasakaladodhakazabdasya, ya: zabdo yakasta dodhyArthayApi yasakatvamiti tadAzayA'diti / (ta) keSAdhinate ubhayazAyugave dhvanAvapi vastuto vastunoladvArasA ca, balahArA Page #127 -------------------------------------------------------------------------- ________________ btiiykirnnH| madhvantakRta sumnsaamaamodeonntrpnnH| rAdhAdyaparaparsAyo mAdhavaH kasya na priyaH // 15 vAkye'STAdazadhA vime| 46 kA ime'STAdayadhA vanayo vAko bhavantItyarthaH / aSTAdazadhAsya tu-vivadhitasya vAcyasya do bhedaavrthaantrsNkrmitmtynttirskRtshceti| vivakSitavAcasya Sor3aza-asaMlakSyakamavyaGga ekaH, saMlakSyakramavyaJcaca paJcadaza / tatra zabdazaknuyadbhavo hau, artha zaknuvo hAdaza, ubhayazaktupragAva ekaH / , vAkya evaM dizatAtyaH-47 kA / zabdArthobhayazaktyavo dhvanirvAkya eva / 'idha buMdApaNamo' (2va kiraNe . rokaH) ityAdi sadudAharaNam / mAcidanasundarI gurajanazaGkayA vedhaNa khasakhImAha-he sakhi ! mAdhavI vaizAkha: kakha na priyaH, pakSe shriildhaaH| madhozcaivasyAntakRta, vaizAkhasya prathamadinArambha eSa caivasyAntahA~mAditi ; kRSNapaNe madhunAnno daityasyAntakRt / samanasA khozavapuSyAvAmAmaurabAno ghAyaM sarpayatIti, pakSe zobhanaM mano yAsAntAsAM sundarIyAmAmore: khoyAGgagandhairghANaM trpytiiti| 'rAdhAdizabda evAparapAyo yasya saH, 'vaizAkhe mAdhayo rAdha bhidhAnAt / pale rAdhAyA vAdAH prathamaH, paraH zreSThaH, paryAyaH parisaraba. maDagatiryasya sH| anApi vaizAkhakkAyorupamAlaGkAro yaGgayaH sa ca pariNAmahaH 'madha"samanaH 'rAdha'padayAtvAcchandazakyu,navaH, tathA pariyattisahA taladAmodavAya. tarpaNAdivizeSaNapadajanyArthayAtvAdarthazanayudbhavazca / vAkya iti-parasparAsaktimatpadanicayaghaTitatvaM vAkyatvam / tathAca pUrvoktAni sArakhe vodAharaNani vAkya eva dattAni, na tu khatantra kaikapada iti bhaavH| ahAdazaprakArANA gbnaamaar-areti| bor3azaprakArANAM vivakSitavAcyAnAM gnnnaamaa-asNlykrmaiti| paparazaprakArAgo saMlatyakramathagayAnAM gaNanAmAha-tana zabdazakyudbhava iti| to dhvanInAM madhye zabdArthobhaya mayudbhavo dhvanistu vAkya eva sambhavati, na tu parda / vastuno'ladhArasya cetyAdikayA dizA vaneranekavidhatvaM sambhavati / tanmate 'azeSasantApahara' ityAdau zeSAlaGkAravalenopamA yaGgayA, tatazca 'santaptAnAM tvamasi zarabamiti zrIkSapAla meghava babAbhIrapUrakatvarUpaM vastu dhvnitm| tatta gauNarUpeNa bhavatIti 'kaTa'netyakta ttokaaltaa| evameva ditIyodAharaNasyAlakAramAnayAmayasyAvatAraNamiti TIkA bdaavnm| vastutastadAharaNahayamevekakakSAmadhiroti, atona TokAyAM 'svIkriyate' iti padAta pacAt iti padasya nirarthakamaheza iti prtibhaati| / Page #128 -------------------------------------------------------------------------- ________________ f alaGkArakaustubhaH | pade saptadazApare / 48 kA tathA ca- ubhayazaktapratyaM vinA'pare saptadaza pade'pItyarthaH / 'padadyotyena sukaverdhvaninA bhAti bhAratI / Dhvanyaloka Sunder III. 2. ekenaiva prasUnena navevodyAnaketakI // iti (tha) tatra divamAtramudAhniyate / pArSadA: pArSadA yasya lakSmIrlakSmIH kRpA kRpA / avatAro'vatAratha sa devaH kena sevyate // 16 va fetIya pArSadAdizabdA nirantara pArzvasthatva nirapAyatvanirupAdhitvajanmamaraNabhAvarahitatveSvarthAntareSu saMkramitAH / tadudAharaNamini - teSAmaSTAdazaprakArANA sudAharaNamityarthaH / ubhayayuddhavaM vinA'parasapradAprakArANAM pUrvaM vAkya udAharaNAni dattAni, pade'pyudAharaNAni sambhavantItyAha - ubhayeti / nanu yatkiJcitpadadhvaninA vAkya samudAye (10) kathamuttamatvacatrahArastatrAha - padeti / padmona dhvaninA sukaverbhAratI kAyarUNa vANI bhAti yathodyAnasthA navaunA ken2akyekenaiva puSpeNa bhAti / ketakI kSasya navInadazAyAmeva zobhAtizaya iti bhAvaH / tatra pade / pUrvoktamakSaNA mUlayaGgaprabhedasyArthAntarasaMkramitavAnyasya kevalapada udAharamA pArSadA iti / anaM dvitIya 'pArSada' padasya sA pArzvasthitatve lakSaNA, tathA cAnyeSAM pApecayA bhagavatpAdasya sarvvatkarSo dhvanita, iti lakSaNAmUlI vyaGgA (ca) yakasya padasya zakta: prAdhAnyamanyeSA mAnuguNyamAhaM tava padAzrayatA ; yatra tu vibhinnapadAnAM kriyAkArakarUpANAM zaktestulAtA, tatra vAkyAzrayateti viveka: / ekasyaiva padasya parivRtti hatvA mahatvayorubhayoryugapadasambhavAnnobhayazaktimUlabhedasya vAkyavyatireki - sthale sambhavaH, grataH padapadAMzadyotitadhvanayaH saptadazeva / eSAM pUrvato vyatiriktatayA vicchittivaiziSTayavazAdeva pRthaka gaNanA mantathA, yadukta dhvanyAloke'dho darzitaparikara-: kodAharaNena (32) : - 'padAnAM smArakatve'pi padamAvAvabhAsinaH / tena dhvaneH prabhedeSu sabaivAsti ramyatA / ' mUlohataM payaM dhvanyAloka sthita padyasya rUpAntaramitova pratibhAti / mudritadhvanyAloka pustake pAThavityam dRzyate - "vicchittizobhinaikena bhUghoneva kAminI / parayotyena sukavedhvaninA bhAti bhAratI / " dohanapAThastu 'ekAvayavasaMsthena bhUSayameva kAminI 'tyAdi / ( 10 ) 'kAvya samudAya' iti (ka) (ka) pustakayoH pAThaH / Page #129 -------------------------------------------------------------------------- ________________ aatafaraNaH / tavAnukampA tu tavaiva zobhate mamApi daurjanyamaho ! mamApi hi / rati dIrghA mama, dIrghameva te prema, priyA'haM tava kRSNa ! kiM bruve // 17 atrAnukampA ananukampA, daunya madorjanyaM, na dIrghA dIrghA, dIrghaM dIrgha, priyA apriyetyantatiraskRtam - ityubhayaM padagamatram | 'phalamapi phalaM mAkandAnA 'mityAdau ( 3ya kiraNe 1ma zloke ) 'saubhAgyametadadhika' mityAdI ( zya kiraNe 3ya loke ) cobhayorvvAkya eva vizrAntiriti bheda: / (da) 83 ekasminneva 'pArSada' pada utkarSAdArthena saMkramitatvAdathAntarasaMkramitaca jJeyaH / evaM dvitIya 'lakSmI' padenAnapAyitve lakSaNA - tayA ca bhagavatsatirevAnapAyinI, grataH sarvotkRSTeti dhvniH| ditIya'kRpA'padena nirupAdhitve lakSaNA, tayA ca bhagavatyaiva sarvotkRSTeti dhvaniH / dvitIyA'vatAra' padena janmamaraNabhAvarAhitye lakSaNA - tathA ca bhagavadavatAra eva sarvotkRSTa iti dhvaniH / 1 vyatyantatiraskRtavAcyasya kevalapada evodAharaNamAha - taveti / kAcinmAninI zrIkAM | prati sosaNThavacanamAha - tavAnukampA kRpA tavaiva zobhate / arat'mukampA' madasyA rUpAyAM viparItalakSaNA, tayA ca kaThoratvadoSeNa tvaM duSTa iti dhvaniH / vAcyArthasya tiraskAra: spaSTa ev| 'daurvvanya' padasya saujanye biruddhalakSaNA, tayA ca svasyotkarSa iti dhvaniH / mama rati dIrghA virudvalakSaNayA dIrghetyarthaH / tava prema dIrgha viruddaka kSaNa yA'dIrghamityarthaH / tavAhaM priyetyava 'priyA' padasyAMpriyAyAM lacayA, tayA ca mama nikaTe tatrAgamanamanucitamityupAlambho dhvaniH / 'phalamapi phalaM mAkandAnA' miti pUrvoktozaharaNasya dvitIya 'phala' padasyAdharApecayA nindyatvadhvamau 'saha tulayitu' tenaiteSAM na kiJcana (da) 'atyanta satyapi hyarthe jJAnaM zabda: karoti hi' iti nyAyenAta viparItalacaNAsamAzrayaNA'danukampA'dipadebhya iSTArthabodha: / tasmAdatiniSThurava, bhakte tvadekazaraNe ca mayi na te lapAveza ityaho ihAniSTamanAcarato mama pUrva janma duSkatadhAretyAtmatiraskAracca / evameva 'ravisaMkrAntakhaubhAgyastuSArAvilamaNDalaH / niHzvAsAndha ivAdarzacandramA na prakAzate // iti rAmAyaNapaDhdye, 'yA nizA sarvvabhUtAnAM tasyAM nAgartti saMyamI / yasyAM jAyati bhUtAni yA nizA pazyato suneH // ' iti zrImadbhagavahItApadye ca padataM eva viruddhArthapratItiH, tastacRtyutya eva dhvanirityalam / evamapi 'taM bakANaM' ityAdAnantarodAhRte po tA - nubhavekagocaratAdyotakAnAM 'tadA'dipadAnAmeva prAdhAnyam, anyeSAntu tadupakAritvameveti mukhyataH padamUla eva vyapadeza:, 'prAdhAnyena vyapadezA bhavantI'ti nyAyAt / 'tanmanumandahasitaM vazvitAni tAni sA vai kalaGkavidhurA madhurAnanazrI rityAdipaNDitarAjakRtazloka ihApi nAmapadAnAM vyaJjakatA vodhyA / Page #130 -------------------------------------------------------------------------- ________________ asahArakokhamaH / taM baghaNaM so ephaso ta rUpa se sriirsormbh| . te paharamahurimANo dApi hAlAhalaM jA // 18 para 'tadA'dipadAnyanubhavagocarAnarthAn prakAnya pUrvamamatapadAsIta sakamiti prakAzayantauti padamato dhvaniH / zabdamA bhavo yathA mugdha ! padhini ! kulaje ! mA kArita vizvAsam / panavakhito'timadataH so'yaM sAkSAdanekapaH kSaNaH // 16 pamA nekapa'zabda ekArtho'pi kavinivaravaktRpraur3hosivamAdanekAryatAM mataH san 'mugdhe' ityAdi sambodhanatrayArthena sAdhanena sAdhyaM svagatamanavasthatvAdikamyathA tvaM mugdhA, ayamanavasthitaH, tvaM kulajA, ayamatimadaH, tvaM padhinI, prayamane kapo hastItyarthatrayaM vodhayati / anekaM pAtIti, anekana pivatIti ca,-'paminI ti nAyikAvizeSaH, kamalinIti c| tvaM kulajA, prathamaneka pivatIti mattaca, tenAtra vizvAsa mA kArSIryato'timadato'navasthitaH / mado dAna garvaJca, tenAsya saGgAt karisaGgAdiva paminyAstava vimoM bhaviSyatIti vastu, tena cAnavasthitatvenAtimadatvena cAyansAmavazya mahayiSyatIti pujyate iti vAkyAntarasyApekSA vartate; evamanyeSAM nyUnatAvodhakasya 'adharo'dhara' iti vAvasyApekSA vartate, ato na taba kevalapadamAve dhvniriti| 'saubhAgyametadadhika'miti pUrvottodAharaNasya saubhAgyA'dipadAnAM virudvalakSaNayA premazUnyatvarUpadhvanyartha vodhe 'na smayate bhavatAtmayasya mArga' ityAdi vahuvAkyAnAmapekSA vatta iti na padamA aniH| abhidhAmUladhane: prabhedasya zabdazaktuGgavasya padamAne krmekhoraahrvdymaanbsmiti| taracanaM sa pkssiirsaurbhym| te'dharamadhurimAva idAnI hamAralaM jAtam // ama vAkyAntarApekSA vinA kevala tatapadeneva vacanAdInAmambata dhvanitam / 'bAzAmAne vilasadudaya' iti (3ya kiraye 4 zloke ) pUrvoktapo prasiddhacandrApAtirekAmahAradhanAvanekavAkyAnAmapekSA smveti| mugdha iti- sagdhe! aba jo vizvAsa mAkArSAyato'yamanasthito para barthaH / evamatimadAdanekapo mattAto c| nanvanekapa'zabdo'nekabhanayAlagakartari pareka, tat kathamavaSavayutpattayA tassa palivodhakatvamitvata Aha-ameti : asambhavo'pyarthaH pavinivaDavaktapauvizAt sambhavatAM prApnoti, yato'nekA zamdasya iliyApakatvaM gAvalamiti vodhym| sagdhe ityAdIti-he sagdha ! he panini ! he as| iti samodhamalA Page #131 -------------------------------------------------------------------------- ________________ warfare: 85 hastisAdharmyAdupamAlaGkAraH, dhanabasthita iti hetvalaGkAraH, zabdazatrupradbhavaH vastvantaraca | anekasya bharteti svabhAvotyalaGkAraH - ityalaGkAravyantakaH padagataH / 1. padagatArthamakzudbhavaH svataHsambhavI yathA fugNakadhAhiM dhamA vibhaparivAraM suhAti / appANaM piNa hu tadA sumaradra dANi bhavAdu kiM bhodI // 20 ana na tA dhanyAstvameva dhanyA, tAsAM sakhobhyo vayamatisukhinyaH ; tvadAnandAvezAdeva vayamakathane ' pAnanda bhAjaH, tAsu tatkatha yaiveti 'dhanyA' padagataH svataHsambhavI / apare tuhyA:, granyagauravabhayAvodAkriyante / vAkyagatAH pUrvameva kiyanto darzitAH / satvapadminItva (II) kulanAtvaka gartha vayeya sAdhanena sAdhavajJAnema zrIsAMgatamanavasthitAvAyarthamayaM sAdhyaM yathAsaMkhyena vodhayati / tathAhi tava maugdha vilokyaiva tasya ghATA prAdurbhavati, na tu sarvvadA pRSTaH / evaM tava kulajAtvamAkaNryaiva matto bhavati, na tu sahA mataH / evamanyatvApi tvaM mugdhA, vyayamanavasthito dhRSTaH / 'chAnekapa' zabdasya vyutpattA mAnArthatvameva vodhayati - vyanekamiti / anekavadhUnanaM pAti svAGgasaGgadAnena racatauti vyutpattA 'vyanekapa' zabdA 'neka vadhU pati' zabdayostulyArthatvA 'danekapa' zabdenAnekadhUpatiH zrIkRSNo vodhyaH / evamanekamadharaM pibatauti pratyantagrA'pi kAmonmattaH kRSNa eva bodhyaH / tathA'nekena strIputrAdinA pivatIti pratyacA haMstrI vodhyaH - mattahastinaH khabhAva evArtha yat khIputrAdibhiH sahaiva jalaM pivati, tAn pAyayati ca / yadA'nekArthAM zurU sakhAbhyAM pivatIti / hastipace mado dAnaM madajalamityarthaH, kApace mado gannaiH / tena ceti - te vasturUpavyaGgenevarthaH / anavasthitatvena dhUrttatvenAtimahatleva ca hetunA'yaM zrola bacyati kim vayaM mayiSyatyeveti vacantaraM vAm / anavasthitatvena hetunA bhAvimaIkhAnumAnAlaGkAraca ynggaaH| vastutastu zrIkRSNo'nevAlA bhagato bhattabaneka svabhAvotyalaGkAraca vobhyaH / pazmata iti yata parasparAnti padayaghaTitayA viva kevala 'padminI' padena kevalA 'nekapa' padena ca tattadanyavoco jAyata iti bhAvaH / na sinhuleti nidhuvanakathAbhirdhanyA nijaparivAraM sukhApayanti / asmAnamapi kahi tadA sArati idAnIM bhavatu kiM bhavatI // 'midhuvana' zabdo nAyikAnAyakayoH bambhogavAdI/ ( 11 ) 'sundhAtvapadminIla tyAdi (kha) (ba) pustakayoH pAMTha: / bucavacanatvavivacAyAM vAvaH tathAtve 'sudhA' padena tajjAtIyastromAvabodhakatva e na tatheti vizevaH; tadA 'mugdhA bAhireva pATha: / . Page #132 -------------------------------------------------------------------------- ________________ 86 aGgArakaustubhaH / paJcaviMzattato bhedA: - tato'STAdazabhiH saptadazabhizcetyarthaH / 46 kA - pravandhe'pArthazaktibhUH / 50 kA arthazadbhavo dvAdazavidho dhvaniH pravandhe'pi / saptacatvAviMzadata: 51 kA ato hetoH saptacatvAriMzadbhavati / pravandhe diGmAtramudAkriyate-- sahaMti gaMdhaM biNa bai jaNANaM NabappasUtrA matralA hi gAtra / Na teNa doho Na patrappasaMgo ajje bahutro tuha viveti // 21 atra vadhUbhiH preSitA zvazrUdhAvayA namrI tAsAM zvazrU' prati kathayati / tacchrutvA sApi jaratI tAmAha karemi kiM gatiNi dhatimAe vaessaroM laMbhitra brisabehi / tumhANa sabba' maha gohaNAdidhaNaM jayAo vi suhaM ca dukkhaM // 22 (gha) na tA dhanyA iti-tAsAM premno'lpapramANatvena sambhogajanyAnandasyApyalpa pramANatvam / tathA ca tAsAM sambhogasamaye dehAdAnusandhAna sattvAt sakhInAmagre tatsamayocitavRttAntakathanaM sambhavati, tava tvAnandAnAM sammardanenAtmAnusandhAnameva nAsIt, kutaH sakhInAmagre vizeSavArttA kathana sambhAvanApi grastAsAM sakhIbhyaH sakAzAdayamatisukhinyaH / eta vAkyaM * vinaiva kevala 'dhanyA'padena svataH sambhavI dhvanirbodhyaH / apare kaviprauDhoktika vinivajravaktaprauDhoktaprAdayo dhvanayaH padaniSThAH svayamevothyAH / vAkyagatA dhvanayastu pUrvaM kiyanta eva darzitA, na tu tatrApi vistaraH kRtaH / (gha) 'ghattibAe' iti prAkRte khArthikaH 'ka' pratyayaH / yuSmAkamityertha 'tujhA,' 'tujhAyaM' 'tuhANa' 'tuhANaM' ityAdi prayogAH prAkRtarUpAvatAre lacitAH, graho nAnAsAdhutvam / ] 'evamapi 'kumare uttaM' iti caturthapadAsthalatIyacaraNe bandhyabhAvo na doSAya 'vahula' miti tatraiva saMhitAvibhAge nirdezAt / pravandhesa zrIkRSNAnayanamyAvazyambhAvitAdyotanena vallabAGganAnAM manorathasamyUrttestA patryaM dhvanitam / sa ca bhagavAndoha kuzalastathA navanItabhiriti ca varNyate / tathA ca 'navanIlamegha ruciraH paraH pumAnavanImavApya dhRtagopavigrahaH / navanIyakIrttiramarairapi svayaM navanItabhikSuradhunA sa cintyate' iti zrovilvamaGgalapado tatsvarUpoktiH / atrApi vRttau yadapatisvabhAvotyuttara nizcayA khyAlaGkArANAM niddazaH, sa ca prAkpratipAditayA dizA'mISAM niyaktArthamabhilakSyIkRtya - vastutastu nAmISAM sarvveSAM svIkAro'ta sambantaGkArikasammata iti jJeyam / Page #133 -------------------------------------------------------------------------- ________________ aatafaraNaH / suduppIhA maha sabbagAtro puttA bidUre kimahaM karemi / . bilobhAdo tuha gaMdaNassa suduSpazrohA vi sa pohA // 23 iti jaratyuttarAnte goSThezvarIM gatvA tayA yadukta tat kathayati ebba' kkhu tAe bhaNidA gadAhaM vaesasaroM uttabadI samatyaM / utteNa tAe kumareNa uttaM gosaMppatroho mama Na kvu hoi // 24 iti catuH saMvAdapravandhe vadhUbhiH kRSNasandarzanArthamupAyamanavezya prAkaraNikAduH pradoha modohAbhAvaprasaGgaH zvazraM prati vijJApita: / atrApahnutinAmAlaGkAraH,(12) tayA ca dohopAyaJcintayitvA he dhAtrikAnati ! goSThezvarIM gatvA vijJApayeAttaraM kRtamituprattarAlaGkAraH / tatazca 'suduH pradohA mama.. sarvvagAva iti svabhAvoktiralaGkAraH / 'vilokanA' dityAdinA'tizayoktiH, tayA: ca 80 tata iti tathA ca pUrvoktavAkyagatASTAdazabhistayobhayazakyadbhavadhvanestu kevala padagatatvAsambhavAdataH padgata va pragrabhizca militvA paJcaviMzadbhedAH siddhA iti bhAvaH / caturbhiH bhi nokaiH fesaa yA kalpanAkathAM sA pravandhaH (na) / tattrArthazatyadbhave dAdazavidho dhvaniH sambhavati / : mahaMtIvi-sahante gandhamapi na vai janAnAM navaprasatA sakatA hi gAvaH / na paMtha prasaGga ! vadhvastvAM vizvApayanti // na tena doho karemIti-karomi kiM nami ! dhAvA banezvarIM labbura vijJApaya / yudmAkaM sarvva. mama godhanAdidhanaM janA vyapi sukhazca duHkham // suduSpradohA mama sarvvagAvaH putrA vidUre kimahaM karomi / vilokanAttava nandanasya suduH pradohA vyapi svayaM pradohAH // * jaratyA uktyanantaraM goSThezvarInikaTaM gatvA tatsarvaM kathitaM, pazcAttayA goThezvaryA yadyaduktaM tat khabrvvaM punarvvadhU nikaTe vyAgatya dhAvA namI kathayati - evamiti / evaM khalu tayA bhaNitA gatA'haM brajezvarImuktavatI samastam / uktena tayA kumAreokta gosaMpradoho mama na khalu bhavati // gozabdaH prabhAtakAlavAcI / (na) caturbhiH paJcabhibbaityupalakSaNam - tacca prakRtodAharaNAnukUlamiti nAnarthakyApAtaH / evamapi prakAzakRdudAhRte mahAbhAratIya karNapUrvasya gRdhragomAyusaMvAde catuH zlokyAM 'prabandha'padasya siddhtaa| vastutastvartha paramparAghaTitavAkyoccayamAtra eva 'pravandha' padasya rUr3hiH, tadartha ke ca sandarbhe sarvvatArthaM zakyudbhavo dhvanireveti mahAkavisandarbhasaccayo'tra pratipAdyate / prata viSaye dhvanilammatameva pramANam / ( 12 ) 'bhavAMpatinAmAlaGkAra' pratyaMza: (ga) (cha) pustakayormopalabhyate / Page #134 -------------------------------------------------------------------------- ________________ alakArakokhabhaH / sukhadohe paritramastasya na bhavithatIti vastu / gosaMpradoSaH prabhAtamadoho matto na bhavatIti nizcayAlaGkAreNa sAyaMdohastu mayA kartavya iti vadhUnAmAzayaM jJAtvA chalema saGketaH kRta iti vastu-iti catuHzlokyA samRditaH pravandho hi mukhyo vyaJjakaH / - tathAhi janAnAM gandhamapi na sahanta ityanyairadobatvaM vastu, satra 'nava. prasUti hatotvaladvAra:-tena kaNaM vinA nAsAndoha iti vakhA kaNa pAmAyitavya rati vastvantaram / 'na tena doha' ityanena payo'bhAvAiyamakriyAH stra:-patra mA kopaM kArporiti ca vstvntrm| 'tuhANa sabamityAdinA vinayamahinA kaSNo'vagyaM brajevA preSayitavya ti vastu / evaM nATakAdiSu ceti tanedakathanenAnakyaprasaGga iti nApa likhitaH / evaM pravandhe'pyanya ekAdazApi voDavyAH / -padAMzAdyA rasAnakAH / 52kA padAMzavarNaracanA iti tritayamapi rasasya vyaJjakaM bhavati / raso'trAsaMlacyakramaH / catuHsaMvAdeti--vadhubhiH saha dhAtrInaptayAH saMvAdaH prathamaH, pazcAdvAnInaptavA mA laratyA: saMvAdo ditIyaH, tadanantaraM brajethA saha dhAtrInaptayA: saMvAdalatIyaH, tadanantaraM brajezcaryA maha zraukSaNasya saMvAdacaturthaH-ityevaMkrameNa catuHsaMvAdo jJeyaH / atizayoktiriti-vilokanamAtrAdeva prathamantA dugdhA bhaviSyanti, paJcAt dhAstA ghocyatIti kaarykaarnnvipryyyaatmaa'tishyoktiriyshcturthii| mukhyo yaJjaka iti- pUrvoktA yajayAna pradhAnIbhUtAH, ataeva pravandho'sakhayaGgAparo'pi smbhvtiityrthH|| mukhya yjyaagvaah-tthaahiili| tabeti-vyaGgaya vastunnadohyatva ityarthaH AnanvetianantadhvanibhedaprasaGga iti hetorana likhitH| pardAzAdyA iti -te rasasya tyobhedA:-evaM pravandhasthala eko bhedaH, evaM krameNa catvAro bhedAH siddhaaH| nanu vallalakArAdayo'pi padAMzAdInAM canayaH sambhavanti, tat kathaM padAMzAdInAM rasamAtra vyaJjakatvasakkA caturdA bhedaH kata ityata aah-rso'veti| rasazabdo. vAsaMlakSyakramasAmAnya evoktaH, na tu rsmaave| ata: pardAzAdijanyavaskhalakArAdayo'pya. saMlakSyakramA bhavantIti na dossH| tathA ca raso hi vAkyajanyapadajanyapadozAdinanyavodhasAmAnya evAsaMlakSyakramaH ; vavalakArAdayastu padAMzavarNaracanAjanyavodha evAsaMtasAmAH, na tu vAkyajanyavodhe padananyavodhe vA'saMlakSyakramA:-ataeva rasena saha balatakArAdInA Page #135 -------------------------------------------------------------------------- ________________ tRtIyakaraNaH | tena tasya vayo bhedAH, pravandhe'pi sa kathyate / 53kA saH -- asaMlakSyakramaH | - bhedAstenaikapaJcAzat 86 54 kA tena pUrvvalikhitasaptacatvAriMzatA caturbhiretaizcaikapaJcAzadbhavati / padAMzAH padaikadezAH / te ca - prakRtiH pratyayaH kAlo varttamAnAdigva yaH / sambandho vacanaJcApi puruSavyatyayo'pi ca // tatiJcopasargazca nipAtaH sarvvanAma ca / karmabhUtAdhikaraNamavyayaubhAva eva ca / tathA pUrvanipAtazca padAMzAH parikIrttitAH // 54(ka) kA racanA va vidhA daurghamadhyariktasamAsataH || 54 (kha) kA dIrghasamAsA madhyasamAsA'samAsA cetyarthaH / varNA mRdukaThorAdyAste pazcAt pratipAditAH / 54 (ga) kA prAdyazabdAnmadhurAH / eSAM vyaJjakatve didmAtramudAharaNam / tatra prakkatairthathA-- mA kuru mAnini ! mAnaM suhRdAM vacanaM pravezaya zravaNe / gokulamahendratanayo bhavatu sanAthaH prasAdamAsAdya // 25 ( pa ) krameNa metAvAneva bhedaH / pardA pratyudAharaNe 'mAkuru mAnini ! mAna' miti padadye 'kR' dhAtvarthasya kRteraicchikatvena mAnasya na sAhajikatvaM, grato'parAdhAbhAvAdibhAvanA'laGkAraH / pratyayAdijanya vasvajaGkAravyaGgAsyAtigar3hatvena tatra tatrAsaMlakSyakramo zeyaH / padajanye ca bodhe vasva laGkArayaGgAsyAtispaSTatvena tatra tatra lakSyakrama, ato na kimapyanupapadmamiti bhAvaH / evameva prakRtipratyayavarttamAnAdikAlAdijanyavodhe'pi vakhalaGkArAdInAmasaMlakSyakramatvaM jJeyam / vAkya jam (pa) mahAmAninoM zrIrAdhAM lalitAdyA: pravodhayantItyamiti sAhibakausadoMTIkAyAm (4 / 16) / tatra na kevalaM prakRtervva]JjakatA'pi tu pratyayasyApi, taba mUla eva darzitam / evaM prakRtipratyayAdInAM vyaJjakatve pramANa sAdhanodAharaNa dAkhilameva savistaraM 12 Page #136 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / atra 'kab' prAtyA kRterecchikatva, tena tvanmAna karaNaM tvadicchAdhInameva, na tu sAhajikaM, tasyAparAdhAbhAvAt - tena vibhAvanA'laGkAraH ; tasmAnmA kuru tyajetyarthaH / suhRddacanantava zravaNa' pravizadapi na praveSTuM zaknoti, tvammanataH zravaNena sahAsaMyogAt / tatpravezAya mano dIyatAm / suhRtsambandhitvena vacanasya zravaNapravezo yukta eveti 'Nic' pratyayadhvaniH / 20 pratyayasya yathA ANitra maMtraNadugraraM dharaNIe pAiprANi kusumAi / pizrasahi kiM ti bisIdasi puNo bicala tattha kusumatyaM // 26 evaM sati ramasyodAharaNamagre rasagranthe vacyati, vyataH pratyayAdijanya vastvalaGkAravyaGgAnAmudAharaNAnyAha - mA kuru mAninItyAdi / tava prasAdaM prApya zrIkRSNaH samAdho bhavatvi tyanvayaH / grarthAt 'kRm' dhAtvartha: kRtirUpAya eva sambhavati natu phale / tavAyaM krama: - Adau tirUpaphala icchA, tadanantaraM phalasyopAye bhojana icchA, tadanantarantADazecchAdhIna bhojanarUpopAye kRtiH, tAzakatyanantaraM bhojana kriyAsiddhi: / bhojane jAte tRptirUpaM phalaM khata eva bhavati, na tu phale kRtiH sambhavati - anyathA bhojanaM karotItyava tRpti karotItyapi prayogaH syAt / evaM sati mAnasya / parAdhajanya phalarUpatvakhIkAre tatphalarUyamAne kRtirna sambhavati / kRterasambhavAdeva 'mAnaM na kuvvi'ti mAnaviSayaka kRti niSedho'pi na sambhavati ityato 'mAnaM mA kurviti vAkyena mAnasyAparAdhajanya phalatvaM na budhyate, kintu zrIkRSNena saha parihAsArthaM svacchayA mAnasya kRtrimatvameva budhyata ityAha / ata 'kRSi'ti - 'kRS' prakRtyA mAnaviSayakakRte raicchikatvaM zrIkRSyona saha parihAsArthameva kRtrimecchA janyatvamiti, na tu sAdhanika, na tvaparAdhajanya phalarUpam / tatra hetuH - tasya zrIkRSNasyAparAdhAbhAvAditi ditIyaM vyaGgA vastu, tena vastuvyaGgapravastunA vibhAvanA'laGkAro vodhyaH kAraNaM vinA kAryyotpattivrvvibhAvanesi talakSaNam / etAdRzagUDhArthAnusandhAnena vasvalaGkArAdidhvanivodho nAyata ityasaMlacyakramatvamegha varavAdInAmucitameva / evamuttarottarapadAMzAnAmudAharaNe sarvvatAsaMlakSyakrama eva jJeya iti bhAvaH / dhvaniprasthAna vyAkhyAnaniratizayakuzAlA' dAloka' granthAdAlokanIyam ( 3|15 ) | 'AhAre viratiH samasta viSayagrAme nivRttiH pare' tyAdilo ke tatvodAhRta iva kuna kunApyekasminnevaiSa vahUnAM kAraNAnAM sannivezo dRzyate / sa ca kadAcit dhvanisAGkaryeNa kadA'pi dhvanisaMsyA vA dyotata iti na pRthageva tanirdezo bhAvo / eSu sthaleSvadhikataraM vaizcigramiti vitam / tatra teSAM madhye dhvanerdhvanyantarodgAra eva granthazalakSitamuttamottama kAvyam Page #137 -------------------------------------------------------------------------- ________________ amadAvAda tRtIyakirI atra kusumAharaNacchalena vRndAvanaM gatvA sasassasamma mataM vaya kusamAnyAdAyaiva grahamAgatAM puna: saGketamuralIkhanazravaNAnasanImanItakaNThayA vyAjena pAtitakusumAM kAJcit prati hRdayajJA sakhI vadatipriyasakhi ! kimiti viSIdasi ? bhUmipatitAni devadeyAni na bhavanti, punarapi tatra kusamAthaM gcch| mayA te gurujano vodhanIyaH, na kiJcidapi te bhayamiti Nic' pratyayasyaiva dhvaniH / kAlasya yathA sahajamaruNaM netrahanhaM, svabhAvata eva te satatamuralIdhvAnakrIr3Avidhau vaNito'dharaH / vanaviharaNa rAtrI gAvaM sakaNTakalAJchanaM kathamiva kRtaH khAmin ! khAtmA'parAdhavisaMtulaH (pha) // 27 vyANi bharaNeti -prAnIya bhavanahAra dharaNyAM pAtitAni kusumaani| priyasakhi ! kimiti vighIdasi punarapi cala tatra sumArtham // 'Nic pratyayasyeti-pAtitAnI' tyasa 'nnic-prtyysyetyrthH| bhoH prANapriye! mamAparAdhAbhAve'pi mithyAparAdhaM prakalpagrAdhikaM Rdhyasi cet, bhavatu tvadacanenaivAdhanA mamAparAdhakalpanaM, tathApi tvatkRpeva mama nistArakAraNamiti zrIkRSNa vadati sati, nAdhanA tavAparAdho jAta:- kintu manikaTAgamanAt pUrvameveti spaSTokataM kA'pi mAninI sohaNThavacanamAha - he kRSNa! tava nevahandU sahanamaraNaM, ma tu kasyA api priyAyA adhararAgeNAruNaM, tava gAtraM kaNTakacilena saha vrtmaanm| he svAmin ! khAtmA svadehaH kathamaparAdhena visaMThalo'samIcIna: kata iti sambhogacisya (pha) yadyapi nayanayugalasya sAhajikanAraNatvenAdharasya niyatavaNitatvena vanaviharaNaratatvAt gAtrasya kaNTakitatvena cApAtataH nAyakasyAnaparAdhatApakSa: sphaTIkata sambhAyate, tathA'pyana niSThApratyayasya yAthArthava lAttaireva kAraya yakasyAparAdhaH sphuTa iti, na sa kathamapi nihotuM zakya iti ca vyjyte| tathAhi maditaranAyikAmadarAgaracitAdadharatI'ruNimA tava nayanayoriha cumbanadAne maMkrAntaH, tatturinidhuvanAdikatye prayasto saralIdhaniH, matto bhautestatsaGgamaM prati paramekAntacittasya tavAvasaraprasaratvena rAjeH, sthAnAnveSaNanipuNena tvayA tadarthamaraNyasyAzrayaH, iti sarva vizadaM pratibhAti me iti nAyikAhnata vyAzaya:-ato dhattoM dhRSTazca tvaM, na tvayi vizvAsale zo'Si sthApayituM zakya ratnaho me durbhAbhyaM tava ca dorjnym| Page #138 -------------------------------------------------------------------------- ________________ pldhaarkautumH| patra 'kata' iti 'kta' pratyayenoktAtItakAlena matsammukhAgamanAt pUrvamevAmanastavAparAdhavisThulatA jaataa| tataH parameva matsammukhamAgato'sItyati. zayoktAlajhAraH, tena ca mAM prati tava bhayAdhikyaM, tAM prati premAdhikyamiti bastu / ___ sambandhasya yathA . pada piprasi gobiyANaM patraM kaNhasma praharapanna murali ! / NiparabibekusalA ammo No hoti sacchiddAH // 28 pala 'gopikAnA' meveti svasvAmibhAvasambandhaH, gopikAbhireva pAta yujyate, na tvayeti vyatirekAlaGkAraH / arthAntaranyAsenApi tvaM chidravatI, vayamacchidrA iti vyatirekaH / vacanasya yathAvilAsaceSTAH sakhi ! kezinAzino halAhalAbhAH pradahanti me manaH / vantanti mammANi guNA ghuNA iva premA vikArI hRdi hRhaNo yathA // 28 (ba) svaradarzane'pi yattva mithyA vadasi, tatra mayi viSaye tava bhayabheva kAraNamityAha-mA prtiiti| yA piasIti -ayi pivasi gopikAnAM peyaM kA syAdharapala marali ! / nijaparavivekakAlA baho no bhavanti scchidraaH| vRdaNe yathA hudi nAnAvidhapaur3AmayaM vikAraM karoti tathaiva mayi viSaye zrIkRSNA sya premA mama hRdi vikArI bhvti| mayyeveti-mayi viSaya eva tasya premA, nAnyatra-tato mAdaye naanaavidhvikaarsutpaadytiityrthH| atreti-pUrva 'vilAsaceyA' evaM guNa' ityatra bahuvacana sakta, ana tu 'preme'lokavacanaprayogena sambhAvito yaH kramabhaGgoSa:, so'tra nAsti, pratyuta dhvanvarthavodhakatvena guNa evetyrthH| kAcit puNyAharaNamiNa vRndAvanasthaM zrIkRSNaM draSTuM khasakholvarayati -gata iti / so'laGgataH, ata eva dharmo'pi virataH, tamAchIdha puSANyAnIya zazikhaNDa car3e (ba) 'apatye yattAdaka duritamabhavattena mahate'tyAdi bhavabhUtipado, 'tathaiva tIbro hadi zokazamimmANi kRntannapi kiM na so,' iti tasyaiva zlokA. itaratra ca zokAdita eva athitanudayatA'rantudatvaM vA vrnnyte| ana tu bilAsaceSTAnAM halAhalAmatayA, guNAnAghuNatvega, prembo vraNarUpeNApAsato visadRzAdarNanAdakrayAH navInapremikatvaM duHsahavedanatvaJca vasta yjyte| 'viSamapyamTataM kacidbhavedamjhataM vA vigha'miti nyAyena komalAdapi kaThoratApAto guyAnAM kusatyAdikaM sarca yat kimapi sambhAzyate / Page #139 -------------------------------------------------------------------------- ________________ tIyakiraNaH / 83 patra 'prema'tyekavacanaM pregna ekaniSThatvavyaJjakaM, tena tasya mayyeva premA, ataeva vikaarii| atra vacanakramabhaGgadoSo gugNa ev| .. puruSavyatyayasya yathA gato'stamarko viratazca ghoM vanaM na dUre(3) sulabhaJca puSpam / calantu puSyAharaNAya sarbA: pUjA'stu deve zazikhaNDacU De // 30 atra calAma ityarthe 'calaMntu'-uttamapuruSavyatyayena prathamapuruSaniheMzaH, tena yUyameva vayamityapRthagbhAvo vastu / 'deve zazikhaNDacUr3e' iti pRthagdhvaniH-devezazcAsau zikhaNDa cUr3azceti / tadvitasya yathA ciravirahadahanadagdhaM priyasakhi ! bhasmaiva bhAvi vapuratat / tadanena viracanIyaM tatkaramukurasya mArjanaM tvayakA // 31 . atra 'tvayaketi taddhitena 'praka' pratyayena macchide tvamapi zocyA bhaviSyasi -matapraNayena tvametAvanta kAlanta daGgamArjanasobhAgyabhAjanamAsauH, mayi mRtAyAntu te tathAvidhasaubhAgyaM ka ? tena yadi mukurAdimAja nayogyatA bhavati tadaivaM kAryamiti zocyatA vyajyate / upasargasya yathA patatyasne sAnA bhavati pulake jAsapula kA: smite bhAti smerA malinimani jAte sumalinAH / / mahAdeve pUjA'stu prattA bhvtvityrthH| zleSeNa devezacAsau zikharaha caDaceti, tasin shriikRssyo| etham dhvaniriti-nidhArthasyApi dhvanyantargatatvAditi bhaavH| taddhitena 'a'pratyayeneti-nindArthaka 'aka' pratyayenetyarthaH / matapraNayeneti-tvayi viSaye mama praNayAtizayaM cAtvaiva zrIkapona vasyAGgamArjanasaubhAgyantubhyaM dattaM, mayi mTatAyAntu tAzasaubhAgya sambhAvaneva naasti| yadi kadAcinmakaramArjanakamaNi yogyatAyAH prAptiH syAttadA maddehabhasmaneva kaarymityrthH| . . ___kadAcidrolikotsave militAnAM yUthezvarINAM samAjaGgatA sundA bhaGgA sakhInAM premotkarSa khyApayituhimapi prastauti - pttiiti| he gahazaH! yadA khAlAsammakhavartinyo na tiSThanti tadaiva darpaNamAnIya tatra prativimbitaM khakhasakhastA sakhe'bhivaktaM ... (12) 'vanaM vire' iti (kha) pustake paatthH| Page #140 -------------------------------------------------------------------------- ________________ alaGkArakotubhaH / anAsAdya khAlIMkuramabhivIkSya svavadanaM sukhaM vA duHkhaM vA kimapi kathanIyaM mRgadRzaH // 22 (bha) patra 'sU'pasargeNa mAlinyAtizayo vyajyate, tena ca sakhInAM praNayAdhikyam / nipAtasya yathA - 84 daTTUNa tassa baNaM khayame zreNa kkhu hArica' hizraa N / ebbaM bitra acaritra turia N laDaM ca tahizrazraM // 33 atra 'ca' rUpanipAtena tulyayogitA'laGkAra : (ma) nijahRdayahAraNasamakAlameva tahRdayaM labdhaM, ato'haM hRdayazUnyA nAbhavamiti tasya hRdayaM mahRdayamiti vastunA dvayoravautsukyaM vastu pratIyate / sakhaM vA duHkhaM vA yugnAbhirasmAkamagre kathanIyaM bAlyasvedagravarttinyastadA darpaNena kiM prayojanaM, tA eva darpaNasthAnIyAH / tAthAM darpaNasAdhammapramAda - patatIti / yuSmAkamazrajale patati sati tA api sAzrAH / evaM khAlIranAsAdyAprApya / dUti - dRSTvA tasya vadanaM kSaNamAtreNa khalu hAritaM hRdayam / evamivAccarya. varitaM labdhacca tahRdayam // gratra 'labbase' tyatna 'ca' zabdarUpanipAtena tulAyogitArUpo'laGkAro vyaGgAH / 'ca' zabdagamyantulyayogitvamevAha - nijahRdayeti / vyavyayasAmAnyasyaiva nipAtasaMjJA, tata: 'ca' zabdasyApi nipAtatvaM jJeyam / tahRdayaM mahRdayamiveti vastvalaGkAreNa dayorautsakyaM dhvnitm| (bha) prata vRndAyA abhidhAnanaipuNyenAlInAM darpaNasthAnIyatvaM prastUyate / gopIvRnda madhyamaNiSi bandArika vRndeva dUtI paraM sarvvata premaparavazAnAM nAyikAnAmujjvalanIlamaNeyakasya ca darpaNasthAnIyA'bhimatahatabhAvaprakAziketi vaiSNava kAvyarasara sikaiH khIkAryyam / bhAvAtizaye jAte na khalu ko'pi svAzayaM vAcA prakAzayituM samartho bhavati, kiM punarbhAva sAgaraplavamAnAH paramAnandasandohadohadA gopikAH / sa khalu cidikAra: 'paricchedAtIta: sakalavacanAnAmaviSayaH' / ana tu 'su' padasyopasargatvakhyApanaM vaiyAkaraNamatAnavadhAna bhitaM, 'upasargA: kriyAyoga' ityanuzAsanAt / 'malinA' iti dhAtujatvenAciptamiti cena, amanojJatvAt, kaSTakalpanAzrayatvAcca / 'paricchedAtItaH sakalavacanAnAmaviSaya' ityAdi bhavabhUtipaya, 'vyahAre virati rityAdi padye'pi yathAkramaM prakAzakRtA darpaNalatA copasargANAM prAdInAM vyaJjakatvaM darzitamiti dik / (ma) paramate nAtra prastutA prastutayorekadharmAbhisambaddatvarUpastulyayogitA'laGkAraH, pi tu mahottarAbhAsaH, tulyakAlaM yoga 'tetra saheti tulyayome' ityAdi vaiyAkaraNa prayoga va yaugikArthe tu tulyayogasya sambhavaH / mataM tacAritaM vidhvastatha prakAzaTIkAlA Page #141 -------------------------------------------------------------------------- ________________ vRtiiykirnnH| . 85 madanAno yathA madhye sUkSmadhiyaH sakhIpariSado dhRtvA sakhIbhUmikAmabhyagAya gRhItapANi kamalaM sparzana mAM jaantii| paja ! dUramapehi nAsi kuzalA sAtucca vAJchAdya me netyantaHkupitA yadIhitavatI tat kena vismaryate // 34 patra yattayAM vAgagocaratvaM vyaGgyam / kambhUtAdhikaraNasya yathA padhivamasi tasya hRdayaM priyasakhi ! rAdhe ! sa cApi tava hRdayam / hAveva pUrNa hRdayau pravizAmI vAM kathaM hRdaye // 35 atrAdhArasya kammabhUtatve sarvavyApanaM vyayam --'grAma vasatI'ti grAmaikadezo gamyate, 'grAmamadhivasatI'ti grAmaM vyApyaiveti camatkAraH / (ya) kadAcidrAdhAyA mAnabhaGga upAyAntaramaprekSya skhayameva slovezaM tvA tasyA nikaTaGgatapata: zrIkRSNasya tadAnIjAto ya AnandAtizayastamautsukyena zrIkRSNaH suvalaM pratyAmadhya iti| sanadhiya: vakhIsabhAyA madhye tAsAM sAhAyyena sakhIbhUmikA, telamaInakAriNI yA sakhau tasyA bhUmikAM vezaM, dhRtvA tailAbhyaGgAya ehotaM rAdhAyAH pAsikamalaM yena tathAbhUtaM mAM sparzana jAnatI-neyaM strI kintu puruSaH kRSNa eveti jJAnabatau-rAdhAhai ajJe! tvaM navInA bhavasi, tailAbhyaGgakamaNi na kuzalA, tsmaaddrmpehi| khakauzanamabhivyaktIkartumudyantaM mAM vIkSya punaH kupitA satyAha-mama snAtumA vAJchA nAsti, ityanta:kapitA sA snAnasamaye yaccezitavatI tacceeitaM kena vismaya'te / ___ adhauti-parasparavAsenobhayorhadaye pUrNa bhavataH, atastavAvakAzAbhAvena. kathaM sakhInAM praveza: smbhvtiiti| sayotaprabhAkArAbhyAM 'gAekAntadazanakSatayathe'tyAdimUlabhUtapadyAlocanaprasane, vicAra prakAralaneva drshyH| po'tra vakyA: prauphoktireva sarjAlakAranIvAtubhUtA tAzaya pihitApihitamucitaM darzayatItyalaGkArabheTvematyaM na durbodhatvAya kalpata itypyuuhniiym| (ya) 'mahilAsahasmabharie' ityAdi padya ivAnApi kavinivadvavaktapropoktizcamatalatimAvahati / 'kriyAyApyaM karma'tya nu zAsanAdAdhArasya sabavalata: kammatve bhUta'rthacamatkAro'. vazyambhAvauti bhaavH| evamapi viziSTa kArakalakSyabhUte'nuzAsanamanu vaya kArakAntara- . prayoge tathopapadavibhaktInAM prayogenAyAtAyA yamakatAyA: lakSyANi dhvanyAlokakAthaprakAzAdigrantheSvavalokanIyAni / vastutakhata 'grAma yApeprati kammabhUtatve'rthakalpanaM kazcita yAdRcchikamiva pratibhAti, na hi sarvatra kammato kriyAyAH sAmagroNa yaaptirbodhyte| . . Page #142 -------------------------------------------------------------------------- ________________ 6 avyayIbhAvasya yathA alaGkArakaustubhaH / katyAyAnti kati prayAnti kati vA tiSThanti mUrttA va praur3hAnanda mahotsavA yaditare zrIhArakAyAmpuri / strIratnairanusa dharatnanikaraM nizcinta mAkrIr3ata ste yAtAH kila vAsarA mama sakhe ! yeSu vraje krIDitam // 36 pUrvanipAtasya yathA AnandAtizayena vismRtivazAdAstAnupUrvIkramAcche kacce kazukAGganAbhirudayatkautuhalaM smAritA / zrIrAdhAharike likautukakathA prAtaH sakhI maNDale pratyAvarttayate gatAmapi nizAM sAcAdidhante ca tau // 37 atrAlpakharatvena cAJcitatvena ca 'hari' zabdasyaiva pUrvanipAta ucitaH, tadanyathAbhAve 'zrIrAdhe 'ti pUrvanipAto hi tasyA vaidagdhAtizayadyotakaH / iti padAMzAH / racanAyA varNAnAJca rItigranye vyaJjakatvaM darzayiSyate / dvArakAsthaH zroNo madhamaGgalamAha - he sakhe ! yadyasmAddajasthAdAnandAditare mama iva praur3hAnandamahotsavA dArakAbhuvi kati vA'yAnti, kati vA prayAnti, kati vA tiSThanti ? kintu yeSu vAsareyu mayA braje krIr3itaM te vAmarA divasA yAtA eva, teghAmpana rAgamanAbhAvAt / mama kathambhUtasya-stroratnaiH mahAnusogharananikaraM saudharananikara grAkror3ataH / vyata vauSThAyAmayayIbhAvasamAsa:, tena cASTottarazataghor3azasahasrasaudhavyApakatvaM kraur3AyA yajyate / . ekadA prAtaHkAle zrIrAdhAyA nikaTe muhRtpattamapacANAM samAje jAte, bho lalitAdyA: sakhyaH ! vyadyarAtrikhamvandhinIM nikuJjarAjayo lAmavArttAGkathayateti muhRtpajJazyAmalayA pRSTA lalitAdyAH kathayitumpravRttA grapi tadAnImAnandAvaMzena vilAsAnAM kasyacit kasyacit bhAgasya vismaraNAdAnupUrvaukrameNa yaza vaktuM na zekustadeva gRhapAlitAH zukAGganA rAnau kunamadhye dRSTacarauM samastalIlAM yathAsthitAnupUrvIkrameNa tAH smArayanti smetyAhavyAnandeti / vyAnandAtizayena lalitAdInAM jAtA yA vilAsAMzasya vismRtistayA vyastI yAnupUrvokramastasmAttADayatikramamasahamAnAbhicche kacche kazukAGganAbhiH - lekA vidagdhA yA kazukAGganA gRhapAlitazukAGganAstAbhiH udayatkautuhalaM yathA syAttathA smAritA zrIrAdhAkRSNayoH kelikathA kavIM gatAmapi nizAM punaH pratyAvarttayate, tau rAdhAkRSNAvapi sAccAtkaroti / 'zrIrAdhA' zabdApekSayA 'hari' zabdasyAsyasvaratvAt evaM sarveSAM vanavAsinAM racakatvenArcitatvAcca 'hari' zavda syaiva pUrvanipAta ucitaH / -- Page #143 -------------------------------------------------------------------------- ________________ dvtiiykirnnH| -te tAvaniH pRthak pRthak / guNanIyAH 55kA ta ekapaJcAzaddedA ekai kantAvadbhirekapaJcAzatA guNanIyAH, zuhatvena kebalaM bartamAnatvAbhAvAdyAvatsvaprabhedaM mitratvayogyatvAcca / tena candravyomatapakSasaMkhyakAH (2601) // 55 sakaraNa virUpeNa saMsRSTayA caikruupyaa| caturgaNe kRte vedakhavedakakubhaH (10404) smRtAH // zuddhabhedairyutAste syuH zareSuyugakhendavaH (10455) // 57 iti pUrvairvilikhitaM na sarveSAmudAhRtiH / bhavedyogyatvamAvatvAdAdhikyamapi gaNyate (ra) // apAtra kapazcAzacanibhedAnAM madhya ekaikadhvanibhedo yadi paJcAzahanibhiH syAttadaikaika eSa bheda ekapaJcAzatsaMkhyako sbti| evaMkrameNAnantabhedA bhavanti / tavAyaM kramaH-ekapakSAzakhedAnAM madhya ekaikabhedo yadA pazcAzaGkhadaiH saha kathyamAnasaMzayAspadatArUpasAryavizikSaH syAttadaikapaJcAzadbhadA eva ekapaJcAzadakaiH pUraNIyAH; tathA sati militvA candrayomara pakSasaMkhyakA dhvanayaH syuH| evaM yadekai kabheda: pazcAzaddhanibhiH sahAnuyAhyAnugrAhakatArUpasAryaviziSTaH syAttadA'pi pUrvarItyA punazcandrayomartupakSasaMkhyakA dhvanaya: syaH yadA tveka bannakasaMzleSarUpasAryaviziSTaH syAttadA'pi candrayoma pakSasaMkhyakA: syH| evamekaikabhedo yadi paJcAzavanonAM saMdRyA viziSTaH syAttadA punarapi candra yomarta pakSasaMkhyakAH dhvanaya: syuH| evaM krameNakekabhedasyaikapaJcAzadAra catuSTayaM pUraNe kRte militvA vedakhavedadika (ra) ekaminnapi prabandha ekavidhadhvanisambhavena svasya khena yojanaM nAsambhavauti chatvA prakAzakadAdimatamanusRtyeyaM gnnnaa| darpaNakArAdayastu vibhinnagaNanApraNAlImanuba 'veda khAmizarA: zuddheripuvAkhAgnisAyakA' iti saMkhyAM darzayanti / tatreyaM yuktiraghodarzitA ca gaNanApaddhati:-prathamantAvadekapazcAzadbhadAH, ( ka kha ga... * DabA ...) 'ka' bhedasya yena kenApyekapaJcAzata ekatamena gahaNayogyatvAt, tata: pacAzat, 'kha' bhedasya ' bhedAdaramya yena kenApyavarANAM paJcAzazadAnAmekatamena grahaNayogyatvAt, na tu prAkapradazitena 'ka' bhedena grahaNe nUtanasya saMsRSTabhedasya sambhavaH, tasya prathamabheva mhautAt 'ka' bhedAdayatirekAt (prakAzakadanusAriNAM mate dhanibhedagaNanAvalAyAM 'ka' 'kha'-samavAyibhedAta 'kha' 'ka'-samavAyibhedamA vibhinnatA, vizvanAthamate na vaghetova mahotasaMkhyAbhedamA muulm)| 13 Page #144 -------------------------------------------------------------------------- ________________ 18 alaGkArakaustubhaH / maka virUpaH saGgharo yathA saMzayAspadatA'nugrAdyAnugrAhakatA'pi ca / .. ekavyaJjakarmaSaH saGkaramvividho mataH (la) // 58 kA saMkhakA dhanayaH sArityartha meva dAmyAM mRtAbhyAmAha / zuile neti-teSAmudAharaNamuttamakAye kiM vottamottamakAye jJeyas ! tatra tatra zuddhakevala kadhvarasambhavAt kintu bayANAcaturNI saptAhAnAM vA dhvanInAM sAGkayyamavayaM sviikrnniiymityrthH| yAvatprabhedamiti - ekapaJcAzajamonA yAvantaH prabheTAstedhA paramparamitratvasya mAya'sya yogya tvaadvgyskhiikrtvytvaadiyH| atra candra yomartapakSamaNyA ApAtata gvoktA:, vastuto vakSyamANAnAM evaM darpabacatama citagaNanAyAM (51 +10+8...+3+2+1)x4vA 5304 saGkIrNabhedAH, zuddhaH saha gaNanAyAM 5355 bhedAH / eSAM kAyabhedAnAM sarveSAM sattA sambhavatyeva, paraM lakSyAnAsadAharaNAnAM pradarzanaM niyojanamiti vistarabhiyA na kairapi cepitm| vastutastu eSAM bahutvakacana eva tAtparya mAlaGkArikANAM, na tu saMkhyAmAnAbhidhAna iti nipuNe vibhAvanIyam -yadAhu, nikArA dhvaniguNIbhUtAdisarvavidhakAthasamaribhedaprada nAvasare-'ma guNIbhUtabaGgAHmAlaGkAraiH saha prabhedaiH svaH / sarasaMdhibhyAM punarapya dyotate bhudhaa|' etadeva lakSya manasikRtyAbhihitaM kaustubhakArairatra mUlakArikAyAM-'yogyatvamAtra vAdAdhikyamapi gnnyte|' neha tenAtiriktamakhkhA'nayanavedagdhI jijJAma nAmutkaTakautUhala nivRttaye lakSitA yathA tatprAconestadarvAconaizca kecinibndhkdbhiH| tatra nidarzanArthamammAbhihimAtra lakSyate, tat yathA-prakAmaTokAkRto bhImasenadIkSitA: 4, 51, 650 zuddhasaGkIrNa vizeSasametA dhvanibhedAH, 8, 145 gaNIbhUtayaGgabhedA:-mAkalyena 34, 06. 23, 600 kAyadA iti kthynti| tatredaM mantayaM na tAvanagaNanAprakAraH (sa pa sudhAgarAkhye tatkataTIkAgranthe drAyaH) sambaGa, na cApIyaM gaNanAnuraktigaNapaNAM kAmapi sa cyti| etamAdapi bhedAdyavAntara vidhaye niratizayanivandhadRSTata evAdhunike: pAzcAtyapaDitararvAcaunAladvArika nizcamAtra eva yadanAmyA myApyane, yatimAtrAmavivahadApi na tnycitrm| Fca nivandho rasabhAvAdivizleSaNakalpa nAyakanAyikAdivibhAgakrame dazarUpakasyAGgAdyAlocanapasare kaTameva vibhAyate, ityanaM bhunaa| (la) maleva tilatahalanyAyena yogayogataH saMsRSTiH, kSauranauramyAyana samavAya manaH saGkara iti sNsRssttimkryo|lkssnnym| alaGgArAdilakSaNasyate'pyetadeva tatvam / ma bharamA sarvatreva bayaH saMsthA:-sandigdhatva ekA, aGgAGgitve'parA, ekAzrayasthitatve bataubA-sarvameta yazasthAnaM yathAyogaM darzitamiti na lakSaNedAharagaya hitamA paprayojanAcA bhaavsrm| Page #145 -------------------------------------------------------------------------- ________________ tRtIyakiraNaH / udAharaNam padminya haM kumudinI kila saiva salyaM satyaM bhavAMzca madhumadana eba mattaH / vAmana tAmamugvayabizi dakSiNena prAtaH prabodhayati mAmapi locanana // 38 atra 'padminyA' dizabdArthayoH zabdArtha gatyahavAnudhvanaH saGgaratrayam / tathAhi mAM prati bhavato'nugo mahAn, yato mAM dakSiNenodAraNa locanana darzanena prabodhayati ; tAM prati tathA nAnurAgaH, yato vAmana darzanena tAM nizyasukhayat-atra hatvalaGgAro vyaGgyaH, yato'haM padminI, mA kumudinIpadminyapekSayA kumudinI nikRSTava / kiM vA'haM nAmneva padminI, na tu vastuta dhvanInAM bhedacatucyAnAmanta vA eva, na tu tata: ethaka ethaka / anyathA ethavivakSAyAM 'caturgaNe kRte' ityAdi granyoktasaMkhyAyA amaGgalyApattiH, yatastato'pyanantakoTiguNasaMkhyAyA grAdhikyApattiH syaad| nanu yatrAvara kArya zuddha eka eva dhvanistatrApi vAcyArthasya camatkAre tatkAyasya madhyamatvamuktam ; evaM sati tatra tatra zukapaJcAzavanayaH kasyAM gaNanAyAM nividA: syarityapekSAyAntAizazuhakapazcAmajhedA api svAtantraNa gaNanAyAM nirvazanIyA itybhipraayennaah--shuddhbhdauriti| iti pUrvariti-pUrvAcAyairapi na tA: sarvA evodAhRtA: na terapya tAvatmaNya kAnAM dhvanInAmudAharaNAni khagrantha kathitAni. ataeva bAhulyabhayAnmayA noktAnA tyrthH| bhavediti-kasyApi nipuNasya sAkANAmavAntarabhedaM prakalpeto'pyadhikasaMkhyAyA yAnayane sAmarthAzcettadetatsaMkhyakadhvanibhyo'pyadhikAdhikasaMkhyakA dhvanayo bhavantIti jJeyamiti / eka vyaJjaketi-ekavyaGgAmAtrabodhaka: zabdalegha itvrthH| yasya zadazleghasAkava vaJjanA sa ekayaJja ksNshlessH| yatra tu zadazleSaka yamanAnantaraM khAtantraNAparayaJjanApravezastana saMraciriti dayobhado bodhya iti / prAta:kAle kA'pi khaNDitA nAyikA mAnabhaGgArtha vinayanatyAdikavana zrIkSaNa prtyaah-pdminiiti| lokayAkhyAM svayameva krissyti| zabdArthati-zabdazanavArthaH bhaktAgavayordhva nyorityarthaH ! ___ aba prathamataH sNshyaaspdtaaruupsngkrmaah-tthaachiiti| atra 'dakSiNa' zabdasyotavArthakatvaM, 'vAma' zabdastha nikdhaarthktvm| evaM 'locana' zabdasya darzanArthakatvamiti ziSTArthamabhipretyAha-mAM prtiiti| saMzaya iti-yava nizcayAbhAvanAyaM vA dhanirayaM vA dhvaniriti saMprayastatra saMzayAspadatA jnyeyaa| punaranava mokanAnugrAhyAnugrAhakatArUA. Page #146 -------------------------------------------------------------------------- ________________ 100 alaGkArakaustubhaH / iti-anyathA mayyeva tvamanurakto'bhaviSyaH / sA nAmnaiva kumudinI, na tuM vastuta iti ca satyaM, anyathA tasyAM nAnurakto'bhaviSya iti sNshyH| atha paminyahaM kumudinI saiveti rUpakAlakAreNa tahetUpanyAsahArA prAtamI prabodhayati, nizi tAmasukhayaditi hetvalaGgAro vyaGgyaH / bhavAn 'madhusUdana' eveti, madhusUdanasya bhabharasya tavobhayataH samarAgatayA na doSaH, kintu mamaiva doSaH-yato'haM padminI, padminyA: prAtareva bhramareNa saha sandarzanamiti 'madhusUdana' zabdadyotye na vastunA punarapi rUpakAlaGkAro dhvanita:-ityanayomitho'nugrAhyAnugrAhakatayA saGkaraH (v)| evaM madhusUdana eva bhavAnmattaH khatastataH, mad haptiyoga dhaatuH| tava kutrApi nApekSeti khabhAvoktAlaGkAraNa tava dakSiNaJcakSuH mayAtmakaM, yatastena padminI mAM prabodhayasi, vAmantu candrAtmakaM, yena kumudinI tAmasukhayaH-ityekasminneva vyaJjake 'madhusUdana' padasaMzleSa ekavyannanA'nupravezaH / saarmaah-atheti| hetUpanyAsati-mama padinIrUpatve prAtaH prabodhanameva hetu: tasyAH kumudinaurUpatve nizi sukhAzrayatvameva heturiti / evaM 'madhasUdana' padasya namarArthakatvena bhramarasyobhayata sAmyena tasya doghAbhAve punastasyAH padminItvarUpakAlavAra eva prayojaka:ataeva dhvanidayamyAnugrAmAnugrAhakatArUpasaGgaro'pi jJeya ityartho 'madhusadana' zabdadAotonetyAdi / vstuti-dossaabhaavnetyrthH| punarapyanenaiva zlokanaka yaJja ksNghruupsngkrsyodaahrnnmaah-evmiti| madhusUdanaH paramezvara eva bhavAn-paramezvasyaiva dakSiNanenasya sUryavaM, vAmanetrasya candratvaM, nAnyeSAmiti madhusUdana zabdazleSasya keva vyaJjaneti bhAvaH / ityekasminniti-netrayoH saryacandra tvamAtra ka gAvIke 'maghasUdana' zabda legha eka-eva yamanAinupraveza ityrthH| (gha) ekatra padminmuttama jAtIyA stI, sA hyeva padminI, aparatra madhusUdanaH madhunAmnIsarasya mettA, sa eva madha sUTyatIti yutpattA bhramara:--tathA ca mAghapo 'daNDa dalitasaragha: prathase madhusUdanasvamiti sadayan mdhu|' ataevAtrArtha pAkyudbhavo rUpakAlaGkAro yaGgayaH / ihottarana yaJjana:gamyAt 'bhramara'rUpAdastunaH punarapi yaJjanayA labbasya rUpakAlaGkArasthAGgitvasambandho na durbodhaH, ghara sphaTa evAbhAma- ato'nAna grAhyAnugrAhakatAsaGkaraH / pUrvavApi padminya hamityA dAMge 'padminau padayAtyena vastumA prAkapradarzitena rUpakAlaGkAreNa 'prAta: prabodhayatI' dyAdA pAmacitena bhAvena ma eva saGkaro'nya thopapAdayituM zakyaH / manthakamate sutA sandigdhatvasaGkara: sa ciipriprdrshitriityaa| Page #147 -------------------------------------------------------------------------- ________________ tRtIyakaraNaH | 101 atha dakSiNena maralena darzanena mAM prabodhayasi, tena te mayi rAgo nAsti - vAmanaM kuTilena tAmamukhaya:, tena tasyAmeva rAga iti vastunA madhusUdano bhramaro jJAnazUnyastatrApi matta iti svabhAvoktiH / tathAvidhasya tava kuto viveka:, tena tvamavidagdho'mIti svabhAvAkhyAnAce payo: (13) saMsRSTiH / evaM padavAkya dyotyairgarvadhaiyya dainya glAniniveMdAvahitthA'dibhAvadhvanibhizca saMsRSTi: (gha) - ukta strirUpaH saGgaraH saMsRSTiva / yathA vA - ucca stanitasya sarvasukhadaH kRSNAmbudasyodayo " vAtAH zIkaravAhinaH mumanasAM dIyoM vikAzaM gatA / snigdhA bhUrgata eva majjarabharaH zyAmAyamAnA dizaH sphItaM gokulamunmadAzca saritaH zItA giridroNayaH // 38 punarapyanenaiva zlokena mamRTe rudAharaNamAha-graMyati / vyava kalpe 'dakSiNa' zabda : saralArthakaH, 'lopcana'zabdo darzanArthako jJeyaH / saralanetreNa nAyikAyA vyavalokanamaudAsInyavyaJjakaM, kuTilanetreNAvalokanantu premayaJjakamiti rasazAstrapramihiH / tatra 'madhusUdana' zabdazleSasya prathamato jJAnapUnye vyaJjanAvRttiH / punarvyaGgasyAvivekAvaidagdhaprAdirUpaH cepArthe vyaJjanA / vyatarakayaJjaka saMzleSA do jJeyaH / tatra 'madhusUdana' para zleSasya kevala candrasUryamAna ekaiva vynyjneti| ukta iti - ekasminneva zloke trirUpaH laGkara uktaH, saMsTaSTikhoktetyarthaH / saMsRSTerudAharaNAntaramAha-yathA ati / kAcit sakhI govarddhanasya nikaTavarttini nagare sthitAM svayUthaMzvaroM gurujanasamIpabhyAM dRSTvA govarddhanakandarAmaGketastha zrIkRSNanta jJApayituM vyAjena devAGgovaInoparyuditaM megha lakSyIkRtya vadati - ucchRneti / he sakhi ! (za) 'padminyaha' mityAdinA ke dhvanisaM sRSTiH / natra ma lakSya kramayaGgAsthAlaGkArayugala sya svabhAvoktaprApAbhidhasya saMsRSTi:, tathA'saMlakSya kramayaGgAsya bhAvadhvanikadambakasyApi saMsTaSTi: / 'padminya' miti svakIyotkarSa sthApanena garva:, tasyAmeva tava rAga ityavagacchantyapi gAyikA'haM tvAM prati sAnurAgeti dhairyaM jJAnazUnyastva, tathA'pi tvayi me premeti glAni:, ghiMmAM yaivaMvidhAsaDa5(kAriNi vizvasiti yadA dhir3a mAM tvatprAnimalabhamAnAM varAkaumiti nirvedaH, nAyakasya jJAnazUnyatA'viSkAreNSalakSya bhAvaguptaparapayyayAvatyAdayo bahavo bhAvA: zlokAdevAtto nipuNairavaseyAH / eSAM bhAvadhvanaunAM zAntu pradayasandhivalatA'di vividhabhedena vivecanamuttaratna 'rasa' kiro, to nAva mUle tatprapaJcaH / (13) svabhAvAkhAAnApekSayoH iti (ka) (ga) (ka) pustakaMSu pATha upalabhyate / Page #148 -------------------------------------------------------------------------- ________________ 102 alaGkArakostubhaH / patra zabdaza lupranavArthagata prasavadhvanyo: saMsRSTyA dhvanisaMsRSTiH, tathA'laGkArANAM vastUnAzca sNsRssttiH| tathAhi gurusamIpasthitAM govaInanikaTanagaranAgarauM prati girikandarasaGketasya zrIkRSNa vijJApayituM vyAjena daivopanataM meghodayaM lakSyIkRtya kAcit sakhI vdti| vAcyArthaH sphuTa ev| atroddIpanavibhAvaH sphuTo bhavastulyayogitA'laGgAra vyanakti / kRSNazca saGketastho'mbudodayazcAbhUditi yogapadyapratipattA tulyayogitA, karmadhArayopalakSaNatIyAtatpuruSamAtrayoH saMsRSTiH / kRSNAmbudayo: sAdhamaryAdupamA'laGkArI vyaGgyaH / 'ucchUnasta nitasye ti ucchUna gagnitatvenAmbudasya varSakatvaM, tena ca zIghramabhisareti vastu vyahyam-he 'ucca nastani ! tasyeti sabhaGgazleSeNa saMbodhyamAnajanasya praur3halaM, tena stana. bhArAkAntatayA gamanamAnyavyaM, tena na ca mAtaH paraM vilambanIyamiti dhvani. pratidhvanyanudhvananaM, 'tasyeti sarvanAmro mahinA kRSNasya paramadurlabhatA, tayA ca bahuvallamatvam / 'sarvasukhada' itri hetotvalaGkAro vyayaH (Sa), tammAvAtaH paraM vilambaH kArya iti vastu / 'vAtAH zIkaravAhina' iti svabhAvAkhyAnaM, sarvadhA va javilAsino sukhada: kRSNavaNe tya meghasya govarhanoparyudayo jAtaH / kathambhUtasya :ucchanaM ghoraM stanitaM ganitaM ysy| evaM sa| sukhadAH pavanA vyapi zIkarAmalakAna vo zIlaM yeSAntathAbhUtAH santazcalantIti shessH| evaM sumanasA mAlatIno vothau vikAzaM varSAsamayaM prApya prphltaanggtaa| tathA brajavAsino nidAghajanyasaJjarabharo'pi gataH / medhaireva dizaH zyAmAyamAnA babhUvuH-grataeva samastaM gokulamapi sphItamAnandena praphullam / evaM sarito nadyo'pi varSAkAlaunajalAnAM samanAnandava zAdunmattA bbhuuvuH| govarddhanadroNyo'pi zItalA jaataaH| tasmAt sarvaprakAreNAsmAkaM vrajavAsinA sukhasamayo jAtaH / vAcArtha: sparaH ! nizArthastu - he uchnastani ! govaIne kRSona saha meghasyodayo jAtaH / meghAdInAmadayakathanenoddIpana vibhAvajJApana hArA'bhisAra utkaNThAM vardhayati / snigdhetimAnAyabhAvena tvamapi snigdhaa'bhuurityrthH| atroddIpaneti-'kRSNAmbada'padasya karmadhArayasamAsena meghasyoddIpana vibhAvatvaM sphuTaM yaGgayIbhavat zrIkRzona saha meghasyodaya iti tIyAtatpuradheza tulyayogitA'lasAraM yanakti / tulpayogitAmevAha-kRSNAceti / kammadhArayeti (gha) 'abheTemAbhidhA hetuI tohetumatA mahe'tyaparaivizvanAthAdibhirabhihito hevalahAro nArya, paraM nimyAdaka hetugarbhakAliGgAyapramihAlakArasyaivAna hetu'padena parigraha iti Page #149 -------------------------------------------------------------------------- ________________ htiiykirnn:| tena suratazramajalakaNAhAriNazcaite bhavidhatIti vastu / sumanasAM mAlatI. nAmiti pUrvavat svabhAvAkhyAne, tena sumanamA mAnarahitAnAmanyAsAmanAnAJca vIthI kaSNo'bhimatavya iti yo vikAzaH prasAdastaM gati vastu, tena ca yAvat kA'pi taM nAbhisarati tAvattvamabhisareti vastu / 'nigdhA bhariti caraNamacaraNasukhadatvaM, paraJca nigdhA'bhustvava manami vAmyaJca nAsti, tat kathamaparaM vilambasa iti vastu / snigdhatve hetuH 'gata e| saJjarabhara' iti hetvalakAraH, tena ca tvadAkAregAva mayA tvadantaHkaraNaM jJAtamiti svacAturyaprakaTanam / 'zyAmAyamAnA diza' ityalalyA bhUtvA gamiSyasi, tana na kA'pi zaGketi vastu / vya jhyapakSe-gokulaM vrajasthalo sphotaM janAkINaM, tainAtra tamAnataM na zakrAmi / sarito yamunAdyA utpUrAH, tena tattaTAdo ca na saGketayogyatA, tarhi pArizeSyAt 'zItA giridroNaya' iti bhaGgayA tatraivAbhimAraH kriyatAM, talevAgato'sti kRSNa iti vyaJjakAnAM saMmRSTireva / evaMvidhA eva dhvanaya uttamottama kAvyalakSaNabIjam / dhvaneApArayugalaM dhva nanamanudhvananacca / yatra kevalaM dhvananaM taduttamaM kAvyaM, yatu tu dhananAnuSvanane -hamAzcAsAbamdazceti karmadhArayapadaM, evaM kArNana sahAmbadodaya ityupalakSaNahatoyAtapuruSapadaca, mAtrA kAraNaM yayoH evambha tayoruddIpanavibhAvatva tulyayogitvarUpacanyoH saMsmRdhiH karmadhArayapakSe 'kRSa'ti vizeSaNena megharUpoddIpanasya lakSaNyaM bodhayati / stanasyocanatAkathanena saMbodhyamAnasya mvayarthazva janasya praupyovana tvmaanautm| yamunAyA iti-uhatA: purA: pravAhA yatra tthaabhuutaaH| tenati-pravAhAdhikyena tAsAM nadInAmAdau 'pAre saGketayomyatA na sambhavatItyarthaH / dhvaneriti-uttamadhva neruttmottmdhvvetyrthH| tvAmasi vacamotyAdau vartamAnohantvAM vcmiityrthH| atraa'mmi'pdenaaimtkRssttvktetyrthaantrsNkrmitvaacydhvniH| evaM 'snigdhazyAmale ti po lipta padenAtizayameghAgamanarUpAntarasaMkramitavAcAryadhvaniH. tena cAsmina dhanAgame sautA kathaM jIviSyatItyana dhvniH| rAmo'hamiti-ramate ramayatauti vA vyutpatisiddharAmo' na bhavAmi, kintu nAmnaiva 'rAma:' atonAsantatirastavAcArtho pratibhAti / daNDiprabhRtayaH prAcastameva 'hetu'prdgollikhnti| evarmApa prAgurava cAlajhArohe the 'hetu'padaprayogo'tra grantha etatprasaGge samadhanIyaH / Page #150 -------------------------------------------------------------------------- ________________ 104 alaGkArakaustubhaH / Quoted in under Uilass IV. tduttmottmm| prAcInastu sarveSAmuttamatvaM likhyate, . Kayayaprakasg tara nAsmAkamabhISTam (sa) yataH 'vAmasmi vacmotyA'dI vararthAntarasaMkramitavAcyadhva naH, snigdhazyAmala kAntilipta - viyata' ityAdezvAnudhvananaMrUpAntarasaMkramitAtyantatiraskRtasaMsRSTyA ca mahAghanereka evAsvAdazcenlabhyate, tailabhyatAM nAma na tvasmAbhiH / " ....* ityalaGkAra kaustubha dhvaninirNayo nAma DhatIyaH kiraNaH // * dhvaniH / evaM vipralambharasAdirUpA bahavo dhvanyanudhvanyo vrtnte| ata vAmamoti kAyApekSayA'sya kAyasyottamatvamiti vivecniiym| padAiyaM kAyaprakAzakRtA khagranthe dhRtm| iti (sa) 'dhanecaMnyentarodgAre tadeva hAtamottama miti prAgeva pradarzitaM lakSaNyabIja grnthkutaa| dhvanikAramammaTAdibhirApAtataH dhvanyutyApitAnudhvananAdigarbhAnAntAti. riktAnAca sarvaSAmeva dhvanInAmuttamakAyatvaM svIkRtam, na tahaciramiti karNapUragokhAminAmApatti: ! vyaJjakatAyA aAsvAdasya tAratamyaM sphaTameva, tato'tra vibhinnA bhaagklpnaa| ramagaGgAdharakAreNApya ttamottamAkhyatatkRtabhedasya kAyasyottamAkhAdaparAdatiriktasya sattA khokatA-tanmataJca prAgevAsmAbhiritaratra drshitm| 'teladhyatA nAma, na tvamAmi'riti srotprAmani zo'vaiSNavocitaH sa tu mAnyAnAmapi prAcAM matamata manAganAdaraNIyamiti khamatAviSkArAyavekSita iti / Page #151 -------------------------------------------------------------------------- ________________ atha cturthkirnnH| atha guNIbhUtavyayAni kiyanti bhavantItyAkAGkSAyAM teSAM bhedAnAhayadyapi 'madhyame tatra madhyama'miti ( 1ma kiraNe 6SThaM kArikAyAm ) pUrvoktasya madhyamakAvyasyaiva guNIbhUtavyaGgyatvaM, tathApi dhvaneravaiziSTye vaizidhye ca hetvantaropAdhito guNabhAvAhuNIbhUtatvamiti 'ca'rtha eva haividhyaM bodhayati (k)| nanu kAyaprakAzakRtottamayaGgebhya: sakA zAninAnyeva guNIbhUtavyaGgaya myuktAni, khamate tu madhyamakAyasya va guNIbhUtatvaM, tathAtve madhamakAyasya pUrvoktayuktamA zabdArthayocitreya styttmtaakthnaanuppttirityaah-ydypiiti| tathApIti-dhvaneravezireyAvaratve sati vaiziya ca dhvanemadhyamatvAdau ca sati tathA'parAGgatvavAcya poSakatvAdigugayogAduttamadhvamerapi (1) guNIbhUtatvamiti, tathA matyekasyaiva madhyamakAthasya zabdArthAnAM vaicitA satyutyamatvaM, tasyaivottamakAyasthAparAGgatvavAcyapoSakatA'diguNasacakapadAntarasamabhiyAhAre sati guNI. bhUtatvam ; ato na virodhH| etadartha meva 'guNobhUtapadasyAntabhUtina ci pratyayena bodhayati'ghArtha eveti| na guNo guNo bhavatIti vyutpattayA pUrvamaguNatvaM (2) pazcAdguNayogAhaNI (ka) iha sarvatrAlaGkArazAstre 'guNIbhUtayaGgA'padena viziSTalakSaNalakSitaH kAyabheda eva gRhyate - padacca tadato yogarUpamityAlaGkArikANAM kharamaH / tatrabhavatA karNapUragomvAminA padasya yaugikArthamapakSya-aguNo mukhyo guNo'mukhyo bhavatyatreti vyutpattayA-mukhasya vyaGgAsya dhvanyaparAbhidheyasyopAdhibhUtayoziyAvaizidhyayorbhedasaraNimaGgIkRtya vidhyamasya kAyavizeSasyAGgaukriyate / avaiziSTayapakSa tu 'zabdArtha vaiziye he yAta: pUrvapUrvatAma' (1ma kiraNe 7ma kArikAyAm ) iti kArikAlakSyasyAviSaye'varatvamAyAti-ne taba bhedakalpanA / zabdArthavadhiyorekatarasya dayorvA vartamAnatve yaGgAsya vanervAccAnya natayA sAmyena vA'nuttamatve 'mphaTamaparAGga'mityAdinA'radhA bhedakalpaneti tatraiva tatprapatra ityAzayena mUnasthapratIkAvatAraNA / itthaM vizirasya guNAbhUtayaGgAsya 'dhvani' padena parAmarza ApAtavisahamo'pi nAnucito yathA 'kAThinyaM guNa eve'tyAdau (4rtha kiraNe 64 cauke) lkssy| yatra khala kaustubhavalakSita uttamaH kAyameT iti tatraiva mUle drshitm| vastutastu 'guNIbhatayaGgA'padasyAvAntaroddiSTakAyabhedArthakalpanAgauravAdaraM tasyApekSikatvapakSakhIkAraH -yavottamottamatvaM tatra sphuTatvAdiha lakSitAt kAraNAt guNIbhUtayaGgayatva uttamatvaM, yatra (1) 'avaratve sati tathA cAvaradhvamisthale'pyaparAGgatvavAcyapoSakatvAdizuza yogAditi (ka) pustake, * 'avaratve sati vaiziSTaye ca dhvanemadhyamatvAdau ca mati madhyamakAvyasyAparAGgakhetyAdi mudrita pustakenavadhAnavijRmbhitaH paatthH| * (2) 'bhaguNAtvarUpocamatvamiti (ka) pustake pATha upalamyate / 14 . Page #152 -------------------------------------------------------------------------- ________________ 106 alaGkArakaustubhaH / tatvAvaizidhye bhedo nAstye karUpatvAta, hitIye tu bhedo'STadheti sUtrayati sphuTamaparAGgaM vAcyaprapoSakaM kaSTagamyaJca / sandigdhaprAdhAnyantulyaprAdhAnya kAkugamye c| amanonaveti guNIbhUtavyaGgyasya bhedAH syuH // 56 kA kramaNodAharaNAni dRSTA bhAgavatAH, kapA'pyupagatA teSAM, sthitantaiH samaM, jAtaM vastu vinizcitaJca, kiyatA premA'pi tatrAsitam / jIvaziva mRta, mRtairyadi punarmatavyamasmAdRzai- . * rutpadyeva na ki mRtaM, bata vidhe ! vAmAya tubhyaM namaH (kha) // 1 bhUtatvamiti daividhyaM bodhytiityrthH| tatre ti-avaiziyAdavaratve satyaguNadazAyAmapi nivaratvena, guNadazAyAntu sutarAmatizayanikaTatvAt, atastatraikarUpatvAGga do nAstItyarthaH / sandigdheti vAcyArthApekSayA sandigdha prAdhAnya ytretyrthH| tathA ca vAcyArthApekSayA dhane: prAdhAnyanizcaya evottamatAyAH prayojakaH, na tu sandeha iti bhaavH| tulyetivaacyaarthdhvndhostulypraadhaanymityrthH| aba granthakAra eva mahAprabhoH pAdAnAM madhye kasyacit kasyacita prAkada dRSTA virahayAkula: sanAtmAnaM nindanAha-dRzA iti| teSAM capA'pyasamADhaNe: praaptaa| te: sarvasAratvena nizcitaM yahastu tadapi baatm| tatra teSAM nikaTa yAsitaM vAsaH kRta ityarthaH / khata evottamatvaM, tata tasmAdeva kAraNAnAnatAyAM kAyasya madhyamatvaM, yatra dhvanemadhyamatvaM tatetasmAdeva kAraNa guNIbhUtavyaGgAtve kAyasyAvara tvamiti tu na rikta vcH| zeSoktasthaladaye tathA 'prAguktadhvanisaMkhayAH' (60tamakArikAyAma) ityAdau tatra TIkAyAzca sAdhAraNyena sarvatreva 'dhvani'padaprayogastu bhAkta ev| guNIbhUtayaGgAsyApekSikArthaH kalpanApakSa: khayaM dhvanikataivAnumoditaH-'prakAro'yaM guNIbhUtavyaGgayo'pi dhvanirUpatAm / dhatte rasAditAtparyyapAlocanayA puna:'- ityAdi / tadarvAcInA AlaGghArikA prakAzahadAyA bahana eva 'guNIbhUtayaGgA'padasya kAyabhedatvarUpe rUTiprayogamapapAdayanto'pi sabahumAna dhvanikatAsuparidarzitaM matamanusarantItyAstAM tAvat paaribhaassikpdpryogsaadhutvcintaa| (kha) sphaTamiti-kAyaprakAzAdinibandheSvetadeva 'agu'miti bhaNyate / evaM yadatra 'kacha. gamya'padenAnihitaM tasya tatrAsphuTamiti sNjnyaa| sphuTaM sarvajanasaMvedyamatitarAM prakAzam / 'tAdRzaM vAyAyamAnatayA na tathA camatkaroti yathA kAminIkucakalasavadagam'--taduktam Page #153 -------------------------------------------------------------------------- ________________ caturthakiraNaH / atra 'jIvadbhi'ripti nigdhAvasthaiH, 'mRta'riti taviparItAvasyaiHityarthAntarasaMkramitavAcyaM, tattu sphuTamiti guNIbhUtam / yathA vA zayanasahacarINAM locanairarya mAnA nyatiratijayalakSmIlakSmabhiH pakSma lAni / teSAM darzanakapAsahavAsAdiprAptireva jIvanaM, tAdRzajIvanavadbhirasmAbhinna stttm| adhunA teSAM virahe vayaM mTatA ev| tairyadi punarmatayaM tadotpAva kiM na stttm| tathA ca jIvaddazAyAM maraNaM na jAtaM, adhunA mhatAnAmasmAkaM punamaraNaM bhaviSyatyetadapekSayotpattikAla evAsmAkaM vidhAtA maraNaM kathaM na kRtaM, tammAta pratikUlAya vidhAtre nama ityarthaH / khigdhe tisukhmyaavsthairityrthH| tdipriiteti-duHkhmyaavsthairityrthH| tattviti-snigdhAvasthakhe mhadarapi na duHkhada iti vynggaamityrthH| __yathA veti-mTagAkSI khAGgaH karaNaiH khAGgAni vanata iv| evamatizayaravijaye yA lakSmI: zobhA tasyAH sUcakailanabhizcile : karaNe: pacna jAni purAnIva / punaH kathambhUtAnizayanasamaye paricaraNaparAyAGkiGkarINAM locaneracImAnAni / 'arcAmAnAnauti padena khamAphalyamAnasena (3) mAdaraM dRdhAnItyarthAntarasaMkramita vAcya sphuttm| 'pacalAnIti padena 'bAndhIpayodhara ivAtitarAM prakAzo no guz2arIstana ivAtitarAM nigamaH / artho girAmapihitaH pihitaca kazcit saubhAgya meti maravadhU kucAma' iti| na caiteSAM guNIbhUtathaGgAbhedAnAM kathamapi dhvanibhedAnAM lakSaNA'bhidhotyApitAnAM madhya antarbhAvaH zakyaH-yadAhuNyotakArA:-'lakSaNAmUle tyanena lakSaNAnvayathatirekAnuvidhAyItyartha kena nirUpalakSaNAvatpadaghaThitakAyoyadharasphaTasandigdhaprAdhAnyatulyaprAdhAnyAsundarANAM yudAsaH, teSu vyaGgayodezena lakSaNAyA aprtteH| kAkAcipte'pi na lakSaNA'nupapattAbhAvAt, guptvenAgRpyadAsaH, 'prAdhAnya' ityanenAparAGgavAyasivAGgayovadAsa' iti / - sphaTasyodAharaNasuparidarzitaM granthakvatkRtacaitanya candrodayanATake zeSAGke sniveshitm| vaiSNavasAhityapAthonidhau kacidbhaktAnAM bhagavadavatArasvarUpANAM mahAprabhazrIkRSA caitanyapAdAnAM prAkavyasmatevirahayAkulatA, kacihA teSAM prAkaTyadarzanAbhAvena bhAvavidharatA varIvattItyetat tattatkAya. sudhArasommisukhayAsajjanaM sajanA eva budhynte| govindasarArizivAnandAnandottayaH prathamokteH pramANaM, ditIyoddiSTe govindadAsakavikRyAdAsakavirAjAdonAmAtayaH khakIyaracanAmaNDalamaNDa nAyitA nidrshnm| (3) 'khasAphalyamaneneti (ka) pustake 'khasAphalyamanane ti, (kha) (cha) pustakayoH, khasAphalyamAneneti (gha) pustake, 'khasAphasthamAnaneneti (ca) pustake, 'khamAphalyamAnasena'ti (ga) pustake pAThaH / Page #154 -------------------------------------------------------------------------- ________________ 106 alaGkArakausabhaH / rahasi sabahumAnacumbAmAnAni dRgbhyAM khajata iva mRgAkSI svAGgaka : svAGgakAni // 2 atra 'adhamAnAni' 'pakSmalAni' 'cumbAmAnAni' 'svajate' ityarthAntarasaMkramitavAcyAni, tAni tu sphuTAnyeva / aparA yathA kope yathA'tilalitaM na tathA prasAda vaktra', vidhistava tanotu sadaiva kopam / ityAkalavya dayitasya vacovibhaGgoM rAdhA jahAsa vihasatsu sakhojaneSu (ga) // 3 atra vipralamazRGgAro haasysyaanggm| 'rAdhA vivartitavinamramukhI babhUveti cet, tadA kopaprazamo bIr3odayazceti dhvanireva syAt / citritatvaM yaGgaya, tat sphuTaM, tena ca sammAtizayottha tanuglAnirvastu ynggaam| 'DagbhyAM cumbAmAnAnI tityAsaktipUrvaka chAni, tenAhamadya kRtArthA'smIti khasAphalya vastu yaGgayam / 'khabata' iti padena puna: puna: sparAtItyarthAntarasaMkramita vAcya, iti sarvatra sphuTameva / __ aparAGgamiti-aparasya gauNarama syaanggmityrthH| vacaso vibhaGgoM shrutvaa| rAdhA vivartiteti-asya padAsya (4) guNIbhUtatvamUcaka 'rAdhA jahAsa vihasatamu sakhojaneviti caraNaM vihAya 'rAdhA vivartita'tyAdi caraNasya prakSepe kRta asyaiva kAyasyottamatA bhvedivyrthH| na ca pUrvoktapadyadayasya guNIbhUtatvasU cakavAkyasthala uttamatAbodhakavAkya prayogaH kathaM na kRta iti vAcya, tatpadayoguNIbhUtatva'pi vAcyArthasyAticamatkAritvena prakSepasyAnaucityAta (m)| (ga) aparAGgamiti-yaGgayamiti zeSa:-yatna yaGgya vAthasya rasabhAvatAbhAsAnA. maladvArasya vastunazca likhitAnAmekatamasya yaGgAbhatasya ksycidgm| aba mUlodAcate lokadvaye rasAGgatvarUpamaparAGga drshitm| taditarabhedAparAGgalakSyAni kAyaprakAzAdito lakSyAni / teSAM ke cana bhaMdA atraiva 'rasa'kiraNe'nupadaM sphaTIbhaviSyanti / 'kope yatheti loke kayAcit gopyA'parAM prati kRSNa kRtasya rAdhamAnabhaGgasya vrnnnaa| 'rAdhA jahAseti prayogo khazandapratyAyitaramatvavazAditarathA'pyabandha iti vidagdhai nirvayam / ataravAna parivattipradarzane granthakatA taatprym| 'TA bhAgavatA' zayanasahattarINA'mityAdi pAiye vAcyArthasya niratizaya camatkAra:, tena tatra parivRttinna maadhitaa| - a) 'pATamyeti mavAppamaGgataH paarH| . Page #155 -------------------------------------------------------------------------- ________________ cturthkirnnH| 108 yathA vA mugdhe ! parihara mAnaM mAnaya vacanaM priyAlibandasya / yauvanamidamambhoruhadalajalabinTUpamaM viddhi // 4 atrApi vipralambhazRGgAradhvaniH shaantrssyaanggm| 'marcaya yauvanakusumai devaM kuJjecara kamapI'tyu te dhyanirava syAt / . bAcapoSakaM yathA kAhaM godhavadhUH, smarAyutajayI gopendrasUnuH ka vA, sAI tena ratirmamAbhavaditi bhrAntai H paraM bhavyate / ityevaM gurukarNagocaratayA sakhyA samaM nirmitAM vANImanyathayAJcakAra pulakI gaNDaH kuraGgIdRzaH (gha) // 5 atrA'nyathayAJcakAra' tyasya vAcyasya gaNDa sya pulakitatvaM [prapoSakam / 'ityevaM gurukarNagocaratayA sakhyA samaM jalpane romAJcokiramaJcalena susukhI gaNDasthalImAgot // ' ituta dhvanirIva syAt / yathA vA-- kAThinyaM guNa eva yena bhavatI kAntasya kezagraha neho dUSaNameva yena labhate daipI dazA dagdhatAm / sagdha iti-yauvanamidaM kamaladalamyajalabinduvanazvaraM vidvotyanena zAntaramo mukhya yaGgAH, tasyAGga TaGgArarasaH, tenAyaM dhvanirgaNIbhUto jnyeyH| kAhamiti-gopAnAmindrasya rAjJaH punastatrApi starAyutajayo koTikandarpato'pi sundaraH sa zrIkRSNo vA k| evaM tasya prajA kazcinnikaTo gopastasya vadhUH tatrApi tasyAgre rUpA'haM vA ka iti vAkaprayogakAle 'kRyA' zabdocAraNa jAto yo gAhadeze pulaka: sa eva sakhyA samaM nirmitI vANImanyathayAJcakAra mithyaabhuutaackaar| gaNDasthalI kathambha tA:-romAJcokiraM romAJcayAptAmiti yAvat / . (gha) smarAyutajayoti-zrIkRSNaH zrImadbhAgavatapurANe 'koTikandarpadarpa ityAdinA, rAsAdhyAyAM varNitaH / tatra TIkAkRtAM vaizAvagokhAmicaraNAnAM vizvanAtha cakravartiprabhRtInAM yAkhkhaiva 'sAI tega ratirmamAmavaditi bhrAntarityAvaMzasya sutarAM prkaashikaa| aba vAcasya siddhireva yanayAdhIneti vAcyaprapoSakatvam / 'gurukarNagocaranaye ti khavacanasa Page #156 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / tubhyaM kaGkatike! namo'stu, dhigatikhehAmiti vyAjavAvinyAsA cikura prasAdhanavidhau kRSNena sA sakhaje // 6 atra vipakSaramaNIM prati kAThinyAdidoSaprasajjanena prAgalmayAtizayaprakaTanena vA'sUyA | AtmAnaM prati snehamayatvaguNA ropeNa svAdhika santApa -- prakaTanena dainyam | kAThinyasnehayorguNadoSatvAropeNAtyantatiraskRtavAcyadhvanitvam / kaGkSatikAM prati vipacaramotvAropeNa samAmoktiH / 'tubhya' namo' S'tisnigdhAM dhigiti hAsanirvedayoH zAbalyaM - ityevaM bhUyasA'pi lakSaNenottamottamamapi kAvyaM 'vyAjavAgvinyAse' tyo kasyeva padasya vAcyasya poSakatvAduttamottamatvaM vihAya kevalaguNIbhUtavyaGgyatvenottamaM jAtaM, kintu 'dhigatihAmitoSasmitaM jalpantI cikura prasAdhanavidhA' vityAdi cettadA'syottamottamatvameva (Ga) / 110 mAnAnantaraM saGkIrNasambhuktA pazcAt svAdhInabhartRkA kAcinnAyikA zrIkRSNAsya kezaprasAdhanaGgharvatI kaGkatikAM lakSyIkRtya vyAjena tAmAha- kAThinyamiti / he kavatike ! kAThinyaM guNa eva yena kAThinyena hetunA bhavatI zrIkRSNa kezayahaM labhate / sna ehaste dUSaNameva yena tailarUpeNa depI dopasambandhinI dazA varttikA dagdhatAM labhate / iti vyAjena kaGkatikAmiSeNa vipazcaramaNyA doSayaJjakasya vazvalo vinyAso yasyAH sA / *vAvinyAsaM tvA prasannena zrIkRSNena sasvaje tayA mahAliGganacakra ityarthaH / prAgalbhotikezAkarSaNarUpa prAgalmayAtizayaprakaTanenetyarthaH / guNadoSatveti- kAThinya N guNa ityana guNazabdasya doghe lakSaNA, kAThinyasya nindAtvaM dhvani - evaM sra hottara 'doSa' ('dUSaNa' ? )zabdasyApi guNe lakSaNA, srohasya sarvotkarSo dhvaniH / dhvanesvatrantatiraskRtavAcyatvaM jJeyas / nAyikAtvAropa eva samAsokAlaGkAraH / gurukagocaratvameva nAyikAyA grabhimataM tathA vadoSacAlanArthaM prayAsaH kRtaH, aparAdhalavo'pi tasyAH kathaGkAraM bhavatIti kai sutikanyAyenAbhidhAnas / (Ga) 'vyAnavAkhinya se'tyekasyaiva parasyeti - 'syAdapuH sundaramapi zvile krena durbhaga' miti rItyA dhvanikAyasAdhanAntarAyo ghaTinaH / evaM 'anamyAne bhrAntaM kanaka mTagaNA'ndhitadhiyetyAdi bhaTTavAcaspatibhizrakRtapadye 'mayA'ptaM rAmatvamityekasmAdeva vAkyaprayogAddanitvaM vAhatam - tatra tAvadaparAGgatayA bAdhA, vyatra tu vAcyaprapoSakatvamukhena / mUlAite po uttamottamatvaM dhvanerdhvanyantarodugArataH sambhavi, taJca na bhUtamiti phalitamAha - uttamaM jAtamiti Page #157 -------------------------------------------------------------------------- ________________ caturthakiraNaH / kaSTagamyaM prasphuTatayA kleshgmymityrthH| yathAtvadabhiramitA hitIyA jagatya dahitIyeva / anumatirapyananumatisti dhiratithimeM nizA'pyanizA // 7 patra virodhAbhAsena tava prakatavaikatyakAriNI kA'pi zatirastIti / 'hitIyA' sapanItyarthaH, prato me mamA'numatiH' kalonacandrA pUrNimAtithiranumatihInA satI 'atithi'rAgatetyarthaH / nizA'pi bhenizA zAkhasya. prbhaatevaasiidityrthH| paryAyaprAptA'pi mai pUrNimAtithistvayA'nanumatiH katA anAhateti mama jIvanameva vyarthamiti vyaGgyamasphuTam / 'pratipadamaha. mapratipadamupAgatA tvatprabhAvene ti ceDDanireva-pratipadaM prativyavasAyamapratipadamapratipattimahamupAgatetyarthaH / . . sandigdhaprAdhAnya yathA he bhadra bhAdrapadamAsacaturthikendo ! tubhyaM namo'stu na kadApi mayA'si dRSTaH / zyAmena tena katamena navena yUnA sAkantathA'pi mama kiM prathitaH prabAdaH (ca) // 8 tvadamiramibheti-atra 'hitIyA'"ditIyA' 'anumati"rananumati'riti sarvatra zabda virodhamAnaM, tena virodhAbhAsena tava pratavaikatyakAriNI zaktirastIti parihAso ynggaaH|. vAstavArthastu-ditIyA mama sapatnAhitIyA'bhat, tvaddattasaubhAgyAditi bhaavH| 'kalAhIne sA'numati rityabhidhAnA'danumati'padaM kalAhauna candrayukta puurnnimaabodhkm| yathA cAgAmiyAM pUrNimAyAM mayA saha tava saGgo'vazyambhAvIti tvayaiva pUrva sammatirdattA, adhunA sA mama pUrNimA tithistavAnumatihInA satyatithistAdRzatithibhinnA bhUtvA'gatetyarthaH / 'anizA' (ca) sandigdhaprAdhAnyamiti-kiM tAvahAcya pradhAnasata baGgAmiti saMzayo yatra nApAkriyate yathA 'he bhadra' ityAda dAhRte pye| bhAdracaturthI candro 'naracandra' ityAdi laukikaparibhASayA gIyate'smaddezIya:-darzanApavAdanirAkaraNArtha kRpA caritasaMghaTita syamantakaharaNAstha naM purANavarNitaM zrUyate; asamarthapakSe tatsUcakaM zokamAna siMhaH prasenamavadhodityAdi paDhyate, jalagaNDUSaM ca dRTanaracandrena janena rahyate iti ca rItiH / atra mUlata: lokasaMskAra:-saca naikAntiko heturiti / gopyAH viditakaNAnurAgAyA: samAjalacitakha cApalalavamapaJjavAnAyA naecandrasaddizya khgtokti.| mama duradRSTavilasitametat pizunarjane1vinayanidarzanatvena khyApyata ityahI kAraNaniThuro jaativrg:| .. Page #158 -------------------------------------------------------------------------- ________________ 112 . alaGkArakaustubhaH / atra tava darzanena pravAdo bhavatItyanaikAntikaM, api tu tathAvidhAdRSTaH / hAraiveti / kiM vA, nAyaM pravAdaH, satyai veyaM kiMvadantI, yato bhavaddarzanamantareNApi janaizcedughuthate-iti sandigdhaM prAdhAnyaM yasya / idaM guNIbhUtavyaGgyamapyAkhAdasya camatkAritayA dhvanidharma bhajata iti na katA'sya parivattiH (ch)| tulyaprAdhAnyaM yathA smarasamarasamAptau vakratAM bhUrahArSI dajaniSata mRgAcyA vItalakSyAH kaTAkSAH / padena lakSaNyA shaashvtiityrthH| paryAyaprApta ti-tvatkataniyamaprApta tyrssH| pratiyavasAya miti-vyavasAyo nishcyH| tathAca yasmin yasmin divase tvayA saGktanizcayaH kRtastasminna va divase tvtprbhaavenaaimprtipttimupaagtetyrthH| aikAntikaM yAptistadabhAvo'nekAntika, tathA ca tava darzanAdeva pravAdo bhavatIti na niyamaH, yato mayyeva tasya yabhicAra:, kintu pravAdajanakIbhUtAiTameva kAraNamiti dhvaniH / kiMvA tvadarzanAdeva pravAda iti yathArtha eva, tathApi tvadarzanaM vinA janazceduvaSyate tadA nAyaM pravAdaH, kimviyaM kiNvdntii| satyaiva-yato mithyApravAda tvadarzana vinA na bhavatIti niyamAt-ityapi dhvani: sambhavati / ato nizcayAbhAvAhaNIbhUtatvam / - mAnabhaGgAnantaraM sambhogasamaye'pi mAnAbhAso vartate, sambhogAnte so'pi naastiigaahsrsmreti| ahArSIt ttyaaj| mAnasamaye ye kaTAkSAH kAntaM lakSyIkatya pravRttA aAsan ta evAdA sambhogAnte mAnAbhAsasyApyapagamAdItalacyA ajanighata-tathAca kAma latyIkRtya kaTAcazarAnna kssiptiityrthH| bhuvovaikratAtyAga utprekSAmAha-kusumegho: (cha) AsvAdasveti-'pramANavaNaivAtra svAbhinna vidudhAM mata'miti lakSitAyA rasopalabdhestAtparyyAdatra sandigdhaprAdhAnyamayaguNIbhUtayaGgatve'pi dhvanitvaM sambhavi, rasAyAkhAdasyaiva kaayotkrsskrtvaat| yadAhudda paNa kArA:-'yatra vaskhalaGkArarasarUpayaGgayAnAM rakhAbhyantare guNIbhAvaH tatra pradhAnakata eva kAvya vyavahAra' iti / evamapyana tanmate prakAzaTIkAktAM caNDaudAsapAdAnAM pramANa puraHsaraM balavadabhidhAnam-'kAyArtha syAkhaNDa buddhivedyasya tanmayo bhAvanAkhAdadazAyAM guNapradhAnabhAvAvabhAsastAvannAnubhUyate, kAlAntare tu prakaraNAdiparyAlocanayA bhavannapyasau na kAyayapadezaM yaahntumiishstsyaakhaadmaavaaytttvaaditi'| evaM sati bahanAmapyanodAhatAnAM granthakattAnAM padyAnAM sarasakAyamadhyagatattvAlocanaprasI kAya kardaze guNIbhUtatayA manniveze'pi (kecidasyaiva kavezcetanyacandodayAdikAyemvanta tAH na tAvat guNIbhAvApAta iti nishkrssH| Page #159 -------------------------------------------------------------------------- ________________ caturthakiraNaH / dhanuriva kusumeSoLavimuktaM tadAsI. vivizariva niSaGga muktazeSAH pRSatkAH // patrotprekSAlaGkAraNopamAlaGkAro dhvanitaH-tau khaprAdhAnyena khitAviti tulyaprAdhAnyam / kAkugamyaM kAkAkSiptam / . tadyathA kati ma patitaM pAdopAnte, na cATa katauritaM, kati na zapathaH zIrNo dattaH, katA kati na stutiH / tadapi na gataM vAme ! vAmmaM, labhakha kRtArthatAM, bhavatu tava tu preyAnmAno, na mAnini ! mAdhavaH // 10 'na patita'mapi tu patitameveti nkaakustyaa'kssiptm| nedamacamata. kAri, tathApi 'kati nipatitaM pAdopAnta , kRtaM kati cATu vA, kati kati mayA zIrNaH zaptaM, kati stutirohitaa|' iti paThanIyam / amanojamasundaram / tadyathA sudapubba bi NigrAmaM hariNo muralIranaM sumtIe / jayaMtIe guruhiM bAcAtthaMbho bahue sabutto (ja) // 11 kandarpasya dhanuryavaSamAptAnantaraM jyAmuktaM sat yathA vakratAntya jti| kaTAkSANaM bamabAga utprekSAmAha-kandapasya muktAvaziSThA vANA yuddhasamAptAnantaraM nighaGge tUNe vivishushiil| najiti -namarUpA yA kAkulayA'kSipta na patitamapi tu patitame veti vastu / nedamiti-yadyapyata camatkArasadbhAvAt parivattApekSA nAsti tathApi parivattAvAvara bettAmapi gu-kati nipatitamiti / sudapubamiti-zrutapUrvamapi nikAmaM haremaralauravaM hvntyaaH| nalyanyA gurubhiH vAstambho vadhyAH sNvRttH|| 'zrutapUrvamapoti padena tatkAlInamuralIravasya sAtajanakatvarUpaM thaGgA vodhyte| gurubhayena saGketasthale gantumazakyatvAmmohana vAkastambho pAta: (ja) 'bANorakuMgoDDauNasaDaNikolAhala suNa taue| gharakammavAbar3Ae gae cArvati aNgaaii|' iti nAticchAyAsapajIya racite'vyavAdhikataraM manojatvanidAna vasaMta prati nipuNalakSaNe prtibhaati| tatra saralauravasya sAhajikamAkarSaNameva garoyAn hetuH-vaizava 15 Page #160 -------------------------------------------------------------------------- ________________ 1.14 alaGkArakostubhaH / atra 'nikAmaM zrutapUrvvamapI'ti tatkAlIna muralIravasya saGgatakAritva' vyanakti / tena gurubhiH samaM kathayantyA vadhvA vAkstambho jAtaH- tatra gantu mazakyatvAmmohI jAta ityarthaH / atra 'vAkstambhaH saMvRttaH' iti vAcyArtha eva camatkArI, vyayArthastuM sannapi tathA na camatkaroti -- ityasundaram / evamanye'pi / prAguktadhvanisaMkhyA ebhirguNitAstathASTAbhiH | khayugarttavatvisavo dhvanisAGkaryyAt punardedhA || 60 kA suraloravasya saGketakAritvarUpArtha sannatriM vAcyArthApekSayA camatkArau netyato guNIbhUtavyaGgAtvam ( 5 ) / : 'prAguktadhvani saMkheA tyArabhya dhvanimAGkAt punadheti trayam (jha) / tayorvaprAkhyAmAhI prakArA iti pUrvoktaiH zareyugakhendure dhvanibhiH saha guNIbhUtAdhvanInAM sAhityanivandhamAtre muralIravasya maGketakArirUpeNoddIpanavibhAvatayA'khyAnam - atra tu gopavadhU hRdayaharaNakAraNAntare mani satyapi tasyaiva parAmarza: / 'jayaMtIe guruhiM' - iti heturgabhavizeSaNena vodhito hetuH / vAkastambhaH khalu mAtvikabhAvAnAmanyatamaH, tenAnutvAhena zrIkRSNAM pratyanurAgAtizayaprakaTanameva vyaGgAM vastu, taccAnubhAvena - vAksvambharUpeNa yathA sAdhu bhUtaM tathA nAnyenopAyeneti vAcyArtha camatkArAttulanayA vyaGgayA syAmanojJatvam / evamanyatrApi camatkAracA sa eva guNobhUtayaGgAsya liGgamiti sthUlato vodhyam / pramANaJca tatrAdholikhinaH zlokamaMgrahaH 0 "rama dhvanirna yatrAsti tatra vandhya N vibhUSaNam / mhanAyA mTagazAvAcyA kiM phalaM hArasampadA // ' : ... ... ... ... "rasabhAvAditAtparyyamAzritya vinivezanam / alaGkRtInAM sarvvAsAmalaGkAratvasAdhakam / " 'dhvanyAtmabhUte TaGgAre mamIcya vinivezitaH / rUpakAdiralaGkAravarga eti yathArthatAm / " ( dhvanyAloke tiyojhote ) (bhA) sUtadayamiti - ekakArikAyAmantarbhuktamiti zeSaH / manyattavRttitaH gubbIbhUtavyaGgAnAM saMkhyA nayanamArgatacca tat jJAyata eva / aa dvitIyanasya pariSkAra yAbA -- (5) evaM (ga) puruke / anyeSu sarveSvapi pustakeSu 'samapi vAkyArthApenayA camatkArI nAtIti nindanIyaH pA0 upalabhyate / Page #161 -------------------------------------------------------------------------- ________________ naturthakiraNa: / aSTau prakArA guNIbhUtavyaGgyadhvanaya gareSuyugakhendu - (10455) bhedairdhvanibhiH pratyekamabhisambadhyante / tena khayugartuvativasavo ( 83640) bhavanti / e punardhvanisAGkaryyaga dvedhA (167280) bhavanti tena 1.15. vyomadiGnAgapakSArkahayate rajanIkarAH / guNIbhUtavyaGgaprabhedA vijJeyA sUkSmabuddhibhi: (Ja) // 61 kA *||itAlaGkArakaustubhe guNIbhUtavyaGgya nirNayo nAma caturthaH kiraNaH // * 1 milane kRte tathA ca pUrvokta gare ghuyugakhendu saMkhyA nAmaSTabhiraGkaH pUraNe kRte khayuga vahnivasasaMkhyA dhvanayaH rityartha / atha va pUJyaktidhvanabhiH saha guNIbhUtASTadhvanInAM saMsTaSTAka eva bheda uktaH, virUpamaGkarANAntu sAmAnya kAreeka eva maMdo vivakSaNIyaH, na tu bhedavayamityabhiprAyeNAha - eta iti prAgandAnAM guNIbhUtASTadhvanibhiH mAGka sati punarapi khayugavisusaMkhyakA dhvanayaH sArityarthaH / diGnAgAdigvastino'STauM, vyakasya sUryyasya dayAH sapta RtavaH ghaT raMjanaukarazcandra eka iti // *** TokAkAreNa darzitA, mUle tu 'dhvanimAGko 'si padasyArtha prakaTanArthaM prayAso na kRtaH / evamAdiSu sthaleSu gaNanA pradarzanaM kevalaM prauDhoktimUlabhUtaM natu tat sarvatraiva sambhavatIti cAsmAbhiH prAgeva pradarzitam / 'anyonyagogAdevaM syAt maMdagatibhyamIti punara-pyudyotate vahutre' viprAyaM kathanaM niSkalaGkamityeva vidmaH / (Ja) sudhAsAgarakArANAM bhImasenadIkSitAnAM mate guNIbhUtAnAmeva tAvaccitAsyayaGgArahitasahitAnAM paraspara saMzliSTAnAM paJcacatvAriMzadbhedAH +8+3+...... 2+1) / sajAtIyavijAtIyAdibhedai: paraspara saMzliSyestaiH 2035 (545) vidhAH tatra 'maGkareba tirUpeNa saMsRSTayA caikarUpayA' te 8100 (4 X 2025) bhedAH saGkIrNAH 81 zuddhA: - sAkalyena guNIbhRtayaGgaprAstAvat 8145 bhedAH / vyaGgavAstu zareyugakhenTu -(20435) pramANakAH, te ca prAgeva gaNitAH / ato dhvaniguNIbhUtayaGgAnAmubhayeSAM paramparamaMyogAt saMsTaSTisaGkaramelanena (10455X48245) 34,06,23,600 saGkIrNAH kAvyabhedAH sudhAsAgare gaNitAH / vastutasvayaM gaNanAprakArastat nAmaka saMko janavaidagdhImAtasya yathA prakAzakastathA na kAvyarasAsvAdanipuNatAyA iti pUrvamevAbhihitamasmAbhiH grataH kRtamatra tatprapazcena / avaighAM kAvyamezana 'guNIbhUtavyaGgaprabhedA vijJeyA sUkSmabuddhibhiriti mUlasyAvAntarakArikAryA gubIbhUtavyaGgAkAvyarUpeya nirdezo 'prAdhAnyena vyapadezA bhavantItyabhiyukta nItisaramanudaya / tathAca tatrabhavanto mammaTabhaTTA: svanivandhe - 'yadyapi sa nAsti kazcidiSayo yatra dhvaniguyobhatabaGgaprayoH svaprabhedAdibhiH saha saMGkaraH saMsRSTilA nAsti tathApi Page #162 -------------------------------------------------------------------------- ________________ 116 alaGkArakaustubhaH / prAdhAnyena padezA bhavantIti kacit kenacidAvahAra' iti / nanu rakhadhvanau bhAvadhvaniravazyaM vAcya dIpakatulyayogitAdyalaGkAradhva nirUpamAdyalaGkArAntabhata iti, tathA ca kaJcana pradhAnayA mehamAdAya dhvanitvaM kacanAGgibhUtamAdAya guNIbhUtavyaGgAtvamiti nimittadaya. samAvezAdinigamanAviraha ekataratvakalpane nAsti tAvadyuktiriti na vAcyaM yataH prAdhAnyakhyApanamatizayitacamatkRtimattayeva bhavati / tathAcAGgIbhUtarakhAdInAM camatulA'ti ye guNIbhUtayaGgAtvaM vyaGginastathAtve dhvanitvamiti taddidAM vyAhAraH / na tu granthe dhvaniguNIbhUtayaGgaprayoritaretarasaMyoge yaGgaprArthasya na tathA camatkAraprakAro lacito yathA tatyAvimizratvena vyaGgAtve, sa ca yuktiprakAra: nAsamyaG, ato'na prAgeva darzitAt yogarUpaprayogalacyATu 'guNIbhUtayaGgA' pAda guNIbhUtavyaGgAtvameSAmAyAtIti supratItaM vacaH / guNIbhUtayaGgAmayaM kAvyamakhilamalaGkArazobhAmAdAyaiva pravarttate, grato 'rUpakAdimalaGkAraM vAcAmAcacate pare" iti bhAmahoktadiyAM tatra teSAmalaGkArANAM vAhyatayA sthiti tvantaraGgatayottamatvasAdhakakalpena / iti - Page #163 -------------------------------------------------------------------------- ________________ atha paJcamaH kirgaaH| prathA'mA kila rasa' ituktasya kAvyapuruSasyAtmano rasasyAbhivyakti lakSaNaM bharatamunisUtraM pramANayabAha'vibhAvAnubhAvavyabhicArisaMyogAdrasaniSpatti'riti kA (ka) ... Bharata----Natyasastra. Chap. VI. pUrva dhvaniprakaraNe ramAtmakadhvaniH kAyapuruSasyAtmatvena kathitaH, atastasya rasasyAbhivyaktiH sAkSAtkArastasya lakSaNaM jJApaka bharatamanisavaM pramANayitumAha-atheti / (ka) bharatopatraM kila rasatatvayAkhyAnamityapapAdayantohi taba bhavanta bAlavArikA bAdAveva rasavivecanaprasaGge tanmatamevIdAharanti-atrApi khaiva pddtiH| mUloktamatiprasiddhamekameva sUtrapratIkamapanIya bahudhA vitanyamAnazcitApravAho ramazAstasya yApakatA. sapapattiM bhogAdikaca prakAzayatitarAma-tatra tAvadrasasvarUpanirUpaba utpattivAdinAM bhamAlAdInAm, anumitivAdinAM zrIzaGkakapratInAM, muktivAdinA bhaTTanAyakapura:sarANAma, abhivyaktivAdinAmAlaGkArikakulacar3AmaNInAM sugrahItanAmbAmabhinavaguptapAdAnAM rAdvAntA: prakAzavadAdInAM prAcAM granthata evAlokanIyA:-na ca teSAmato mUle prapazcaH / kaustubhavatastu AtmavAdinAM darpaNakadAdaunAM matamevAnusaranti, yukta vetaditi puurvmevaavocaam| tata rasasya kAyAtmatayA tadubATanamukhena dArzanikavicArAdi va darzitI mUletadAnIntanagauMDIyavazAvasampradAyino ramatattvamAviSkubANA vahavaH zrIrUpasanAtanAdi. gokhAmipAdAH ethageva tanmUlAnivandhAnviracayAmAsuH tatra cArvAcInAnAM jijJAsA khata evAdaraH sambhaviteti na kRtastatprakaTanaprayAsaH / api cAlakArazAstrasya peha rasakharamAtmAdyAviSkArakalpane na tAvamukhyatastAtparya kimapi klpniiym| bharatanAvazAla anyAloka-dazarUpaka-rasArzavasudhAkara-rasamacAdiSuH vahue nivandheSvata eva na dArzanikatattvanirUpaNAdi lakSyate-sA ca prathitA prathA'nApi varIvartIti / tAnevopanIya vizeSAsakhenAna' rasakiraNe baalokpaatH| tatra bhAvavibhAvAdipAribhASikapadAnAM lavaNA* lakSitArtho nATayazAce (ghaSThAdhyAye saptamAthyAye ca) nipukhaM darzitaH / "yathA nAnAbananopadhidrayasaMyogAisaniSpatti:.......... tathA nAnAbhAvopagatA api sthAyiko Page #164 -------------------------------------------------------------------------- ________________ 118 alaGkArakaustubhaH / vibhAvayatAtpAdayatIti vibhAva: kAragAM, anu pazcAdbhAvo bhavanaM yasya mo'nubhAvaH kArya, vizeSeNAbhimugnyena carita zonnaM yasyeti vyabhicArI sahakArI ;- eteSAM saMyogAt mambandhAdramaya niSpattirabhivyaktiH / kAraNavyabhidyaktiriti-sAkSAtkAra ityrthH| yA ramaniSyattisAmagrI kAraNakAryasahakAritvena loke kathitA saiva kAya nAya cetyaadi| Alamvanamiti --yahavAlambA sthAyina: prattA bhavanti tadevAlambanaM sthAyinAmAzrayo bhavatItyartha:-yathA hAmasthAyina udAharaNa mantotmanAlambA madhamaGgalasya vAkyAt marceSAM pratto yo hAmamyAyo tamyAnamvanaM vasantotmatraH, yathA vA'janamya bhayamthAyisthale vizvarUpapradarzaka: zrIkragA evAlambanam / yadyadhi bhaktiramATatalicoM vibhAvasthAyibhAva - bhAvA ramatvabhAna vantIti / '... 'duzyate hi bhAvabhyo ramAnAmaminitina rasebhyo bhAvAnAm ' 'na bhAvahIno'sta smo na bhAvo rasaniH / parasparakatA siddhiranayo rasabhAvayo: ' .. 'yathA vIjAvedakSo vRkSAt puvyaM phalaM yathA : tathA mUlaM rasA: marca tato bhAvA vyvsthitaaH|"...'vaagnggsukhraagenn mAntvanAminayena (1. c| kaverantargataM bhAvaM bhAvayan bhAva ucyate // " "vibhAva iti kasmAducyate-vibhAvo vijnyaanaarthH| vibhAyante'nena vAgaGgamatvAbhinayA ityete vibhaavaa:|" .."athAnubhAva iti kasmAducyate-yadayamanubhAvayati vaagnggsttvktmbhinym|' lokasvabhAvasaMmivalokayAtrAnugAminaH / anubhAvA vibhAvAca dhyAvabhinaya cudhaiH :'... .. 'yo'rtho cudayasaMvAdo tamya bhAvo rsodbhvH| zarIraM yApyate tana zukakAThamavAminA / ' ......'kathaM sthAyina eva mAvA rasatvamAnavanti ? ucyate - yathAhi samAnalakSaNAstulyavANipAdodarIrA: mamAnAGgapratyaGgAH kulavindyAkammazilpavica kSaNatvAdrAjavamApnuvanti, tatraiva cAnye'lpavuDDayasteSAmevAnucarA bhavanti, tathA vibhAvAnubhAvayanicAriNaH sthAyibhAvAnupAzritA bhvnti| .. ..yathA narendro vahujana parivAro'pi ma eva nAma lamate nAnyaH sumahAnapi puruSastathA vibhAvAnubhAvAbhicAri puraskRta: myAyibhAvo rasatAM lbhte|' 'yabhicAriNa iti kasmAt ? uccase,-vi abhi ityetAvRpasago caranirdhAtuH vividhamAbhimukheAna rasa~ghu carantIti vAbhicAriNa: ! caranti nyntiityrthH| kathaM navanti ? ucyate-yathA sUrya idaM nakSatra mama vAsaraM nayati-naca tena vAhubhyAM skandhena vA nIyate, kintu lokaprasiddhametat / " iti nATyazAstrIyA nirdezA upamAna mukhena abhinayaprakAzyApakamidhesaitAnyeva padAni sgmynti| 'mabaMdhAM samavetAnA rUpaM yasya bhvedhu| sa saMgato rasa: sthAyI zeSAH sacAriNo matA: / ' mana bhAramiyarama niyotam -'AnandAtmA yato rama' iti mandAramarande (35 ) / 'rase cAracamatkAraH srvtrevaanubhuuyte| taccamatkAramAratve sarcatrApyaGgato rsH|' iti Page #165 -------------------------------------------------------------------------- ________________ .119 paJcamakiraNaH / kAryasahakAritvena loke yA rasaniSpattisAmagro saiva kAvye nAvye ca vibhAvAdivyapadezA bhavatIti sampradAyaH (kha) / --- kAraNamatra nimittam / rasAdInAM yA yAH prakriyA: kathitAH, tadbhinnA evAna panthe prakriyA pAlakArikANAmanu. rodhenoktAH, ataeva kAcit kAcit prakriyA nAtyanta vicAramahA'pi, tathA'pyaprAzata. dhammadattokyanusaraNaM darpaNe, 'aAnandaH sahajastasya ( brahmaNaH ) vAjyate ca kdaacn| vyaktiH sA tasya caitanya camatkArarasAkayA // - Ayastasya vikArI yaH so'hajAra itauritH| tato'bhimAnasta vedaM samApta bhvntrym| abhimAnAdatiH sA ca pripossmpessussii| yabhicAryyAdisAmAnyAcchaGgAra iti gauyate / ' tyAdyAneye (361 adhyAye ) rasapAlocana prasate. ityaM darzitasya rasasyAsva.dasulabha Ananda iti tatpazcAdava tadAlocanaprasaGgo mUle granyakatA nihitaH / ..... (kha) paramArthatavakhaNDa eka eva rasa:, loke ca rasaniSyattisAmagrIsambhArasya spharaNe'pi khahazasteSAM rasoDodhakatvarUpena na sArvatriko vova iti tu supratIta, paraM kAye izye aye ca rasasya prakAzazarIramupalakSya vizleSaNa dvaar| tekhaNDa tayA bodho'bhyu peyate, iti hyalaGkArazAstravidAM polo| iyaJca prakriyA sAmAjikAnAM bhaktAnAntaditarAvAsa ratyAdona bhAvAnAsvAdAGkaraprAdurbhAvayogyAnnitarAM sAdhayatIti daarshnikmtmtivrtmaanaaspyvlmbaate| rasAtmakasya vAkyasyopalabdhireva brahmasAkSAtkArasodaratayA vaya'te sAca sAdhanAdikalpanamantareNa na mapapAdA, vyatI nAva kAcidiDambanA / evameva vAkyapadIya kAraH khanivandha 'zabdopahitarUpAMstAnva DebighayatAM gtaan| pratyakSAniva kaMsAdaun sAghanatvena manyate / " rasaniSyattiriti - paramArtha to rasa evAkhAmAGkarakandaH, laukike tu podhe ghaDIsamAsakalpanA-yadAhudarpaNakArA:-'yadyapi rasAbhinnatayA rasa:sthApi na kAyyatvaM, tathApi tasya kAdAcitkatayopacarirtana kAryatvena kAyyatvamupacaryate" iti / kAye nATya ca bAlavArikopakrama vibhAvAdisaMjJAkalApakamiti prAgeva darzitamamAbhiH-bhaktizAkhasya, vizeSato gaur3IyavaizAvapaDitamahalImahitasya tasyAlaGkArikaprakriyA dizamanusarata: (Vide the article on Bhakti by Sir G. Grierson in the Encyclopaedia of Religion and Ethics na vibhinna: saMjJa sNhitaadiH| tathAca bhaktirasAmhatasindhI bhakte rakhatvenAlArikasaraNibhanumhatya prakAzaH zrImahApagokhAmipAdarzita:-sadAcA vibhAvaranubhAvaca saattvikrybhicaaribhiH| svAdAtAM hRdi bhaktAnAmAnautA shrvnnaadibhiH| ravA zArati: sthAyibhAvo bhaktiraso bhavet / " kAraNa kAryeti-etacca laukikavodhaprattimajuttA-yaduktaM darpaNe 'kAraNaM kAryamacArirUpA api hi loktH| rasosodhe vibhAvAdyAH kArakhAnyeka ti mtaa:|" tatvasAkSAtkArasya jJAnakakSAdhirohAnaM nAsA. mAvikam / (In man. as he now exists, intuition is the fringe or penumbra Page #166 -------------------------------------------------------------------------- ________________ 120 annamArakostubhaH / vibhAvAdInAM svarUpamAha vibhAvo vividhaH syaadaalmbnoddiipnaakhyyaa| . Alambanantadeva syAt sthAyinAmAzrayo hi yat // yattAnevohopayati taduddIpanamiSyate / ebhireva vyacakaistu vibhindrekamAgataiH / AkhAdAGgurakando'sau bhAvaH sthAyI rasAyate // 62 kA sakharasavarNanaprasaGga ekaiva prakriyA bhavatIti nAsamajhasamiti jJeyam ( ga ) / yadi tayahastu tAn sthAyibhAvAnuddIpayati prakAzayati taduddIpanaM-yathA hAsasthale vidUSakasya 'madhamaGgalasya vaiklvym| atraivAnubhAvo nayanasphAratA'diH / gatanmate sAttvikA vyApyanu. bhAvAntargatA eva na tu svatantrA ityapi jnyeym| udrekaM pratyakSamAgataiH prApterebhireva yaJjakairasau sthAyibhAvo rasAyate ramasvarUpatvena pariNato bhavati / sthAyau kthmbhuumH| AsvAdAGkarasya rasAsvAdarUpakAryasya kando vonruupH| atha sthAyibhAvasya nivakhena of intellect'. kAraNa kAryAdivarNanaM sAkalyasaMyahaparamiti sphuTaM, yadukta kAya prakAzaTokAvadbhiH 'evaJca vibhAvAdInAM daNDa cakrAdinyAyena sambhayaiva kAraNa na tu TaNAraNi maNinyAyenakai kasyati / (ga) nAtyantavicAramahA'pi-etacca granthakatA lakSitaM ramasya pAlatAzrayatAyA bhaktirasasyAprAdhAnyamityAdyakhila bhaktiramATatamindhAdigaNavaprAmANi kanivandhebhyo vaimatyaM pazyanirujnulanIlamaNiTIkAkRrgoikhAmicakradhurINecizvanAthacakravartibhiranupAdeyatvamiNa sakaTAkSapAtaM scyte| kavikarNapUragokhAmipAdA: khalvaparagosvAmina ivAprAkRtAzrayasya, rasasya mukhyatvamaGgokurvANA apyAlaGkArikacakramatacAriNaH santastahatapaddhatizcAnusaranti / netadachu-yato'khilasAmAjikAnAmekaiva pravRttina bhavitA, na ca khalu sanbhaktistatsAyujyaM vA kAvyasya sArobjIyatayA svIkattuM shkyH| AlaGkArikANAM kAvyatatvorodha eva tAtparya, kAyasya hi sarcatrepa sakalahRdayahArakaM camatkAramAzritAve caritArthatA, na tu bhAvapravaNasa pradAyavizeSAdaramapanIya zAstrasya zAstra kAyasyeva vA kAyasya mhniiytaa| na ca khalu saJca bhaktAH-bhaktAstu sampadAyavizeSAH / yAlaGkArikANAM nikhalikAyapahatiprakaTanameva lakSyama (Criticism stands like an interpreter between the inspired and the uninspired-Carlyle) anyathA'ziSTAnAM kAthe vimukhIbhAvo bhavitA ato granthaladarzitaprakriyAyAM doghAviSkaraNa na samyak / Page #167 -------------------------------------------------------------------------- ________________ prmvirmH| etena rasasya kAraNakAryAdIni naitAni, papi tu panubhAvaskha kAryaskha kArakhaM vibhAvaH-vyabhicArI yaH so'pyanubhAvasva sahakArI; baya eva samuditAH samaH sthAyinaM rasaubhAvamApAdayanti / sthAyI samavAyi kAraNam, pAlakhanohIpanavibhAvo nimittakAraNa, khAyino vikAravizeSo'samavAyi. kAraNa (1) rasAbhivya kereva, na tu rasasya (gh)| atha ko'sau bhAvaH sthAyI bhavatIti taM nirUpayatiAkhAdAGgurakando'sti dharmaH kazcana cetasaH / rajastamobhyAM honasya zuddhasattvatayA stH|| tatpariNAmarUpasya rasasyApi nityatvam, ato rasaM prati na vibhAvAdInAM kArababAdi sambhavati, kintanubhAvAdInAprati kAryatvakAraNatvasahakAritvapravAdanihistu teSAmeva madhya ekaM pratyanyasya kAraNatvamAdAyavevAha-eteneti / nanu sthAyinaH pariNAmitve (2) karya nityatvaM, kathaM vA pariNAmAvasthA'pannasya rasasya nityatvamiti ceduSyate-yathA nivasya zrIkRSNasya pariNAmarUpANAM vAlApaugaNDakaizorANAM nivatvaM, kintu bhavAnAM darthagItakaNThAjagaduddhArAdiprayojanaM nimittIkRtya kadAcitteSAM prAkaTA, give ca prayokne kadAcitteSAM prapaJcAgocaratvarUpamaprAkaTayaJca, tathA'nApi vibhAvAdInAM melane sati bhakta hRdaye rasasya prAkaTaya , teSAmanta ne pati ramasyAprAkaTA zeyam-parantu prAzatasyane pUrvadazAM parityajyaiva tatpariNAmasyotpattiH, aprAvatasthale tvacintyazakyA pUrvadazAparityAgaM vinaiva tatpariNAmasya prAkaTyam, ubhayonityatvAditi bhedo jnyeyH| abamavAyikAraNamiti-sthAyino hetubhUtAccittasya dravIbhAvarUpavikAravizeSo rakhAbhivaktava samavAyikAraNamityarthaH / na tu rasasyeti-sthAyino nityatvAttatpariNAmarUparasasyApi nityatvamiti bhaavH| __dharma iti-rajastamobhyA rahitasya zuddhasattvatayA sato vidyamAnastha cetasaH kacana dharma eva sthaayii| rajastamasorabhAvena sAmAjikAnAmavidyArAdhiyaM khata evAyAtamA yataleSA sattvamapi (3) na mAyAvRttirUpamapi tu cidrapameva, ataeva teSAM rasAkhArakacittaniha. __ (gha) na tu rasrasya-raso ve saH' iti zrubA rasasya nibazuddhaparamapuruSasarUpavena na vikRtimayatva sammavi / ato vikAravizeSAstasya kAraNAni na, paramabhizcaktipacamararIhAtyaiva kAraNatvakalpanetyalaM vhunaa| (1) 'vikAravizeSo samavAyikAraNamiti (kha) pusaka panavadhAmapurassara: pATho bkhte| (2) 'sthAyinaH pariNAmatva' ti mudritapustaka eva nAtisataH pAThaH / (3) 'atasteSAM ahaMsattvamapIti (ka) (gha) (ka) puravaSayaH pAThaH / Page #168 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / sa sthAyI kathyate vijJe vibhAvasya pRthaktayA / pRthagvidhatvaM yAtyeSa sAmAjikatayA satAm // 63 kA sAmAjikatayA satAM sAmAjikAnAmeka eva kacidAkhAdAsura kando manasaH ko'pi dharmavizeSaH sthAyI / sa tu vibhAvasyoktaprakAra dvividhasya bhedaireva bhidyate (Ga) / 122 anukAyyANAntu svatantrA eva sthAyino nAnAvidhAH / yathAzRGgAre ratirutsAho vaure syAcchokavismayau / karuthAdbhutayorzaso hAsye bhautirbhayAna | jugupsA vIbhatsasaMca kopo rodre'STa nAvyagAH // 64 kA dharmo'pi jJAdinIzakte rAmandAtmakadRttirUpa eva, na tu jar3AtmakaH - tathAtve sthAyibhAvasvarUpasya jar3AtmakatAdRzaM dharmmasya vibhAvAdibhiH kArayairAnandAtma kara sarUpatvAnupapatteH, na hi car3aparivAmarUpa vyAnando bhavatIti / eka eveti - natu sthAyibhAvarUpadharmasyaikatve kathamekasya sthAyino vIrarasa utsAhatva, karuNarase zokatvam, adbhutara se vismayatvaM bhavati, parasparaviruddhAnAmeteSA sutmAhatvAdIna (mekasmin sthAyirUpadharme vRttitvAbhAvAdityata bAha-sa tviti / - ba eko'pi dharmma uktaprakArakavividhasya vibhAvasya bhedereva bhidmo bhavatItyarthaH / yathaika eva sphaTiko javAkusumAdinAnA padArthAnAM khaGgAt kadAcidrakta: kadAcit prItaH kadAcicchayAmaM ityAdivividhAkAro bhavati tathaivaika eva sthAyirUpo dharmmo vIrarasAdipoSakAnAM nAnAvidhavibhAvAnAM saGgAt kadAcidutsAharUpaH kadAcidismayarUpaH kadAcicchokarUpa ityAdivividhAkAro bhavatIti bhAvaH / etAdRzai kasthAyirUpa dhammaH prapaJcAntargata sAmAjikAnAM svaccharatimatAmeva rasAkhAdakaH, na tu pArSadAnAM, na vA tadanugatAnAM sAdhakAnAM teSAntu svataH siddhA eva ye ye sthAyino varttante ta eva rasAsvAdakA bhavantIti jJeyam (Ga) / (Ga) sthAyibhAvasyA lambanoddIpanavibhAvagatatvena vahudhA prasAro vibhinnatA ca, tamAzritya ramasya pravarttamAnatvAt rakho'pi vividha ityAyAti / sa ca prasiddhaH siddhAnta itarathA vivo'pyava vibhAvAdyAzrayabhede bhedastadAzritAnAM rasAnAM svata eva varIvarttItyAzayenAtra nUle nihita, yasa patiravatAritA / itarathA siddhiryathA sihnAcArya hemacandracaraNAnAmadholikhitayuktisUktito kalpanA - "jAta eva hi janturiyatIbhiH saMvidbhiH parIto bhavati / tathAhi duHkhadeSau sukhAkhAdAnalAlasaH sarvo riraMsayA vyAptaH khAtmanyutkarSamAnitayA parasupahamati, utkarSApAyazaGkayA zocati vyapAyaM prati krudhyati, apAyahetuparihAre samRt Page #169 -------------------------------------------------------------------------- ________________ pnycmkirnnH| - 123 ete'STau sthAyino'STAsu nAvarameSviti kecit / kecittu 'nivvedasthAyibhAvo'sti Kavyaprakasa- zAso'pi navamo rama' iti zAnto'pi nATaya rsH| . Ullasa IV. bhojantu vatsalapremabhyAmekAdaza rasAnAcaSTe-vAtsalthe / mamakAraH, premaNi cittadravaH sthAyau ; ekAdazaiva dRzA zravye'pi ca rasika saMsadaH preSThAH (ca) / (1) anukAyyAmiti -yeSAmanukaraNaM naTA: karvanti te'nukA* rAmasItA'dayaH, teSAntu khata:siddhAH svatantA eva nAnAvidhAH sthAyino varta-tadevAha-yatheti / nAyaraseviti-loke bhayajanaka yAtrAdidarzanAgayajanyaduHkhameva jAyate, na tvAnandAtmakabhayAnakarasa:-vyato nATaya eva sAmAjikAnAM rasa iti bhAvaH (c)| ekAdazaiva rasA iti rasikarmasadaH sAmAjikasya presstthaaH| sahate, vinipAtAdibhati, kizcidayuktatayA'bhimanyamAno jugupate, tatasa parakattayavaipitAdarzanAhismayate, kiJcijihAsustatra vairAgyAt prazamaM bhjte| nahi kadAciJcitta. vRttivAsanAzunyaH prANI bhvtii"ti| egha ca bhAvAnAsadbhAvanaprakArastadAzritarasasya prAzyatAlambanatApakSasapajIya siddho'pyanyamate sutarAma yukto neti vidudhaamhniiym| paraM prAkatanAyakagato yo bhAvaH sa rasaniyAmasvAdArtha mavatAriNi zrIkSaNa lakSitavedanyathA vijambhate, evamapi pArSadasAdhakAbAzrito ya: sa itrsaamaajikaashritaanaavaashinH| evaM candra candanamalayamAratAdigato bhAvo vidhatuhinazIkarAdigatAniH / etattu caitatprabaGge smaraNIyaM yat khaccharatimatAmeva rasAsvAdanaM, naanyessaam| evamapi dharmadatta: vAmanAnA sabhyAnA rasasyAkhAdanaM bhvet| nirvAsamAstu rkssaant:kaaydyaamsgnibhaaH| iti| (1) katarA'yaM bhogaH mahAraprakAzako taditaro veti na viditaM viduSAmapi, pata ekAdazeti saMsAyoM tanmatAnuyAyiyoM na kimapi tAtparya samAkalanIyam / mArapravAzaMmatasahasva mandAramarande navadhA kalpitAnAM rasAnAmaka pratipAditamvAcA-"patha bhoNapAdInAM matamana prvaamyte| rakho baisa pati bubA rasa ekaH prkiirtitH| bato rasaH khAtAra eka epetare tu nA" ghar3a, rasA iti rasamA bhiSamatadanubArivaH kecidaladvAramArgamA bpi| zAntavacamaDI ramA praveca kAye iti bharavanAvazAkhAbubAriyo dhnikaadyH| na raNa iti bhuuvaaNgaabhinvguptaaivH| teca sarve bATegApi, yamAhuHsaGgIvaravAkarakArAH saniSavakhAnimAcAva-bavivaraNa : (4) pata ja vorasatA piA sAlabonaviSayA'samprayonapiSavA ravi hadritapucaka evApikA - pATha upvnii| Page #170 -------------------------------------------------------------------------- ________________ 124 alaGkArakaustubhaH / satra ratirthathAratizcetoranakatA sukhabhogAnukUlyakRt / sA prautimaitrIsauhAIbhAvasaMjJAJca gacchati // (cha) yA samprayogaviSayA sA ratiH prikiirtitaa| samprayogaH strIpuruSavyavahAraH satAM mataH // ratiyatheti-cittasya ramana dravIbhAvastaSjanakadhamavizeSa eva cetormktaa| seva samprayogaviSayA cettadA ratirucyate-daya meva cittasya kaThoratva dUrIkRtya komalatvaM bravIbhAvotpAdayati / pUrva sAmAjikAnAM sthAyirUpo yo dharmo jAdinozaktebattirUpeNoktastato'pi koTiguNitAnandarAgAyA hAdinIzakte: sAravattistadrapeyaM ratiHbasyA eva rata: pAkAta pAkAntaraM prApya caramadazAyAM mahArAgaparyanta pAko bhaviSyati / ataeva dazamavandha tAizaM mahArANaM dRSTrA uddhavaH sacamatkAramAha 'kRSNe ka caMgha paramAtmani rUdabhAva' iti| rUdabhAvasyAparapayAyo mahArAgo mahAbhAva iti c| sakhabhogeti-kSudhA yathA'nayamanAdonoM bhojanajanya sukhasyAnukUlyaM karoti tatheyaM ratirapi zrIhaSNasya nAmarUpaguNalolAzravaNadarzanAdijanya sukhabhogAnAmAnukUlyaM kroti| rati. matAM yathA zrIkRSNasya nAmaguNa lIlA'dizravaNadarzanAdinanyaM sukhaM jAyate na tathA ratizUnyAnAmiti jnyeym| sakhya ya yatkiJcidai lakSaNyamAdAya bhedavayamAha-seti / sA ratibhinnA toranakatA saMjJAnayaM gcchti| ... nATeSviti kecidaca cadan / tadacAra, yataH kazcinna rasaM svadate naTa: / ' ityAdinA nATaya'pi zAntaramo'stauti vyvsthaapitm| hariharakate mataharinibaide kRSNa mizrakRte pravodhacandrodaye ca tasyAGgitvenopalabdhiH vAla caritazAkuntalottaracaritAdauvitareSvaGgatveneti rasikasaMsado raavaantH| daza vatsalasahitA itynye| hAdaza dAsyasayavAtsalyayutAH prasiddhAH TaGgArAdaya ityarbAcInA vaiSAvAlaGkArikA vhvH| atra tu makhyasya na viziSTarakhakakSAyAM gabanA, ratAveva tasyAntarbhAvanirdezAta -ana ekAdazeti kthnm| te ca zrImadbhAgavate cAyUravadhaprasaGge (04 / 10) sacitA:-yathA majhAnAmazanivRNAM naravaraH khokhAM maro mUrtimAna gopAnAM sabano'satAM citibhujAM zAstA khapino shishuH| yabhAjapatecirAividuSAM tattvaM paraM yoginA kRSNInA paradevatati vidito raGgaM gataH saaykH|" zrIvAsastu bAdazApi rasAnihAvarNayaditi baanndinii| gopAlI khabara rati Page #171 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / 125 asamprayogaviSayA saiva prautinigadyate // 65 kA saiva cetornyjktaa| sakhipatnayAM patisakhe draupdiikRssnnyorththaa| hayoH sakhauSu sakhiSu saiva maitrI nigadyate // 66 kA hayo: strIpuruSayo:--strINAM sakhISu, puruSANAM sakhiSu / draupadIkaraNa yI: saNa protirucyte| tathA strINAM sakhIya paramparasakhyaM maitrAcyate, evaM puruSANAM sakhi parasparakhakhya ca maitraacaate| iyaM maitro parasparaskandhAdiSu istAdisakhya hAsayoH, svapitro: zizuriti vatsalakaruNayoH, vRSNInAM paradevateti dAsyasya ca sammatatvAt / zeSAH nava sulatyA: / ete dAdaza rasA: ma'pi ekato vipariNamanIyAH / premavatsalasagyAno ratau bhAvAparasaMjJadevatAviSayakaratau vA'ntarbhAva: sushkH| itareSAM parivRttI ratnApaNe kumArasvAminA dnnitaa| "caturvargamadhye sarvaprANisulabhasya kAmasya sarvavRdayaGgamatvAt prathamaM TaGgAraH, tatastajjanyatvena haasH| tatastadirodhitvAt krunnH| tatastanimittamUto'rthapradhAno viirH| tato'rthakAmayordhammamUlatvAddharmapradhAno viirH| tasya bhautAmayapradAnasAracAttadanantaraM bhyaankH| tatastatkAraNabhUto vaumatmaH / vorAkSiptabhayAnakAyanantaraM viirrsphlbhuuto'nggtH| trivargaphalakarasAnantaraM mokSaphalakaH zAnta ityevmuddeshykrmoppttiH|" vaidhAvAlaGkArikavayaH zrIrUpagokhAmicaraNairapi tatpUrvakRtibhiH kalpitAnAM dAdazAnAM rasAnAmekatva prtisstthaapitm| sa ca bhaktisaMcA, ratiriti vahulaM tsyaakhyaa| 'sA dedhA rasajJaH parikIrtiteti ttkRtrsaamuttsindhau| mukhya zabda: zAntaprItipreyovatamalamadhurAkhye TaGgArabhede, gauNazabdena itareSAM vaurahAsakaraNAdonAM sNpraaptiH| evamapya jvalanIlamaNAvupakrabhe 'mukhyaraseSu ya: saMkSepeNedito rahasyatvAt / ethageva bhaktirasarAT ma vistareNocyate madhuraH // ' ityekenAkhilatya tasya praamrsh:| 'mukhyagauNAnAM, 'dRzyaavyayo 'revaM pRthakkaraNamAlakArikasampradAyasiddha-yathA kAyaprakAze-'aTo nATo rasAH smatAH' iti prAka, pazcAt 'zAmto'pi navamo rasa' iti nirdezaH, dANe'pi 'ityaSTau rasAH zAntastathA mata' iti zAntasya pRSaktayA sucnm| zraye tu navaivetyabhiprAyAbhidhAnametaditi kecit / na tadruciramiyatameveha praak| nAnukAryagato rasaH, api tu rasa Atmagata ityato dRzye athe ca kAya samAnasaMkhakA eva rasA:-ato mUle dRzye ayo'pauti prtiikm| (cha) ratireva sarvamAnya tiSThati-asyA eva rate: zAntaprItyAdinA paJcadhA sakhAtvena kalpanaM, vaurAsAdiSvaSTyA gauyatvenApi nideshH| raterityaM bhedAstatprapatrasta naulamaNyAdiva andheca citAlameva tata dRzyam / Page #172 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / manovRttimayo protimAtrI sparzAdikocitA / nirvikArA sadaikAmA mA sauhAImitISyate ||(j)||67kaa sadaikAbhA sadaikarUpA sA cetoraJjakatA sohAI m-sA ca strIsakhInAM patisakhInAJca parasparaviSayA / sparzakammaNyacitA bhavati, strINAM parasparayatheSTampa diyavahAre dogho nAsti-evaM puruSANAmapi sheym| prItimauhAbhyAmetAi vizeSo maitrayAM jJeyaH-tatra tatra strIpuruSa. makho khacchandasparzAnaucityAt strosakhonAM strINAM patisakhInAM puruSANAJca paraspara vighyaa| nirvikAreti-strIpuruSayoH paramparAnapi vikaarrhitetyrthH| nanu zrIkRSNasya devottamatvena sarcayApakatvAdirUpatvena stavakatarbhaktasya ya: sthAyI sa: (5) samprayogAviSayatvAbhAvAnna ratizabdavAcyaH, kinna tasya sthAyino 'bhAva' iti svatantrasaMjJA 'vidagdhAnAM mitho lolAvilAsena hi yat sukhm| na tathA sapAyogana syAdevaM ramikA viduH / ' ityasamprayogavighayAyA strIjanAlambanAyA: purughAlambanAyAzca rate: stuti: zrIrUpagosvAmi caraNAnAM grnthe| (ja) AntaraM bhAvamughajoya vattamAnAthA yapi ratebahirabhivyaktito yaktitocitA / asthAha lakSitAyAH prItammanoyattimayatvakalpanam / mevAAva hampAdivAhyAbhivyaktimattvaM, sauhAI tvaparivartanazIlatvameva mugyaM liGga, vizvAso mitrabhAvazca samya dividhiiritm| asyA atra vaiSNava zAstradarzitapaddhatyA yAlambanabhedaina vibhAgaH, vistarastu bhaktirasAmTata. sindhAdau drshyH| epa bhedeSu kecit kAmAnugAyA bhakta vimbAnu vimbabhatA:, kecana sambandha rUpAyAH, ityAdivicArastu nAtra kRtH| bhAvaH --egha sAtizAyi mAhAtmavAnmahAbhAvAsthAninna itthamanyatra lakSitaca 'zuddhasatvavizeSAtmA premasa -zusAmyabhAk / gacibhizcittamAraNyakRdasau bhAva ucyate // ' ( bhAvabhaktilAma) maivAsasthayorbhedo darzitaH zrImadpagokhAmicaraNe: lakSaNapradarzanayAjena yathA - - "bhAvaneH proSyate mevaM vizambho vinyaanvitH|" "vizambhaH sAdhvasAmaktaH sakhyaM vavazatAmayaH // " ratau protistu na tathA, rAgasya vibhAvo vilAso vistArazca vrtte| kRSNAjanayo: sauhAra-zrIkRSNArakmiNyoH prItI rtivaa| . (7) evameva sArvatrikaH paatthH| 'ratizabdavAca iti' ityu tvAkAparyavasAnatayA sAdhuH sAt / Page #173 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / saiva devAdiviSayA ratirbhAvazca kathyate // 68 kA saiva cetoranakatA-pAdizabdAharuprabhRtizca / yA samprayogaviSayA sA'pyavasthAvizeSataH / pAkAt pAkAntaraM prApya carame paryavasyati // (1) 66 kA jnyeyvaah-seveti| devaH zrohaNAstasya devatva sarbayApakatvAdirUpeca yA cetoramakatA seva bhAvaH-ayameva bhaktiraso bhavanotyagre vanAti (jh)| kintayaM bhAvarUpasthAyI sampayogaviSayA yA ratistasyAH pariNAmarUpo yo bhAvastasmAnina eva jeyH| avasthAvizeSa iti -ratyuttarazravaNakIrtanAdimajanAnAM pauna:punthena jAto yo rateruta. karUpAvasthAvizeSataM prApye lATa;, sA, ratigatakacaMdAM prApya prathamapAkAdbhAvarUpeNa ___ (jha) bhaktiraso bhaviSyatIti-etacca sampradAyimatAMnumAreNa-alaGkAranivandha bhaktirasasya ratitvena bhAvatayA vA nirbAho nAtiduHsAdha iti pUrva mevAvo caam| "ancAbhilASitAzUnyaM jAnakAMdyanAvRtam / yAnukUlyana kRSNAnuzIlanaM bhaktimattamA / " mA ca bhaktirma sAmAjikamAtrahahartinI, ato'laGkArazAsle tamanulakSya bhedAdikalpanaM na ythaarthm| kavikarNapUragokhAmipAdAstu kacidubhayamatamAmaJjasyasAdhanamichantaH svakIyamatajAle asAmAnya jaTila taashcaanynti| yo bhAvo'tra raterbhedatvenoktaH sa pavAnivatvega gaNyata iti nAtisundaraM samAdhAnam / (ma) sabai eva bhAvA yathokta vivartabhedAH-carame vivatta mahAbhAvasya vilAsaH / ____ 'TaGgAraramasabakha shikhipucchvibhuussnnm| ___ aGgIkRtanarAkAramAzraye bhuvanAzrayam / / iti lonAkoktau seva prinntirupbhogyaa| rasasyAbhiyaktaH parI kAThAmAlambAvotaM rasasarbakhe zrImadbhAgavate prathame _ 'nigamakalpatarogalitaM palaM zukasakhAdamTatadravasaMyutam / pivata bhAgavataM rasamAlayaM sahuraho rasikA bhuvi bhaavkaaH||" 'prema'padena sAdhAraNyena paricitAyA asyA rate: prakarSatAratamyAt kacit saMghAntarAsyapi pradazyante, te caityaM nihiyA naulamayo "iyameva ratiH praupA mahAbhAvadazA bjet| yA mTamyA syAdisaktAnAM bhaktAnAca varIyasAm / syAhateyaM ratiH premA proyankra mAdayam / syAmAna: prabayo rAgo'nurAgo bhAva ityapi / Page #174 -------------------------------------------------------------------------- ________________ sudhakara (?) 128 alngkaarkaustubhH| carama pAka yata: pAkAntara nAsti, yathekSurasa: sitopalApAkAvadhiH / yadaktam"yatheSaNAM raso yAmaH pAkAt pAkAntaraigur3aH / gur3o'pi pAkata: pAke carama syAt sitopalA // Anantadasas RasatathA ratirbhAvapUrvarAgarAgAkhyapAkataH / anurAgaH sa praNayapremabhyAM pAkamAgataH / / snehapAkamatho yAti mahArAgo'yamucyate // " Sahityadarpana. 'nirvikArAtmake citte bhASaH prathamavikriye' takte rataH pathamaH pAko bhAvaH / ko'sau raso yasyAbhivyaktaye vibhAvAdInAM kAraNatvamityapekSAyA~(6) satvarUpamAhapariNato bhvti| yatra pAstu bhajanamya pauna:punyameva jym| tatra dRSTAnto yatheti--- Amo'paka incaramaH pAkAt pAkAntara: pAkapauna:punyena gur3I bhavati, yathA ca gur3a eva pAkapauna:punyena khaNDo bhavati, tathA bhAvo'pi bhajanapauna;punyena ratyapekSayotakarghadazA prApya pUrvarAgo bhavati, evaM krameNotkarSasya paramakASThApanno mhaaraa| Anandasya paramAvadhirUpaH -etAdRzo mahArAgo gopInAmetra, nAnye vAM bhaktAnAma. ataeva 'kamyo ka caiSa paramAtmani rUpabhAva' ityaktavatA ur3ayenApyasyeva rUbhAvatvenotkarSa: itH| evama 'AsAmo caraNareganavAmaha syAmiti padyena goponAmeva caraNadhali prAptau raNajanmAkAGkSA kRtA, na tu kadApi rakmiNolanopramatInAM, kuvApi zAsle iSyatvAt / sitopaleti-'misTa' iti pramiddhAyA matsyANDikAyAzcaramapAkAjAtaH kazcidapUrvapadArthavizeSaH pazcimadeze prsiddhH| nirvikAreti-vikAro'va viSaye'tyAsaktiH, tadahite citta ityarthaH baumitraH sa ca rasa: sa gur3a: khaNDa eva saH sa zarkarA sitA sA ca sA yathA syAt sitopalA ataH premavilAsA: syarbhAvAH na hAdayastu ghtt| prAyo yavaDriyante'mI premazandena sribhiH||" vistarastatraiva dRshyH| ramArNavasudhAkare tvayamartha upamAnAntareNa sUcitaH-premavilAsAnAntu sarveSAM tana cAneva yathAkramamekaiva sNjnyaapripaattii| tathA ca aGgurapallavakalikAprasanaphalabhogabhAgiya krmshH| premA mAnaH praNaya: ho rAgo'nurAga ityukt| / evaM (ga) pustaka paatthH| anyatra sarveSvapi pustakeSu 'kArabatvamityapenayA' iti paatthH| - Page #175 -------------------------------------------------------------------------- ________________ pacamakiraNaH | 128 vahirantaHkaraNayorvyApArAntararodhakam / svakAraNAdisaMzleSi camatkAri sukhaM rasaH // 70 kA yattama prakRtInAmanukAyyANAM svataH siddha eva ( u ), kAvyAdau tu vyatha rasAcAtkAre paripATI yathA-zrAdau zravaNakIrttanAdibhajanAnAM paunaHpunyAdAnandapAyA raterAvirbhAva:, tadanantaraM vibhAvAdisamavadhAnadadmAyataH sAcAtkAra:, tadanantaraM ratireva rasarUpA bhavati, tadanantaraM punastereva vibhAvAbhiH kara rakhamAccAtRkAraH / evaM sati ratimAcAtkAre yAdRzAnandAvirbhAvastato'pi koTiguNitAnandAvirbhAvo ra sAkSAtkAre ; etadevAha - vahiriti / samprati ratimAcAtkAre yA sukhAnubhavaH, evaM pUrvasminnanekapadArtha viSayakA ( 7 ) ye ye sukhAnubhavA vyAsan, tebhyaH sarvvabhyaH kAzAt koTikoTiguNAdhiko yo rakhadazAyAmAnandAnubhavastasmAjjAto yacamatkArastaDiziyaM sakhaM raba iti rkhlcnnm| vyatha ko'sau camatkAra ityAkAGgAyAmAha - yathA vahirvvastUnAmanekeSAM madhye kasyacit sarvotkRSTAdbhutavastuno darzanAntasya camatkAro jAyate, tatra camatkArapadArtho netrasya sphAratArUpa:, tathaivAvApyanta vastUnAM madhye rakhatAdazAyAM kasyacidadbhutamukhakhAmubhavAcNAtA cittasya sphArataiva camatkAraH / camatkAri sukhaM kIdRzaM bhavedityapecAyAM vizeSaNamAha - vahiriti / ramasyodayadazAyAM vahirindriyANAmantarindriyAyAcca rakhAnupayogipadArthamA yo vRttirUpo vyApArastasya rodhakaM prativandhakamityarthaH / - tathA ca rathasAcAtkAre kAraNIbhUtavibhAvAderabhAnaM, na tu tadAnImindriyANAM padArthAntarasya jJAnajanane sAmarthamastIti bhAvaH / tadeva punavizeSaNAntareNAha - svakAraNeti / svakArabAhi vibhAvAdi, (8) tasya saMzleSi, tathA ca vibhAvAdisahitasyeva rakhasya sAcAtkAro jAyata ityarthaH / yathaikameva dadhi vastu mitAmaricakarpUrAdinAnAvastu militaM sahasrAlAkhaM bhavati, tasyAsvAdanakAle citaramasya pratyakSo bhavati, tathetyarthaH / pAyaviti yaM rasa uttamaprakRtInAmaprAkRtAnAmanukAryANAM bhaktAnAm / gaDa (Ta) rasasya svarUpalakSayaM taTasthalacayaca darzitaM TIkAlanA'svAdasvabhAvasUcanena vizeSaNa prapazcayAnena ca / evaMvidheSu sya ghUmAnadvArA vizadIkaraNaM vinA nAnyA gatiHseva TIkAyAM darzitA / 'rase mAracamatkAra' iti camatkArasyaiva prAdhAnyam / darpabAi nivandheSyasyaiva 'gralaukika camatkAra prAyaH kaicit pramAtRbhiH / svAkAravadabhinnatvenA* yamAkhAdyate rasaH // ' ityAdi vAkyena parAmarzo vihitaH / camatkArIti - camatkArasyAprAkRtataiva vodhayitrI | (7) eSA'pi mAvikaH pAThaH / mana vizeNamAtraprayogoM vizeSyapratipattA'viti nyAyena samAdheyaH / (8) evaM (ga) ka) paMtakayoH / 'svakAraNaM vibhAvAdi' iti pAThaH / Page #176 -------------------------------------------------------------------------- ________________ annahArakIstubha / . sAmAjikAnAmeva-taSAM sarvaramAbhivyaktigAlyeka eva pUrvoktAH kazcanAsvAdakandathetIdhammavizeSaH sthaayii| tatra yukti harzayiSyate / rasasyAnandadharmasvAdakadhya, bhAva eva hi / upAdhibhedAnAnAtva, ratyAdaya upAdhayaH // (3) 71 kA ratyAdayaH sthAyinaH / yathA nAnAvidhazarAvamalinatAratamye'pi taravi. vimbapratibimba eka eva, tathopAdhigata eva bhedaH, nAnandagato rasasya (7) / uktaprakAreSa mthAyiSa kazcidabhayaniSThaH, kazcidekaniSTha ubhynisstthshc| tatra ratyAdikabhayAnaraH, jugupsA'direkaniSThaH, krodhAdirekaniSThI diniSThaca-ityanukAryANAmeva, mAmAjikAnAmika pravetyukta vAta (da / yathA ratyAdInAM bhAvapaJcarAgAdirUpo nAnAvidhayAka uktastathA ramamyApya kamya pAkAnnAnAvidhatvaM kathaM nokta, nvaah-rsmyeti| AnandadhammatvAcaramAnandarUpatvAde kadhyameka vidhtvm| yathA milopanAyA: pAkAntaraM nAsti. yathA vA mahArAgamyApi caramAnandatvena pAkAntaraM nAsti. nayaMtra rama myaadhi| ade kamya ramasya na nAnAvidhatvaM jnyeym| bhAva iti-nAnAtvaM prApnAtIni pIyaH- 'yathA nAnAvidha mAgave tyAdivATa: kAcitko na parcamammataH / .. (Tha) yathaika evAkAza upAdhibhedAt cadAkAzapaTAkAzAdisaMjJayA ethaka eya. gukhiyate, tathaika eva rasa AlambanodIpanAdinAnAvidhopAdhibhedena kadAciGgAratayA kadAcioratvena kadAcit karaNAkhayA vA yvdd'iyte| evameva rasAntasindhadarzitapari. bhASAyAM ratergoNImukhAbhedena sNgmnm| Anandasta sarvateva samAnalamA samAnAnubhavaprakAraca-ato vastugatyA bhinnasaMcatve'pi na kharUpato bhinntaa| (3) sAmAjikAnAM pace tattadbhAvaprapaJcasya na vastuto'nubhUtiH, api tu tato jaatsthaakhnnddkhruupsyaanndsyaivaakhaadH| anukAryANAM haGgArarasabhASA kadAcita sambhogaH, kadAciripralambhaH. kadAcinmAna:, kadAcidintA vailayaM denyaM vA-tadupabhamAnAnAM sAmAjikAnAmeka eva AnandaH srbtr| evaM vIrAGgatAdiSvitareSu raseSu / na cAna sAmAjikavodhopalakSya mevAlakorikasya zAkhamiti kRtvA rasAnAM bhAgakalpanA vistareNa vicArAdizca nindAte. 'prayojanamanuddhisya na mando'pi pravartate' iti nyAyAdavApi vizleSaNamukhena sAmAjikAnAM vodhohATane saukrymhniiym| ayamAzayo .. (9) eSa pAThaH (ka) (ga) pustakayo sti-TIkAkaraNamya mUlAntargatatva mandihAna pani pratIyate . Page #177 -------------------------------------------------------------------------- ________________ paJcamakiraNaH | prAkRtAprAkRtAbhAsabhedAdeSa vidhA mataH // 12 kA eSa rasaH prAkRto lokiko mAlatImAdhavAdiniSTha, aprAkRtaH zrIkRSNarAdhA'diniSThaH / AbhAsastvanIcityAdipravarttita: : / sa cAbhAsastrividhaH prasiddha trimasiddhabhedAt / AdyaH prAk prasiddhimAtropahataH, na tu sampat syamAnaH ; sa ca rasAbhAso bhavanrapi rasapoSakaH - yathA nandana sambandha prasiddhau mAlatyA mAdhave ratipuSTiriti prAkRte, aprAkRte tu zizapAlasambandha 131 prAkRti - prAkRte rasa eva nAsti (8), tadapi yattaividhyamuktaM tana paramatAnusAreNati jJeyam / prAkRte ye ramaM manyante te bhrAntA eva yanova kaminimamAntaniSTaM // prAkRtanAyakeSvatinazvareSu raso na bhavati, vicArato vibhAvAparAta ghyAmayaM vairasyamevotpadyata taveMva rasaM varNayantItyarthaH / ataeva granthakA rekhApi prAkRtaviSaya ekamapi padAM nodAhRtaM kinta evaM satrANi padAnyudAhRtAnIti jnyeym| prasiddheti - rukmiNyA vaha zizupAlavya sambandho lokAnAM pramiDimAlevopahataH bhrAntAnAM pratItiviSayaH, na tu sampatsyamAnaH -- sa sambandho na tu sampanno bhaviSyatItyarthaH / ataH zizupAlasya rukmiNyAM ramau rasAbhAsa eva / evaM paroramaNIdhu puruSasya ratirapi rasAbhAsa eva, prAkRtaviSayatvAt / yatrasAnAmaSTadhA vibhAgaH kRtastadanubhAvAdivaddi: prakAzakakSAmavalambaprAnukAyryANAM nAyakAdInAM vatvamanusRtya, na tu ramamvarUpasyAnandastayettayA vA bhedana | rasAtmavAdinAmanubhavasAkSikAnanda sya tadAnoM vandyAntarasparza zUnyatvenAlaukika camatkAravattayA ca na bhedakampanA sambhavatIti tattvam / prakAzadarpaNa kadAdayo vAmetanmatapoSakA vyapi sAmAcikAnAmeka eva rasa iti na sphuTamabhidadhati / tavedamapi tadabhiprAyavilasitaM sambhavi yantra khalu sarveSAM rasAnAmAnandamAtrA grAnandaprakRtizcaikA vIbhatsa juguccA'diSa TaGgArakavAdita upalabdha : pRthaktvasya nihotumazakyatvAt / vayantu sambhAvanAmapyetAdRzIM na vahu manyAmahe, kAraNazca tatra prAk pradarzitameva / na khalu vahirAvaMSTa nabhedana grAntarAnandamya svarUpabhedaH kalpA:- evamayAdhunikAH pratIcyA kAvyatattvavidaH / Ct the views of B. Croce, Spingarn, Henderson and others). (C) prAkRta rasa eva nAstoti hi mampradAyavidaH, tanmana zrIkRSNA eva ramaH sambhavI, gatvitarasmin prAkRtajane / manametadAlaGkArikamatAnusAri neti TIkAladeva khacitam --- vastutastu rakhAtmavedinoM granthaH prAkRta mamattvamapakhAtuM na zakravantIti manyata eva - tathApi mampradAyama taraca cAturonAla jambhaNam / mAnnAnAM jIvAnAmanantabhA jJAnaM tadevanAgati ra sulabhamAnandam zrataH kathamAmanadhikAraH Page #178 -------------------------------------------------------------------------- ________________ 132 annaGgA ra kostubhaH / pramiDI zrIrukmiNyAH zrIkaNAM ratipuSTiH / kRtrimastu nandanaM prati mAlatIvezadhAriNI makarandamya vAsyaprakeTanAdiH / miDastvanaucityapravarttita eva - anaucitya kamyA anekakAnta nitvam (ga) ; yaduktama kunazvAnavasara pani prAkRtAnAmasmAkaM na jJAnagocaram / yatta granthakAre prAnaviSaya ekamapi padAnamiti kRtvA tasya prAkRte ramAsattva kalpapacAGgIkaraNaM na tat mabhyak. yapi tu vaidagdhAmAmeva yato'va grantha zrIkRSNalIlAmTatameva varNanAyamudAharankalenaMni granthato hRdgata bhAvaH ato'va prAkRtacaritavarNanamaprAsaGgikamityava tasya vaccanaM, na tu kAraNAntaramati / prAkRtAzrayasya rasasya mattAmavatAM vaiSNavAlaGkArikAyAmiyaM hi zailI- -yava prAkRtacaritamupajaoNya hotareSAmAlaGkArikANAM mata raso varttata tatra vaiSNavANAM mata ramatA na jAtu sambhavati / yatra tu paMgadarabhaNoratisthala vaiNavAnAM maMta ramasyaMtara yavacchinnA sattA, navAlaGkArikacakravattina itare rasyAbhAsatvena sthitisupapAdayati / prAkRtaM ramavikRtima mahamAnAnAM niyuktizcAnandacandrikAyAmityaM lacitA'nanu tatalaJcaNaM prAkRtanAyikAsu damayantA mAnatyAdiSvayAptamiti cediSTApattireva / 'ramAM vaisa:" 'rasaM hyatrayaM labdhA'nando bhavato tyAdizrutipratipAditamya sAcAcidAnandaghana mya ramasya vitranibhavadAdabhiraprAkanI bhagavatpreyamArAlacyA kRtA tatra muhyaGgiH kavibhiryadi prAkRtAdiSu pizitA jarAmaraNAdimatoghu strISu ma ramaH pratyApaviSyaMta, tarhi vayaM - kiM kumma: ? tathA hAktaM rasapacyacAgyAyAm (bhAgavata 1919 'naM brahma hudA ya vyAdikavaye hyanti yat sUrayaH / najovArimTadAM yathA vinimaya iti / ya zrAdyasya ra sabhya brahma tatvamAdikavaye bharatAya tanaM / yatra ramatattva kavayaH kAyako muhanti, maMgAlacye'pi prAkRtaramalakSaNabhya maGgamanAt / ityAdi / kavikaraNapuracaraNAstu prAkRtAzraye rasasya mattAmitarAlaGkArikA iva svIkutrvanti paraM teSAmapi matyAnAzraya eva mugyo ramaH / TIkAkatA gosvAmicakraNA etadapi na sahate, 'prAkRta ye ramaM manya na bhrAntA evetyAdi kaTAna sacayantaH svamAzayaM manavAmeva vAkanti rasasyAbhAsatApakSastu vayamataravAlocayivyAmaH / prAkRta rasa evaM nAstIti tu sItprasamAmphAlanaM bhaktizAstra yAgyAna yathAkathaJcit aucityamAvahatu na tu kAntAmammita tayA upadezayuni kArya tadAzrinAlaGkArikavacaH prapaJca ca tasyopayogaH / tadamavadheyam-atiH gahanasvarUpe rase prAkRtA zrayatAyacastattvAmkhAdAdA catara kattA madhiroharipAkattu suzaka eva iti vaiSNava gosvAmimatasyAnrAnanta yavahArika prapacarUpe na tasya prayukti nAnprAzanAzritAni kAlihA sAtikAyAni pratyAhariyo vidhAnaMcalaM tasya samyakparigraheNa / (ba) anaucityam -- ' graucityaM ratasitasya sthiraM kAyastha jIvitamityoSityameva prAka sacaiva gaNyate / pazugatamTataprati na kadApi kAntA samminayopadeza graprAkRtAzrathasya Page #179 -------------------------------------------------------------------------- ________________ pcrmaakrnnH| 133 'yadyapAyaM rasAbhAsa: proddhrmnniirtiH| Rasasudhakara, tathApi dhvanivaizidhyAduttamaM kAyameva sat // ' iti tathApi 'raso bhAvastadAbhAso bhAvazAnyAdigkramaH' (35 kA) ityAdurAtadizA 'AbhAso'pi camatkAradazAyAM dhvanibhAg bhavet' iti dhvanimaryAdayaivottamakAvyatva, na tvanaucityarItyA-iti prAkRta, aprAkate tu paroDharamaNIratireva sarvottamatayA bhUyasI zrUyate, na tasyA anaucitya pravartitvam, alokikatvamiheSaNameva na tu dUSaNamiti nyAyAta, sakAgocaratvAca (t| tathA ca sarvottamatayeti-zAntipratipaJcavidharatInAM madhye TArarati: svvaattmaa| mA ca ratirividhA-svakIyA bakmiNyAdiniSThA, parakIyA vanasundaraunizA ca tayomadha parodaramaNo zrIbrajasundarI taniSThA rati: srvottmetyrthH| bhUyasIti -marcavadetihAmapurANAdInAM mArabhUta zrIbhAgavataM zrIkaraNa noktaM 'na pAraye'hamityAdau 'yA mA bhajana dujaraMgehadasalA: maMcA' ityAdi - tavaiva zrIuddhavaNApyaktaM 'yA dustAnaM khanana* mArya yathaca hitvaM tyaadi| ucca manola maNau zrImadapagosvAmibhirapyuktam-'aveva paramota. karSaH jArasya pratiSThita' ityaadii| mahAnubhAvAnA dRzya a yakAyAdI parakIyA sarvottamottamatayA zrayata ityarthaH / yovitvaM svAbhAvikam-prAkRta evedama, aprAkata tu makalalokikamImAtizayAne paramapurudhe na kA'pi nindyaanindaanaacintaa| anyatra tvedha vicAro na nihita:-avamampradAyamatA. viSkArakalpanAmAkAya ma nipuNaM mamAhita; : AbhAmasya bhaMdapradarzanamapyasya granthakkana bAlasArikamatamAmaJjasyasAdhane nibandha prkttytitraam| siGga' rasAbhAsaM vinA ke bhaMdA eteraparAlakArika tathA samaM sviikRtaaH| 'miharamAbhAmasyAva vegA vamatapraNAlImanusRtva caramarasapace mthApanaprathAmaH svama pradAyamataM prati bhakti klpnaakotukmuppaadyti| na kathane svamatavirodha nyaudAmInyaM vA hetuH, yatazcamatkAralakSaNena kaaysy|utkrsssthaapnaa dAbhAmasyApi mukhyatvena vipariNatinAtyantadRSaNoyA kavimo ramAbhAma: nisargapremavatA gopasabhravAM gokulanandanamya ca pakSe na kalpA iti na tamya na da nirdshH| ta) paroharamaNAratI ramo nu, api tu rasAbhAsa evaMti sampradAyavidAmAlakArikANAM rAdvAnta:-'parohAM vayitvA'tra vshyaashcaannuraaginnom| Alambana nAyikA: sAriti dapaMkadutta:, 'ekatra vAnurAgaca niyaMjanecchagato'pi ca / yodhito vahasakticaMdramAmAsakhidhA mata' iti pratApa diymtsthinec| evamapyanabAcInA: marce kaNThAbharaNa. kaDonAdyAH, rasazAstravizAradA vahayo kadamadabhAnadAnAsyazca : parodaramaNogtA rama eva Page #180 -------------------------------------------------------------------------- ________________ 154 annamArakoslamaH / 'alokikAya ya bhAvA na tAMsta kaNa yojayat / ' iti ca / Udyogn-Tarvan vajavadhanAM kAkatAnamAnasatvena svapatiniSThatvAbhAvAtteSAJca mAyAkalitatacchAyA'nagAlanana tadaGgamaGgamAt pratyuta kavalAnurAgamAtrApAdhitayA toranakatayA zuddhatvamava / ma ramAbhAma rAta mAvAlasArikA bhaktimAgacArigaH zrImadrapagokhAmipramatayaH / kaustubhakata ramAbhAso bhavannapyasau ramapoSaka dani sucintitaM svamamohita prakAzayannapi mvsmprdaaymtdaa| dAka nirvacavAniva prtiiyte| pagAramaNoratyAzraya kAyamuttama kAyamevelAva tu na vibhinnamatAvalambinorazetayoH kApi vipratipattiH - dhvanivaiziyameva kAraNatvenopanyamya ubhayarapi taiH gAhAsattasaI-amApAtaka ra GgAra pAtaka-padyAvalAdisthitAnAM padyAnAM matkAyatvenAGgIkRtatvAt / aprAkaviSayakaparoparamaNIratipakSeca nAmAkaM raso'mo ramAbhAso vati nibandhAtizaya:. yata: sakalasahRdayahRdayAvarjanakAriNi rasaniryAsasvAdArthamavatAriNi sAkSAdama kadambe 'kaNAstu bhagavAn svaya'miti bhAgavatasaMhitodite kimanenAlokaprapaJcakalite iva sttghaavivaadshaunnddaan| dhanyammanyajIvanAnAM gopAGganAnA bhagavatA zrIkaNona maha 'vRndAraNye viharatA madA rAmAdivibhramaH / hariNA asanArINAM viraho'sti na kahiMcita // iti skandapurAgIyopadezAmTatAdanAdAnantamambandhatvaM, "kAtyAyani mahAmAye mahAyoginyadhIzvari / nanda gopamataM devi pati me kara te nmH|" iti saGkalpamAceyA gokulakumArikA: / vAstava kiyatInAntu patibhAvo harAvabhUt / '... iti, 'gAndharjarItyA svIkArAt mbIyAnvamiha vastuta: // ' iti ca bhavatAmabhidhAnAt 'yAtAvalA vajaM mihA mayemA raMsyatha ksspaa:|'... .. .. "bhaviSyAmi patihi vaH' ityAdi zrImadbhAgavatadanAcca bhagavataH patitvamevAstu, 'yA dussyanaM svajanamAyyapathaJca hitve'yadi 'yA mA bhajan durjaraMgehAda halA' ityAdi tavatyAzayAt 'dRdhyA kaMzAva : goparAgahRtayA kicinna Dara mayA tanAtra malitA'si nAtha : patitAM kiM nAma mAlambasa ityAbhiyuktoktezca siddhamopapatya mevAstu vA tasya, nAsmAkaM kAyaramarasikAnAM kimapi vakta yamavakta yaM vA tvaale| 'paramimamupadazamAdriyadhvanigamavanecha nitAntavedakhinnA: / vicinna bhavanadha vAnavaunAsapa nighadartha mulakhana nivaDam ' iti taddizya bhaktipravilokanana bhavanta iva vayamapyomiti amH| aprAkatAzaye uktalakSaNAyA rata: "bahu vAryate yataH khalu yatra pracchannakAmukatvakSa / yA ca mithodulabhatA mA paramA manmathasya ratiH " iladha nA'sma dilapravanne maninivandhe yA prazaMmA na tayA kA'yammAkamizapattiriti / kaMvalaM nicandhavadbhibhavadbhirAnanda candrikAyAm 'ananya zaraNA svIyA paNAryA pnnaanggnaa| tasyAsta kevalaM mA tanedhA rAgiNI mtaa|' iti dvajAnilakAsamma tyA parogopapayogya sakalama hunaya hRdayamAnikI maniAmA mAdI ranate iti yadamadAdAzayamanAvika bahiriva kathA gagahApAdhikA macitA, yacca Page #181 -------------------------------------------------------------------------- ________________ pacamakiraNaH | 135 atra rasagranye kAvyamadhikRtyaiva vicAraH (tha) / kAvyaM N dRzyaM zravyazca / dRzye gavdopAttA vibhAvAdayo'bhinAya kAzrayA abhineyAzrayAzca zravye kevalaM zabdopAttAH / kuto'trAnukAryyagato rasa: 1 ( 10 ) nAputranukarttRgataH, teSAM mAmAnikAnAM rasotpattau prakAramAha--abhinAyako naTastadAzrayAH - evaM bhAva hAvakaTAcAdayo naTAnAmabhineyAstazazrayAH / pranukA ti - anukAyyAyAM bhaktAnAntadAnI tavAvidyamAnatvAt nAnyadarzanAt padyazravaNAJca tadAnIM kasya raso bhaviSyatauti pUrvapacaH / anukarttA naTaH nApi tato ramo bhavati / nanu kasyacithavezadhAriNo naTasya evaM 8 'nAtIva sammatattvAdbharatamunimtavirodhAcca sAhityadarpaNauyA na gRhItA prakriyA prAyaH // ityayathA bharatamunetavirodhamaprAkRtanAya kAzitasyAdyiviSayaM darpanAlocitamasUcitamapi bhavatkutAyAM nATakacandrikAyAM prakaTIkuvarinartha kantadupari kalaGkapaGgalepazca kRtaH, na tat sarvvasahatvasaujanya prathitanAmnAM vegavAnAM bhavatAM yazaskaramiti manyAmahe / prAkRtaviSayaka - paroddh'ramaNauratAvAbhAmanaivetyasmAkamAlaGkArikama mpradAyinAM mataM, kaustubhakudapi bhavAnasmatsapakSa eva / tatra yuktizcAnIcityameva mRle nihitaM taccAnaucityaM sahRdayamAmAjikayavahArato jJeyam / uttama prakRtiprAyatvaM parodaramaNIratiH mamAjagarhitA tacceSTitasya kAyanAnyagatatvenopAdeyatathA'mbAdanaM 'yadadhammakRtaH sthAnaM sUcakasyApi tadbhaveta. ' iti nyAyAt sabhyAnAmapi tadrapAyatta vaidhamma sparzo'vazyambhAvI / yattu 'prAkRte rasa eva na. stI' ti mATomAyAviSkArastat bhaktizAstrasihaM, na kAyatatvopayogIti prAgeva pratipAditavanto vayam / avAlaGkArazAstre kAyAsvAdAra sAdhanameva matAviSkaraNa sAdhyamiti na kaTAkSapAtaH paraM bhaktigAtra mukti zAstrayoryathA'dhikAra bhedo bhavahnirAviSkRtaH, evamapi kAya tatvato'va sAmpradAyikaramatattvasya bhedAviSkaraNaM nAnyAyyamiti / ataeva rasasthAna grabhya tridhA vibhAgo granthakRtAM baicacaNyaM dyotayatitarAm / 'vyaprAkRte tu' ityArabhya sthitasya tarkA gocaratvAce 'tyantasya mUlagatasya sandarbhasyAnanda candrikAyAmuhAraH kRtazcakravartticaraNaiH / " (gha) eSa eva prakRtaH panthA vyAlaGkArikanivandha ramatatvanikIraNa iti nipuNaM svAzayasUcanaM svasampradAyinaH prati granthakRta ityasmAkaM mthUlataH pratibhAnam / 'zAstraM kAryaM zAstra - kAyaM kAyazAstraca bhedataH / catuH prakAraH prasaraH satAM sArasvato mataH // ' ityAdAbhiyuktatamadarzitabhedataH bhaktimutyAdupadezakRto nivandhabandhAnnukhAtaH ramAlambanajIvitasya vAkyakadambakasya vaiziSTAmanumIyate / yadyapyava grantha bAdimakiraNe kAya prayojana pradarzanAvasare 'yazaHprabhRtyeva phalaM nAsya kevalamiSyate / nimme / yakAle zrIkRSNAguNa lAvaNya ke lighu // cittasyAbhinivezena sAndrAnandalayastu yaH / sa eva paramo lAbhaH svAdakAnantathaiva saH // " iti (10) 'katAba nAnukAyaMgatA rasa' iti mudita pustakeM nindanIyaH pAThaH / 1 Page #182 -------------------------------------------------------------------------- ________________ anArakokhamaH / pikSA'bhyAsaprakaTanamAvakozalena khAdaka cAbhAvAt / yadi tu vigalitavedyAnsaratvamanukaNAmapi dRzyate, tadA teSAmapi saamaajiktvmev| anu. karaNantu saMskAravazAdeva jovanmatAnAmAhAravihArAdivat-nena sAmAjikAmAmeva rasaH / (d)| hamamazadhAriNo naTasya ca loke ramotpattiH zrUyate, tbaah-ydiiti| nanu naTasya sAmAjikasya ramAnubhavakAne vigalitavadyAntaratvAt kathantasyAnukaraNaM sambhavati, tvaa:sNskaarvshaadeveti| bhaktimuktidatvacApi kAyasya prayojanatvenoktaM taccAtirikameva, na sabasya tadekAntikatayetara vyavachinnatayA vA sambhavatIti maraNIyam / evameva dharmamokSazAstrapratiSire'nurAgivi vezyANamAvalambini bhAvAnuvandhe rasatva kAyopayogIti nolvayaM vcH| (6) rasasajhAve 'pramAvacavaNevAba-saca sAmAjikAnAmeva kevalaM sambhavati / ataeva raso nAnukatrtagataH, nApyanu kAryagato vA, parasapalaha,gata ev| nikhilalagatsthitikato dhammasyevAsyApyAsvAdanameva jIvanaM sevana bhogo vA. sa eveza paraH pdaarthH| tathA ca kazcidAdhunikaH pratocyamanastattvakovidaH [ Cr. in another context. 'Religion is neither an act of knowledge nor a rule: it is a life, it is an experience ; and this life has its source in the deepest part of our being, viz. feeling. We cannot proceed through knowledge of religion to religion--this latter is an original fact. -Emile Boutroux in Science and Religion in Comtemporary Philosophy, translated into English by Jonathan Nield (1909.] .. saca rabAdivAsanAM vinA notpadyata iti praagevaaviicaam| ta eva sAmAvikadhuNyA ye kavipratibhAsamatyApitakAcahAreNa vakSAkhAdasahodarasya ramAkhAdasya viSayiNo jaaynte| sAmAjikavRdayeSveva kavivAkyAbi vahasaMskArANi saphalAni ca naaym| kecidAdhunikAH pAcAvakAyApravuddhaya AptavAca va sAmAnikammanyatvameva kave: svapratibhohaDne paramaM lakSyaM manyamAnA evamadghoSayanti Cf. Spingarn-- Creative Criticism) 1p.43) : - Thu identity of genius and taste is the final achizment of molien thought on the subiect of art; and it means that fundamentally in their most significant moment, the creative and the critical instincts are one and the same). yaso'pAlatagato'pyupabhogyatAktasakta mUle'tra vRttipratIke-tathAhi naTenAnu. niymaabaadynaarsndrbh| Page #183 -------------------------------------------------------------------------- ________________ paJcamaki ragAH / 130 tathAhi naTenAnukriyamANAnukAyaMcarita darzanazravaNajanita camatkArAvizayena vigalitaMvedyAntaratayA tada kasphUrtimanAthena bahutamidaM rAmamautayo ratikalAkozalam, aGgutamidaM gamarAvaNayoyuddham, anutamidaM pretarakAri viceSTitam-itavAdinA marcave va rameSu rame sArazcamatkArI yaM vinA na raso rasaH / / taJcamatkAramAratve maJcavAguto rasaH // (4) itapAdidizA camatkArapUtra kama hunatvAtizayasphuttau samya mithyAsaMzayasAdRzyapratAyAtiriktena pratAyavirNapega citrotkorNAbhirUpapratimA'di. ' vitra 'ime rAmasIta', 'rAmo'yaM sautAzoka kIrNa:', 'rAmarAvaNAveto', 'vyAghro'yaM janopaplAvakaH', 'zmazAnamidaM zavasamUhAnyamAMsAdyazanamattoanapizAcAdivRtAsaGghala'miti kanimeSvapi teSu vibhAvAdiSpakavimavat pratIya mAneSu svagatarasavAmanAdhotarajamtamastayA (dha) khatareSu teSAM cetaHskheva evAnando jAyate / na tu teSAme kammi beva cetasi ratayAdayaH sarve sthAyibhAvAH sanAtheneti-rasopayogivibhAvAdisphatimahakatena kriyamANAnukAryacaritadarzanamaya nanitacamatkArAtizayena hetunA marceSu rasava jhutAtizayasphUrtI satyAM samyaG nicayaH! tathAca nizcayamiyyA'dipratyayAtiriktana kenacidanirjacanIyapratyayavizeSeNa hetunA kRtrimeSvapi vibhAvAdidhvavimavat pratIyamAneSu satsu mAmAjikAnAM cetaHkhaka evAnando jAyata itynvyH| teSAmiti-utmAha zokavismayAdInAM parasparavirudvAnAM yugapadekara (dha! ramasyAlokimayamitvaM camatkAraprAmavacopalakSya praaciinmtohaarpurprmevmbhidhaanm| na tAvadana' padenAtra pAribhASikatanAmakaramavizeSakha yAvaM, bavA sabaSveva navasa raseSu sa evAna nAparaparyyAyazcamatkArakArI ko'pi padArtho vriiptti| razmidina valAt ehotA'smanmanottiranIkikatvopalabdhimapabhunAnA mAndrAnandasavAlaH sapaiti / etadada rasasya rasatva m. etAvato ca tasya rsytaa| Cf. Longinus -On th: Sublim. ( Translated by Dr. Saintsbury in his Loci Critici \-'What is out of the common leds an audience not to persuasion but to ecstasy.......... "I should certainly lay it down that there is notring so eloquent as real passion standing, where it ought, in enthusiastic afflatus of inspired madness and filling the phrase with a sort of Delphia rapture.'' 18 Page #184 -------------------------------------------------------------------------- ________________ 138 . alaGkArakaustubhaH / manti, teSAM parasparavimaNAnAM yugapadekatra sthiterabhAvAt / nApi yatyAdezvetasi rate: sthAyitvaM, na ca zaminAnteSAM bhayazokAdisattA-api tu sarvarasacamatkAragrAhaka eka evAsvAdakandaH kazcana cetodhamma iti-patI bhayAnakavIbhatsAdeH kAvyanATyayogva rasatA, na loke (n)| prataevottamsthiterabhAvAt / dossaantrmpyaah-naapauti| yatinAM sannavAsinAzcitte sarvatra samadRyA nirvikAratvena bhayazokAdimyAyibhAvAnAmamambhavAtteSAM rasAkhAdo na syAta-iti tu prmtaanusaarennevoktmn)| vastutastu teSAM jJAnitvena cittasya kaThoratvAdamAkhAdedhikAra eva nAsti :-thAco tantatIyaskandhe-tacApi cittabar3izaM zanakaimbiyukte' ityAdinA cittasya vaDigatvotyA mhaaktthortvmuktm| khAtaramavAsaneti-etadeva mukhAmupakaraNaM ramasphartisamAdhau-phalantu sarvatra samAna jamA'manamaya iva kazcanAnandakanda iti sArasvatasArAnAM dhnymmnyaanaamnubhuutiH| ramasphurtica mA vAstavAzrayA vAsanAsthitatvAt, na tu gaganakusamagandhIpalabdhipravRttivat kalpanAkalitA. satyAzrayeti viditayam-atreva bhAvanAbhuktivAdinA bhaTTanAyakAdInAM matAktivAdinAmabhinavaguptapAdAdInAmAlaGkArikopajIyAnAM matasya velnnaam| etAmeva rasasphatimabhiH lakSya zrIvAgadevatA'vatArasya mammaTabhaTThasya ramasvarUpanirUpaNe mAdhurImayo sandarbhasakti:'pura va parispharana hRdayamiva pravizan macAGgonamivAliGgannanyat sarvamiva virodadhadi'. tyaadi| idAnIntanAnubhUtisaMvedyA'totAnubhavapratyabhijJAsamatinar3itA vA svagatarasavAsanA. dhunikairapi pratIctha kovide: sAmAjikasaMskArobodhakatAkalpa svIkriyate maryate c| (Cf. - Impressiveness consists in greater intensity of present feeling and in taking a strong and permanent hold of the memory.-Bain - Rhetoric and Composition. Part I p. 258, (na) rautahAsamAdInAM loke'nubhUtAnAM khata evAnandaH sambhavitA, kArya nATedya ca nihitAnAM teSAmAnandAtmakatvamAnandododhakatvaJca vrddhtetraam| bhayAnakavIbhatsAhito loke vairasyaM visakhIbhAvazca prAyaH sampadyate-tathAhi sa tAvadalpasaMkhyo mAnavasaGghaH ya: sarvadamano bharata iva mhagendra potena cikroDiyu:-jiMbha re siMhasAbA jiMbha daMtAI de gayaissaM' ityabhidhadantarAnandaM vindate atyalpAzca yogisiddha sAdhyagaNAtmakAle ye pretaraGgasaGkale prama zAnasthale mandamAnandasandohasapa jhte| kAye nATo ca tebhya eva bhAvebhya prAnandotpattiriti na kimapi citrm| pura:sthAt dhammasannAvato vIrAdbhayameva jAyate, civArpitArambhAttasAdAnanda-iti vizvajanaunA'nubhUtirevAta nidrshnm| yattu 'aau gAva rasA' iti, tadupalakSaNaM, kAye'pi nAtyAyanAne te-ubhayatrApi navamaH zAntAkhya Page #185 -------------------------------------------------------------------------- ________________ paJcamakiraNaH | Ullasa V. 'aSTau nAvye rasAH smRtA: ' Kavyaprakass nATya evASTau, loke tu zRGgArAdInAM kiyatAmeva, pUrvoktarasalakSaNAzrayatvAt / atha nAvyarasAnAM bhedeSu zRGgArasyAditvena samucite'pi prAG nirddeze savizeSavarNanIyatvAt, alaukikatvenaiva pratipAdanIyatvAcca pazcAdeva nirUpaNaM kariSyate / samprati vIrakrameNAha - tatra ca prAkRtAprAkRtatvena jJApite'pi bhede'prAkkatamevodAhariSyAma: ( pa ) | aprAkRto'pi dvividhaH pratyAlambanabhedataH / sajAtIyaM vijAtIyaM pratyAlambanamiSyate // 73kA tatra vijAtIyAlambano'prAkRtavIro yathA gu karNAkaSTa kara kizalayaM tU zikhare dhanuzcakrIbhUtaM nipatadiSuvRndaM tata itaH / 138 arthAti- yadyapi TaGgArarasasya parama mukhyatvenAdau tasyaitra nirdezaH samucita:, tathApi tasyAGgAnAmativAhulyena pazcAnnirUpaNaM bhaviSyati / samprati scokttaaindh| yenAdau vIrAdirasavarNanamevAha-tatra ceti / guNamiti - - jarAsandhasya yuddhe devasamUhe zrIkaNAsya yuddhalAghava pazyati sati zrIkRSNa sva bhunavoyryaJjayati / yuddralAghavamevAha 11 ) --yaza devAnAM guNe dRSTistaza karNa nikaTe sadA pynti| yaza tu dakSiNe kare dRSTistadA sarvvadeva vANagrahaNArtha tU karakizalayampayanti / yaza tu dhanuSi dRSTistadA sarvadevenastato nipatitAn vANasamUhAn pazyanti / yadA vipakSasamUhe dRSTistadA sarvadeva tAn bhUmau nipatitAn pazyanti / iti tu darzitamevAsmAbhiH / 'vastutastu teSAM jJAnitvenetyAdi' TIkAyAM yaccakravartticara - rakta N tat jJAnayogato bhaktiyogasya zreyasvadarzanAya - nirvikalpa jJAnasamAdhimAdadhAnA caramAnanda' nAkhAdayantoti tu tattvato rikta vacaH / (gha) aprAkRtamevodAhariSyAma iti - sarvveSAM lakSyAyAmana zrIkRSNacaritaniSThatvAt na tu tAvat 'prAkRte rakho nAstI'ti hetoH / tacca 'prAkRtA prAkRtatvena cApite'pi bhede' iti pratIkAt suspaSTameva / ( 11 ) evaM ( ga ) (ka) pustakayoH pAThaH / "sabvaMdeva bAbAce pArthaM guNa N karyAkRSTaM pazyanti / badA dUbe iSTistade" vyAdi pATha (ka) pustake, "badA karakamalaye iTisa de" tyAdi (kha) pustake, (Ga) pusIba maMzo'cataH patitaH / Page #186 -------------------------------------------------------------------------- ________________ alaGkArakostubhaH / ripUn bhUmau suptAn kalayati samaM devanikare jarAsandhasyAja jayati bhujavIryaM murabhidaH // 1 patra prakRte utsAhaH sthAyau - ma ca viniSTha: / AlambanavibhAvo jarAsabhdhastasva ca kRSNaH / uddIpanamanyonyagoTIryyAdi / anubhAvo vANavarSaNe istalAghavam / vyabhicArI gavvagratA'marSacapalatA'diH / etaiH paripuSTa sthAyI rasatAM prAptaH / sa cAnukA bhagavati prakRtaM parokSaH, kAvyazravaNAt sAmAjike pratyakSa iti sarvvatronneyam / sajAtIyAlambanastUchyaH / kaizcit sakhibhiH saha yuddamudAkriyate tattu lIlAvizeva iti prakRtaM na likhyate (pha) / eSa ca yurudAnadayAdhammaM pUrvatvAccaturddhA / sotsAhaH sthAyI / jhyAnyudAharaNAni | 140 - A evacca hastasyAtilAghavAt sarvvAH kriyAH savrvadaivAlAtacakravat pazyantIti bhAvaH / tasya jarAsandhasya vijAtIyAlambanaH zrIkRSNA: / prakRte na tu naTavat kRtrime / evambhUte bhagavata sa rasa idAnIntalIlAnAM lIlAzrayAyAcca sabvaiSAmaprAkaTevana parocaH, mAmAjikAnAntu yasvAdAra mUlabhUtasya syAyino'cintya zaktiroDazo yA'prakaTAmapi tattallIlAM kAvyanATakagatAM sAcAtkAratvena prakAzayati- zratasteSAM sa ramaH pratyakSarUpaH / jAtIyAlambano mahAdevAdiH / makhibhiH zrIzamAdibhiH sajAtIyAlambanaiH saha zrIkRSNasya dAhriyate / lIlA vizeSa iti -- jarAsandhasya yathA deSakrodhAdijanyayuyutmArUpa utsAhaH sthAyI tathA zrIdAmAdInAM na, kintu kautuka vizeSa ityarthaH / eSa ceti-- yuddhavIra dAnavIra dayAvora dharmmavorA iti caturjJeSa raso bhavatItyarthaH / (pa) keciditi - vaiSNavAlaGkArikeriti zeSaH / vastutastu sakhibhiH saha yule na tAvattadutyavijayAdikamaNi tAtvikaM kimapi tAtparyam grato tasyAgaNanameva varamzrINAM sya nikhilameva kRtyaM lolAvilasitamiti cet -- dArzanika sulabhaprauDhoktistat, sa ca pacaH ramasyaikadhyameva pramApayati, na tadasmAkamaruciraM paraM bhedacchet karttavyo rekhAmAM tadA sastribhiH saha kRtakayuddhasya vIrarasamadhye'ntarbhAvo na muSThiti / eSu rasAnAM lakSaNaprazkA kA rikA sandarbhaSvamukte tahata varNa devatAnubhAvAdIni tattvANi darpaNa - rasArNavasudhAkarAdito lkssyaami| mUle yuddhavIrasyaivodAharaNopanyAsaH - itareSAM sakalasucarita nikaSAyamA zrIkR lakSye sambhave'pi na vezayeneca prdrshnm| dAnavauro nAmadamA, dayAvIro mAmAbhandanAyako jImUtavAhanaH dharmavIro yudhiSThira itautare - tattaccaritamUlAyudAharabAni teca svIyagrantheSu darzitAni / Page #187 -------------------------------------------------------------------------- ________________ paJcamakiraNaH | atha karuNaH - doguptAyAM madhuvijayino hA kathaM dAravatyA manyAyo'syAmayamudabhavaddanta niSkalmaSAyAm / 141 jAtaM jAtaM sutamupaharatyeSa me'kAlamRtyu : ko mAM trAtA harihari hahA hA hatA hA hatAH smH|| 2 ama zokaH sthAyI / eSa ekaniSThaH / putranAtha Alambanam / putragatamamatA'dyuddIpanam / anubhAvaH zirastAr3anAdi / vyabhicArI viSAdadainyaglAnyAdiH / ayantu sAmAjikagata eva, nAnukAryyagata: parokSe'pi / ayaM sAmAjikagato'pyaprAkRtaH, kRSNa / zrayatvAt / athAhutaH AtmokaH makhi ! loka locanamu dAmudreka mudbhAvayan momastAmanidAghadhAmanivahapradyota madhoharaH / . meghe mAghavane magAvapi ghRNAnirvAhako nIlimA sAmAnAdhikaraNyamatra kimahI citraM tamastejamoH // 3 vismayaH sthAyo / eSa ekaniSTha: / AlambanaM zrIkRSNaH / 'uddIpanaM tallAvaNyAdi / anubhAvo romAJcAdiH / vyabhicArI AvegamaticapalatAdiH / zrayaM parokSo'nukAryyagataH, pratyakSaH mAmAjikagataH / ayamaprAkRta eva ( ba / yasyAM dAravatyAmayamanyAya udabhavat anyAya mevAha - nAtamiti ! nAnukA gita iti-- putra maraNajanyotkaTa duHkhamAnandarUpasya rasasyAvibhAve pratibandhakamiti bhAvaH / vyAloka iti - he makhi ! viruddhamapi tamastejamo: sAmAnAdhikaraNyaM kayAM ekakSaNa eva varttate ityo / vayryam / zrIkRSNa tayoH mAmAnAdhikaraNyamAha - kRSNo vartamAno ya vyAlokaH prakAzaH ma lokalocanAnAmAnandodrekamudbhAvayan san somatomacandrasamUhaH nidAghadhAmanivaha: mayyamamUhastayoH pradyonAnAprakAzAnAM satyoharttA / 'grAloko darzanodyatAviti nAnArtha: aprAkRtatvAnnaH khaGgatAzrayazca / (ba) vyaztra prakRte viruddhadhamrmmathorekala sthitereva vismaya:- sa cAlaukika camatkAramayaH, 'lokalocanamudA'miti vahutvoktastadantarbhAvitajanAgAmakhilAnAmevAnandadAyakatvaM, 'stoma'' nivedda padAbhyAM tasyAnupamatvacca sUcitam / maulimaprasinena tatazyAmavarNasya lAvaNyalalitA sacitA / nAmarUpata evaM devatyAdakatA Page #188 -------------------------------------------------------------------------- ________________ 142 alaGkArakobhaH / atha hAsa:ummattAbhisantotsavarabhasamadaigoduhAM kanyakAbhiH sodaiH sindRracandrAgurumalayaruhAM hA dhigandhIkkato'smi / jAya gandhAmbu mekai rajani tata ito dhAvituM nAmmi zakto vyApadye'haM vayasya ! priyasakhamava mAM mAstviha vrahmahatyA // 4 atra bhagavatmakhA vidUSako vAma gAva madhamaGgalo vaktA / hAsaH svaayii| eSa bhunisstthH| AlambanaM vasantotsavaH / uddIpanaM vidUSakasya vaikavyam / anubhAvo nymsphaartaa'diH| vyabhicArI shrmmdcpltaaglaanyaadiH| unmatteri-vamantotmavajanyahamadaH karaNe. manmattAmigopImimmalayAhAM canda nAnAM kssodecugairndhokto'smi| tathA jalasa ke mamama jADAmadhyagani, ata: palAyitumapi na zakto'smi / he vayasya ! kagA : grahaM yAya, mriye, yato mAmava rakSa / vaipAvakavimampradAyavaNitA-tasyAzcAtra rUniSThavaNa mAdharyaNa prakaTanaM, varNagauravaM zrIkRSyo caitanyavigrahe 'kRNAvarNa vighA'kRSAmityAdinA macite zrIkRSNAcaitanye ca sumahadartata iti sAdhanadhanAnAsapAsakAnAmanubhavamihaM, vaigAvakavInAM parA mokSopaniSacca tadupanIvibhati sarbamavadAtam / 'navajaladharapA campakor3Amika vikamitanalinAsyaM vispharanmandahAsyam / kAnakAcidukUlaM cAravavatalaM kamapi nikhilamAraM naumi gopokumAram // " iti sakundasatAvalyAmtasyaiva navajaladharamacaMgopavaghaTIdukUla caurasya varNastutyavalamvinyArAdhanA / 'aMmAlambitavAmakumta nabharaM mandonnatabhralanaM kiJcitkuzcitakomalAdharapuTaM saaciprmaaresbm| AlolAGgaliyAjavamaralikAmApUrayantaM satA mUle kalpatarostribhaGgalalitaM jAne jagamohanam / ' 'kastarI tilaka lalATaphalake vakSaHsthale kaustubhaM nAmA'ye navamauktika karatale veNaM kare kngknnm| sAGge haricandanaJca kalayan kaNTha ca saktAvalauM gopanIparivethito vijayate gopAlacar3AmaNi: ' iti zrIkA, karNATakAdAvalaukikasyApi tasyaiva rUpaprakarSasya laukikavat prtykssaaymaanntvm| 'amiyA sAgare sinAna kariyA sAdhiva mori maadhaa| mariyA harava zrInandanandava tomAre kariva rAdhA / ' 'pala pala kAcA anera lAkyau avanI vahiyA yaay|' ityAdi gaur3oyagAvakavInAmuccha mite pratibhA'gTatavAridhau rUpahAyodghATanena kharUpamAhAtmaprAvikArazca nimargato'tra naH smRtipathamArohati / evamapyAdhunikakavimanye kasiMcit bhagavatsattA'nuyahItamacidra pamapi nagarastu kadambakasapanala visayarasasya sutarAmavatAra upabhogyo'dhoniviSThasandarbhavavata: Into the Elysian fields of thought enters no satisfaction but brings with it youth and strength and arduur ; nur is thcrc a thing in the world Page #189 -------------------------------------------------------------------------- ________________ paJcamakiraNa: / 143 aiSa trividha:-smitaM hAmaH prahAmati (bha) / adharoSThamphAratayA sUkkaNyorava vimpharat / alakSitahija dhaurA uttamAnAM smitaM viduH // vikasaddazanadyoto gagaDAbhoge praphullatA / kiJcitkalaH kaNTharavo yava hAmaH sa madhyamaH // sadharmaH sAzrutAmrAkSaH mpuTaghorakaTukhanaH / vyAttAnano vyatAdanta: prahAso grAmya ucyate // 74 kA atha bhayAnaka: daMSTrAkoTikaThorakUTakaTunA brahmANDa bhAgasthita savvaM carbayasIva hanta badananA hoga pUrNAciSA / jihvAgregA samagramugramahasA lenihA me gadamo trastaM mAmiha pAhi pAhi bhagavana pAyo'pyapAryo'bhavam (ma // 5 dati- udanena kathambhanena ? dAyAH koTibhiragrabhAgaH karaNaiH kaThorArajAdapa kttnaa| rodamo dyAvA ethi yau jiyA lalihyase / atastrastaM mAM paahi| pArtho'pyakSamapArtho yartho'bhavam anu kA jne'pi| yAtrA nambanena karagona makarandasya bhayaM vinA naanndotpttiH| yadi zaurya mati za.pradaza ne yAnandasta dotamAha eva myaayo| on which the mind thrives more readily than the ecstasy, nay the debruch, of ergerness, comprehension and wonder. The Buried Temple of Maeterlinck translated by A. Sutro. (bha) 'bhISaNAkRtiveSANAM kriyAyAzca vikaart:| laulAdezca parasyAnAmeSAmanulate. riti / vikArAcetaso hAsa' iti hAmalakSaNaM rsaarnnvsudhaakre| vividhacAyama-'AtmasthaH parasthaya / yadA khayaM hasati tadA'tma mya:, yadA paraM hAsayati tadA prsth:|' iti bharatIye maadhshaakhe| egha cAprAkRtaniSTha utprAmavijambhino vA mutarAM possmeti| sanIndro'. pyevamAha-vInIca prakatAveSa bhUyiSTha dRzya se rm:|' sunIndrAdInAM mo'sya ghar3a bhedA vijJeyAH, te nAmato lakSaNatazca nAvyazAstrAdiSvAkareveva drazya : / aprAkRtAzritasthAsya uttamamadhyamAghamapratibhedena vairuNyamapi tatra drshinm| vyaprAkkaniSThasya hAsasya dika, mAnasadAharaNaM zArGgadharapaddhatAhato'dhodarzita: zlokaH- bhojanaM prApya durbuDe mA prANeSu syAM kr| dulamAni parAnAni prANA janmani janmani .' (ma) vizvarUpadarzanamastasyArjanasya kAtaroktiriyama-tathA ca zrImadbhagavahItAyAma Page #190 -------------------------------------------------------------------------- ________________ 144 alaGkArakomtuma __avArjunasya bhayaM sthAyi / sa caikaniSThaH / pAlambanaM vikharUpapradarzakaH shriikRssnnH| uddopanantAnadaMSTrA'di / anubhAva: 'pAhi pAhI' ti kAtaryam / vyabhicArI 'apArtho'bhava' miti dainyam / eSa ca kRSNAlambanatvAt mAmagro. . sAnidhyenAnukAye'pi rasatAM prAk prApta ev| bhaye'pi kRSNasphUrtastatsambandhAdAnanda evetyaprAkkata ev| na tu mAlatyAdau zArdulAdyAlambanena makarandasya bhayaM vinA'nandaH / sati zauyye utsAha eva sthAyI bhavati / tena kadAcidAnando jAyate, na bhayataH / tena prAkkate na rasatA (y)| patha vIbhatsaH daityendrANAM mathitavapuSAmantramedo'sthimajjAmAMsAmukatvakasthapuTapaTalIkhAdamodapramattAH / kaumodakyA madhuvijayina: kIrtimutkIrtayantaH sAI sadhaibidadhati mudaM pretarasA vizAH / 6 kaumodakyA gadayA mathitavapuSAM detyendraannaam| anta 'yAta' iti prasihaH, sthapuTaM nAr3I. yanthivizeSa:-teSAM paTalaunAM samUhAnAmAsvAdadairjAto yo morastena pramattA: prevarakA sadaM viddhti| 'lelihyase grasamAnaH samantAllokAn samagrAn vdnaijvdbhiH| tejobhirApUrya jagat samayaM bhAsastaboyAH pratapanti vissnno|' 'daMdrAkarAlAni ca te mukhAni dRSTadeva kAlAnalasanimAni / dizo na jAne na labhe ca zamma prasIda deveza nagannivAsa / ' iti / prAzatApito bhayAnakarasaH prAyaH strInIcaprakRtiH, paramaprAkkatAzrite tasmin yatheha jarjakhinaH kSatriyottamasyApi bhautinanane na kimapyazobhanam / lokacayakta: kAlAnotina kadApi kasyApi gayayanam / (ya) na rasatA-kimabhiprAyametadabhidhAnamiti ecchAyAM vayaM brUmaH yadava prAkRtAayiti bhayAnakarase rasatA na tAvadapazyate kaustubhakRddhiH, paraM prAkRte'nukArya saJcAribhayanAnandamya vAdhAta rasasyAnandamayatvAt na rasasattA sambhavati / ubhayatrApi sAmAjikAnAmAvandohodhAdasopanaviriti tu nAnyAyyamiti prAgeva dazitamammAbhiH / 'bhayAnakavIbhatsAdeH kAzcanAyayoreva rasate'ti (138 pRSThAyAma ) granthaktakharamAdetat sapratItamapi TIkAkartA matanibandhaprAgalbhAprakaTanAya punruliyte| sarveSAM ramAnAmaprAkRtAdhikAritvakathane na kA'pi hAni:-yato nikhijarasamUrtiramandaspatiH khAnandarasamaTaNaNa: zrIkRSNa ityAmavaM carcA, paraM teSAM prAkRtAzrayatvanirAse hAnireva vA syAt / 'yadabhihita racodAnavAdImAM raudro rasaH, kimanyeSAM nAsti ? ucyte| atyanyeSAmapi vivAdhikAro'ja brahmate, te hi Page #191 -------------------------------------------------------------------------- ________________ 145 pacamakiraNaH / patra devAsurasaMgrAmAvasAnamAlokayatAM vyomacAriNAM jugupsA sthaayau| ma caiknisstthH| zavazarIrAdyAlambanam / pretarAdurahopanam / anubhAvo mukha. vaicAtyAdiH / vyabhicAro glAnidenyAdiH / etaiH paripuSTA jugupsA jugupseva yadyapi tathApi bhagavataH katiriyamiti bhgvtsmrnnaadevaanndH| prAvate matvAnandaH, papi tu naTavyApAradarzanAt sAmAjikAnAmeva taba rasaH / yathA vA dRzaiva karuNArdrayA sahacarAna, samujjIvayabaghasya jaTharaM mato garalajAtavedovyasUna / tadanbadhamanIvasArudhiramajjalAlAdibhiH * pluto'pyanavaliptavacchuciruciH sa joyAiriH // 7 patra bhagatata evAnanda vAttadanvAdidarzanenApyAnanda eva lIlAvatAM, tathAtvAta bhalAnAJca tasya sphUrtAveva / pratha raudraHsparNenApi na vedya evaM bhavatA mRtyormakhaM gacchatA kiM dommagaDa lacaNDimaiSa bhavate vijJApanIyo mayA / yenAkhagaDa lagogaDAkhagaDa nakatA gaMgaDakato'yaM giri kiM re kaSTamariSTa duSTa tanuSe gorasya nastiSTha re (ra) // 8 shev| . ranarUpe na jAtavedamA'gnInA yaman vigataprANAna mUktiAnityarthaH, teSAM pArSadatvena nityatvAnna vAsta pramANatyAga: mmbhvtiiti| nato pi thApto'pyanalita iva zuci: zuDA ruci: kAntiyamya ma:, 'sundare kimasundara mityakta:-uktazca dshmepaairaagrucirmiti| yatrata -bhagavata grAnandarUpatvA lIlAvatAM pArSadAnAmapi tathAtvAdAnandarUpa cAt / avAnandodreka tyAdhikya nAvAdidarzanenAnandotpattireva khabhAvata eva rodA: ( nAzya zAstra ghaTAdhyAye ) dativadenAizamthale'pi matapariNAma: sazaka: samahatyalaM pirapeSaNena / (ra) pariSvadhaH zrImadbhAgavatasaMhitoditaH granthakRtakRte aAnandavRndAvana paJcadaza sabake lkssdiiyH| khAdhidevatAdadAyakAmakriyAtmakAdasya raudra iti saMveti bhvH| krodhasthAvibhAvo racodAnavodvatamanuSyaprakRtikaH saMgrAmahetukacAyaM rsH| raktAsyanebatA. zukaToaravadantauThapIr3ana galaspharaNa-hastAyaviSyeSAdibhiranubhAvarasya prAyazaH sAmAvika Page #192 -------------------------------------------------------------------------- ________________ 146 palahArakaustubhaH / - patra kopaH sthaayau| eSa ekaniSTha ubhayaniSTazca-atra tUbhayaniSTha eva / paalmbnmnyonym| uddIpanamanyo yavikramaH / anubhAvo vAgAr3ambayAdiH / vyabhicArI garvAdiH / evaM sphuTo'yaM rasa:-sa ca bhagati parokSaH, sAmAjika prtykssH| Adhe vijAtIyAlambano'prAkRtaH; bitIye'prAkata eva / patha zAntaH vayo jINaM hA dhik tadapi na hi jIrNo madabharaH mathaM cabAnebhyastadapi na hi rAgaH zlatha iva / radAH zIrNAstadapi na hi mohaH, kathamayaM janaH kaMsArAtezcaraNakamalAya spRhayata (la) // 8 na tu prAkRtAnAmiva du:khaM, teSAM duHkharUpatvena bhayAnakavIbhatasitavastudarzane duHkhamevotpadyata iti vizeSo sheyH|| sparzaneti-matkarta kasya nApi hetunA mTatyonmukhaM gacchatA bhavatA'haM na vedyaH na cAtuM zakya eva-tathA ca madiSayakajJAnameva tava na bhaviSyati, kiM dozcaNDimA mayA bhavate vijJApanIya iti bhaavH| indraparAkramakhaNDamakatA yena dorde NDanAyaM govhngirignnddktH| Aye aramAnaniSThe kope vijAtIyAlabano bhAvAn / dvitIye ubhayaniSThe, tadA satarAM bhagavAnaprAkRta ev| prtyksstaa| vijAtoyAlambano'prAta:-vijAtIyo'rirAlambanaM yasya sa bhgvaanpraakRtH| . atra caturtha caraye 'Ta'vargayuktavarNAnAM nivezanena ramAnuguNyaM prkttm| (la) vayo jIrNamiti evamapyAcArya zaGkaro samagre moDamuhare viziSya 'baGga galitaM palitaM maNDa' dantavihInaM jAtaM tuNDa 'miti' paTikAyAM nibadamevopadideza / tadutyA samAdhimayekAntatA cAtra vilsti| grAha ca bhAvAn bharata:-'yogIva dhyAnarato bhavati hi nirvadavAn purussH|' bharatoye tu nivedasya yabhicAribhAvarUpeNa parigrahaH, na tu sthAyibhAvatayA-tena tanmate'STAveva rsaaH| matavet prAgevAlocitamasmAbhiH-saccAyAdonAmabhAvayuktistu ityamapAstA darpaNe-'yaktaviyu kada zAyAmavasthito yaH zamaH sa eva ytH| ramatAmeti tadasmina saccAryAdeH sthitizca na viruvA // ' iti / ataeva dhvanikArAdimatAnusAribhiH zamasya jyAyallamukkA zAntarasasya prAdhAnyakhyApanAya ycedhi| evamabhidadhubAlabArikacar3AmaNayo locanakado'bhinavaguptapAdA:-"mokSaphalatvena cAyaM paramapuruSArthanibhatvAt sarbarasebhyaH pradhAnatamaH sa cAyaM zAntarasaH" iti| bhartRharikRtavairAgyazatake bhaktahandaracitastavakadamve ca rasasyAsya bahula: prasArasta traiva sa samAkhAdanIyaH sevanoyaca shdyH| Page #193 -------------------------------------------------------------------------- ________________ pacamakiraNaH / patra nivedaH sthaayii| sa caiknisstthH| AlambanaM saMsAraduHkham / uhIpanaM puskhatIrthAdi / anubhAvo viSayAsamityAgaH / vyabhicArI matimRtistvAdiH / eSa raso'nukAyeM parokSaH, sAmAjika prtaakssH| camatkArI cAyam / tathA ca___ "yaJca kAmasukhaM loke yacca divyamukhaM mahat / Mahabharata tRSNAkSayasukhasyaite nAIta: Sor3azoM kalAm // " / camatkArAtizayenAnandAtizayaH / ayaM zrokkaNabhanyupayukto yadi bhavati sadA'prAkkata eva ! yathA'yaM nivedo vyabhicArI sabapi zAntarase sthAyitAM prApya ramatAmAproti tathA saiva devAdiviSayA ratirbhAva' iti pAribhASiko'pi bhAva: (12) sthAyI san tatsadibhAvAdisAmagrosamaveto bhUtvA bhaktirasa' iti (va) hAdaza rasA bhavanti / sa punarbhaktirasaH zrI kRSNAzrayo bhavan ratAdibhiH sthAyibhiIzavidho bhvti| tadanyatroddhyAm / / vaya iti * aGgabhyaH makAzAcamma mathaM, tadapi rAga: zlatha iva znathatulyo'pi na bhavati / kaicicchAntasya rasatvaM na manyante, tanmataM dUdhayitumAha-ayamiti / camatkAritve hetuM prAcInAnAM zlokamAha-tathA ceni| TagNAkSayamukharUpacandrasya ghor3azImeko kanAmAte mattAlokamyamvargamyasukha nAhaMta:- tasmAcamatkAramattva tasya rasatvamavasyamaGga kAya rase mArazcamatkAra' itykteH| dvAdaza ramA iti-pUrvamekAdaza ramA uktAH, ayame ko ramA militvA dAdaza bhvntiityrthH| kasyacinmate'mI bhaktirama eva okaNAzrayo bhavana khAtantra praNa dazavidho bhavati, tasya svarUpa nakSaMNodAharaNamanyatra tasyaiva grantha uuym| (va) ratirbhAva iti pAribhASiko'poni-yApakattayA 'ratipadena prAtimUlAnA nikhilAnAM cittavRttInAM parigrahaH ! pAribhASikasya tasyetyamoM nihilo rasAmmatasindhau'mitho harenegAcyAzca mmbhogsyaadikaarnnm| magharAparapAyA priyatAkhoditA rtiH|" 'bhAva'padena ratizokotsAhakrodha zamAdInAM sarcaSAmeva yApakakRtyA parigrahaH, pAribhASikAttamAta 'saccAriNa: pradhAnAni devAdiviSayA rtiH| uddhamAnaH sthAyI ca bhAva ityabhidhIyate // ' ityuktlkssnnpdaarthgrhH| atra lakSaNe devAdI'tyAdi padena puvAdiviSayA ratirapi yahItati kecit / rasagaGgAdharakudapyevam : tanmate vAtmalyasya rasatvena na prthggnngaa| paraM zrIkathA viSayA sA paro rasa:-bhaktirasa iti tasya sNkssaa| etacca prAgevAsAbhI rasakharUpasaMkhAdyAlocanaprastAve mamyagvivacimiti na punaravatArastasyAna kataH / ' (12) 'pAribhASitA bhAvati (ka) (Ga) puskyaa| Page #194 -------------------------------------------------------------------------- ________________ alakArakaustubhaH / pratha vAtsalyampArAmAnukaropasarpaNa paro jAtasmitaM saJcarabrahmArohamanApnuvana, rudiSAvimlAnacandrAnanaH / abhyAsArthamupekSito'pasaraNaprakAntayA satvara kaNThevatA yazodayA na na na netAzvAsi bAlo hariH // 10 . patra mamakAraH sthaayii| eSa ekaniSThaH / pAlambanaM zrIkRSNaH, uddiipnsdgtcmnnaadi| anubhAva. knntthevtmaalinggnaadiH| vyabhicArI harSAdiH / eSa parokSo vrajekharauniSThaH, pratAkSaH saamaajiknisstthH| ubhydhaivaa'ympraakRtH| atha premarasa:preyAMste'haM tvamapi ca mama preyasIti pravAdastva meM prANA prahamapi tavAsmIti hanta pralApaH / tvaM me te syAmahamiti ca yattacca no sAdhu rAdhe ! vyAhAra nau na hi samucito yuSmadasmatprayogaH // 11 patra cittadravaH sthaayii| sa cobhayaniSThaH / pAlambanamanyonyam / uddIpanamanyonyaguNaparimalaH / anubhAvo vizitha nirvacanAbhAvaH / vyabhicArI matagautsukyAdiH / parokSaH zrIkRSNarAdhayoH. sAmAjikAnAM pratAkSaH / premarase sabai rasA antarbhavantautAtra mahIyAneva prpnycH| granthagauravabhayAdiGmAtra pArAditi-pArAnikaTe jAnukarAbhyAM gamanaparo bAla: prokaSNo mAturaGkArohaNArtha sancarana yazodayA'pi gamanaprakriyAyAmabhyAsArtha putrAnayanAya sammukhagamanaM vihAyApasaraNe khasya edezagamane prakrAntayAkSita: zrIko nAturaGgArohamaprApya rupadidhAmbAnasakha: paJcAyazodayA satvaraM yathA syAttathA kaNThe kRtyAzvAsitaH / preyAMkha'hamiti-zrIkRSNa Aha-he rAdhe'hante tava preyAn, tvaM me preyasI, tvaM me prAmAH, pakSamapi tava prANa asoti| tvaM me mama, ne tavAhaM syAmiti ca yat tat sarva nasAdha, yato nAvAvayobAhAre kathAprasaGge yugmadasmatpragrego na samucitaH-Atmanohidazeti va bhavanti te, tadapyadAharaNopanyAsapUrvakantaka drshitm| sa punarbhaktiraso siMdho bhavatIti-zAmta-prauti preyo vatsala magharANyabhedaiH paJca, svArthI parArthati pratyeka andhanoham-zrIrUpagokhAmiprabhatInAM nibandheviti shessH| Page #195 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / 148 muktam (13) / keSAJcinmate zrIrAdhAkRSNayoH zRGgAra eva rasa: (ga)-tanyate'pyetadudAraNaM nAsaGgatam / zRGgAro'Ggo premA'Ggam, aGgasyApi kvacidudriktAtA / vayantu premAzI, zRGgAro'namiti vizeSaH / tathA ca unmananti nimanjanti premAkhaNDarasatvataH / savve rasAzca bhAvAca taraGgA iva vAridhI (Sa) // 12 dehatva eva tArazaH prayogaH samucito bhvti| vyana tu zyAmapotadehAyayoreka evAtmAyakamAt kamalanAlAdutpannaM nIlapItakamalaiyaM, taditi jnyeym| udriktatA-aGgi rsaapekssyaa'nggrssyaadhikym| etadabhiprAyeNa vayamapi TraGgAro'Ggamiti bruumH| . ___ akhaharasatvato'khaNDarasatvAt saba unmanbanti nimanvanti sasane taragAva / (za) premarase cittadravarUpaviziSTAyA rateodhAdasya yApakatvaM daGgAraramAt yathAkapaSidapi buddhAt sAdhAraNAt ratibhAvamayAdalpamiti kecita-aparestu tenaiva mArgeNa premarasasya bAptiradhikatyanumIyate / (If the connotation decreases, the denotation increases and vice versa.) tanmate premA'GgI. TaGgAro'namiti / vastutastu yatiSidapi pArthakyasapakalpAtAvAn vibhaagvistaarH| granthe'tra prAk saptavidhagauNaratInA vaurAdArabhya raudra yAvadarzitAnAsupanyAsaH, pazcAt zAnta-vAtsalya preyo-bhakti-prItInA pakSAnA sakhkharatInAM prathamizaH svasa ra dAyamatatAtparyalakSaNAya; granthakattvitarAlavArikA isa navaiva rakhA iti khamataM sUcitavAn-'khecchayA likhitaM kiJcit kizcidana prechyaa| yat pUrvAparasaMbaI tat pUrvamaparaM param ||-agre zrIkRSNasya sabarasAtmakatvaM sUcayitu racitaH zoko'pi tadAzayaka ev| mahIyAneva prapaJcaH-madharopanAmakasya bhaktirasasyeva mahatprapaJcattvaM zrImadrapagokhAminA granthe-granthAvasAne savinayasaktica-ataNAvAdapAratvAdApto'sau dubigaahtaam| spaSTaH paraM taTasthena rasAbdhiAmadharo myaa|' iti| (gha) 'ete cAMzakalA: pasaH kRSNastu bhagavAn khaya'mitivat premarasasthAkhaDatvamitareSAM khaNDarasatA'nAMzata: mcitaa| premarase hi bhUmakharUpasya bhagavataH zaktinihitA-yadi daGgArarasata itareSAM rasAnAM vipariNAmaH sakaraH, kathaM na vatasArabhUtAt prena etatsambhavaH / ato nAva kevalaM prautiH| mAnavahRdaye vairaM tathA'stu, pRNa vAstu, saba va premaprakarSamUlaM, premni nilaune khudaye sadhoM sAdhIyAn laya iti nAsAdhAraNasaMveyaM ttvm| prembo vAridhisAnyaM kathacidAharaNahArA'numIyate-vaizAvakulazekharajayadevasamApatidharasthAghodazita: jhoko rasasyaikasyAkhakhatvaM nipuNamanumApayatIvyasmAkaM pratibhAnama-ravachAyAcaritajaladhau mandire bArakAyA rakmiNyA'pi pravalapulako damA (13) 'panyagauravatayA diGamAva' miti mudritapurake, 'manyagauravAhiGmAMtramiti (ka) (kha) pustakayo:, banyauravabhayAdipyAdi (ga) (dha) (ca) pustakeSu / Page #196 -------------------------------------------------------------------------- ________________ 150 plkaarkokhmH| atha bhaktirasa: jaya zrImahandAvanamadana ! nandAtmaja ! vibho ! priyAbhorIhandArika ! nikhilabandArakamaNe !! cidAnandasyandAdhikapadAravindAsava ! namo namaste govindAkhilabhuvanakandAya mahate (sa) // 12 atra devaviSayatvAcetoranakatA ratireva bhAva:-sa eva sthAyo, pAlambanaM zrIkRSNaH, uddIpanantanmahimAdi, anubhAvo hadayaTravAdiH, vyabhicArI nidadainyAdiH, parokSo bhaktAnAM, sAmAjikAnAntu prtykssH| yadyapi bhagavAn sarvarasakadambasambalitaH, tathApi mUrtaH zRGgAra eva, sAvarNAta tavatatvAJca () / tathAhi jayeti -priyA'bhorokharUpA bandArikA devAGgamA yasya, he tathAvidha ! 'tatpriyArtha sambhavantvamastriya' iti dshmokteH| he nikhilabandArakANAM devAnAM maNe zreSTha ! cidAnandasya bamAnandasya syandaH kSaraNaM yadi sambhavati tadA tato'pyadhikazcaraNAravinda syAsavo yazo rUpamakarando yasya, he tathAbhUta ! mAvAditi - zrIkRSNasya yo varNa: ma eva varNa: daGgArarasasya -- etena rasAnA mAkAratvamabhipretaM, tathAca hAMdigIzaktavattirUpA lakSmIprabhRtayo yathA sAkArAstathA kAdinauSamatevattirUpA rate ramA api mAkArA eveti bhaavH| .. linggitaa| vizvaM pAyAmahaNayamanAtoravAnIraja rAdhAkalobharaparimaladhyAnamUcchI murAre: / ' aba premA sambhogaNDa DAropacito bhakirasasya zAntiramasya ca puri mAdhayatiautsukyamatimatiharSA'sUyAcintAnidAnAM bahanA bhAvAnAmAzrayAvirodhana madhuramadhurasanmannananimanaJca mahadayahRdayamaMvedya m| (sa) udAhute po iSTadevaviSayiNI cetorajakatA stimitastimitava vidhayAnAracintayA na bAkulA-sA bhaktahahUtabhAvavibhAvAnAM parAM kASThAmadhirohati vibhI govinda prayuktasya vizeSatasavasya critaarthtaakhyaapnaayaalm| evameva zrIkRSNa caitanyacitatvena bortite'dholikhite zoke -'puzobhUtaM prema gopAGganAnAM mUttoMbhUtaM bhAgadheyaM ydunaam| ekIbhUtaM guptavittaM atInAM zyAmIbhUtaM ca me mnidhttaam|' 'tadekaM bhajAmastakaM marAmAdevaM jagatmAkSirUpaM namAma:' 'namaH purastAdatha eSThatale namo'stu te sarcata eva saba bAdiSu tasyaiva bhaktiramaya zaravattanmayobhAvena vartanam / 'sA parA'nuraktirozcare' iti bhaktimasamucitavasa bhAvakhelA sRSchu, prkaashH| () bhagavAna himAma pama (uod is Love' | eva vezAvacintApavAstha Page #197 -------------------------------------------------------------------------- ________________ .. pacamakiraNaH / 151 'rasaH mAranAmA'yaM zyAmalaH kRSNa devataH / ' Rasasudhakara (1) evaca sarveSAmeva rasAnAM varSA devatAca bohavyAH / sadarasAtmaka tvaM caukaSNasya yathAzArI rAdhikAyAM, sakhiSu sakaruNa: kher3adagdhezvadhAI, bIbhatsI tasya garbha, vrajakumlatanayAcelacauyye prhaasii| vIrau daityeSu, raudrI kupitavati tarAsAhi, haiyaGgavInasteye bhImAna, vicitrI nijamahasi, zamI dAmavandhe, sa jIyAta (ca) // 11 - paya mAra: dhRte pANihanhe jhaTiti jhaNitaM rakhavalayai hate nauvIgranyau mukharitamamandaM rsnyaa| zArIti-daGgArI daGgAraramaviziraH, aghAibidhadagdheSu sakhiSu karabarasaviziraH, talAdhAsurasya garne praviSTaH kamNo bIbhatsaramaviziSTaH, turAmAhIndra pitavati sati raudrarasaviziraH, ninatejasi vismayaramavAna,-tathAca darpaNe yadA khakAntimpazyati tadA tasya mahAna vismayo jAyata iti bhAvaH, zamI shaantrmvishirH| pati -- zrI kakSA srA sparzAnjAto ya yAnandastamma t pratihatadhiyo vigatabodhAyA mArabhUtA dhornno| evamapi rasAmTatasindhAdau sarvarasAtmakatve'pi olayAsya tasina madhurarasasya va vighayatvamadhika scitm| sarjarasa kadamba ni-tasya nAnAramAtmakatvaM tahata. niyatAvalambanavibhAvavattApanIya vartate / evamAhU raMsataraGgiNyA zrImanArAyasamahA:'zAnta brAhmaNa eva syAt praute dAsaH prkiirtitH| preyami syaH sakhAyo hizodA vatsale smatA / madhure rAdhikA jJeyA hAsye syAnmadhumaGgalaH / sakhIyU tho'Ggate yo vaure cAnUra-goI vRdhAH / karaNe vatsavRkSAdivaMTilAdyAstu raudrke| govaha no'bhimanyacca bhayAnaka udaahtii| tapamvinyAdayo hyA bIbhatse parikIrtitAH / brajamyA niyatA jJeyA AlambanavibhAvakA ramAnAM varNadevatAni zo bharatoyAdiya drshyH| daGgAre tu nIlamaNiH syAmavarNo devIhanubhavasAkSikaM ttvm| (ca) atra nava rasA lakSitAH-evamapi radrabhaTTIyamdaGgAratilakasyAvataraNikAyAma 'padaGgAro girijAnane makaruNo ratyA pravIraH smare baubhatso'sthibhirupaNI ca bhayavarmatI itstnggyaa| raudrA dakSavimaIne ca hasanamaH prazAntazvirAditya sabarasAtmakaH pazupati. bhUyAt sa vo bhUtaye ' bAdaza rasA lakSitAH prAguvAhate 'mllaanaamshni'ribaadiyo| granthAvatkatAnandavRndAvanacampakAce 'TaGgArI ti zoke uhiyAnA bahunA vAtAisandhayA, sabaiSAntu zrImadbhAgavatapurANa eva kathA lbdhthaa| Page #198 -------------------------------------------------------------------------- ________________ alakArakostubhaH / priyAyAH svAnandapratihatadhiyaH, kintvapadhano ghanosRSNa kRSNa prati samatanottajanamiva // 14 yathA vA mRduspandaM lIlAkarakizalayotkampa mudayatprasUneSukrIDAvivazamuditAlivrajasukham / amandIkurbANajhimapi kalakaNThadhvanikalAM miSeve rAdhAGga hariratha vasantAnilamiva // 15 cittasya kSaNamAtranitikate tasyA mukhaM citritaM sadyaH patramabhUttataH paramaho pUrNendurakomittaH (14) / bhAnandAmRtamaNDalampunarabhUddhiGmAM tato'bhUhiSa tatpazcAdyabhUva tahata sakhe ! matsaMvido gocaraH // 16 parvAdAnandamUrchitAyA rAdhAyA apaghano deha eva sambhoge dhanottRSNAM kRSNaM nivArayitu. mArjanamiva samatanot, tasyAstanane sAmartho'pi tatparijanarUpo deha eva zrIkRvaM tata tyutprekssaa| vastutastu mA'nandavaivazyena vAmyAdikamapi ka na zazAketyutprekSAjahAragamyo vstudhvniH| tarjanamevAha-zrIkRSNo na tasyAH pANibande te sati rana. valayaTiti jhaNitaM, tathAca ranavalayAnAAGkArazabdenaiva itarUpo devaH shriikRsstthnttrj| ___ yathA veti-harI rAdhAyA aGga sidheve-yathA 'mahAprasAdAnaM sidheve' ityakte mahApramAdasya bhojanameva seveti budhyate, tathaivAvApyasya sambhoga eva seveti sheym| aGga kozam? vsntkaalsthaanilmiv| sAdhammAmAha-tatsambhogasamaye mhaduspanda vamantAnilamapi sTaduspandaM. nivAraNalIlayA karakizalayasyotkamyo yana, anilapace laulAkara: kautukakaraH kizalayasya navInapallavasyotkampo yatra, udayantI pramUneghoH kandarpasya yA krIr3A tayA vivazam, uditamAlobajAnA sakhIsamUhAnAM sukhaM yatra, pace'libajAnA cmrsmhaanaam| kalo madharAmphaTo 'na neti kaNThadhvanistasya kalA vaidagdhI kimapya nirvacanIyaM yathAsyAttathA'mandIkANaM sarvotkara kuLaNaM, pakSe kalakaNThaH kokilaH / aurAdhAviraheNa yAkula: zrIkRSNa: suvalaM prtyaah-cittsyeti| padmamabhUditipAdanabandha sukhasazasukhananakatvena tacihitaM pdmmbhuudityrthH| pazcAttacinadarzanena jAtA yA tasyAH sAkSAharzanamahotkaNThA tayA tacitraM vighavadAhakatvena viSamabhUt / sadavAraM yadabhUttamama saMvido jJAnasya gocaro na bhavati-tathA ca virahapaur3ayA mULa pAtiti bhaavH| (14) 'paramahI pUsacAdIdhitiriti (kha) (ka) pustakayoH paatthH| Page #199 -------------------------------------------------------------------------- ________________ paJcamakiraNaH | mugdhA sudhAMzukiraNe jalagate bhavanadAicakitAcI | // 17 dAtumavadhilekhaM pravizati bhavana nivAyya sahayAntIH eSu pUrvau sambhoge, parau vipralambhe / sarvvatra ratiH sthAyI - sa cobhayamiSThaH, anyonyamAlambanam, uddopanamanyonyalAvaNyAdi vijanasthAnAdi ca anubhAvaH karagrahaNAdiH, vyabhicArI zramajar3atA'diH / vipralambhe ca ratireva sthAyI, sa cobhayaniSThaH, viprakarSe'pi ratestathaiva svataH siDatvAt, cAlambana' pUrvavat, uddIpanaM viprakarSo'nyonyaduHkhAnubhavacandra candanapavanAdiya, pazubhAvacicalekhAdiH : / ubhayorevAnandatvAdrasatvam - pAnandasvAdhatvAdAtmanazca bahirindriyApecitvamAcatvAbhAvAt sphUrttipara evAnanda : ( ) | . kAtha mAthuravira heyAtyanta yA kulAyA rAdhAyA gavAkSadArA gRhamadhye praviSTAM candrakiravAna dAhakatvAdagnitvena jAnantyAstasyAzceSTAmAha / candrakiraNasyAmitvena jJAnAmugdhA / bhramarasuddizya rAdhayoktaM 'madhupa kitavabandho' (bhAgavate 10 / 40/12 ) ityAdi pavyasaGghavasakhAcchulA vyAkulena zrIkRSNona tasyAH prAyaracArthaM kAcidavadhipatI preSitati zeyaM, jIvanahetubhatA sA patnI gRhamadhya bakhIt, tadAnayanArthaM sA bhavanaM pravizati / baccayAntoH sakhInivAti --anena patragrAnayanArthaM maddehasya dAho bhavati ceGgavatu, sakhInAM dAho mA'khiti tasyA abhiprAyaH / 153 (r3a) sudhAMzukiraNAddAcAtako virahiyAM masahamatIti hi kavisampradAyasamayaH / nivArya hayAnto:- mama prembo nidAyayaM phala mahameva saGghiSetra, kathaM matRprAbapriyAH sakho madantAnta iti cintayA tAsAM nivAraNam - vastutastu tavAvadhilekhe likhitasyA vadheIzanakautUhalamapi tvarayA hetu::- sa ca lekha iSTamantra iva prAyArAmaH priya va sutarAM gopyo bhavatIti kAminAmAcAraH / praticayamanubhUtA byapyapUrvIyamAyA niyamadhimadhurAstAstAH premalIlA lekhatastataH smAritA vA bhaveyuriti / 1 (r3ha) ubhayorevetyAdi - sambhogaratAvAnandaH sphUrttimyAM vahirindriyavRttigocara:vipralambha priyaprAptaprAkAGkSAjanita Ananda uttejanA vA varttate / tathA ca corakavakAmasparzani paye - 'prAsAde lA pathi pathi ca sA pRtaH sA puraH sA paryyate sA dizi dizi ca sA taDiyogAturasya / iMDo devaH prakRtiraparA nAsti te kA'pi sA sA sA sA sA sA jagati sakale ko'yamacaitavAdaH // vipralambha bahirindriyagatatRpta rabhAvAdAnando nAstIti vaktuM naM zakyate, yata vyAnanda grAtmadhammaH - 'na khalu bahirupAdhIn prItayaH saMgAyanta e / ' sphUtiMpara eva - prakAzazarIra evAnandaH, sa ca prakAzo bahudhA bahuzo bhavati / sphUrttikhana - dhammasya vilAsa parA kASThA / Page #200 -------------------------------------------------------------------------- ________________ 154 plhaarkokhbhH| panena gAro vividhaH sakogo viprakhapati / pAraH parasparAvalokanAdharapAnacumbananAdazanavatAdiprabhUtaprabhedo'pyeka eva gte| aparasvAbhilASaviropravAsathApahetuka iti pnycdhaa| loka eva zApaheta:tenAlaukikAtarvidhaH (p)| pabhilASaH pUrvarAgastasyAvasthA daza smRtAH / 75 kA bAdAH sambhogaH nakhadanAkSatAdiprapurabhedaviziSTo'pi sambhogatvarUpasAmAgvadhammaka eva gnnyte| ana tu bhedavivakSayA sambhogavipralambhayoH kiyanta: prakArA dayane / parantu 'prAyAgata: krmaamaampremvaicittaaduurtH| prAyaH saMkSiptamahoryasampannahimatI viduH|' bAdajjvalanIlamaNau vipralambhasambhogayocatucaturbhadA uktAH, pugaH pratyekamasyAevaM vipralambo hAzita, sambhogaca hAnizas, smdaayctuHssssttiH| (4) sambhogadaGgArasya parasparAvalokanAbanuSThAnasahalekha prabhUtatamabhedatva', parasajvalagolamagayAdiSu ramatatvasUcakai grantheSu tasyaiva mukhyagauNabhedenAdau daividhyam / 'sakhyo jAgrahavasyAyAma' 'svapne prAptivizeSo'na harergIya itIryate' iti lakSaNalaSitaM tat, tabAdAsya medasya pUvarAga-mAna-kiSidarapravAsa-sadUrapravAsabhedataca catvAro vibhedAH, sevA pratyeka maMSiptAdiTIkAkadudAhRtabhedAntararupavibhAgAdayaM mukhyaH sambhogaNTaGgAra: ghodd'shbhedaamkH| evaM mauNo'pi sAmAnya-vizeSAdicatuvibhedena saMkSiptAdiprAgullikhitAvArabhedAntareca ghodd'shvidhH| ataeva 'hAtriMzat sambhogA:' iti TokAlannidazaH khasampra. dAvamasAimoditaH / eSAM pratyekaza: lakSaNAdAkare dRshym| sambhogadaGgArasya bhaGgAntareNa kAmaratibhedena revidha jovagokhAmiklatalocanarocanyAdiSu sUcitam-tama dvitIya pAnAlaucitrapace polaNe mambhavAnna punrvibhedprpnycH| vipralambhaSTaGgArasya TIkAkSadarzitabhedaiH pUrvavammukhyagauNabhedamAgaMNa ca haanishdidhtvm| naulamayAvabhilAyasthale pUnarAgasya virale premacittAsya Isthile mAnasyochekho dsyte| khaukikAzritavipralambhasya pavAro bhedA pvaacondshruupkdrpnnaadinibndhssu| teSu tAvat pravAsazApayona racaka grahaNamApAtata bAyatau cekapAlatvAt / tatra rahauta: karaNAtmako vipralambho'va pravAsabheda eka rahyate yadAhunaulamaNilata:-'vipralambhaM paraM kecit krnnbhidhmuucire| sa pravAsa vizeSatvAne vAlA ethagaurita: // ' 'yUnorekataramin gatavati lokAntaraM punarjanthe / pimanAyate yadekatarA bhavet karaNavipralambhAvyaH' ityuktAlakSaNa: daGgAra: padevobhayabihokhabAvArabite zrolamAna nasabhUratipakSe na sambhavatyeveti ca ttvm| sthAyibhAvaM rati lacIlaba tAktivilAsAdhikyahetutatizopajIva sAdhArayI-samaya-samabhedena Page #201 -------------------------------------------------------------------------- ________________ yathA pacamakiracaH H / 155 abhilASacintanaca smRti gukaurttanam / - ugaca pralApazconmAdava vyAdhiraSTamaH / jar3atA navamau jJeyA maraNaM dazamaM smRtam (yA) || 76 kA virahasta bhAvo bhavan bhUtakheti tridhA / zabdosa mAnapara: - sa ca dedhA / ( 15 ) IrSyApraNaya sambhUto dedhA mAnaH prakIrttate / panyAsakte priyatame IrSyAmAno bhavet striyAH // dayoH praNayamAnaH syAt pramode sumahatyapi / premnaH kuTilagAmitvAt kopo yaH kAraNaM vinA || 77 kA tathA ca nadInAJca vadhUnAJca bhujagAnAJca sarvvadA / premAmapi gatirvyakA kAraNazata neSyate // Rabasudhakara. sa ca mAno vidhA bhavati - eka IrSyAsa bhUtaH, vitIyaH prayayasambhUtaH / gahu kAmasyAparAdho mAne kAraNaM, praNayakAve'parAdhasya sambhAvanA'pi nAsti, to mAnapravRtti:, tavAha-iyoriti / kAntAkAntayormahati pramode'pi kAraNaM vinA'pi prabathamAnaH syAt / premnaH kuTilagAmitve prAcInAnAmudAharaNamAha - tathA ceti / vibhAgaccAnyadeva lakSyaH, na sA bhAmaka bpanA'vAzritA, yataH samarthAyA ratereva grantheni vakSyabhedeSUta kho dRSyate / (yA) samajhacaratirUpasya pUrvarAgasyemA eva dazA yathAkramaM nIlama syAdau darzitAH / sAdhArabaratirUpasya tu unmAdAdivaccamabhilASAdikAH prathamaniIiTA: ghaT / samartharatirUpasya praur3hANasya pUrvarAgasya lAlasoDe gaNAgarthyAtAnava SaDima vaiyagyaprayAbhyamAdamohamTatyukameva dazeti ca tama / na ca tAvat prakRtaM kimapi vaisacasyametasya ' 'nayanaprIticcike'bAhyagra udAhRtAt kaizcidarzitAt. dazApArampayyAt / paraM sthalavizeSato'vasthAvizeSatacca bhinnA saMjJA - nAtaH paraM kimapi / (15) itaH pacAt 'baduka' mityadhikaH pAThaH (kha) (ca) pukhakamodapaca / Page #202 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / bhUtaviraheNa saha pravAtasyAvAntarabhedo yathodAharaNaM sphuTau bhaviSyati / athobhayoreva sambhogavipralambhayoH parasparAvalokanAvarapAnAdyabhilASAdInAM krameNodAharathAni / tatra parasparAvalokanaM yathA 195 . api ca- ehIti pRSThagasakhIkSaNakaM tavema vyAvRtya yo mayi tayA nihitaH kaTAcaH / pratyastravanmama kaTAcamavApya zAnto'pyantarbibheda sa nikRttazarAIyo // 18 tasyAH sakhIbhirapi vocya sujAtamantarbhAvodayaM kamapi cacalalocanAntaiH / dhanyo bhavAniti kRtA mama sammukhIbhirindIvaracchadamayI ( 16 ) mayi puSpadRSTiH // 18 parasparAdharapAnaM yathA pAda pibadi cAsasaM penasi lalide kahiM sIti / sAndrAnandavinidritarAdhAsvaprAyitaccayati ( 1 ) ( 17 ) // 20 yathodAharaNamiti - udAharaNe ityarthaH / ehIti - pRSThasthitasakhIdarzanamiSeNa mayi nihito yaH kaTAkSaH sa pratyastravammatkaTAkSa prApya zAnto'pi mamAntaHkaraNaM vibheda / vyata dRSTAntamAha-: nilanteti / zalyasahitazarasya vedhe tathA paur3A na jAyate yathA tatazvinno yo'vaMzarastasya vedha ityarthaH / idantu yAMgrAmikAyAmanubhavasiddhameva / kamapi sakhAyamuddizya zrIkRSNasyoktiriyamiti bodhyam / yathA tasyAH kaTAca zareyAhaM viddhastathA matkaTAca zareyApi vidvAyAstasyAH kamapyantarbhAvodayaM vocya tasyAH sakhIbhirapi dhanyo bhavAnityarthabodhakaistata eva madAvAvanaparelAmAcaccavalocanAntaiH karamaMyi nIlakamaladalamayI puSpavRSTiH kRtA / (4) anaivodAharaNe gau sambhogabhTaGgArasya sUcanam / na kevalaM paye'sminImyadiprAkRtajanasulabhasya bhAvaprapaccasyAcchAdanaM prakRta bhaktahRdaye bhagavatsaGgamukhAnandavAtadoSa, (16) 'indIvaracchavimayo ti (kha) (ga) pustakayoH pAThaH / sa ca TokAUdastIkArAdupezyaH / (17) 'sAndA banda vicidirApAsanAdhda bayadi iti mudritapustaka eva prAjhatabhANAmayaH pAThaH / sa cAnarthaka eva heturAma TippayAmpeDavAH / Page #203 -------------------------------------------------------------------------- ________________ pcmvirvH| yathA pA avicalitAnimeSanayana nissandatAra kiyadIrghakhAsamalakSyakaNThaninadaM sAnandatandrAyitA / kaNe pAyayati khakIyamadhara prAgeva pItAdhara kizcitvaM lalite ! piveti kimapi svaprAyate rAdhikA // 21 parasparacumbanaM yathA pahAzi skhalanaM karAkari mana:saMvAdasaMvedanaM karNAkarNi vthAkathAsu yugapaJcumbAH zataM gaNDayoH / skandhAsvandhi bhujau mukhAmukhi muhurmAdhvIkapAnakramo rAdhAmAdhavayomaMdhI madhumadakrIr3A jarIjRmbhAte // 22 rAdhAyAH svapnAyitaM jyti| nidrAdazAyAmasaGgatasaGgatanAnArthabodhakazabdocAraNameva syaprAyitaM, tdevaah| he lalita ! preyasi / zrIlapaNe khoyAtyaM mAM pAyayati mati mamAsyaM svayaM pibati sati tvaM ka gatA'sIti smaayitm| bati-prAk prathamaM poto madIyAdharo yena tathAbhUte bobo svakIyAdharaM mAM pAyayati sati he lalite ! tvamapi kizcit pibeti kimapi khanAyate raadhikaa| khaprAyata ramana kriyAvizeSaNAnyAha-vAI yApyAkamalite Ighanmudrite evaM nimegharahite nayane yana tadyathA syAttathA, spandarahitA nevatArA yana syAt, kiyanto dIrghazvAsA yana, alakSyo'spaSTaH kaNaninado ytr| maghau basake rAdhAmAdhavayorvasantakAlonamadena jAtA yA krIr3A mA jarIz2ambhAte atizayena prkaashte| krIr3AmevAha-tayoH skhalanamahAzi anAkena nibattA, tathA / madhumadena rAdhAyA athe zrIyAH patati, zrIkSadhAsyAne rAdhA pttiityrthH| manamaH saMvAdo'bhiprAyastasya saMvedanaM jJAna karAkari karAbhyAM karAbhyAM nivatI, tathA ca zrIlaSNasya hastauDavyAdeva tasya mano'bhiprAyo rAdhikayA jAtaH, evaM rAdhAyA apIti sheym| karNAbhyA karNAbhyAM nirvRttAsa sthAkathAsa satosa parasparagaNDayoH shtsNkhyksmbnm| bhajI skandhAskandhi-vathAca tayorsa nau parastaraskandhe nikssiptaavityrthH| madhupAnopakramo mukhAmukhi mukheNa sakheNa nirvRtH| tadupacitAnandasya-bhAgAharaNAyAnyadhA'nyadA ca kalpitAnAM pratirandribhaktatvena ghetareSAM prAvapazi mdhurmdhurmaagnm| banAyA ditIyAnyotisUcakakavivAkyanirmiti: saMkhatenaiva bhavitumarza1 TIkAlatakhatapAlatasandarbhagatachAyA'pi nAva prasaratIti nikhila mvhaatm| Page #204 -------------------------------------------------------------------------- ________________ 158 alaGkAravotubhaH | parasmaranaccaccatAni yathA jAtAddurANi kimamUndhanu rAmabIjAnyuptAni masura sorubhayorabhAbhyAm / ArdrANi komalatarAkhyaruNAni bhumnAnyAbhAnti pazya lalite ! makhalacaNAni // 23 parasparadazanacataM yathA mAdhvIkAcamanotsave kutukinoranyonyadantacchadAvanyonyena kRtopadaMzaracanau zrIrAdhikA kRSNayoH / kSumau ca dvijakudmalera bhavatAmakSu salakSmobharI pItau cAruNitau babhUvaturahI premno vicitrA gatiH (I) // 24 nIvo mokSo yathA - niryAtAyAnvayi viramito mAlayA ratnadIpa: kRSNe colaM kSapayati mayA svastikaH sannibadhaH / tayoH parasparamasvacatAni parasparAnurAgarUpavIjasyAratvenotprekSate- jAteti / vyAhAmi khigdhAni bhavAmi kicipakIbhUtAni - valI nAma rAkhyutpattikAle mAnauti zeyam / mAdhvIti - vRkSa koTarebhyo niHsTato'tyantamAdako rasaH mAdhvIkaH, tasya pAnotsave kutukino rAdhAkRSNayoranyonyaiASThAdharo - kathambhatau ? anyonyena kRtA madhupAnasyopadaMzaracanA yatra tathAbhUtau matta janairmAdikavastupAnAnantaraM kimapi bhRSTavastu bhuSyate, tasyaiva saMjJA upadaMzaH, loke 'kula' iti tasya prasiddhi: - AbhyAntu parasparAdhara pAnamevopadaMza tve racitam ; nirUpakudmateH tasmAvabhavatAM, tathApi tAvokAdharau aho zrAvaryamatvasazobhAbharau babhUvatuH - evasubhAbhyAM potAvapi parasparAdharAva dayitau 'babhUvatuH / hai sakhi ! tvayi kumahAnniryAtAyAM satyAmekAkinyA mayA svaracakAndhakAranimmAyArtha ramapradoSo mAlayA viramita vyAcchannIkRta: - tadapi balAtkAreNa mama kaccukha zrIkRSNe capayati sati kucaiyAcchAdanArthaM hastAbhyAM mayA svastikaH sannibadhaH / saMhatoya yathAsyAttathA mayopaviSTam, UyadayaM militolatyopavezanenaiva paridheyavakha(*) upadaMza maur3abhaSAyAM 'cAT' iti saMjJA / kSamAvapyaca mamajhaubharAvita, 'pItAvapyavakhitAditi ca zeSagarbha virodhamayarbhAmitivazAt prembo vicinagatitvakathanasamAdeyamiti / 'Rtuvino' ribana 'pramAn khiye 'yekazeSaH / Page #205 -------------------------------------------------------------------------- ________________ pcmkirnnH| nauvImanyi harati sAsA saMhatokapaviSTa budhavAI masimaMdhikA vahamase bakhena // 25 paadishbdaahnvikaar-jlvihaar-mdhuyaan-shiitaadi| tatra vanavihAro yathA pardha kucalakaimarandapaTalaiH pAca parAgedhasyandA;ranulepanaM kisakhayaiH puSyaizca bhUSAM phlaiH| bhaivevaM pavanAhauravayavaiItvaM madAlikhane gautaM kalayatA harivanagato vallIcayenArthitaH // 25 papi - ekanAnilacapalena patrahastenArautsIt stabakapayodhara' paraNaM / pApaM na na na na neti caJcalAlimbUbhaGgayA vyadhita hari vilokya vano // 20 sancAsa kisalayapANikampanena protsAI kusumamayena muzitena / roSaJca bhramaraghaTAkaTAkSapAtairAsane madhubhidi vIrudho'nyaneSuH / 28 sImantopari bandhujIvakumuma sindUrabindUkataM citravyadalaidhAyi makarI gaNDe nakhAnakSataiH / cakre kaculikA payodharabhare nAnAprasanacchadaiH kRSNena praNayAdirekaraMbhasastasyAmabhivyanitaH / 28 kAryamapi kvaamitvyH| ataeva te tava valabha: zrIkSaSyo balenAdhiko bhatu zAbalasyAgre buddhaH prabhAvo na tisstthtiiti| yadbhavitavantadabhUditi aniH| eteH karagaiH pAdyAdikalpayatA latAsamUhana zrotavyo'pitA, etadevAha ke puSpalabako, madhucaraNamA: parAgaiH puSparajobhiranulepanam / vahIrUpA nAyikA sambhogonmukhaM nAyakamiva hari caladhamarakharUpayA pravadoSabanakabhUbhaGgayA vilokya sabakarUpaM stanamarautsIt bakhamakarot / / adhunA . vallolpanAyikAyAH vadhAdarzanAjAtamanekeko yabhicAribhAvAnAM shaavlymaah-mnaasmiti| zrIkSA pAsane sati vIradho valayo pAvayacakamannAma.. pvrppaabikmpenaabhynemukhaasaabhinyvaariyrthH| evaM puSparUpalitanAminAka baaraastmaahmnynessH| polaNyena tasyAM rAdhAyAme: karaNe, prthyaatiprypego'bhivdhitH| praNamAti Page #206 -------------------------------------------------------------------------- ________________ mAtA 16. padhArakaustubhaH / jalavihAro yathAkruSNa karSati kokayugmakamiyaM do* vyadhAt khastika kaNThe cArumaNAlamarpayati sA bAi dadhe kucitau / para jighrati pANinAsvamavRNoditya jale khelato* rasparza suratistayoH priyasakhaubandasya rasyAbhavat (u) // 30 madhupAnaM yathA- . 'pAli ! preyAn hariratizaThaH' 'kaSNa ! me samprasIda 'zyAma ! ma tvAmabhisarati ki' 'nAtha ! dAsau tavAsmi / ' ityanyonyaprakativikatI bhAvato'nanvitotI rAdhAkRSNo madhumadamudA mohitau vaH punautAm // 31 vyalakaM mnnddnmaah-saumti| sindUrabindusthAnokataM, nakhAnakSale cine nAya. hammakarI makaryAkAracitraM gaNDe yadhAyi-nAnApuSpadale: sthalapayodhare kapalikA ckre| atha jalakrIr3AyAM rAdhAkRSNayoH sparza vineva dUre tiSThatostayoH krIr3AmAhako iti| stamasparzakAGyA cakravAkayugma ko prAkati satIyaM rAdhA tabA. sammatithalakaM stanAcchAdaka mvastikaM dobhyAM ydhaat| rAdhikAyA hastAbhyAM svakagar3hatyAliGgamAkADayA zrIkRSNe svako cAra mhaNAlamarpayati sati sA'pi tavAsammatiyanako citau bAhu ddhaar| asparzA sparNahitA zobhanA ratiH sakhosamUhasya rasyA'khAdanIyA'bhavat / madhupAnananyena mardana kartA jitau kathambhatau ? bAsAt kucitAkye'dhikAkSaraH ciharitAparaiH karaNairanyAnya dhRtvA yaahrntau| 'dharaNipatite'ti vaktathe 'dhadhe'tyadhikAkSaraM rephaNikArau na staH, ata: isitaakssrm| (u) zoko'yametadanantarau Dau, 'ekenAnilacapalene ti (27) nokavAnandasandAvane mAghIkapAna-jalavihAra-vasantotsavAdivarNanaprasaGgeSu vartante / 'matakAlamanasa'mityAdi zoka va yadyapi sUcAlakAravidhAyakasyetarabanato nityAdikasya vaiziya nAva vartate; tathApi vacanabhanayA vichittirupabhogya tysyottmkaavytvm| 'hA kara'miti paravartini zoke vRtIyacaraNe 'adhikasiteriti ikArarUpasaMyuktAkSarasyAvasthAnAt 'pravevyanuzAsanAta pUrvavartimo laghu, kSarasya vaikalpikaM laghutvamiti chandaHzAkhakadAmAzayAlaghatvaM na doSAya / eteSu zokeSu yathAyogyaM zrIkRSNo pUrvarAgI mugdha ISatapragalbho nAyako vA, nAyikA. ziromaNau rAdhA ca pUrvarAgavatI sagdhA madhyA nAyikA vA-ityapi vakta sambhAyate ubhayo. rkhaukivaatyeblm| Page #207 -------------------------------------------------------------------------- ________________ pacamakiraNa ! yathA vA hA kaSTa dyoH patati kathaM hanta ghUghUrNate bhUrAlambe tvAM dhadhadha-patitA kampate mAtrayaSTiH / ityantrAsAdadhikasitairakSare bAharantau dhRtvAnyonyaM madhumadajitau nomi rAdhAmukundo | // 32 atha vipralambha: svapnAdA zravaNAddApi citrAdevI vilokanAt / sAkSAdAkasmikAdvApi darzanA huI bhe jane // prAktanau ratirudbhUtA samprAptaH pUrvadameva sA / pAkaiyAntare pUrvvarAgatAM pratipadyate ( ja ) || 78 kA 161 pAkaiyAntara iti bhAvaH pUrvvarAgazceti pAkaddayaM, tadantare tanmadhye / tatra svapnaddArA yathAindIvarAdapi sukomalamindranIlAdapyujjvalaM jaladharAdapi medurantat / svapnaH sa kiM sakhi ! maho yadaho mamedamadyApi no nayanayoH padavIcnahAti // 33 // zrIkRSNasya prAptaH pUrvameva durkhabhe zrIko prAktanIM vyavatArAt pUrvameva svabhAvasivA kintvetaiH karaNairudbhUtA yA ratiH sA pUrvarAgatAM pratipadyate / bhAva- pUrvarAga-rUpapAkasyAntare madhye yamapi vyApyatyarthaH / atha svapne zrIkRtasya darzanaM prApya taddarzanasyAticamatkAritvena sAcAddarzanameva 'jAnatI zrIrAdhikA sakhIM pratyAha he sakhi ! sa kiM khaptaH, vyapi tu khapno na bhavati, kintu sAkSAddarzanameva- pradyasmAdidaM mahastenaH svarUpantaratvadhunA'pi netrapadavIM na tyajati / tanmaha: kIDabhUmityAha - indIvarAdityAdi / meduraM snigdham / (U) prAktanIti - 'vyatiSajati padArthAnAntaraH ko'pi hetu' riti- sa ca hetu: pUrvasaMskArabhiStikaH / saMprApteH pUrvaM kathantamya 'rAma' iti cittaraJjakatvayaJjinI saMjJeti ? atrAhunalamaNikArAH-'duHkhamapyadhikaM cite sukhatvenaiva vyaSyate / tatastu prathamotkarSAt sa rAMga iti kaurttate // bhAvapAkasya lacaNantatraiva - 'anurAgaH svasaMvedyadazAM prApya 21 Page #208 -------------------------------------------------------------------------- ________________ 162 alaGkArakaustubhaH / . . zravaNahArA yathA-- tamAlanIla kimapi tvaduktA himboSThi ! kRSNeti padAdudIm / antaH pravizya zrutivarmanA me na vedmi tavAma kimAtanoti // 34 citradarzanadvArA yathA vrajabhuvi kimaloki saJcaranyA yadiha vilikhya paTe mamopanItam / kutukini ! kutukena te samastaM mama gatameva hi jAtijIvanaJca // 35 . . mAtAharzanahArA yathA no vA dRSTacarI na vA zrutacarI nAmApi na jJAyate yasyAH kAcana sA vyaloki vipine meghadyutirdevatA / AnandadravarSigA: kimathavA hAlAhannIlAsinaH * sauhityaJca rujaJca no vidadhate yasyAH kaTAkSomayaH // 36 athAsya daza dshaaH| tatrAbhilASo yathA mA kiM nizA makhi ! bhaviSyati maz2adA me khApaH sa kiM samagvi ! tatra madeva bhUyAt / kazcittamAladalanolatamaH sa yammi bAloki lokaramago ramaNIyamUrtiH // 37 hai bimbodhi / tvaduktAt karaNe ti padAduToNe mudrataM tamAlavannIla kimapi dhAma tejaHsvarUpaM mamAnta:karaNaM pravizya kimapi kSobhAdikamAtanoti. tanna vedd'iaa| ' he kutukini / brajabhuvi saJcarantyA tvayA kimatamaloki yadanataM valvika citrapaTe vilikhya mamAya upniitm| tava kutukenaiva mama jAtijIvagana mamastaM gatam / yasyAH zyAmadevatAyA: kaTAkSommayo mama sauhitya sukhaM kurvantIti hetoH kimAnandaavArSaNaH, athavA mama pIr3A kuJcantIti hAlAhalomAsinaH / tana nizAyAM kiM sadaiva svapno bhayAt yasmin svapne sa nolatamo mayAraloki / prkaashitH| yAvadAzrayattidbhAva iTa bhidhIyate // grana jauvagosvAmimatamadhodarzitaM lakSA pUrvarAgapakSepyadAhAya'm --'ataevAtra zAstreya zUyate rAdhikAradipa / pUrvarAgaprasaGge'pi prakaTaM rAgalakSaNam / tatazcAtra lAghadAhRte lokatraye 'indIvarAdapau'tyAdau vaidhAvakaviraciteghu gauteSu ca tApavamyo rasa: sutraamaamvaadniiyH| 'indIvarAdapI' tyAdi moka: kavikarNapUragosvAmivaraNAnAM zlokasamUhe pratyuta nAyakAyate / Page #209 -------------------------------------------------------------------------- ________________ pnyckirnnaa:| atha cintanam AsaMgo sibiSago mammapphaMsI mahaM kkhu annraao| piaparipraNo Na cauro jIpaNa tuha Nasthi jINobAo (R) // 38 smRtiH-'indIvarA'ditatrAdi ( 33 zlokaH ) / guNakIrtanamdhAma zyAmamayAtayAmamadhurantalocanAnandanaM kastUrIdhanasArakuGgumarasAmIdI sa gAtrAnilaH / AlApaH sa sudhAmbudherapi tiraskArI babhUvAdhunA sammohAya vinodanAya manasaH kSobhAya lobhAya ca // 38 adhogaH no vidmaH kimu gauravaM gurukule, kolonyarakSAvidhI na zraddhA kimu, durjanoktigaralajvAlAsu kiM no bhayam / uddegAdanavasthitaM mama manaH kasyApi meghavipo yUnaH zrotragataiH ghuNeriva guNairantaH kRtaM jarjaram // 40 grAsaGgaH svapnaMgato mammasya go mahAn khalvanurAga: ! priyaparijano na caturo jIvana ! tava nAsti jiivnopaayH|| khAgnikavastunaH zIghra vismaraNaM bhavatyata Aha-sammasparzI visarta na shktaa'smotyrthH| kulAGganAyAstatrAbhilASa evAnucitastatrAha-mahAnanu gH| parijanasya cAturyaJcettadA tena saha saGgasanbhAvanayA jIvanaM rakSitu samA'smItyapi nAstItyAha-priyaparijana ityAdi / __ tahAma kaantivishessH| nanu madhuravalvapi punaH punarAkhAdanena gatarasambhavati, tasAhaayAtayAmamadhuraM 'yAtayAmo gatarasa' itymrH| ghanasArazcandanaH-eteSAM rasAnamAmoda dUdha ya graamodttdishiyH| adhunA tattat sarca meva manasaH sammohAyarthameva babhUva / 'no vidma' ityAdI ziracAlane nam, gurukulasya gauravaM kiM na vidmaH api tu jAnIma (R) 'jvalatu rAtraurAnAvakhaNDa kala: zazI'tyAdi mAlatyAM sthitAt bhAvAt, 'dullahanaNAgurAo labjA garAI paravaso appaa| piasahi vidhabhaM premma maraNaM saraNaM Nabari eka ityAdito vA ratnAvalyA nAyikAgvedoktivijammaNe nevAnApyantarArtizcintApratAnamayajIvitA mutarAmullasatauti ttvm| 'pAzAbandhaH kusumasaha prAyazo hyaGganAnAM madA:pAti prAya hRdayaM viprayoge raNavi' iti tu svAbhAvikAtulApraNayasthale, yadA tu utkaTA manorujA, mAcamanirbharaca manastadeva evamyAyamabhidhAna, naca kAyotkegha nitarAM jnyti| Page #210 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / pUrvarAgaH kRSNasyApi syAt -- ityataH paraM tathaiva darzayate / tatra pralApaH -- udayati zamI, zrIrAdhAyA na tanmukhamaNDala' 164 valati timira', prANezvayyA na nIlanicolakaH / imati haritAJcakraM, tasyA na nAma sakhIgaNo, bhramati bhuvane jyotsnaivAsyA na deharucicchaTA (R) // 41 unmAda: he vAsanti ! vilokitAdya sumukhI rAdhA tvayAsmin vane ? vAtAndolitapallavaiH karatale 'rnA ne 'ti (19) kiM bhASase ? yAtAnena pathaiva sA parimalaistasyA yadanvIkatA ! pazcAttasmin vaiguNya dRSTvA svatapuSpeSu patantyaho na madhupA bhrAmyanti savvI dizaH // 42 eva / evaM kaulInyaracAyAmapi zravA'styeva, kiM karttavyam / uddegAnmama mano'navasthitaM jAtaM, tatastattatkaraNe pratibandhakaM bhavatItyarthaH / tasmAt kasyApi yano guNaimmamAntaH kara jarjaraM kRtam -- ghuNairiveti - NA: kauTavizeSA yathA kASTha jarjaraM kurvvanti / tadAnImevoditaccandra rAdhikAsukhaM matvA harSo jAtaH kRSNaH sakhedamAha-udyatIti / vyayaM rAdhAmukhamaNDalaM na bhavati, kintu zazI candra:, navodaya, tanmukha khaNDalantu sadA prakAzamAnameva / evamandhakAraM rAtrikAlInavastraM matvA'6 | idaM prANezvaryA nikRSTamapi nIlavakha na bhavati, kintu timiraM, yatazcandrodayAhusati idantu na / tasyAH sakhIgaNo na, api tu haritAM dizAccakra', yatacandrodayenaiva sati prakAzate teSAntu sarvvadeva prakAzaH / evamiyantasyA deharu cicchaTA ma bhavati, kintu jyotsva - yato bhuvanamadhya itastato bhramati, sA tu sadaikarUpaiva (18) / he vAsantIti / nA netIti- - mayA rAdhikA na dRSTeti prabhAva se cettadA tvadvacanaM midhava, (RR) nizcayAntena sandehAlaGkAreNa sUcito hRddUgo nAyakasya - 'navajaladharaH sannaddho'yaM na dRptanizAcaraH' itivadupabhogya: / 'tat' 'grasau' ityAdi padena pUrvAbhUtAnAmAmodasupananayatAM bhAvarAzInAM parAmarzaH / tena ca sUcitena vaisAhazyena tadAnIntanaprakAzaH / vyatra vidheyAvimarzadoSasparzaH padyametat kathaJcit ga karoti / (18) evaM (ga) (Ga) pustakayoH / 'sadaikakharUpeM ve 'ti (ka) pustake,' sadaikara sakharUpaM ve 'ti (kha) (ka) pustakayoH / (19) 'mo neti' iti (ga) (gha) pustakayo : pATaH / naartha 'no' ityAkArAntasyAvyayasva grahaNaM kI dRzyate, ato mUle bosAhitasAmaJjasya sAdhanAya kathisagauDIyabhASA sAdRzyopalacaNArthaM ca paridarzitaH pATha eva prethAm / Page #211 -------------------------------------------------------------------------- ________________ paJcamakiragAH / 165 atha vyAdhiH no kathyate kimu kathAviSayo yadi syAbo gopyate kimu bhavedyadi gopanIyaH / ApacyamAna iva haddaNa eSa bhAva: kaSNasya kAmapi dazAM bhajate na vidmaH // 43 jar3atA-tvAM khapalabamavalokayitu vilikhya vaivarNyamApa tava varNavilokanena / tUlIgraha sati kazAjani tUlikeva citrodyatAjani hare ! svayameva citram // 44 maraNamamaGgalavena na varNyate, bhanyA tu vaya'te / tadyathA nikhilendriyasaMvarte zyAmasudhAdhAmamadhurimAyate / manAnandavivatteM mAta taH para varte // 44 kecitta-"nayanaprItizcintA saGkalpaH svavicchedaH / kAzyaM viSayanivattiInAzaH syAdayonmAdaH // Rasasadhakara kintvaneneva pathA vA rAdhikA gatA, yasmAttasyAH parimaleranyaulatA bhramarAvatpuSya Su ma patanti, kintu tasyAH sugandhagrahaNArthaM bhrAmyanti / yadi kazcidarthaH kathAviSaya: syAttadA kiM mo'rtho na kathyate api tu kathyata eva / evaM yadi gopanIyaH syAttadA kina gopyata, api tu gopyata eva / kSaNena tu vRdisthabhAvasya nirvacanAsAmAt sa tAvanna kathyate na vA gopyate / ataH kRSNasya bhAvaH kAmanibaMcanIyA~ dazA prApnotIti na vidmH| eSa bhAva: kohaNaH? ISatpacyamAnaharaNa davasa yathA sabbairaDaNyaH samantare paur3A janayati tait / varNate-he hre| tvAM vilikhyAvalokayituM tava cinopayogivaryAdarzanamAgeva vaiviikhruupsaattvikvikaarmpi| tadanantaracitrAthantalIgrahaNe sati kshaajni| tadanantaracitrAyoyatA satI khayameva citramajani jar3A bbhuuvetyrthH| __ adhunA pUrvarAgAvasthayA'bantayAkulA zrIrAdhA sakhoM pratyAha-he mAta: sakhi ! saGghandriyANAM saMvata: pralayo yatra tathAbhUtAnandavivat / kathambhUte? zyAmasudhAmayadehasya mAryarUpa yAvattoM bhramiyaMtra / tatra nimagnA'hamata:paraM na vatse na jIvAmaulakA tatkSaye mUJcitA babhUveti bhaavH| 'saMvata: 'pralayaH kalpa' itymrH| evaM sati nityasihAnAM mUcchIparyantadazA vakta, tato'dhikA nAtIni jJeyam (tt)| Page #212 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / mUrcchA mRtiriti kathitA dazA dazemAstu pUrvvarAgasya | sa ca lalanAyAH pUrvvaM pazcAtretuH samAkhyeyaH (lR) // " atha naila: kausumbho mAniSThazcAtha hAridraH / rAgazcaturvvidho'tazcaturvvidhyena hi prakRteH // 78 kA ataH pUrvvarAgAt pAkata ityarthaH / nailo naulyA raktaH / nailaH sa eSa kathito na kadAcihnasati zobhate'tyartham / kosumbhaH sa hi viditaH sthitvA'paiti prazobhate pUrvvam // mAmiSThaH sa hi yaH kila nApetyevAtizobhate'jasram | hAridraH sa tu bodhyo yAtyapi na ca zobhate yastu (e) || kA svapravicchedo nidrAkSayaH / keSAJcinmate pUrvvarAgasyemA daza dazAH kathitAH / sa ca pUrAga yAdo nAyikAyAH paJcAnnetunnathakasya kathitaH / idAnIM pUrvvarAgavanaprasaGge pUrvoko yaH pUrvarAgapAkAJjAto rAgastasya bhedacatuSTayamAha - pratheti / prakRternAyikAnAyakayoH svabhAvasya cAturvvidhyena / nIladrayasya gharSaNena jAto varNako nIlI ucyte| yathA naulovastrasya sahasra cAlanena pi nIlimA na isati, pratyuta zobhate ca tathA nailarAmo'pi / yathA kaumbhavastrasya kausumbharAgaH pUvaM zobhate pacAikAle tu svata eva sati, 166 (l) 'grAdau vAcyaH striyo rAgaH puMsaH pazcAttadiGgitaiH / iti laukikapace zobhanA rautirihApyAlaGkArikasammatA, tasyA svAtrAzrayaH kRtaH / sakalanAyakacUDAmaNI zrIkaNe ca tasyaivaM nirdezo dArzanikamatavirodhaM kamida vanapi sottha:- tathA cojvalanIlamaNau dArzanika ziromaNi zrIrUpa gosvAmikRtau -- ' grapi mAdhavarAgasya prAthamye sambhavatyapi / Adau rAge mTagAcINAM proktA syAvArutA'dhikA!' ivAneva kAvya darzanayorbhedavilAsaH / (e) lokarItyA'numitavarNa sthitikhAGkadika supamAnamAzrityeyaM maMdakalpanA / evamapi dazarUpakadarpaNAdinibandheSu / 'na cAtizobhate yannApaiti prema manogatam / tatrolIrAgamAkhyanti yathA zrIrAmasItayo: / iti darpaNa nolIrAmalacaNaM tadudAharaNaca "kusumbharAgaH sa jJevo yazcitte sati hutam / anyarAgacchavimau zobhate ca yathocitam / sadAdhAravizeSeSu kausumbho'pi sthiro bhavet / iti kRSNaprayathiSu hAnirasya na yujyate // " hAyyo'pyanApaMco vaH kAntyA bahute sadA / bhavenmAjiSTharAgo'sI rAdhAmAdhavayoryathA // ' prAkRta janezvatya viglA sthitiriti hatAzA kA samvaditi jnyeym| hAridrarAgasya 'mA' iti saMjJA, paraM tava kimapi nimita varttana---ma kina hajAmata evaM prapaJcaH kRtaH, nIlAdina evaM bAlAM nazyam / Page #213 -------------------------------------------------------------------------- ________________ paJcamakiraNaH | 160 atha virahaH - sa ca trividhaH, bhAvI bhavan bhRtazceti / tatra bhAvI yathAyAsyAmi vaH sumukhi ! mathurAmAgato rAjadUtaH prataprAyAtu kati gu ghaTikA hanta bhAvI vilambaH / no jAnImaH, prakRtikaThinaH kAryyabhAvastathA cet sAI yAntaH priya ! madasvaH kApi kArye niyojyAH // 46 bhavan yathA-- yAmIti kRSNavacane prANairvvinirUha kaNTha kuharAyAH / bahireva bhavitumazakta' pratuttaramantareva vijughUrNe // 47 bhUto yathA sAI yajidaivatena na gataM daurAtmaprametaddi vo jAnItAvadhivAsaracca gaNanAgamyo'sti lekhAsu yaH / itanAkarNya viyukta gopasudRzaH prANaiH samaM saGkathAmekaikAM prativAsara priyasakhI rekhAM raho lumpati // 48 tadatrApi / kausumbharAgaH zobhate, mAJjiTharAgasvajasamatizayena zobhata iti bhedo jJeyaH / yastu na zobhate zIghraM yAti ca sa haridrArAgo jJeyaH / terSA madhye kautumbha: hAridraya prAkRte, prAkRte tu nailo mAniSThati bhedo zeyaH / adhunA vipralambharasasthAvAntarabhedaM pUrvarAgaM varNayitvA kramaprAptantasyaiva bhedAntaraM virahaM varNayati - pratheti / pratyAyAtumatra puna: pratyAgamane kati ghaTikA vyApya vilambo bhAvI ? rAjakAryabhAvaH prakRtyA khabhAvena kaThinaH / bhavan varttamAno dirahaH / vyadhunaivA'haM yAmIti kRSNasya vacane sati khasthAnaM hRdayaM tAklA prANAH kaNThagatA babhUvuH - zratastereva prANe baddhakaNThakuharAyAstasyAH kaNTharodhenaiva pratyuttara N bahiriva bhavitumazakta' sadanta dayamadhya eva vindhurye / vyana virahajanyapIDayA sAmarthyAdeva tathA noktaM pratyuttaraM, kavIzvareNa tu prANakarttRkakaNTharodhanenaiva pratuttara nirgata mitprecitam / prANA bhavadbhirnidevatena maha mathurAgamanasamaye yanna matam etadeva vo yusmAkaM daurAlA mayA cAntam / sa prati tena kAntena matprANaracArthaM preSitA yA patrI tana padyArabhya triMzaddivase tvannikaTe mayA gantavyamiti yo'vadhivAsa varttate sa tu bhittau mayA dIyamAnAsu rekhAsu gaNNanyA gamyo bhavati, atastaM vAsara N yUyaM jAnIta, jJAtvA ca tasmin divase tasyAgamane sati bhavadbhiH zaughrameva maddehAt gantavyam - iti prANaiH sendra viyogayuktAyA Page #214 -------------------------------------------------------------------------- ________________ 168 alsaarkaumbhH| atha praNayamAna:mAnastiSThatu rAdhike ! tava hRtaM raktaM mano dehi me, tat kenApi hRtaM, (20) tvayA, na hi, na hi zraddhA parastre mama / aGge cettava dRzyate, bhavati cevanantvayaivArpitaM nItvA gaccha, mukhe tavAsti yadayaM rAgastadAsaGgajaH // 48 ImAno yathA sahajamaruNa netrainhaM tavAdharapallava: satatamuralInAdakIr3Avidhau tava strnnH| A little differently read as Kirana III (sl. 27) vanaviharaNa rAtrI gAtraM saka gaTa kalAJchanaM kamiha vinA doSaM jAtAparAdha iva sthitaH // 50 atha pravAsa:-bhUtavirahapravAsayoH kAladezakkata eva bhedaH / nAnAkauzalataH kRtAni suhRdAM vandena nAnandato gavyAnyatti, tathA kavoSNamadhikaM rAdhe ! zvasitedhava sH| gopasuza: kathAmAkarNya priyaskho pratidinaM raha ekAnta Agatya bhittisthitAbhekakA rekhAM viMzaddivasasya samAptAbhAvAtha lumyati / atheti-mAnakAraNamAdikaM vinaiva premnaH kuTilagAmitvAt praNayAtirekenaiva mAma ityrthH| he rAdhe! tava mAnastiSThatu, mama rakta rAgaviziva zlegheNaiva.rAgasya raktatvamAropya raktapadArtha vizieca manI dehi| rAdhA'ha-tanmanaH kenApahRtam ? zrIkRSNa Aha - tvyeti| rAdhA'ha-na hauti| puna: zrIkRSNa grAha-tavAGga yApya tiSThanmama manastavAle cepyate tadA kiM bhaviSyati ? rAdhA'ha-mamAGge cedbhavati tadA tvanmannatvayaivArpita tvameva nItvA gcch| takRtvA zrIkRSNa: saharghamAha-tasya madIyaraktamanasabadadhareNa saha sadAsaGgAjjAto yo rAgaH sa tu tava mukhamadhye 'dhare sti, ato manodharmarAgasya darzanena manmano'pi tava vartate, samprati tvadAjJayA tadahaM rAhAmautyakA tadadharaM papAviti gamyo'rtho bodhyH| praNayajanyamAne nAyikAyA: samati vinA'pi sparza doSo nAsotyapi jnyeym| ___ sahajeti-tava netrahandaM sahanamaraNaM, na tu tasyAstAmbalarAgeNa / evantavAgharapAlo'pi satataM muralokIr3ayaiva matrayaH, na tu tasyA dntaadhaalen| vanaviharaNa eva gAtre kaNTakaciha, na tu tasyA nkhksstm| ato doghaM vinA kathantavAparAdhamambhAvanA'pi, iti nAyakaM prati mAninyAH solaNThavacanam / (20) 'ke nApahatam' iti (kha) (ka) pustakaMyoH pAThaH / Page #215 -------------------------------------------------------------------------- ________________ pjmvirtH| ___ 169 tvatpallIprativezapaNyajanatAkayyantu dadhyAdikaM krItvA sampratipAditaM priyajanairanAti dRSTAntaraH // 51 atha sAmAnyato varNitasya vibhAvasthAlokikatayA vizeSamA tatrAlambanaM nAyako nAyikAzca / tatra ko'sau nAyakaH kAzca nAyikA itApekSAyAM nAyakamAhasaJcazaddharasaThandakandalaH sarvanAyakaghaTAkirauTagaH / atyalaukikaguNairala kato gokulendratanayaH sunAyakaH (ai)||80kaa sarbazuirasabandakandalalaM yathA-'zRGgArI rAdhikAyA'mitavAdi (13za zoke / 'sarvanAyakaghaTe'ti sarvazabdo dhUlanAyakavajanaparaH / 'pratAlaukikaguNai'riti viruDAviruDacamatkAriguNavAn / viruvadAsate, na tu viruSaH sa viruhAviruddhaH-'eko'nekaH paricchito vyApI'tapAdivadalaukikaguNavati laukikaguNA api jeyaaH| etAvahivasaparyata kAnsena ra vikche do bAta:, avadhivAsare punarapi tena melana bhaviyatIti kAlakataviraho bhuutvirhH| mAM vihAya zrIkRSNo dUradeze sthita iti dezaghaTitavishaH prvaamH| he rAdhe! tvadiraheNa yAmaH prokSaNa: sara yAdavAdInAM vandana katAni gayAni naanndenaatti| tathA terAnItaM koNaM dugdhAdikamadhikaM na bhukta, kintu prANavArtha yat kiJcideva-bataeva kevalaM vasivyeva jIvaleva, na tu tasya kizcidapi sukhantana vrtte| kintu tava palIgrAmastavasthA yA prativezapaNyananatA krayavikrayAdi. vyavahAraviziSTajanasamUhasteSAM krayaM kraye prasAritaM dadhyAdikaM tasyAbhiprAyavicaH priyaparijanemmadhumaGgalAdibhiH krItvA sampratipAditaM yatnena saMskRtaM tadeva dRSTAnAraH sannannAti / (ai) 'tavAlambanaM nAyako nAyikAce' tyatra nAyakapade yadekavacanaprayoga itarana bahuvacana vinyAsaca tat granthakato khasampradAyimatasammati sphuttmaavedyti| nacAnena tAvaditarAlahArikavargakalpite prAktanAyakasake doghaDazirAghaSyate yatalasminnapi mahanIya mahimatvAdiguNagaNabhUSitatA vriivtti| tathApi 'sarva zuddhetyAdipadelAvadekasyeva parAmarzo bhavati-sa cAdayaH sAkSAta bhagavAn zrIkSaNe tyanvathainAmarUpracchano mammathavanako'pi svayaM mnmthmnmyH| zrImadbhAgavatamahApurANe bhaktizAle ca bahudhA vijAmata. laya nizakrama itysm| 'sarvazubarase' tyAdi padasyaikadhA yAkhA mUle lakSitA, avadhA 22 Page #216 -------------------------------------------------------------------------- ________________ 170 alaGkArakauntubhaH / te yathA kRtau kulInaH sazrokastyAgo yauvanarUpabhAka / A little differently dakSo'nurakta utsAho tejovaidagdhAbhUSitaH // 80 (ka)kA 1. 10. 28-20. read in Bhagavatapurana adhikA satyaM zaucaM dayA kAntirAstikya' dhairyameva ca / codAya prazrayaH zaulaM cAntiH prahvo'naGgatiH || 80 (kha) kA tapAdayo nidazaH / tatra 'nAyakaghaTe 'ti tadbhedAnAha udAtta uddhRtazcaiva prazAnto lalitastathA / sarvve'mI dhorazavdAdyAzcatvAro nAyakAH smRtAH // 81kA sarva zabda iti - dhUrttanAyakaM varNayitvA yA sarvvanAyakaghaTA tasyAM mukuTamaNiH / yadyapi dhIrodvatasya guNA: dhIraprazAntasya guNAzca parasparaM viruddhA bhavanti tathApi zrI teSAM virodho nAsti - yathA zrIkRSNa ekaH sannaneko'pi bhavati, evaM paricchinnaH san vyApako'pi bhavati, tathaiva virudvaguNAzrayo'pi bhavati / alaukika guNavatItiloke na prasiddhA ye guNAstadati zrIkRSNe lokaprasiddhA gunn| vyapi zeyA:, kintu lokasthAste nAyikAH, bhagavanniSThA yamAyikA iti bhedo zeyaH / pro namratA / amI udAttAdayazcatvAro 'dhora' zabda brAdya vyAdau yeSAntathAbhUtAH tathA ca dhIrodAtta dhoroddhata-dhIra zAnta- ghorala litA itisaMjJA bhavantItyarthaH / ca vaiNavarasazAstrakAraiH padaM tadyAkRtaM tathAtve ' zurairasa' padena madhurarasasyeva parigrahaH, sambhavI - tasmAditararakhAnAmutpattiH prAgevAsmAbhirakSikhitA / 'vRndAraNye viharate tyAdi skandapurANIyaM pUrvapradarzitaM padayaM, 'ketaMbarahitaM pemmo gAhi hoi mANu loe / jai ho kasma viraho virahe hontammi ya kobi nIgraha // ' iti 'nayati te' ityAdikasya zrImadbhAgavatoyasya (10131 | ) zlokasya tAtparyyaprakaTanaprasaGga toSaNIkRtA dhRta nyAyastatrArthaM pramANam / 'gokulendratanaye'ti vizeSaNena vajapurasambandhastasya sunAyakatve nidAnamiti ca sUcitamiti pratibhAti / 'ruviroSThapuTanyaste 'tyAdi gautamIyatantre yogopAlavarNanaM vanapurazcAghAdyotanAbhiprAyakam / bhaktirasya prAthamyena mukhyatvena ca ...jaivaM prakaTanam / 'go-gopa-gopikAkhaGga yatra krIr3ati kaMsahA' iti 'brajapura vanitAna Page #217 -------------------------------------------------------------------------- ________________ 109 paJcamakiraNaH / dhaurazabdAdyA iti-dhIrodAttAdaya ityarthaH / tatra dhIrodAtto yathA, pAtmazlAghArahitaH kSamau gabhauro mahAsattvaH / dhaurodAttaH stheyAnigar3hamAno dRr3havataH suvacAH // 2 kA AtmazlAghAnirato mAyo caNDazca capalazca / dhaurohataH sa kathito'haGkatijhaGkAraniHzaGkaH // 83kA ubhayaguNavyatirikto bhUyAn sAdhAragozva. gugauH / dhauraprazAntasaMjJo bhavati dinavaizyAdikaH sAdhuH // 84 kA mRTulaH kalAkalApo nizcinto madhuravaidagdhAH / prathamarasapradhAno lalitakatho dhauralalitaH syAt // 85kA sarve'nukUla-dakSiNa-zaTha-vRSTatvena ssodd'shdhaa|| 86 kA keSAJcinmate dhIralalitasyaivAnukUlAdibhedAH, na sarveSAm / mahAsattva udAracittaH, stheyaamtishysthirH| ahaGkatirakSakArastena yo bhAra AtmAghAbodhaka zabdaprayogastatra niHshngkH| ubhayaguNAbhyAM dhIrodAttaguNadhaurIddhataguNAbhyAM rahito dhaurazAnta: mAdhujagadartisAdhAraNaguNairviziraH sa bhUyAn, dhIrodAttAdiH khalpaH, tathA ca brAhmaNa-vaizyAdayo bahava eva dhaurazAntA jnyeyaaH| kaletirasopayogicatuHSaSThikalAbhibhUSita ityrthH| madhure daGgArarase vaidagdhA yasya, paTaGgArarasa eva pradhAnaM ysy| bathan kAmadeva'mityAdi ca taddeziya tadaikAntikatvaM ca suucytH| 'savenAyakaghaTeti 'sabai' zabdo dhattaM nAyakavajanapara' iti vRttau yat granthakato mataM na t sArvatrika sarvavAdisammataca / tathA ca 'nokto dhUrtAdibhedastu saneH sammatyabhASata:' 'zAyadhA paraM nAvyaprokta uppterbhe| kRSNe tu saba nAyukta tattadbhAvasya sambhavAt // ' iti zrImatAM niilmnniktaamaashykhyaapnpurHsrmbhidhaanm| raha kaustubhe'pi ce 'lolAvazAt kadAcana prayo'pi zaThazca kutrApi" (88 kaa)| navatAruNyatvanArImohanatva-nityanatanatvAtulyakelisaundaryapraSThavaMzIkhanAGkitaMtvAdayo bahavastavAlaukikaguNAH prAmANikarasagranthAntarato lakSyAH / yaccha ktayo vadatAM vAdinAM vai vivAdasaMvAdabhuvo bhvnti| kurvanti caiSAM saharAtmamohaM tasmai namo'nantaguNAya bhUmne // " iti zrImadbhAgavate sAdhArasyena, vRttipratIkapradAtina viruddhAvirunitya camatkAriguNavattvena vA teSAM Page #218 -------------------------------------------------------------------------- ________________ 172 alhaarkaustumH| eSA lakSaNam ekAzrito'nukUlaH samarAgo dakSiNastu sarvAsu / zaTha ekatraiva rato bahiranyatra priyo'priyo manasi // 87kA aparAvaca vizako dRSTe doSa'pi mithyAvAk / / tarjanatAr3anayorapi kRtayonilabja eva dhRSTaH syAt ||88kaa Sor3azavidhAsta ete punastridhA cottamAdibhedena / aSTAdhikacatvAriMzaddedA nAyakAH kathitAH // punarete syuhivyA divyAdivyA divyAzca / sa catuzcatvAriMza chatamekaM tena tane daaH|| eSAmanukUlAdInAM lakSaNamAha-ekAmeva nAyikAmAzrito'nakUlaH, samAsa nAyikAsa samarAgo dakSiNaH, ekasyAmeva nAyikAyAM rato'nyana nAyikAyAM manasyapriyaH, bahista kapaTena priyaH shetthH| ___punarete'racatvAriMzaddedA nAyakA diyA adiyA divAdiyAzca bhavanti, tena catuzcatvAriMzatA bahekazataM nAyakabhedA bhavanti / praamrshH| eSAnnu vaiSNavadArzanikasiDena 'lIlA'padena prAyazaH parigraho bhavati / Ananda candrikoDa,tapaye 'lIlA premA priyAdhikya mAdhayaM veguruupyoH| ityamAdhAraka prokta govindasya catuSTayam / ' saiSA lIlA nityaiva-tathA hi "yathA ca sUryasya varSadezavizeSavazAt sadaivodayaH sadaiva pUvAkSaH sadaiva madhyAhna ityAdi tathaiva kRSNasyApi brahmANDabhedavazAt sadeva janma sadaiva bAlyaM sadeva vakAdyasuramAraNaM sadeva matharAprasthAnamityevaM sarvA eva prakaTalIlA nityA eva' iti grnthaantre| lIlayevAbhivyaktibhaMgavato bhaktabAdhakasamadAyasakAze bhvti| pAlatanAyakeSu mahAmahimatvAdilaukikaguNAnAM sambhavAmi na terbhaktakavikhAnta nitAnta pyatIti nAgaH ttvm| evamapi ca kazcit pratIyabhAvukacUr3AmaNiH (mystic) prasaGgAntare 'If in the emotion that this sight cause you, you do not proclaim that it is beautiful and if turning your gaze into your own heart, you do not then feel the charm of beauty, it is vain for you in such a mood to seek for intelligible beauty, for you would only seek it with what is impure and ugly;'-Plotinus Page #219 -------------------------------------------------------------------------- ________________ paJcamakiraNaH | dhaura prazAntazaThayordRSTasya ca bhedavarjitairaparaiH / laulAvazataH savvai raviruddhatvAddika he'pi / gokularAjakumArastena paraM sarvvanAyakAdhauzaH // dhIrodAtto guruSu jJAtiSu dhauroddhato vipakSeSu / mAyAviSu niyatamasau vrajapuyyAM dhIralalitaH syAt // anukUlo rAdhAyAM sarvvAkhaparAsu dakSiNaH kathitaH / laulAvazAt kadAcana dhRSTo'pi zaThazca kutrApi // (co) kA athAnukUlAdInAM krameNodAharaNAni - tatrAnukUlo yathAnAnyasyAH sadanaM ( 21 ) prayAti sa mayA samprAyamAno'pi ca prAyo me hRdayandunoti lalite ! tAsAM manastApataH / 173 gAkularAja dhIraprazAnta-zaTha bhedabhinne raparai Dara lalitadhIrodAttAdibhirbhedai viziSTo kumAraH kadAcilaulAvazAdiruddhAviruddhadhIraprazAntAdibhiH sarvereva bhederviziSTaca bhavati / teSAM paraspara virodhe'pi sati zrIkRSNo'viruddhatvAttena hetunA zrIkRSNa eva paraM gAyakAdhIzaH / etadevAha - guruSu jJAtiSu ca dhIrodAttaH, vipakSeSu mAyAviSu ca dhauroitaH, dhIrazAnto bhakteSu, tranapuryyAntu sadaiva dhIralalitaH / referred to by Maeterlinck in his Le Tresor des Humbles and translated and discussed by M. Clark in his Maurice Maeterlinck-Poet and Philosopher.) ( ko ) nandanandanasya vRndAvanarasa kandasyAtula guNa vRndArikA dhikatarAnanda cinmakarandasya gopIratirakharopiyo meTurajaladharazobhinaH sakalakalAkalApapIvarasya puruSavarasya vibhinnApadezAzrayethaiva tAvannAnAtvato nirdezaH / bharatanATyazAstra-pUTaGgAratilaka - dazarUpaka bhAvaprakAza - rasamaJjarI - rasArNavasudhAkarasAhityadarpaNa - rasAmTata sindhujjvalanIlamaNyAdiyu nibandheSviva paramihApi nAyakabhedaprastAvAvataraNam / kRSNasya bhagavata: sunAyakatvaM paramanyeSAM prAkRtAnAM nAyakatvaM na vyAhatamiti pradarzayituM tadbhedAvatAraH kRto vA / bharatIye rakhAmTatavindhAvaMzatacca caturyAmeva dhIrodAttAdInAmullekhaH / bharatIye tu nAnyaprokteSu nAyakabhedeSu 'devA dhIroddhatA jJeyA syaddauralalitA ( 21 ) 'samayaM prayAtau ti mudritapustake duSTa: pAThI dRzyate / * Page #220 -------------------------------------------------------------------------- ________________ alngkaarkokhbhH| pArAme ramate mameva satataM maharma saMvIkSate svapre'pi pratikUlatA na gatavAn kRSNaH sasRSNo mayi // 52 evamekatra rato'pyalaukikanAyakatvAdakSiNo'pi / tadyathA zyAmAjhe caraNau kaloruphalake zIrSa surekhAGgulo keyAMcAmaracAlikAbhujataTe dRSTi priyoktau zrutim / tAmbUlArpaNikAkare karapuTauM kastU rikorasupara candrAvakSasi pRSThamayadaho nidrAti nIlaM mahaH // 53 evaM dakSiNo'pi lIlAvazAt kadAcidRSTo'pi bhavati / tadyathA candrAvalauti kapaTena nigadya rAdhAM jAtAparAdha iva saGkacitaH sakhIbhiH / santarjito'pi sa tayA zravaNotpalena santAr3ito'pi vijahAsa na sambimAya // 54 samamevArAma upavane rmte|| mahArAsAnte khayameva bahukSaNa nartitvA vizrAma kurvataH zrIklaSNasya varNanamida 'syAmA' iti pdym| kalA candrAvalyAH sakhI tasyA jarupradeze zIrSama, evaM surekhA kAcihnopI tasyA aGga,lau kezAn samarpayat sannaulaM mahaH zrIkRSNo nidrAtotyanvayaH / priyA zrIrAdhikA, tasyA uttau kSaNamana khapihoti vAci shrutim| kastUrikA orAdhikAyA: sakhI tanidezavazA, ataeva tasyA vakSaHsthale zrIkRSNA syoraH vakSaHsthalam / anna dakSibapA vAmapArzva vA saptasya zrIkRSNasya pRSThadezalagnA candrAvalI, tvanmukhe vakSaHsthalalamA katarikA, zaurghalamaH kalAyA Uradeza eva-eva prakArekha zayanakramo jnyeyH| rAdhAsahizya 'he priye candrAvatI ti kapaTena nigA jahAsava, natvaparAdhena kadApi bhIto bbhuuvetyrthH| nRpaaH| senApatiramAtyAca dhIrodAttA: prkiirtitaaH| brAjhA vaNijazcaiva proktA dhIra. prshaantkaa:||' . iti kathaJcit vibhinna prayAlIvilasitakramaH ko'pi vibhAgo drshitH| dazarUpake dhIrodAttAdibhedairanukUlAdicatubhivibhedaiGkita: ghor3azadhA bhAgo lakSita: / sAhityadarpaNarasamajAdiSu sarveSAmeghAsattamAdipravibhedenAracatvAriMzannAyakA raktam, paraM maulamaNau vaizAvAlaGkArikavayaMcate ghamavasiAyakAnAmiti khamata pratiSThApitama, dara . catuzcatvAriMzadadhikaM zatamekamiti bhedH| 'patiyopapati veti prabhedAviha vishrutau|' Page #221 -------------------------------------------------------------------------- ________________ paJcamakiraNaH 175 evaM kuvacicchaTho'pi / yathA ekatraiva ktAsane nijanijairAlIjanaiH kutracita krIDAkunagRhAGgane vyavahito dUraNa dRSTvA priye / vaMzIkUjitasUcitAtinibhRtaM candrAvalauM lagbhayan sajhetansarasA rasAdabhisaran rAdhA hariH pAtu vaH // 55 atha vibhAvaprasaGga nAyakasya sahAyAH sakhAyaH, evaM nAyikAyAH sakhyaH / tenAdau nAyakasya sahAyA lakSyante / sahAyAH syuH sahacarAste bhavanti catubidhAH / sakhAyazca priyasakhAstathA narmasakhA api // akasmin kucha makhIbhiH saha raadhaacndraavlyau| latA'diyavahitaH prokSaNo dUrata eva dRSTvA rAdhAM candrAvalIviyuktAM kattuM dUre saGketakA gatvA saralauzabdena candrAvalI. mAjahAva, taM zabdazcandrAvalyeva raNoti, nAnyA tasyA acintyprbhaavtvaat| takRtvA'ti. vRdhA candrAvalI sakhIbhiH sahitA kenacinmigheNa tata utyAya tadeva saGketasthalaM jagAma / tataH zrIkSaNa sakhena raadhikaambhismaar| etadevAha-ekaveti / ekatraiva kRtamAsanaM yAbhyAmevambhU te priye rAdhAcandrAvalyo latA'diyavahita: zrIkRSNo dUra eva dRSTvA vaMzIzabdana sUcitamatinibhRtaM saGketasthalaM lambhayana khayantarasA vegena ramAdAnandAta rAdhAmabhisarana vo yubhAna pAtu / 'udAttAdyaizcaturbhedekhibhiH pUrNatamAdibhiH (pUrNa pUrNatara-pUrNatamAcairiti ) / bAdazAtmA caturvizatyAtmA ptyaadiyugmtH| nAyaka: so'nukUlADoH syAt savatiyoSitaH / ' ityjjvlniilmnnau| taba nIlamaNau kRSNe uttamAdibhedakalpanaM na sanyaka, atastasthale pUrNatamAditAratamyena bhedklpnaa| diyAdibhedasyApi sa na vidhayaH-taranAyakemvitra na tatropapatyAkhaGgatirapi, ata: saMkhyAnayanamatyamityalaM bhunaa| eSAM bhedAnAM pratyekazI bhinAnyadAharaNAni darpaNanIlamaNyAdiSu nibandhepu spssttaani| anukUlanAyakasya vizvaprasiddha sadAharaNaM rAmAyaNa kathAnAyaka: sacaritanikayo divAdiyaH zrIrAmacandraH, vaivavatantrasthitau tu 'rAdhAyAmeva kSAraya suprasiddhA'nukUlatA / tadAloke kadApyasya nAnyAsaH mati bajet // ' iti kRtvA tasyaiva' tathAtvena nidda zo zeyaH evameva zrIgItagovinda "rAdhAmAdhAya hRdaye tatyAna bnsundrii:||" anukUlasya dakSiNasya ca tasya dezapAtakAlAdiprabhUtatamabhedakalanayA paratvaM zaThatvaM vA kAdAcitkamiti nAnyAyyam / madhurarasakadambasya bhagavato paratvena Page #222 -------------------------------------------------------------------------- ________________ 176 alaGkArakaustubhaH / priyanasakhAzcAnye teSu dUtastridhA mataH / niSTArthI mitArthaca ( 22 ) tathA sandezahArakaH // iyoriGgitamAdAya svayamuttaradAyakaH / suniSTaM kurute kAryyaM nisRSTArthaH sa ucyate // pramitaM vakti kAryasya cAntaM yAti mitArthakaH / yathoktameva vadati yaH sa sandezahArakaH || 60kA evaM dUtyo'pi - yathodAhariSyasta e (au) | teSu sakhiSu madhye priyanamasakhA eva dUtAH, nAnye - te dUtAstridhA bhavanti / nissRSTo datto'rthaH kAryyabhArI yasmai tathA cAvAbhyAM kimapi na vaktavyam vyAvayommilanaM yathA bhavati tathA tvayaiva budyA karttavyamiti vinyasta kAryabhAro nissRSTArtha ityarthaH / pramitantAbhyAM yaduktantadeva parimitaM vakti, kintu dayormilanarUpakAryasyAnta sImAnaM yAti prApnoti, tathA ca kAryyamavazyaGkarotItyarthaH / tAbhyAM yathokta tathaivobhayornikaTe gatvA vadati, kAryyaM bhavatu mA bhavatu veti ko'pi bhAratasminAstIti sandezahArakaH / dUtAstathA striyo'pi dUtyaH santi / udAharaNe tAsAM dUtyaM yaktobhaviSyatItyarthaH / yathA puruSA zaThakhena vA varNanayA nAyikAsthAnoyabhaktacayakhAnteSvadhikatarA camatkRtirUdetIti ca nipuNavibhA tattvam / (kha) madhurA parapa (yazTaGgArarakhameva sukhkharasaM prakalpA ceTa - viTa - vidUSaka - pIThamaIpriyanam saMkhAH pazca nAyakalacchAyA iti bahavaH - ' caturvvidhAH sakhAyo'va ceTaH kiGkara iSyate' iti nIlamaNau / sahAyaguNAzca tanaiva sodAharaNa' darzitAH / ara ceTaviTAnAM ma prastAvavistAraH / gokule kar3ArAyA viTA, bhajura-bhRGgArAdyAkheTA:, madhumaGgalo vidUSakaH, zrIdAmA pIThamaI : sakhIbhAvaM samAzritaH suvalaH priyanambhasakha iti vaiSNavatantrayA sthitiH, eSu 'uttamA pIThamahayA madhyau vividUSakau / tathA zakAraveTAbA adhamAH parikIrttitAH // iti darpaNe // dUtadUtIvibhAgavistAro nIlamayyAveva lacyaH / driyamavagRhya gRhebhyaH karSati rAdhAM vanAya yA nipukhA / sA jayati nissRSTArthA varavaMzajakAkalI dUtI // yuktalacaNA // vaMzIdUtI, vIrAvRndAdirAtadUto, paurNamAsyAdirziGginI dUkhIetAstiso nAyikAmadhyo'pIti nikhilamavadAMtam / ( 22 ) 'nisRSTA dho'mitArthazceti (kha) (gha) (cha) pustakeSu pATha: / evaM kArikAyA anvimazlokasya pUvA 'yAyamitArthaka' iti teSu pATha: / sa ca pATha ujjala maulamadhikArasaMjJA'nusArau / Page #223 -------------------------------------------------------------------------- ________________ paJcamakiraNa: : / atha nAyakAnAmukta niyatamAmAnyaguNAdatiriktAH sattvajA guNA uccante zobhA vilAso mAdhuryyaM gAmbhIryyaM dhairyyatejasA / audAyyaM lalitaJceti guNA aSTeva sAttvikAH // 81 kA tatra zobhA ( 23 ) - zauyaM dAkSyaJca satyaJca mahotsAho'nuraktatA / ghRNA nauce'dhike zraddhA (4) sA zobhA militocyate // 92 kA yathA zauryaM zatruSu dAkSyamAtmakuhake satyaM bhuvo dhUH kSaye rAgo gokulamadhyavarttiSu mahotsAho girarddhAraNe / zrayaM pitRmAtRbandhuSu re zaubhaiva te sarvvathA (24) nIce mavyaghRNeti kevalamasAvekAGgahInA'bhavat // 56 177 sAiti zuddhasattvAccittAjAtA ityarthaH / militeti - gauyyAdayaH parasparaM militAH santa ekAdhikaraNe varttante cettadA zobhocyate / vyAtmakuhake rAsArambhe gopIbhiH saha premaparIkSArthaM svakRtakapaTe dAkSya samyaktayA citrakAritvamityartha: / bhuvaH pRthiyA bhAracaye / he hare ! mayi nIce te tavASTaNA baktapA, atastava zobhaikAGgahInA'bhavat / (A) bharatanAnyazAstra dazarUpaka-rakhAva sudhAkarAdiSveSAM vistAraH / yadapyarvAcInagrantheSvAkarAditI lakSaNalakSaNe kimapi vailakSaNyaM na tat sarvatrAnupAdeyam / vastutastu - sunikatalacaNAnAM bhittimUlatve svIkRte'pi smRtimAndyAt vyAkhyAnabhedAt matAntarakalpanasyApyAdaraNIyatvAnna kimapi middhAntapace lacaNaveladaNya vivAdAvasare vaktavyamasti / lakSayavailakSaNyamagrima guNalacaNa evaM sutarAM varIvartti | 'gradhike spa' ti darpaNaladAdInAM lakSaNe pATho lakSyate / 'gradhike zraddheti kaustubhakRtaH / idAnIntanalabhye bharatIye nAvyazAstre 24zAdhyAye ( nirNayasAgara mudrite tu 22zAdhyAye ) zomA lakSya mitya suddiSTam - 'dAcyaM zauryaM mathotsvAho naucArtheSu jugucitm| uttamaizca guNaiH spardhA yatna zobheti sA smRtA // ' sparddhAsthAne zrahvAyAH grahaNaM vaiSNavAcArasammatamiti nAsti kA'pi vipratipattiH, u udAharaNe ca camatkAritApramaGgo'smAdeva kAraNAlacyaH / mapi vilAsAdiguNAnAM prAcInamata (23) ayamaMza: (kha) (cha) pustakayornAsti / ( 24 ) 'sarvvadeti, (ka) (kha) (cha) pustakeSu pAThaH / 23 Page #224 -------------------------------------------------------------------------- ________________ 17. balakArakaustubhaH / ____ ramyavezavibhUSA_vilAsaH zilpakauzalam / 3kAtaca svaviSayamanyaviSayaJca / yathA kvacid gujAdhAtustavakadalavaIprabhRtibhi.. vane'nakhyAkalpaiH praNayisakhibhibhUSitatanuH / yaa maalnin: yiml stato'pyuJcaizcitrAn harirahaha terava tanute // 57 pnyvissye'nydpi| gunAzikhaNDagiridhAtudalaprasUna rAdhAM vibhUSNa muralIJca kare nidhApya / pItAmbarazca pariveSTaya hariH prasIda he kRSNa mayyanugate kRpayetyavAdIt // 58 'saMkSobhe'pi nirugabhAvo maadhurymissyte|' iti kecit / kecitu 'sarvAvasthAvizeSeSu mAdhuyya rmnniiytaa|' Sahityadarpana.. naayikaalkaar| vastutastu __ yena kenApi vezena mAdhurya ramaNIyatA (A) / 64kA yathA kace boso, vapuSi giridhAtuH, kisalayaM zrutI, guJjAdAmastabakitalatAkhaNDa murasi / analpAkalpagumAyanekabhUdhAbhireSAM sakhInAM tairevAkalyairve shaaNtnute| kathambhUtAn ? tato'pi sakhikRtavezAdapyaccaizcitrAnanyadbhutAn / athAnyaviSayakhaviSayayorekasmin padya udAharaNa makkA kevalAnyaviSaye'nyadapyadAharaNa mAha-guleti / zrIkRSNa eva zrIkRSNavezadhAriNIM rAdhikA zrIkadhArUpeNa sambodhya hai kRSaNa ! mayi anugate kRpayA prsaudetybaadiit| giridhaatugairikH| vAdato lakSaNebhyo'nyathAkalpanAkAra sudhiiruuhym| zrIkRSNAguNAnAM vaighAvazAstrAdisamudbhAvitAnAM prakRte yathA yathA niveza: sAdhaH sukaraca tathA tathaiva lakSaNakalpaneti dik| bhAdhuryalakSaNe keciditi yadai mukhyaprakaTanaM tadapi tattatkAraNa nivahAdeva bhUtam / 'saMkSo ' Chap. III. under Page #225 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / 178 ka ratnAlakSArAH kacana vanavezo (5) murahare . ma tat pazyAmyasmin yadatimadhuratvaM na labhate // 58 . bhauzokakrovahAMdyairgAmbhIryamavikAritA / 5 kA 'no kathata kimu kathAviSayo yadi syA'dityAdi (43shshloke)| khabhAvAdapraticyAvo dhairya zoke mahatyapi // 6 kA yathA- kimeSA tApiJcha?malatikayA majujadhiyA . skhakaNThaM tanvaGgI zivaziva dRr3ha pIr3itavatI / sthitA vA kAlindIpayasi mama vakSaHsthaladhiye tya mute tarkAH paramahaha jIryanti hRdaye // 60 . avakSepAvamAnAdeH prayuktasya pareNa yat / nirvApakaM bhavettejaH- 7kA yathA- madAndhenenTreNa svamakhavidhibhaGgavyasaninA mahAvRSTiM sRSTAM vajanagaranAzAya kalayan / girIndraM zrIkRSNa: karakisalayAgreNa mRdunA / salIlambibhrANo brajamavitavAMstaJca jitavAn // 61 khmtmaah-vstuttkhityaadi| urasi vakSaHsthale guJjAdAma evaM stabakayuktalatAkhaNDava -asmin zrIkRSaNe tadastu na pazyAmi yadatimadharatva na lbhte| mahatyapi zoke khabhAvAdapraticyAvo'calanaM dhairym| mAtharavirahe'tyantayAkulA rAdhAM matvA svayamapi yAkula: zrIkRSNaH khgtmaah-kimedheti| eghA maGgajabaDyA tamAlarakSasya zAkhayA khakaNThaM pIr3itavato, athavA madakSaHsthaladhiyA kAlindIjale sthiti nAnAvidhatarkA amuSya zrIvAsya hRdaya eva jIrNA bhavanti-na tu bahiH ko'pi vikAra: prakaTIbhavatIti bhaavH| pareNa satasyAvakSepAvamAnAdaH pratikAraM vineva khata eva nirvANa janakaM yadbhavati tattejaH / khasya makhasya bhaGgAjjAtaM vyasanaM zrI kRyo kaTatyAdikaM ysy| tena sRchA riM pazyan / pautyAdi lakSaNaM dazapakAdisammataM, ditIyantu nAvyazAstrAdo nAyikAsAttvikabhAvAnAmanyatamasya mAdhaya'sya nidarzakam / ityaM kutracit granthakvadbhirnAyakaguNalakSaNavicAre prAcInItanAyikAguNasaMvAdazcehitaH, sa ca na sarvathA zobhana ityalam / (25) 'kva vanacaravaiza' iti (ka) pustake pAThaH / Page #226 -------------------------------------------------------------------------- ________________ palaGkArakaustubhaH / dAnaM prazrayabhASaNam / amiveSu ca miveSu sAmyamaudAya'miSyate // 18 kA sAmyantu phalagatam / yathA pApIya pUtanAyAH sahacarajananIgaNasya ca stanyam / sadayaH samameva dadau jananItva yaH sa eva vaH pAyAt (B) // 62 vAgvezayormadhuratA zRGgAra lalitantu tat / 66 kA yathA- vipinalatAdalakusumai vibhUSya gadhAM hariH prAha / tva sumukhi kRSNapakSapraNayavatI kuJjadevatA kA'pi (C) // 63 athAnye'pyasya ca tAtirinA adyAH / tatra digdarzanam muralIvinodavidyA hRdyA saGgItabhaGgiranavadyA / avikalamakhilakalAkulamavirAmaM rAsalAsyamabhirAmam // 64 sAmyamiti-amitramitrayorekaphaladATatvAMzenaiva bhagavataH sAmya, na tu snehaaysheneti| sadayaH zrIkRSyAH brahmamohanaprasaGge brajavAsinIsamUhasya ca stanyamApIya / phTaGgArarase vAgvezayoryA madhuratA tadeva llitm| vanalatAdalAdibhi: sAmAnyavastu. bhiriti, vezamadhuratAmAdharmyalakSaNe tathaivoktatvAt / sumakhi ! he rAdhe kRSNasya mama pace praNayavatI, devatApakSe nanairdattaM kRSNapakSe kayAdikaM bhuGakta ! atra 'laghaNapakSe praNayavatI'ti vaangmdhrtaa| avirAmaM nirantaramakhilavastuSu zilpanepuNyAdikalAkulamavikalaM vaikalyarahitam abhirAma manojJam / (B) stanyapAnAbjananautvasabhayatra, paramamitrabhUtAyAM pUtanAyAM mitrabhUtAsa sahacaramATamaNDaloSviva vyavahAro bhagavato mahimadyotakaH, yata: sa sarvamaGgalamaGgalyo'hitAnapi hitatvena vipariNamayati ! . pUtanAyA: stanyapAnaM tadadhapAkkAlaka, brajavAsinAnIntu prkssmohndpaayaam| tathA ca zrImadbhAgavate .dAme "gogopInAM mATatA'sinnAsIt khehaDikAM vinaa| purovadAkhapi harestokatA mAyayA vinaa|" tIye'pi-"aho vakI yaM stanakAlakUTa jighaaNsyaa'paayydpysaadhvii| lebhe gatiM dhAnapracitAM tato'nyaM kaM vA dayAlu zaraNaM bajema" (C, bharatIye tu lalitamitya' lakSitam-'abuddhipUrvakaM yattu sukamAraM khbhaavt:| prasaGgArAkAraceTatvaM lalitaM tadudAhRtam // ' kaustubhakRtAmudAharaNaM bharatalakSaNAnuvatti, lakSaNantu haagvishittm| edhaiva pddhtiritrtraapi| yatrodAharaNe caidhaH zreSaH satarA zobhA Page #227 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / 185 atha nAyikAbhedA: taba 'paror3hAM gaNikAJcApi varjayitvA'tra nAyikA' iti paror3hAgaNikayoH sAdhAraNyena rasAbhAsaparatvameveti (26) laukika eva / alokika tu kRSNAdhi. karaNaka-ratestadekamAvaniSThatvAba rasAbhAsaH, 'panaucityapravartitA AbhAsA' iti, tadabhAvAt (7) (D), pratyutaucityameva / tena parakIyA'vAntaramedaprApta paror3hAvamaGgovatya nAyikAbhedAnA -- . . khakauyA parakIyeti nAyikAdau vidhA mtaa| mugdhA madhyA pragalmeti khakIyA tu vidhA bhavet / madhyApragalbhayormedAH Sar3a dhaurAdiprabhedataH // 100 kA dhaurA, pradhaurA, dhaurAdhIrA iti bhedAstrayaH / kaniSThajeSTharUpatvAttayodazadhA matam / 101kA anaucityena narakasamyAdakatvapArimityAdidogheNa prAkRte pravartivA rasA AmAsA bhvntiityrthH| pArimityantu stiyA: sampUrNAgrahasamaye puruSasyAsAmarthArUpa, zrIkSaNe tvanantakoTigopaubhiH saha vihAre'pi sampUrNasAmartham, atastAsAmeva parAbhavo na tu baSNasya, ato'tra sampUrNarasa eva, vyataeva kRSNe tadabhAvAdozvarakhenAgaucityadoSAbhAvAt / parodAtvamiti-aprAkRte paroharamaNyAmapi rsmnniikRtyetyrthH| . pussnnaati| devAnAM kRSNa pakSapraNayavattva kalpAm / devatAnA madhye vAmadevatA yA jyAmatara. dlshobhinii| (D) atra 'tadbhAvAditi pAThe kRSNAdhikaraNaka rateranaucityabhaDrena prakatarasaparatvAdi. tyAkAro'rthaH kalpAH / aprAkRte rasAbhAvAdivicAro'smAbhI ralakharUpohATana eva vihitH| aba tattve 'grAsAmaho caraNareNujuSAmahaM syAM vRndAvane kimapi gulmjtaussdhiinaam| yA dustyajaM svajanamAryapathaca hitvA bhejurmakundapadavIM shrutimivinttgyaam||pti zrImadbhAgavatapurANIyo granthaH, 'nezA yadaGgini rase kavibhiH parohA tat gokulAmbujaDazI kulmntrenn| AzaMsavA rasavidheravatAritAnAM kaMsAriNA rsikmaalshekhrekh|' iti prAcAM mata prmaannm| (26) 'paratvameveti pravAdI laukika eveti pAThaH (ka) (ga) (gha) pustakeSu / (27) 'tabhAvAditi (ka) (kha) (gha) pustakeSu pAThaH / sa ca TokAladasayata iti pratibhAti / Page #228 -------------------------------------------------------------------------- ________________ 182 alaGkArakaustubhaH / tayoH SaTprakArayormadhyApragalAyoH kaniSThajeSThatva zrIkRSNaprematAratamyenaiva, na ta vayasA / mugdhAyA ekarUpatvenAnayo dazatvena- tena trayodaza khauyAH-102 kA paror3hA syaadlaukike| trayodazavidhA sA'pi-102 (ka) kA yato'laukike paror3hA'pi sammanyate, tata: sA'pi trayodazavidhA / tena Sar3aviMzatirmidA / 102 (kha) kA tena militvetyarthaH / avsthaabhirthaassttaabhirssttottrshtiyo| kanyAjyeSThakaniSThatvAnmRdumadhyamRdutvataH // caturbhedAstatastAsAM sahAdazazatahayo / pratyuttama-prakRyAditayA tAH syuH punastridhA / SadizatsahitA tena SaTzato naayikaabhidaa||102(g)kaa atyuttamA, uttamA, madhyameti vaidham / tatra siddhAH musiddhAzca nityasiddhA iti vidhaa| striyo'vatoNAstena syurvasuzUnyagrahendavaH (1908)(E) // 103kA mugdhAyA ekarUpatvameva, ato madhyApragalbhayoreva dhaurA'dibhedataH paG bhedA uccante / anyormdhyaaprglbhyoH| teneti-khakIyAyAstrayodazabhedaiH saha militvA ghar3a viMzatibhaidA uktAH, abhisaarikaa-vaasksjjetyaadyyaabhirttottrshtdyo| ___ paropAbhinnA kanyA kenApyavivAhitA-tasyA bhedctussttymaah-knyeti| jyeSThA kaniSThA, atyantamTaDI madhyamTahI c| ___nimitA ityasya yAkhyA khbhaavsiddhaaH| etAH khiyo gokule'vatIrNAH, tena pUrvoktasaMkhAyAstriguNIkRtena vasuzUnyagrahendavo nAyikAbhedA bhvnti| - (E) siddhAH munirUyA ityAdi-idaca vaiSaNavAgamasya matAnusAreNa / bhachA: sabai bhagavato nAvArUpAH-protyeva bhagavAn lbhyH| RSibhiH zrutirUpAbhiH devaumizca sa labdhaH, ato'ymdhH| svanTa-brahmavaivAdipurANebhyo vistaro grAhyaH / Page #229 -------------------------------------------------------------------------- ________________ pcmkirnn:| 183 sihA munirUpAH sAdhanasihAca, susihAH zrutirUpA devyazva, nityasiddhA rAdhAyA kakmiNyAdyAzca svbhaavsiddhaaH| athaitAsAmAdito lakSaNAni-. khakauyA tu kRtohAhA pivAdyaiH khayamarpitA // yA tu vyar3hA'pi gopeNa lokdhrmaanpekssinnii| kRSaukatAnA rAgeNa paror3hA braja eva sA (F) // pivAdidAnAt prAgeva pivaaderpysmmtii|| jAtAnurAgA yA kanyA sA bhaiSnI kuNDine yathA // piDhabhAvAdisaGkocAt vadhASTaMyAdibhayAdapi // gUr3hA yasthA ratigAr3hA sarvathA sursaayte| kAtyAyanIvrataparA sA kanyA sarvadA braje (28) // 104kA pratha mugdhAderlakSaNamabhinavavikasitayauvanamadanavikArA mRdurmaane| vArtAyAmapi surate parAGmukhau savapA mugdhA // 105 kA . phaNDinapure bhenI rukminnau| brajasyakAtyAyanItrataparANAM kanyAnAM khruupmaahpittvaaveti| parohAnAmiva ramotkarSahetubhUtasya pinAdikSatanivAraNadurlabhatApracchannakAmatvAdeH satvAt gopAntareNa vivAhAbhAve'pi na ctiH| (F) parakIyAnAmapi tAsAM zrIkRSNapatitvaM darzitaM bahuzo bhAgavatasaMhitAyAM yathA'vocAma praak| tathA cAnandacandrikAyAm 'na hi patyAdizabdAnAM pariNataryeva kevalaM zaktiH sarvavava rasagrantheSu / ' evameva svakIyAsa khAghonabhattaM kaa'dirntbhuktaa| "- - ---- (28) itaH param evaMvidhaiva kavibhiH parakorIva vayate / parapANigrahobo tu kaNa eva hi zobhate / naivAnyanAyake yasmAttasthAnAnyava sA kila / ' pratyadhiko'zI mudritaputaka uplbhyte| sa cAMza: prakSipta iva pratibhAti / Page #230 -------------------------------------------------------------------------- ________________ 184 tava navayauvanA yathA alaGkArakaustubhaH ! padoH pAriplavyaM nayanamaharanmadhyagurutAM stanazroNI mAndyaM dhiya ida (G) jhiyo vAgvAvasitiH / zizutve rAdhAyA vigaladadhikAre sati tanau kimaGgAnyanyonyaM dadhata dUva luNTAkapadavIm // 65 navamadanavikArA yathA kaTAkSaM soSyantI (G) vyathata iva netrAntalaharI nirAtaGkaM vaco jananayanataH zaGkata iva / zizutva' tAruNyodayamapi nayantyA stanutulAM smaro'syA niHspandaM kalayati manaH kaNTakamiva // 66 war bAlye sarvatra svacchanda gamanAgamanena padayasya cAJcalyamAsIt nevadayasya kandarpavikArarUpacApalyaM nAmIt, yauvanArambhe tu vaiparItyamabhUditpratpreccA'laGkareNAha-padoriti / bAlye sthitaM pahovA yauvanArambha nayanamaharat evaM bAlye sthitAM madhye guruta stanazroyo vyaharatAm, yauvane stananitambayoH puSTatA'bhUditi bhAvaH / tathA ca bAleA yathA buddhestathA lacvAyA api nAndAm, evaM vacanasyAdhikyamAsIt yauvanArambha tu tayormAnda vAgvavasitirvAk prayogo'harat / yathA ca buDilannayorAdhikyaM vacanasyAyatvamabhUditi bhAvaH / rAdhAyAntanurUpadeze bAlyarUpa rAjyasyAdhikAre gate sati / evaM yauvanArambhe bAlyasya yatkiJcinmAtrasatvAt kSINatvaM yauvanasyApyArambhamAtratvAt zrIyatvam - evaM sati zizutvaM tAruNyodavaJca tanutuzAM cIyavastutulanAM nayantyAH prApayantyA - stasyA rAdhAyA nevAntalaharo kaTAkSaM soSyanto yathata iva / SaG prasave dhAtuH / tathA ca kaTAcarUpApatyaprasavaM kariSyantI tatpUrvaM yathAM prApnotIva, yathArbhakaprasavapUbbe kAcidArthAM prApnoti / yauvanasyArambhAt kaTAkSe cikIrghA, vAlyasya zeSAt marttuM na zaknotIti yathA jAyata iti bhAvaH / pUrva nirAtaGka' niHzaGka vakSaHsthalamadhunA jananayanataH zaGkate, tathA'syAH smaraH kandapaiH niHspanda niSkriyamarthAt kandaryakriyArahitaM manaH kaNTakamiva pazyati / (G) sugdhAlayakArikA'nandacandikAyAmur3atA prAmANikatayA - vayaH sandhairveaunamahAtmA vaiSNava sAhityaratnAgAre'khila eva vilasati / evaJca darpaNakRtastAtapAdAna: loke'madhyasya prathimAnameti jaghana' mityAdau navayauvanAyA mRgdhAyA uddezaH / atra codAharaNe kavipraur3ha ksimbhatotprekSA kAmapi camatkAratulAM puSNAtIti sudhIbhirvedyam / Page #231 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / mAne mRduryathA sakhyA zikSitapAThitAni subhRzaM vAmyopadezAkSarAyadyAvazyamabhISTasaGgasamaya sampAdanIyAni hi / itthaM cetasi nizcayo vyajani yaH kRSNasya sandarzane sadyo'sau saha cetamA'pasRtavAMstrastAsmi tasyA hRdaH // 67 surataparAmukhI yathA payi prANebhyo'pi praNayavasatistva priyasakhI mamaiveti prAyo niraNayamahaM pahAjamukhi ! / idAnIntu jJAtaM japatisutasyaiva bhavato yatastataprItyartha madanabhimatAya smRhayaMta / 68 anabhitamatra suratam / satrapA yathApApRSTA namayati vaktra mokSyamANA netrAje mukulayati vrajezajana / yAntISu praNayisakhISu yAti pazcAtAnaGgo namayati komalaM mano'syAH // 6. madhyA sulalitasuratA madhyamasamudaurNayauvanA noccaiH / baur3AvatISadoSanAgalApA nibhRtavaidagdhA // 106 kA tatra sulalitasuratA yayA-'niryAtAntvayo' tyAdi (25 nokaH) / madhyamasamudaurNayauvanA yathA--- kAcidAthezvarI khaatmaah-vkhyeti| aso nizcayazcetasA saha hado mama hRdayAdapa-. hatavAn, atalasyAH sakhAH sakAzAdahaM vastA'si, na jAne sA kiM vadiSyatIti shaaklaa'siityrthH| ___ ayi padamukhi ! prANebhyo'pi premapAtro vaM mamaiva priyasakhotyahaM miraNayaM nirNaya kRtvtii| yatalasya zrIkRSNasya prItyartha mamAnabhimataM surataM vaanychti| zrIlayona eTA sA vaktraM namayati, tenekSyamANA satI netAle sakulayati sudrite karoti, tasAdasyA: komala mana: kandarpo na namayati, komalatvAnmana: kadAcitruTayatyapIti bhayAna nmytiityrthH| madhyAyA lakSaNamAha-nocairapi tu iighddiidd'aavto| he rAdhe! tvaM kandarpasya bhuvi sthitA kalpavallI bhvsi| kalpavallImAdharmAmAha-tava Page #232 -------------------------------------------------------------------------- ________________ pldhaarkaustubhH| stanau stabakavibhramau vihasitaM prasUnohativaico madhuraso dRzAvabhimukhasthitI khananau / bhruvau bhramaramaNDalI karapadaM navAH pallavA stvameva sakhi rAdhika ! madanakalpavallI bhuvi // 70 nobheDAvatI yathA pAnaTe ramana naulavasane (29) nirmocitarAyataiH kezaudheniravAiyaM sakhi ! tanoH sAmmukhyasaGgopanam / jimi smaraNe'pi tasya yadiyaM kRSNASTamI yAminI. vAmIt sundari ! sammukhAItimirA pazcAIcandraprabhA // 71 ISatprAgalbhayA yathA mama zrotre zabdaH suratamiti he kRSNa ! na gataH sakhImyo yAcitvA yadi bhavati dAsyAmi bhavate / iti stroktaM prAtaH zakayuvatibhirbhASitamasau kayedaM vaH proktaM vaca iti sakhISveva nidadhe // 72 janau tabakavibhamau pussygucchvilaasruupau| parasparasamukhatayA sthitau kalpavallIniSTha - khananI tava shau| tava cavau klpvliisthitbhmrmnnddlo| 'karapada miti prANyaGgatvAta smaacaarhnduuH| ___ zrIkRSNena mama maulavastra yAhAre sati tadA'tmAnaM nAM dRSTvA nirmocite: keshsmuuhai| karaNe: sammakhadezasya saGgopanaM niravAhayaM nihiM kRtvtii| tasya saGgopanasya / yat yasmAdiyaM me tanuyAMma catujhyAtmikA kRSNAmI yAminIvAsota-sA yathA pUrva praharadayaM yApya candrAbhAvenAItimirA pazcAdava candraprabhA tathaivAhamapyabhavam / he sarataraGgithi ! saratAbhilASiNe mAM surataM dAsyasi navaiti aulayona-kRta kAcita yUdhezvarI mAha-'sarata'miti zabdaH mama zrotagato'pi na iti prathamavacanaM, tadavAraM "yumAsa saratamati mayA zrutamiti zrIkRSyAsya vacanaM zrutvA sA punarAha-'mayi sambhAvanA'pi nAsti, kintu sakho bhavati cettAbhyo yAcitvA dinAntare bhavate daasyaami|' etadaI padyamatadAnautava sthittAbhiH zukAGganAbhiH kakhasyaM kRtvA prAta:kAle sakhInAmaye paTita, tacchutvAsau yUthezvarI khoktamapi vaco vo yumAkaM madhye kayoktamikA sakhomveva vidadha / tathA ca khoktaM vacanayA sakhInAM zirasi nissiptm| (29) 'nabarAmIna vasa' iti (kha) (ka) puruSayoH pAThaH / Page #233 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / nibhRtavedagdhadhA yathAparIrambha mehe kathamapi mukhAbhojamadhunaH prapANe nA neti (39) vyadhita karakamyaM kimapi yA / vayaM lacocchAsaM jaghanabhuvi vAsa: sthagayita svayaM sA zrotaSNaM kimapi parirabha dRr3hataram // 73 ava pragalbhA... taruNau madanamadAndhA ratiraNakuzalA drvaudd'aa| bhAvonnatA pragalbhA vaidagadhyAkrAntanAyakA kathitA // 107kA tatra taruNI yathA dAhottIrNa suvarga pUrNakalasau vacojayoyugmakaM smendIvaradAmatoraNatatiH snigdhAH kaTAkSormayaH / zroNi: zilpataraGgamaGgalamayaM siMhAsanaM nirmitA tvaM kAmotsavamaNDalaikaracanA kenAsi candrAvali ! // 74 madanamadAndhA yathAzliSTA nithati gokulendratanayenAcumbitA cumbati khacchandaM likhitA nakhai khapadairAbhUSayatyaGgakam / atha kumarahAt kiJcibhiSeNa sakhopa nirgatAkhekAkinI yUTezvarauM prApya zrIkRSNAlayA saha vilAsArambha kutavAn, gavA pahArA taM vilAsaM dRSTvA kAcit bakho khasakhauM prtyaah| yA zrIkapaNakataparIrambha kathamapi kRtrimaduHkhayaJjanena sehe agharamadhupAne'pi 'nA neti vAmyabodhakakarakamyaJcakAra, adhunA sA vAmyaM vihAya zrIkRSNasya yApAraM vineva kAmomAdena khayameva novauvAcanAlayamokSaM paridheyavastra jaghanadeze sthagayitu sthirIkara taniSeNa khayameva zrIkRzAM pataraM prirebhe| vaidagdha nAkrAnto nAyako yayA sA pragamA kthitaa| zrIkRSNa Aha-he candrAvali ! tvaM kandarpasyotsave kenApi mhlrcnaanirmitaasi| tasyA rcnaakhruuptvmaah-daaheti| bAyasatsave pUrNakumbho'pekSito bhavati tatasthAnIyaM tava stanayusakama, evamoghahikasitendIvaramAlayA bandhanamAlAtatirapekSitA bhavati, tatsthAnIyAstava kaTAkSomayaH; eksatyave bAnAvidha zalpakauzalavizira siMhAsanamapekSitaM bhavati, tatsthAnIyantava nitambadezo bhvti| (30) 'no neti' pati (ga) pustake pAThaH / Page #234 -------------------------------------------------------------------------- ________________ 189 palajhArakaustubhaH / zikSitvA tata eva puSpadhanuSaH saMgrAmavidyAmiyaM tasya dhIbhakarI yadaiSTa tadiyaM vidyA gurukSobhikA // 75 ratiraNakuzalA yadhA-. anyonyapraNayaprakAzaparayoranyonyanirmAlyayoH zyAmAmAdhavayonirIkSya vapuSolakSmI rajanyAH kSaye / sakhyA eva manojasanarajayazrIsUcakAcAryaka sAmAnAdhikaraNyamapratihataM mene sakhInAM gaNaH // 76 iyameva darabaur3AbhAvovatA'diH / atha madhyApragalbhayo|rAdibhedakathanam tatra madhyAdhIrApriyaM vaidagdhAvakroktyA madhyAdhorA vardadruSA / 108 sA yathA'pagrinyahaM kumudinI kila saiva satyamityAdi (3ya kiraNe 38 shlokH)| dhaurAdhaurA tu ruditeH- 106 kaa| yathA utkhAtaM gurugauravaM kulavatInItizca niHsAritA kRSNa ! tvatpraNayena, tat kathamidaM kApavyamAlambase / ityAlapya tadIyapItavasanenAvRtya vaktAmbujaM bAlA kevalamatrumizritamukhI pArukha roditi // 78 zrIkona nakhailikhitA cihnitA sato svayamapi naciraiH zrIkRSNAGgamAbhUSayati yadyasmAdiyaM tataH prokRSNAdeva kandarpayuddhavizAM zikSivA tasya zrIkRSNAsya kSobhakarI satI aiTa aizvarya kutavatau tasmAdasyA iyaM vidyA guruzobhikA bhavati / __ anyonyanirmAlAyoH parasparasambhaktayorataH sambhogajanya zrameNa saptayoH zyAmAkAyo. puSo nakhacihAdijanya zobhA gavAkSahArA nirIkSya yomadhye saMkhyA eva kandarpayuddha jayasampattisa cakAcAryatve sAmAnAdhikaraNyamavaiyavikaraNyamapratihataM sakhIgaNe mene| tathA ca sakhyA evAvaiyadhikaraNye jayahetuna tu kRSNasya, tasya tu yuddhe parAbhave'pi tvayaiva . nitamiti vaiyadhikaraNyena jayasampattiriti bhAvaH / / . atha dhIratvAdikaM mAnadazAyAmeva prakaTIbhavatItyato mAninImbavodAhata dhiiraadibhedmaah-ytheti| Page #235 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / -adhaurA niThuroktibhiH / 110kA yathAsAkSArtini jIvite mama kathaM zAmyanvamAlambase ? dhinAM tvAJca, dhigAvayoH sujanatA, dhik prema, dhika tadyazaH / kiM brUmaH, puruSottamo'si, jagatAM bhartAsi, mayyeva te dhUrtatvaM, na hi tena te guNagaNa: kiJcittarAM hIyate // 98 satyabhAmoktiH / atha pragalbhAdhIrA'dilakSaNamyadi pragalbhA dhorA syaadvhityaa'vhelyaa| udAste prakRtAt kopAdAdaraM darzayedahiH // 111 kA yathA kiM pAdAntamupoSa, nAsmi kupitA, naivAparADo bhavAn, nirheturna hi jAyate kRtadhiyAM kopo'parAdho'tha vaa| yogamA eva hi bhogyatAM dadhati, tatrAnocito kApi nau, . tenAdyAvadhi gokulendratanaya ! svAtanvAmevAstu te (31) // 78 . dhaurAdhaurapragalbhA tu sAkRtairvacanairmuhuH / priyamuccaiH khedayati- 112 kA aye kasmin divase nArado hArakAnAgatyekapArijAtapuSyaM zrIkRSNAya dau| tat puSya zrIva yona rukmiNyai dattaM, nAradena kautukArthametattAntaM satyabhAmAyai kathitam / tacchRtvA satyabhAmA mAninI babhava, tadanantaraM tatyA mAnabhaGgArtha nikaTe gatvA zrIkRSNa Aha-he priye, ekapuSyasya kA kathA, pArijAtakSakamevendrapurAdAnIya tubhyaM dAsya iti vadantaM zrIkSaNa kupitA satyAha-sAkSAditi / satyabhAmAyAH preno'dhona: zrIkSaNa iti yazo'pi dhik / udAle-nAI kopavatItyadAsInA bhavati ! yogyA eva tava bhogyatAM dadhati bhogyA bhavantItyarthaH, tathA cAyogyatvAnmattayAganavocita iti bhAvaH / svAtantrAmiti-yatra tavecchA tatraiva gcch| sampratyahantu dehAdiyuktA bhavipyAsIti dhvniH| 131) ita UI 'yathA vA dUrAsthitamantika'mityAdi tamaH zoko'tra udAto kazyate / Page #236 -------------------------------------------------------------------------- ________________ 18. - pralahArakautumaH / naitAvatA'pi samayena tavopalabagheto yadantaragataiva tadAhaNIte / to'pi cetasi mamAvirataM yadAsse pUrNA'smi tena, kimanena bahiHsthitena // 80 - parA'vautyaiva nindati / 113 kA parA adhIrapragamA / avIkSyeva adRSTvaiva / yathA 'sakhyaH ! kathaM parimalo vimalaH prasau . 'zyAmo nilIya ciramasti' 'kutaH sa vAmaH 1 / ' 'talpAntike tava' 'nivArayatAza, yAtu, 'dhartasya tasya vadanaM na vilokayAmi' // 85 pathAsAM jyeSThakaniSThatvabhAvo yathA ekatraiva katAsanaM sthitavatI rAdhA samaM zyAmayA, zyAmana prahitaM samaM sumanasAmAsAdya dAmadayam / etAvatA'pi samayenaitAvatkAlaparyanta tava ceto mayA nopalabdha na prApta, yada yasAta mA mama baiMriNI tavAntaHkaraNaM gatA sato tvaceta pAraNoti, tathA ca sarbadaiva tvaceto thApya sA tiSThati / ato matsamaraNaM tava kathaM bhavediti dhvniH| kintu tvahiraheNa tapta'pi mame cetasi tvaM tAdRzatApamadhye yat satatamAsase tena hetunA'haM pUrNA'smi, tatastavAnayA bahiHsthityA kim ? tathA ca samprati tavAvAgamanaM vyarthamiti bhAvaH / tena ca tvatsAraNamahaM satataM karomi, tvayA tu svapne'pi na smayaMta ilapAlambho dhvaniH / sthitamiti bhAvasAdhanaM jJeyam / / sakhIya thezvoruktipratyaktI Aha-sakhya iti| sarvatra prasauM zreSThaparimala: kRta AyAti ? sakhyAha-zrIkRSNazciraM yApya niliiyaasti| yUthezvAha-sa mama vAma: pratikUla: kuna ? yayaM nivArayata mannikaTAt zIghra gcchtu| ekanavAsane zyAmayA saha sthitavato rAdhA zrIkRyona prahitaM samamekAkAraM mAlyavyaM (H) "yana niSedhavizeSo durlabhatvacca mttgaaciinnaam| tatraiva nAgarANAM nirbharamAsAte vRdayam // ' ityabhijAtokta: zrIkaNe ApAtadAraNe tahatacittAnAM gopInAM praNayA, rAdhA'dyAsu ramaNauziromaNiSu vAmyakalughAkhapi zrIkRSNasya khato bhAvaprasAdazca / evamapi gopauSu zrIkRpA saGgamasudAnAsa rAdhAcandrAvalyAdiSvanyAsAmasabhagAnAM tadAnI zrIkRSNavirahitAnAM prakaTaM parAM koTimApadayamAnaM sevA'hamahamikAvilasanaM prautyuplambhiva Page #237 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / . zyAmAvakSasi dAtumaicchadubhayaM, sA'katha tahasi prAdAdekamathAvatoyaM kabarIpUjAM (H) cakArAtmanaH // 82 patra zyAmAyA: kaniSThatva vyaGgya 'kabaro' 'pUjA' zabdAbhyAm / mugdhA madhyA pragalbhA ca mizrabhAvAt punarnava / 114kA AdimugdhA madhyamugdhA antimamugdhA-evamanye'poti nava / bhatra mugdhAtraividhya yathAmAnagrAiNasAgrahapriyasakhIzikSoparodhAdasau tUSNImeva ciraM nimIlya nayane namAnaneva sthitA / roSAndhasya madIyadUSaNakathAvezana (1) vAcAlatAM zrutvA bandhujanasya kAtaramukhI kI kareNAruNat // 83 netra kiM vinimaulayAmi, dayitastatrApi sandRzyate cetaH kiM kaThinIkaromi, satatantatrApyasau khelati / prApyobhayameva zyAmAyA vakSasi dAtumaicchat zyAmA tu mAlyadayamAkRSya rAdhAyA vacasi prAdAt pazcAdekaM mAlya rAdhAyAH kaNThAdavatArya tena mAlyenAtmanaH kabarIpUjAM cakAra tanirmAlyena svasya mastakastha saMyatake zapUjAkaraaina zyAmAyA: kaniSThatvamAyAtamiti zeyam / mizrabhAvAt-Adizandena saha milanAdAdimugdhatyAdi bhvti| AdimugdhA'vyakta sagdhA, antimmugdhaa'lpmugdhetyrthH| zrIkRSaNaH suvalaM prtyaah| mAnagrAhaNAgraheNa saha vartamAnA yA priyasakhI tasyAH zivoparodhAt / roSAndhasya sakhojanasya vAcAlatAM zrutvA'tyantamaugdhAvazAt pratyuttaradAne sAmarthyAt kevalaM karNameva raddha cakAratmarthaH / meva na kanimama, yato'varA etA: zrIka yA dayitAnAM sevAtAtparyanaiva sArthakammandhajIvitA bhvnti| citrAlalitAzAmA'dyA vA eva nighaNAtAstA: zrIkRSNalIlAsa likhnte| AsAmavaratvaM prematAratamyena vaiSNavAgame yavasthitatve'pi kvacita kavibhiritaraca vayobhAvAdinA'pi drshyte| lakSyatvena lakSitedAraNeSva vameva lakSyalakSaNasaGgatibhaMdhiprAthabhittimavalambA sudhiibhovibhaayaa| - (1) uparidarzite jhoke rAdhAyA samadhikalavjAvattvamevAdisagdhAkhabhAvaM vasA vinigamayati / tadayavahitottare ca zloke kopapravRttAvapyamahAyatvacapadezaH sakI. madhyAmugdhatvam, evamantime ca po zrIkRSNopari. praNayaramonitatvAt sezanavamidI Page #238 -------------------------------------------------------------------------- ________________ 182 alaGkArakaustubhaH / doSAn kiM gaNayAmi tasya, guNatAM gacchanti te tatkSaNAmAno'nyena pathA bhavedyadi, tadA sakhyaH sa evocyatAm // 84 romAJcaiH samamutthitaM prathamato, mAnena sAha dRzoraghu yAvitamAnanena ca samaM nItaM mamAho'pyadhaH / sakhyazcAbharaNaiH samaM mukharitAstaSNokatAM prApitA (I) mAmAlokya cirArjito'pi sudRzA kopastayA vismRtaH // 85 tatrApi-nimaulita netre'pi dayitaH sandazyate / te doSAstatkSaNe doSatvena darzanakSaNe gupyatAM gcchnti| he sakhyaH bhavatIbhirupadinmiArgatrayAdanyena pathA yadi mAnaH sambhavettadA sa eva panthA ucytaam| sakhIbhirya hAcchikSitaM mama darzane tat sarva viparotamabhUditi zrIkRSNa aah| prathamato mAmAlokya suDazA tayA'sanAdutthitaM, 'romAJcaiH samutthi 'mityanena romAJco'pi jAta;, mAnasya kA katheti bhaavH| cyAvitaM bhUmau pAtitaM, 'mAnena sAI miti mAno'pyadhaH pAtita ityrthH| aMho mamAparAdho'pi mukhena sahAdho notaM labnayA mukhamapi namraulatamiti zeyam / asmAkaM nikaTe mA'gaccha, ito dUrIbhavetyAdi vAkyamukharitA: sakhyo'pyatyAgrahaNa tayA tUgokatAM praapitaaH| 'AbharaNaiH samamiti hastAdicAlanena nivAraNasamaye tAsAM kaNAAlaGkArA api mukharitA babhUvaH-tAsAM tUNokatve te tUSNIM bbhuuvrityrthH| vividhusugdhA eva mAnagrahaNe'sAmarthyAnmAnAcamA iti pUrvamuktam / 'pyabhinandanabharo rAdhAyA antimmugdhaaprkRtimnumaapyti| eSu lakSya va vaividheSvanyeSu ca payeSu kacit praznottarakautukakRto lezaH kaciducitabhAvavarNanAnivandho vA sutraamaakhaayH| prAsAM bhAvatAdAtmanihAraNe kRSNapremagarimaiva varIvati / AviSkataca tadAnandavandAvane kaizorAdilIlAprastAve kayAcidanatipragalbhayA gopalalanayA mAM dhavo yadi nihanti hanyatAM bAndhavo yadi jahAti hoytaam| sAdhavo yadi isanti hasyatA mAdhavaH svayamarIkRto mayA // agrimadazAsthitapragalbhAdRSTAnta 'dUrAdutthita"mityAdau yacchannAkopAvatezcandrAvalyAH sacAra bhAvAkAravarNanaM tadamaruzatakIyasya 'ekanAsthanasaMsthiti: parihate'tyAdikasya 'caturayA kopa: kRtArthIkata' ityantasyAkaragranthe ghaDatasya padAsyApAtato vibhinna kakSAgatapapi sarUpata: samaM smsc| vastutazchalakopAkRte: pRthak ethaka vikaashH| gahamAnekA. nAyikA, itarA tu atigUpamAvA, yathoktameveha mUle / Page #239 -------------------------------------------------------------------------- ________________ pacamakiraNaH | atha madhyAttraividhyam- pAdAntaMgaminA cirAnunayinA nItA prasAdaM zanairAhAyvalitaM (33) mayA nigadatA bhUyaH kRtaM sAhase / nyaccatkandharamu smitaM mayi manAgvatrApArayantI dRzaM sImantAgranivezitAJjalipuTaM rAdhA vyadhAddandanam // 86 Ali ! tva' vanamAlinA nigaditA, prAyazvari ! prIyatAM, daivAdeSa mamAnayaH samajani, cantavya eSa tvayA / ityAkarNya sakhImukhAt priyavaco mUInamAdhunvatI sAsmideva zikhAmaNipraNayinaM cakre praNAmAJjalim // 80 dUrASTrAya stanapaTaM lolAGgulImudrayA. pratyAseduSi mayyamI karayugenApAdayatyajJjalim / 183 zrapRSTA'nanapadmamAnayati spRSTA samutkampate dAkSiNyaM kimu vAmatA'tha sutanornAvedi kiJcinmayA // 88 atha pragalbhAvaividhyam - dUrAdutthitamantikaM mayi gata pauThaM kareNArpitaM smitvA bhASiNi bhASitaM mRdusudhAnisyandi mandaM kiyat / zrIkRSNaH sakhAyaM pratyAha / adya kuJjagRha upaviSTAM rAdhAM sambodhya 'he priye candrAnane / ' iti vaktaye devaanmnmukhaat 'candrAvalI'ti vAkyaM nirgataM tacchrutvA sA mAninau babhUva / tato mayA nAnAyakena sA prasAdaM nItA, pazcAt kautukavazAdAhAyryeNa svecchayaiva pUrvokta ' hai 'candrAvalI'ti skhalitaM nigadatA mayA bhUyastasyA mAnotpattArtha bAise chate zvA maccAturthaM buDvA 'he ghUttaiziromaNe ! tubhyaM nama' ityukkA somantAgranivezitAmalipuTaM yathA syAttathA vandanaM vyadhAt / kAcit sakho khayUzezvaromAha --- he bAli ! zrIkRSNena tvaM nigaditA / zrIlA soDi mevAha - devAdeva mamAparAdhaH samajani / mastakasthazikhAmaNisaMyukta' 'dhUrttAya tase nama' iti praNAmabodhakAJjaliM cakre / zrIkRSNa - he sakhe! sA mAM dUrAdocya lIlAyuktA yA'GgalImudrA tathA'vaguvaM dIrghIkaroti / mayi pratyaH sedudhi nikaTavarttini sati vyAdarabodhakaM kArayamevAza karoti / mayA hastena spRSTA sA / (33) 'bAhAyya skhalita' miti pATha: (ka) (Ga) pustakayoH / 25 Page #240 -------------------------------------------------------------------------- ________________ 184 alaGkArakaustubhaH | ArUr3ha 'rddamathAsanaM prakaTitaM saubhAgyamAniSyati pratyAniSTamavAmataiva sudRzo vAmatvamakhyApayat // 8 atigUDhamAnatvAdiyaM pragalbhA'grimadazAsthiteva / no saGgItaka mAlapanti, na zuMkIradhyApayantyAlayo. nAnandastava mandire'dya kimiti khaM doSamAcchAdayan / yadUce'hamidantayApi jagade bhugnAruNApAGgayA 'tubhya N dhUrttaviye namo'stu bhagavan madhyaJca vItahiye' // 80 antima pragalbhA yathA ( 34 ) - 'liSTA liSyati gokulendratanaya' mityAdi (75 loke) / athAsAmavasthAbhedenASTavidhatvamucyate / lakSaNenaiva saMtA gamyA | na virahotkaNThitA'dikramaH gAr3hAnurAgA prAgeva labdhasaMjJA'pi hetuke / virahe varddhitotkaNThA virahotkaNThitA matA // 115kA yathA - antaH kRntati mam murmarayati, prANAn pinaSTIva me, daurAmAdyadanAdaro'dya vihitaH kRSNe mayA mUr3hayA / dUrAdeva mAM dRSTvA tathA'khanAdutthitaM pazcAnmayi nikaTaM gate sati / mayi smitvA bhASiNi sati tathA mandaM yathA syAttathA kiyadbhASitam / kathambhatam ? sudhAyAH mTaduntaragramiva / tasyA grasanaM mayi grArUpa khatyAtmanaH saubhAgyaM tathA prakaTitam / tAmAzliSyati sati tayA'pi pratyAzliSTaM, sA pratyAliGganaM kRtavatItyarthaH / sudRzaccandrAbanyA vyavAmatA'nukUlateva / zrIkRSNAH suvalamAha-he sakhe! khena mayaiva kRtaM yaddoSaM tamAcchAdayituM tAM mAninoM prati 'tava mandire'dyAnandaH kathaM na bhavato tyahaM yadrUce tadA krodhenAruyApAnayA tayA'pIdaM ' vacyamANaM jagade / tvaduktizravaNameva nirlaStvacihnamiti ceyam / atheti - AsAM preyasInA sutkaNThitAdyavasthA bhedenASTavidhatva mAlaGkArikai vacyate / tAsAmavasthAnAM lakSaNakaraNeneva nAmAnyapi zeyAni / prAk pUrva gAH pUrvAnurAgo yasyAH sA pazcAttabdhasaMjJA'pi prathamataH kopAdhInamAna - jandhavirahe pazcAt kope zAnte ca sati tena saha milanena varddhitA utkaTA yasyAH mAM virahotkaTatA jJeyA / (34) 'antimagayA yathe' tyAdyaMbha! (kha) pustaka va manyeSu pustakeSu na dRzyate / Page #241 -------------------------------------------------------------------------- ________________ paJcamakiraNaH | taM vA saGmayasva sundari ! mayA majjIvitantena vA, nAparamasti kiJcidapi me santApanirvApakam // 81 saGketasthaM priyaM jJAtvA saha sakhyaikikA'tha vA / gatabhoryA'bhisarati sA bhavedabhisArikA ( 1 ) 16 kA yathA - zyAma tvAmabhisamandhatamase pAdArpaNa prakrame srasto nolanicAlakastanurucA nirhRtamandhantamaH / vizvantAvadilAdvatAyitamabhUdgAre'miladgorimA tenAlacitamAjagAma sutanuH, premnastavedaM yazaH // 82 anyAsaktena kAntena khaNDitAzA tu yA nizi / prAtastadbhoga cihnAni vauccAdvignA tu khaNDitA // / 117 kA yathA- - 'padminyahaM kumudinI kila mevetyAdi ( 3ya kirago 38 zloka: ) / ma mayA'dya kRSNa yo'nAdaroM vihitaH sa mamAntaHkaraNaM vinatti / sumerastuSAbhiH, mamme tAzAgniSat karoti / he sundari ! mayA saha zrIkRSNa saGgamayakha athavA tena maJjIvitaM khaGgamayakha / sakhyA saha kiMvA ekAkinyabhisarati / he zyAma ! sutanummana sakhA tvAmanimatta gADhAndhakArarAtro pAdArpaNArambha tvarAti zayAdaGgAnnIlavastraM sastaM vastrarUpAvara gata tanukAntyA'ndhakAro'vi gataH, ato'bhisAre mahAn vighno babhUva / pazcAdbhAgyena tasya dehasya pItakAntyA vizvamevelAvRtAyitaM pItavartha. mabhUt-sumeornikaTavarttibhU merilAvRtasaMjJA sA bhUmiH sumeroH pItakAntyA baMdA pautvyveti| gauravarNavRndAvanapradeze tasyA dehasya gauravA'milat, tena hetunA'lacitaM yathA syAttathA tava nikaTamAjagAma / tvaddiSayaka premna evaMdaM yazaH / bandhanAyakA'khaktena ataeva nizi tannikaTAgamane'samarthena zrIkRSNona khaDitA sambhogAzA yasyA evambhUtA yA prAtaH kAla aparAdha mAnanArthamAgatasya zrIkRSNasya sambhogacajJAni vIkSya kopena mAninI babhUva (J), sA khaNDitocyate / (J) virahotkaNThitAdyaSTavidhanAyikAbhedalakSaNaM kacinmUlato bharatajJatAdava conAdazarUpaka-darpaNAdi-yAkhyAtAdA manAG bhinnam - premavaicitra]ghaTanAyAM vibhinnA dazA vaiSNavaranazAstrakAraiH khavampradAya mata manuvarttamAnairAkarAdito vibhinna saMjJAbhirvihitAH, aprAkRtAzritarakhatvena ca tathA saMsthAprasthAnaM teSAM nAkhaGgatamiti ca jJeyam / evamabhisArikAlA yA'bhivarati caiva kevalamabhisArikA na punaH prAcona matamatusTaba 'babhicArayate kAnta Page #242 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / taubhiH prArthayamAno'pi gantA'smautyuktavAnapi / devamAyAti yatkAnto vipralabdhati sA smRtA // 118 kA yathA- 'sumukhi ! ma kimavAdIdeSa yAmIti, tasmAt 186 kathamaani vilambo' 'mAsma bhUH sandihAnA' | 'kathaya kimu bhavatyA yAsyate tatra bhUyaH, kimatha madabhirvA, tulyametaddRyaM me // yathA ( 35 ) kopenAntaritA yA tu kalahAntaritA tu sA / 196kA asmAbhiH saha cATukkantra gaNitaH pAdAnato mAdhavaH, - kopo'yaM bahu mAnitoM, na ca vayaM, prANezvaro nApyasau / candrazcandanamArutaH pikarutaM sambhUya sa yadA tvAmudejayitA tadaiSa sakalaM kopaH samAdhAsyataM // 84 vAsagehe vezabhUSAtAmbUlavasanAdibhiH / susajjA'pekSate kAntaM sA syAddAsakasajjikA // 120 kA eSa zrIkRSNaH yAmI.ta kimavAdIt / yadyavAdIt tadA vilambaH kathamajani / he sakhi ! tasyAgamane sandigdhA'pi tvaM mA bhUH / sa tu nAgata eva, adhunA kiM karttavyaM kathaya / tadAnayanArthaM bhavatA yAsyata kiM vA matprANavI - tvaM me prANA caitadayaM premAspadatvena mama tuyameva / tathA ca virahajvAlayA sthAtumamarthA: prANA yadi maddehAt gatAstadA 1 maddicchedena tava mahadduHkhaM bhaviSyati, atastvadgamanamevocitamiti dhvaniH (J) / kopenAntaritA rakSitA (J) / mAnabhaGgArthaM tanmandire gatvA praNayanatyAdiparaM zrIkRSNa kopAvezena svagRhAnniSkAzya kope gate sati pazcAttApavatI sA lakhImAha ( 36 ) / 'he sakhi ! zrIkRSNaH ka gataH zautra' tamAnaye' yuktavartI yUthezvarIM prati sakhyAha - asmAbhiriti / mArato vakhantAnilaH / etat sarvaM sambhaya militvA yadA tvAM virahiNo mudde jayitA uddIpanatvena khedayiSyati tadaiSa kopa eva sakalaM samAdhAnaM kariSyati, kimasmAbhirniSTAbhiriti sakhInAmAcepo dhvaniH / yA sA ca / mAnino babhUvetyAdi - prAkRte raso nAstItyevaM yatra laTprayogaH so'pyatItArthe (35) va 'pAdAnasaM priyanyakkA pazcAttApavilA / kopenAntaritA yA tu kalahAntaritA tu sA // ' iti (kha) (cha) pustakayoH pAThaH / (36) 'sakhI mAheti pATha: kevalaM mudrita pustaka evopalabhyate / Page #243 -------------------------------------------------------------------------- ________________ yathA--- paJcamakiraNaH / tAmbUlamAlyavasanAbhara khAnulepAH sampAditAstava kRte svayametayA ye / taM hyeva tAnvayi vilambini tatkSaNena * santApayanti vitudanti vimohayanti // 85 kAyyAntareNa prAvAsaM gate sati mano'dhipe / yathA tanmanasyaiva yA tiSThet sA syAt proSitabhartRkA ( * ) // 121 kA na vAgI na spando na ca nayanapatejalaharo na vINAdergAnazrutirapi na cAlIjanakathA / kurUn yAte kRSNe puri puri mahiSyaH samabhavan paTe citrotkIrNA iva virahavaidhuyyatanavaH // 86 nirantara' premavazAt pArzvavattava yatpriyaH : vAgvazaH prAya AbhAti sA syAt svAdhInabhartRkA // (*) 122ka. pANDavadarzanArthaM kRSNa kupadezAn gate sati mahiSINAM nayanakamalasya laharau kaTAkSAdikaM nAstauti / evaM vINAdargAnapavaNamapi nAsti, kintu tA mahiSyaH paTe citraputtalItraSNar3AH samabhavan / kathambhUtA: ? virahasya vaidhuyyaiga prAtikUlyena kRzAH / 17 nityalIlA prakaTana miSeNa vA kRta iti bodhyam / virainvAlayA sthAtumasamarthA ityAdiyA bhavahamanakkatavilamva eva na sahanIyo mayA yathA vipralabdhASTAnte'vAlAko hate 'yAitaH paramapi jIvenI vitanAtho bhavettasyAH' iti padyAI / tadAnIntanavaNe, api tu rahitakalpaiveti, pazcAttApavatvameva mukhya miti dik / ra rahitA- na tu rahitaiva liGgaM na kopApasaraba (K) yatArvAcIne vaiSNavanaye aprAkRtaratimavalamvagra yo rasavikAzaprakAraH sa vyAdimAkare bharatAye ito'nyathA kalpitAt kAraNa nivAto'pi tadarzitamArgAnuyAyIti na tattvato vailakSaNyam / tathA ca munidarzitASTanAyikAsaMjJAprasaGgAvatara vikAyAmavacIna"vaivanaya saMvAdamAvanniva kArikAprakAra : - ' yadapyasti nRpANAntu kAmatantramanekadhA / pracchanne kAminaM vaktaM ta ratikara bhavet // yAmAbhinivezitvaM yataccaiva nivAryate / durlabhatvaM ca yatrAsyAH sA kAmasya ratiH parA // ' ( iti nirNayasAgara mudrite 22zAdhyAye ) / evamapi tatrASTanAyikAlacayaM dazarUpaka darpaNAdilatAmiva na kadApi yAcchika: vaivAhikalacaNasaMzliSTa'pati' zabdaprayogaH parilakSyate, api tu sarvatraiva 'mano'dhipa' - 'priyA' dipadAnAM Page #244 -------------------------------------------------------------------------- ________________ 188 yathA alkaarkaustubhH| iyaM mama sakho priyA, racaya vezamasyAH svayaM, prasAdaya sakhImimAM mayi vRthaiva jAtakrudham / iti praNaya kautukAdiva niyojito rAdhayA cakAra rasikAgraNIratha tathA tathA mAdhavaH // 87 athA'sAmalaGkArA:--- yovana satvajAstAsAmaSTAviMzatisaMkhyakAH / alaGkArAstava bhAva-hAva-helAstrayo'GgajAH // zobhA kAntizca dIptizca mAdhuryaJca prglbhtaa| podAyye dhairyamityete saptaiva syurayatnajAH // laulA vilAso vicchittivivoka: kilakiJcitam / moTTAyitaM kuTTomataM vibhramo lalitaM madaH // vikRtaM tapanaM maugdha vikSepazca kutUhalam / hasitaM cakitaM keliranubhAvAdime pRthak (L) // 123 kA zrIrAdhikA zrIkRSNa mAha-yaM sakhI lalitA mmaatyntpriyaa| kintu tvayA vataM yadasyA viDambanaM tanmatpreritaM jJAcA mayi vRthaiva jAtamimA prsaady| evaM kAmonmattena tvayA khaNDitamasyA vazaM punatvameva racayeti rAdhayA niyojito rasikAgraNI: zrIkRSAstathA tathA ckaar| satvanA iti-kRSNa sambanvicezotyabhAvairAkAntaM cittaM sattvaM tamAmAtA: (L) / aGgA rati-netAntazrugrovAbhaGgayAdInAM tatsU cakatvAttebhya evAGgebhyo jAtA: pratItA ityarthaH, na tu vastuto'GgajA:, 'satvajA' ityukta vAt / ayanajA iti-zobhA'dyartha vezAdiprayatnAbhAve'pi zobhAdayaH suprrityrthH| ime bhAvAdayo'nubhAvAzinA bhvnti| te'nubhAvA rasAdiyamakA gauNA eva, alaGkArAstu rasAbhivyaJjakatve'pi khata:samarthAH-rasotpatto teSAM prAdhAnyena bhaanmstiityrthH| yvhaarH| saMjJAyAM yo bhattuzabda: sa tu itya muhiyo jIvagokhAmiprabhRtibhiH-'aba bhartazabda-prayogo dAmpa tyasyaivAGgini rase rasazAstra kattubhiH khokRtatvAt yukta eva / ' 'sarvavevAbArazAce prAcIne'rvAcone vA patyapapavyoreva bhatazabdaprayogo dRSTa' byaanndcndrikaattH| rakhamApa sAvakAzapaNe'na imarUpakAdikatAkSaNAt yadAdelakSaNyavidhita tadevadhaH . Page #245 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / 1jya yadyapASu kecidanubhAvasadRzAH saMnti,tathApi pRthak / te tu rasAdivyacakAH, ete tu vyacakatve'pi svataHsamarthA:-tenAlajhArA eva / tatraiSAM lakSaNam bhAvo yathA'nirvikArAtmaka citte bhAvaH prathamavikriyA / ' AlambanoddIpanotthabhAvAdapi sa ca dvidhA // 124 kA savAlambanotyo yathA Adhulikeli zataza: saha yena yeyaM prAgalbhAcAra suciraM kalahAyate sma / taM zyAmasundaramapUrvamivekSamANA sA gaNDayo: pulakamaNDalikAM tanoti // 88 uddIpanottho yathA etAni tAni nalinIvipinAni vApyAmate ta eva madhupA nalinAnaneSu / pAbAlyameva kalitAni kimaa| rAdhA naivAvakarSati vilocanameSu lagnam // 88 yeyaM rAdhikA bAlye yena zrIkRSNena saha dhUlikelikAlamabhiyApya zatazaH paraspara istAbhyAM nAr3anena yat prAgalbhA tena cAru yathA syAttathA kalahAyate sa mA rAdhikA'dhunA vayaHsandhau zrIkaNamapUrvamivekSamANA satI gaNDayoH pulakarUpabhUSaNaM tanotIti paurNamAsIvAkyamidaM jnyeym| vApyAM jalAzaya etAna pratyakSaviSayIbhUtAni kamalinIvipinAni bAthamabhizApya. : yAni zrIrAdhayA kalitAni dRSTAni tAnyeva, evaM kamalinyAH kamalarUpAnane vidyamAnA ete madhapA bAlye dRSTAsta ev| adya vayaHsandhau kina AkaryatIti citrm| dehasthAnIyA kamalinau, mukha sthAnIyaM kamalaM, kRSNasthAnIyo bhramaraH, tasmAdeva uddIpakA bhavanti / tantasya zrIrAdhAtattvoddIpanaparatantra syAnukUlyavijambhitamadhikatarojiMtaramaNIyabhAvasampatisamTaDvaJceti kovidaanaamhH| lakSyeSveSvanekaghAmanyonyasAya'mapi lkssyte| (L) unnu lanaulamaNAvanubhAvaprakaraNa eghAM madhye prAga darzitAnAM viMzatisaMkhakAnI snnivesh:| bharatamatamanusRtya tadhAmaGgajAstrayaH, ayaMtmanAH sadha, lIlAdyA madaM vihAya vikatAntA vihatAntA vA daza khabhAvajA lkssitaaH| kaustubhe tu darpayakRtAM kArikAmanuhA yAkutA gte| tabAyakavADayamantabhaktA daza puruSANAmapi bhavanti yatholikhite. Page #246 -------------------------------------------------------------------------- ________________ 20. alahArakokhamaH / innevAdivikArastu vyato'so yAti hAvatAm / 125 kA asau bhAvaH / lolena kiJcidalasena ca kiJcidakSyA sA vibheda hRdayaM vrajarAjamUnoH / tasyAstadeva hRdayena sabhaM tadanta stenAdhvanaiva nu viveza navo'nurAgaH (L). 100 helA sa evAbhilakSyavikAraH parikIrtate / 126 kA sa eva hAva eva / ekamapyatiraho'pi tamekA'putsukA'pi sakhi ! nAhamapazyam / komalaM kuvalayAdapi hayAt sAhasena katamena kaTAkSaH // (4) 101 asau bhAva eva vayasa prAdhikye kamAtkarSa prApya hAvo bhavet, pUrvApekSayA'na sAdevikArAdhikya bodhym| evamuttarottarahalAdAvapyevameva jnyeym| .mA rAdhikA kiJcicaJcalena kizcidalasena manthareNa cAraNA zrIvAsya yahadayaM vibheda, tena vidvahadayasya chidrarUpamAgaya tasyA rAdhAyA hRdayena saha navAnurAgatasya kSaNasyAnta:karaNaM vivesh| tathA ca zrIzaSNo rAdhikAyA nevabhaGgoM vIkSya tasyA hRdayena maha (37) khaviSayakAnurAgo jAta ityantaHkaraNe nizcikAyeti bhaavH| lalitA rAdhikAmAha-he sakhi ! adA suvalasakhAmmayA ataM, kutrApyekAnta tvayA haraH zrIkRSNo vikSipta iva babhUva-samprati bhojana sakhibhiH saha khelanaM gocAraNAdi tata sarva kimapi tase na rocate, ata etAdRzo'samamakhayA kathaM kRtH| itAttavartI balitAM prati zrIrAdhikA'ha-atyantarahasya mthale tamekamapi akSamapyekA, evaM tadarzane utsukA'pi tasya logo bhaviSyatIti buDDhA nApazyaM kintu maijanamamAnayanmatkaTAkSa vAnarthakArI taM komanatana inyAt. mayA ki kartaya tvayaiva vicAryatAmiti bhAvaH / maakpdo| yauvananimitta kA ete i ta na kA'pi vitiptti;| 'cittasyAvikRtiH sattvaM vikSate: kAraNe satIti darbhitAta kAraNAta satvajA api| madAdonAM vikatonAnA vaivizeSANAmAnAM na sarvatrolekha:, ataevAva prisyaanvaishissttym| 'lolene tyAdi zoke naiSadhIyapadyasya 'nAkalokabhiSaboH suSamA yetyAdau darzitasya tadArasaMkramivavaidyakavitA' ivyantasyAnurUpyaM naatinigm| komalamityAdi-kaTAkSalontavilAsasthApAtato niThuratvenAbhivarNanaM ramikagrantheSu bahulaM parilakSyate / (37) 'tasA padayena svaviSaya ke 'tyAdi pATha: (ka) pustakI, 'tasa hadayena khaviSayavetyAdi pAThaH (ka) (0) pukhakayoH / Page #247 -------------------------------------------------------------------------- ________________ - paJcamakiraNaH / 201 helaiva zobhA lAvaNyarUpavezAdibhiyaMtA (M) // 127 kA vezo navaH pratinavaJca(M)vayo, navInaM lAvaNya kaM, madhurimA'pi navIna eva / / kRSNAnurAgasarasImatatAvagArha tasyA babhavarasidhautanirAvilAni // 102 zomaiva manmathonmAthAt kAntimahopitadyutiH // 128 kA yathA-ko veTa re sakhi ! lagiyati dRSTa eva ko veTa jIvamapanathati lamba eva / pregolibhiH parimalai: sahasA'nvayA'mo zyAmo rasaH (M) paricito vada ko'parAdhaH // 103 kAntirevAtivistIrNA dauptirityacyate budhaiH // 126 / yathA-dhautAyubhiH prasava eva kaTAkSabhUmi rucchAsa eva kucaratnakhani: prataptA / . bAlaM vayamtadanurAgabharakSamatva. madhyApya kena guNinaivama kAri rAdhe ! // 104 navIno vaMzaH, pratikSaNaM navaM vaya: (38) tasyA rAdhAyAH zrIkramaNaviSayakAnurAgarUpasarasyAM satatAvagAhe sati vaMzavayolAvaNyAni atidhautAnyujalAnyevaM nirAvilAnyalpatvAdidoSarahitAni babhUva rityArthaH / manmathasyA kAduddIpitA duvatiryasyAH sA zobhaiva kaantiryte| 'zrIlAlayA'saniSedhamanAdRtya kathaM dRSTaH ? yadi yastadA tatphalamapi bhukSaya kavI sakhI prabAhako vedeti| prejholibhiH sarvatra prasaragistasya parimale: jyAmakharUpo raso mayA dara: paurNamAsyAha-he raadhe| nata prauvayaso'pi duHsahamanurAgabhara kSamAvaM kenApi guminA tava navInaM vayo'dhyApyaivamajhAri ? kiM kRtamityapekSAyAmAca-yena kaTAkSarUpA bhUmi: prasava eva prasatikAla evAbhi?tA'kAri tathAca kaTAkSa syAramma evAzrunale: sarva mAvitamiti bhaavH| evaM kucarUparatnakhanirahUma eva kAmaprataptA'kAri / (M) kramapArampayeNa sphaTatAmetaghAM nAyikA'laGkArANAM manastatvamaraNimanusatya nirdezo bharatoye, tadAzritevitarevAlaGkArikanibandhaSu c| sakamAre lalitAtmake ca prayoge'bhinaya jIvAtubhUta evaiSAM vilAsazcamatkArakoTimAvati, lalitodArazilpakalye bhAskayaM keghAJcanaighAM samudbhedo'pi nirdhaari| eSAM nidAnaM zarIravikArajam-'dezAtmaka (38) rabaM (ga) pustk| 'etAni tasyA' ityAdi (ka) pustake, 'eteSAM taskhA' tyAdyanyeSu / 26 Page #248 -------------------------------------------------------------------------- ________________ zralaGkArakaustubhaH | 'sarvAvasyAvizeSeSu mAdhuryyaM ramaNIyatA' / (M) Sahitya Arpana 130 kA Sahityadarpana III. 132. yathA-- jalAvagAhe cyutamekhalAyAH zaivAlavalleAva babhau nitambaH / akaitavaM rUpamahetuhArdaM sarvAsvavasthAsu sadaikarUpam // 105 pragalbhatA nirbhayatvam -- 131 kA yathA-' - 'zliSTA zliSyatI' tyAdi (5ma kiraNe 02 zloka: ) / caudA vinayaH sadA / 132 kA sakhyo nijaireva guNairbhavaddidhA mayetrava tanvantyanurAgasaurabham / 202 na cAnyasAhukhyamapekSya sauhRdaM prakAzayantIha nisargasAdhavaH // 106 sukhe duHkhe'pi mahati dhairyyaM syAnnirvikAratA // 133 kA yathA-- prAstAM tadIyanavayauvanapUrNa vApI kAspauyamatra na karomi nimajjanecchAm (N) / icchAmi taM kamapi kAlamalajjamu rAkranditu sumukhi ! hA priya ! hA priyeti // 107 aGgairvezairalaGkArairlolA kAntAnukAritA // 134 kA sA ca vividhA - svagatA sakhogatA ca / svagatA ca dvidhA, svakartRkA priyakartRkA ceti / krameNodAharaNe - barheNa baddacikurA karaklRptaveNurAmuccaM pItavasanaM vanamAlikAJca / kastUrikAcitatnU rabhasAdiyeSa rAdhA svamaGgamupagUhitumaGgakena | 108 yahetuhArda vezAdihetu' vinaiva hRdayaGgamaM vyataravAkaitavama kRtrimam / pItavakhanamAmucca nitambe baDA, evaM vanamAlikAM kaNThe baDA ramamAt kautukAt khIyAGgamaGgakena khAGgena sakhIbhyo gopayitumiyeSaicchat / bhavet khatvaM sattvAdbhAvaH samutthitaH / bhAvAt samutthito hAva' ityAdi bharatoktiH bahRdayasaMvitticca tatra prmaannm| saMvitikAle tAdAtmana layasya ghaTitatvAdanupreravAdazAyAmiveSAM vizleSaNadArA pRthaksattApakSaM na kaccI kurvantyAtmapratyayotyacittavRttaya iti tu gAsamaJjasam / (Cf. Cariyle's remarks about Schiller as a critic. now see myself create and form; I watch the play of inspiration; and my fancy, knowing she is not without witnesses of her movements, no longer moves with equal freedom'), shriikRssnn| zritatve tu paramokarSaH svAbhAvikaH / - Page #249 -------------------------------------------------------------------------- ________________ 203 paJcamakiraNaH / kAJcit sakhI kuvalayodarasodarAGgIM kRSNAkRtiM samupakalyA vibhUSaNAyaH / prAliGgitu kRtamatiH svayameva rAdhA bedhA vibhaktamupalabdhavatI pramodam // 108 khagatapriyakartakA yathA mImantacAru dayitasya babandha veNI . rAdhA zikhaNDavalayaiH sa ca maulimasyAH / anyonyavezaparivartanakauzalena hAbhyAmalamyata vizeSarataH pramodaH // 110 yAnasthAnAsanAdInAM mukhanevAdikarmaNAm / vizeSo dayitAloke vilAsaH parikalpAte // 135 kA yathA kaizcicAmarapANibhiH katipaya stAmbUlapAtrIkareM: kaizciccAsanadhAribhiH parijanai I tAtapatraH paraH / saMvItA maNiyAnato'varuruhuH zrIze nikhAtekSaNA yoSinmaulimaNIvarA iva kurukSetra sametyAGganAH // 111 iyaM sakhI zrIkRSNa iva sahaja syAmA ; tAM vezAdinA kRSNAkRtimupakalpA dedhAvibhakta pramoda kRSNAliGganasukhaM sakhyAliGganamukhacopalabdhavatau / rAdhA zrIkRSNasya sImanta cAru yathA syAttathA veNI babandha / zrIkRSNo'pyasyA rAdhAyA mastakabhUSaNacUr3A zikhaNDa picchAdibhivaMbandha / rAdhayA'tmAnaM zrIkRSNAkata kauhatyAdinA rativizeSajanyapramodo'labhyata, evaM zrIkRSo nApyAtmAnaM rAdhAM matvA rAdhikAkatakavAmyAdinA rativizeSajanyapramodo'labhyata / ___ yoSitAM mukuTasthamaNivarA ivAGganA zrIkRSAsya mahiSyaH sUryoparAge kurakSetramAgatva nikSiptAnIkSaNAni yAbhirarthAi rAdava taM dRSTA maNimayayAnato rthaat| kathagatA:?. pricaarikaaruupprijnaiptiaa:| pAtro kSadrapAtraM, zirasi dhRtaH praiH| 'pratinava'miti tu durvala: prayogaH / 'zyAmo rama' ityatra tu ramaghane zrIkamA 'rasa eva sa' ityabheda prtiitiH| ramaNIyatAlakSitalakSaNe mAdhuyeM ceTAyA anulvaNatvani eva itarayAdattikaraH, sa tu arvAcInagranthalakSaNe lakSye yu ca na sphrti| 'kecidi'tyaratiprakAzArtha midama / Page #250 -------------------------------------------------------------------------- ________________ 204. alngkaarkaustumH| Sahityadarpa na IIL. 138. yathA vAsakhyaikayA mUrDsi dhutAMzukAJcalA saMvIjyamAnA dalamAlayA'nyayA / pravekSamANa dayitaM vidUratacinoti mandaM kusumAni rAdhikA // 112 kecitu-yAnaM gatiH, sthAnaM sthitiH, AsanamupavezaH (M) / tanmate yathA sthitimaMdabharAlasA na garimANamAlambate gatiH prakRtimandharA varata ISadeva kramAt / salaulamavalokitaM namati vakte zAnte khabhAva iva laktiH priyasamIpato rAdhayA // 113 'stokA'pyAkalparacanA vicchittiH kAntipoSakRta| Sahitya.daryana 136 kA yathA-hitrANi pANyormaNikaraNAni katvA parityaktAsamastamUSA / eka dadhe vakSasi nIlaratnaM tenaiva rAdhA nitarAM vireje // 144 garvaca vastunauSTe'pi vivvokaH syAdanAdaraH // 137 kA yathA-saurabhya hAnivapuSo'nulepanaiH saundaryajJAso maSibhUSaNairiti / dhanAdarA teSvapi tAni saMkhyAH premoparodhena babhAra rAdhA // 115 yathA vA-kRSNena harSAdupaDhaukitAni nirmAya puSpAbharaNAni yAni / uccairabhauSTAnyapi tAni rAdhA necchahabhIrapraNayasAyena // 115 ghamarSa-hAsa-vivAsa-zuSkarodana-bhatrsanaiH / niSadhaizca ratArambhe kilakiJcitamiSyate // 138 kA rAdhikAyAH khabhAvato'vasthitiyauvanAdimadabharekhAlasyayuktA bhavati, zrIladAne bhavi gugatAM nAlambate, kintu sambhamayuktA bhvti| evamavalokanamapi sabhAvata: salIla tasya darzane kadAcinnamati, kadAcit varate, kdaacichte| vapuSo ya: sahajagandhastadapekSayA'nulepanasya ganyo nAnaH, evaM vapuSaH saundaryApekSayA bhUSaNasya saundarya naanm| dehe tattahastuno dAne khAbhAvikasugandhaundaryayokhi eva syAt, vyatoSa tasyA anAdaraH, tathApi sasthA: premoparodhena tAni bdhaar| alaGkArAhonAmadhAraNe vayaM daridrA iti janA vakSyanti, ato lokAnurodhenaiva sakhInAmAgraho sheyH| Page #251 -------------------------------------------------------------------------- ________________ paJcamakiraNaH | arAlA bhrUvallo smitasumadhurA bhartsanagirI mRSA kampaH zuSkaM ruditamabhilASe'pi mahati / niSedho netyasyAH karakamalarodhena sakalaM harerAmIdetat kusumadhanuSo'nugraha dUva (N) // 117 tadbhAvabhugnamanaso vallabhasya kathAsdiSu / moTTAyitaM samAkhyAtaM karNakaNDUyanAdikam || 136 kA jhaGkurvANavilolakaGkaNabhRto vAmasya doSNaH zanairutkampena kaniSThayA vidadhatI karNasya kaNDUyanam / puSpeSoH pRtaneva saGgarajayazrIsUcanaM vyAtanoiNTAnAdamiyaM kuraGganayanA darpeNa kRSNAntike // 118 jRmbhAdi (N) yathA - anyonyagrathitAgulI kisalayAmutrIya bAhRdayoM jRmbhA'rambhapuraHsaraM vidadhatI gAtrasya saMgATanam / maulanetramurojayornakhapada cAdAnadInAnanA nA nA neti punarnakhakSatadhiyA sA kRSNapANI dadhe // 118 ramaNArthaM zrIkRSNena svAbhilAghe prakaTIkRte matyamarSahAmAdInAmekasmin samaye milanameva kilakizcitamityarthaH / bhrUvalI yAlA kuTiletyanenAmarSaH, svahastAbhyAM zrIkRSNasya karakamalarodhane na neti niSedhaH / etat sarvaM zrakRNopari kandarpasyAnugrahe kAraNamivAbhUdityarthaH / a zrIkRSNasya kathAdarzanAdiSu jAteSu prAdurbhUto yo bhAvastena bhugnaM kandarpasyA vezana vyAkulaM mano yasyAstasyA rAdhAyAH zrIkRSNena saha maGgArthaM svAbhiyogarUpaM karNakaNDa yanAdikaM moTTAyitaM samAkhyAtam / prAtaHkAle bAhudayau munnIya jRmbhA'rambhapura: kharaM gAvasya saMmoTana vidadhatI rAdhikA urojayo rAtisamvandhinakhaccatasya gAva moTanasamaye vyAdAnena sukhaprasAraNena yat kiJcidduH khayaJjakaM donamAnanaM yasyAstathAbhUtA sa yathA 205 (N) na karomItyAdi - etacca vaiSNavamatAnusAreNa kAma gandha mukta syAtmasamarpaNa sarvasvasya ' premno mahimakhyApanAya / vivvokasya dvitIyodAharaNamevopayogi na prathamam yataH zloko ktayukyA'nulepanAdInAmiSTatvaM vAhatameva / kusumadhanuSo'nugraha iMti - 'Ayuta' mitivat phalalacaNA / jRmbhA'dInAM bhAvachAvAdino bheda udbhAsvarAbhidhAnubhAvaprakaraNe niradezi nIlamaNikunA yathA - 'udbhAsate svadhAmnAti proktA udbhAkharA judhaiH / nauyuttarIyadhasmila - Page #252 -------------------------------------------------------------------------- ________________ 206 alaGkArakaustubhaH / - yathA vA-saMgopAyya paTAJcalena tanunA niHsAridantAvalI jyotsrAbhiH sapitena dakSiNakarAkaSTena vaktAmba jam / lolollAsitakammaraM mRdukalairvAmAGgulIcchoTikA niHsvAnaizcalakaNakhanasakhaiH zrIrAdhikA'jammata // 120 yathA vA- alasavalitamU klatya mUryopakaNThe valayitamidamanyonyena saMsaktapANi / trikavibala na-(39)bhaGgIsaGgi moDAyitAyAH paridhiriva mukhendo ti dohendamasyAH // 121 stanagrahAsyapAnAdau kriyamANe priyeNa cet / bahiH kro'dhontaraprautau tadA kuTTamitaM viduH // 140 kA yathA-stanakanakaghaTIM paTImudasya spazati harI bahubhaGgibhaGga rambhUH / iyamasarasavANi pANirodhAt kanakaruSA paruSA kaSAyitA'sIt // 122 gAtramoTanasamaye stanayoH zobhAM dRSTvA tataspa" yAkulacittasya kRyAsya pANidayaM punarnakhakSataM bhaviSyatIti buDyA yAkulA sA nA nA netykaa| maMgopAyyAti-jajjAvatInAM jambhA'rambhasamaye khabhAva evAyamiti jnyeym| lolayA kiJciducIkRtA kandharA tatra tadyathA syaattthaa'jmmt| jambhAkAle zabdavayamAha-mRdukalaiyatkizcit kaNTha zabdai stathA vaamhstsyaanggliykRtkottikaashbdeshc| kodRzaiH ? calakaGkaNeti - choTikAzabdasamaye vAmahastasyakaGkaNazabdo'pi jAta iti jnyeym| moTTAyitAyA gAnamoTanayuktAyA asyA rAdhAyA hastadada mUopakaNTha mastakopari bAlasyayukta yathA syAttathoccIkRtya sukhacandrasya paridhiriva candranikaTavartimaNDalamiva bhAti / kaNThasya pUrvabhAgastrikapadArthastasya yA bhramaNabhaGgI, tatsaGgi yathA syaattthaa| grAlasya tyAgasa ye vikayuktasya mastakasya bhramaNaM bhavatIti jJeyam / paTI knycliim| kuTilabhUriyaM rAdhikA asarasA kadakSarA vANI yatra tathAbhUtaM yathA syAttathA kaghAyitA duHkhitA'saut / kathamma tA? kRSNakata kapANirodhAta kRtakaruSA kRtrimarogheNa paruSA kttoraa| saMsanaM gAnamoTanam / jammA ghrANamya phullatvaM ni:zvAdyAzca te matA: / yadyapyete vizeSAH / syrmoddaayitvilaasyoH| zobhAvizeSapoSitvAttathA'pi ethgiiritaa:||' iti| (39) 'vicalaneti kevale mudritapusaka'napAdayaH paatthH'|' Page #253 -------------------------------------------------------------------------- ________________ paJcAMkaraNaH / 207 'svarayA harSarAgAdeiyitAgamanAdiSu / ' Sahityadarpana III. 143 bhUSANAM khapadAdanyapade nyAsastu vidhamaH // 141 kA yathA-adhAt kAJcoM kaNThe, jaghanabhuvi hAra, caraNayoH kazAGgo keyUre, bhujalatikayo purayugam / kimaGgairanyonya madhumayanasaGgotsavavidhau prasAdo vyAne praNayapizunaH svaskhavibhavai: (1) // 123 / 'sukumAratayA'GgAnAM vinyAso lalitaM bhavet // ' Sirana 142kA yathA-prasUnatalpodarasaGgahanaM nanaM vapu sakhi ! ti nidrAm / iti smarAyAmavizoNacittA sakhIdhiyA'sau harimAliliGga / 124 'mado vikAraH saubhAgyayauvanAdyavalepajaH' | Sitaram 143 kA yathA--dUtIbhirAtmaguNagauravamamprayogaiH zakyo na saGgamayituzca kalAvatIbhiH / abhyarthito'pi sa mayA paramajha gantu nAti me sakhi ! gRhAta kssnnmpyghaari:(40)|| vakta yogyApi samaye na bali krIr3ayA tu yat / * tadeva vikRtaM vAcyam --- 144 kA kimaGgoriti -prImo na maha saGgomavakarmagi zrIrAdhAyAH kaNThAyaGgaH parasparaM hArAdirUpasvakhavibhavaH karaNe: kiM praNAyamacakaH pramAdo yAtene / puSya zayyAsaGgenApi vapurdU namityanena puSyAdayaGgasya sokumAryamAya (tabhiti jJeyam / rAtrisambandhikandarpakauDAjanyAyAsena vizorNacittA'sAvAlasya dUrIkaraNArtha skhojuddyaa| aurAdhikA lalitAmAha -'pAli ! vaidagdhAdimatobhigopobhiH katrobhirdU tIbhihAraH bhUtAbhiH samprayogairanyadvArA samyak kathanairapi karaNe: karaNA: manamayituM na pU. kyaH, kiM pUnaH kRSNena saha tAsAM vilAmabArtA'pi-apyarthaM ckaar:| (O) pramAdo yAtana iti - anAnyoncakatAkA iva pratIyamAno yatyAsastajanitA'GgAnAM parasparapremamacikA cmtktiH| yathetadanurUpe rAmalIlAvarNanaprasaGgAyitAnandadAvanacamya pado --'uttaroyamapi caantriiytaamntroymciNcottriiytaam| yajagAma kimabhUt parasparaM pUjanantadiva na nmnggyo:|' tvarA kataTivantu lakSaNasarvasvabhUtam / lakSya tattu guNobhUtam / utsavakAle sarve verAtmanAmutkaravastUnyevotsTajyante, ato rAsa (40) 'mApati maivamataH kathamAli ! kRSNa' iti (ka) (kha) (gh| pustake paatthH| Page #254 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / yathA-saMprArthyamAnA'pi mayA'nuvelaM na vaktumiSTAmapi vakti vANIm / our kriyA veti na vedmi sakhyo ! jAnantu rAdhAhRdayaM bhavatyaH // 126 - ceSTA smaravikArajA / tapanaM priyabicchaMde 145 kA yathA - zItaprayogairbahirodyamAnerantargata varddhata eva dAhaH / bahirvileperbahira prakAzI projjRmbhate'ntaH puTapAkajo'gniH // 127 -- pratItasyApi vastunaH / apratItavadApRcchA priyAya maugdhaprameva tat // 146 kA priyAMgra ityupalakSaNam sakhyA agre ca / yathA-- 'hu~ ( 41 ) mAtarantarbahireti kA tava' 'priye ! tvameva pratibimbitA mayi / ' 'anyeva' 'tat kintava tulyamIhate' 'dhUnya' mityApa bhiyaM calekSaNA // 118 yathA vA- - kayAtmamUrttirlikhitA nakhena vAmastanArthe tava paGkajAca ! // 208 - na mAti na nAyati divyarUpAM yAmuddahan hanta na lajjase tvam // 128 bahirohyamAne : kriyamANaizcandanalepanAdizIta prayogerantargata: zrIkRSNa virajanya kandarpadAho varddhata eva / tatra dRSTAnta: saMpuTasthapittalAdivastUyAM dravIbhAvarUpapAkajanako vahnirantarevAtizayena prakAzate / bahirvilepaiH-tatrApi saMpuTasya dRDhIkaraNArtha, mTattikAbhi: puna: puna: kriyamANairapi bahirvilepairiti / zrIklona saha kautukAthaM zrIrAdhikA tamAha - huM mAtariti / brajavAsinInAM vismayadarzane svabhAvontiriyam / he kRSNA ! tavAntaHkaraNAddahi kA rati / zrakRSNa vyAhapriye ityAdi / zrIrAdhikA'ha - neyaM matprativimvarUpA kintvanyaiva / puna: zrIkRSNa vyAha-yadi tava pratibimbarUpA na bhavati, tat kiM tava tulyaM ceSTate, tvaM yathA hastAdicAlanaM karauSi tatheyamapIti / puna: zrIrAdhikA'ha - iyaM dhUrttA svasyA: pratibimbakhyApanAyaiva mattulyaM ceSTate iti kRtrimabhiyamApa / rakhotsave'Ggato yogya (bharaNotsargaH saGgata eva, kAlaGkAryAkhAmaGgAnAmalaGkArAntarasvIkArazca durvAra ityasthAna nyAsa prayAsaH sugamaH / vikRtamiti - vihRtamiti mudrite bharatoye saMjJA / zrImadUpagosvAmicaraNaistu etat pratiyogi kAnAmAlApIdAnAM vacanArambhakAnAmanubhAvAnAM sphuTamudde zo yatrAthi / nAtra teSAM tathA vistAraH / (41) 'DuM mAta'riti pATha: (ka) (gha) pustakayoH / Page #255 -------------------------------------------------------------------------- ________________ pnycmkirnnH| sakhoM prati yathA--- vanaM nidhuvana nAma ke nAma makhi ! vartate / yada tava ka No'yamunmanA durmanAyate // 130 addhibhUSAracanA gAne viSvagvilokanam / rahasauSatkadhArabho vikSepa: syAt priyAgame // 147 kA Adarza 'nucarokarAJcalagane saMvIkSamANA mukhaM hinAbhiH kriyamANa magaDanavidhI rAdhA makhaubhimithaH / utthAyAvibhUSitaiva parito vyApArayantI dRzaM dRSTvA devata AgataM priyamatho sampUrNabhUSA'bhavat // 131 kulahalaM ramyavastusamAloke vilolatA // 148 kA yathA-ghaTAmbumiktAM nijahastaropitAM zrutvA latAM puSyavatI sakhImukhAt / udyAnasomni tvarayA'bhigAminoM dadarza gadhAM pathi nandanandanaH // 132 hasitaM myAdathA hAso navayovanagarvajaH // 146 kA yathA-ApRSTa hetu girasa: zapathai : sakhIbhirAkasmikaM smitamarocata rAdhikAyAH / antaHpraphulla danurAgalatAprakA gaDAdekaM prasUnamiva kiM bahinmimIna // 133 kuto'pi dayitasyAgre cakitaM syAiyodayaH // 150 kA yathA-mukhamanu nipatantaM vArayantI hirepha bhayacakitacalAnI nyaDmukhAyaM karaNa / nidhuvana zabdaH svIpuruSayoH kaamkriidd'aavaacau| svayamavagatyA'pi kautukArtha zrIrAdhikA'ha-he sakhi ! asmAbhistu vRndAvanAdikaM jJAyate, kintu nidhuvanasaMjJaka vanaM vartate katra yadartha 'nidhuvana mahaM kadA prApayAmI tyut kaNThayA nidhuvanaprAptArtha m| grAdam iti| bhUSAphalena aovA katta kadarzanenaiva bhUSAyA: pUrNatva jAtamiti bhAvaH / orAvAyA yauvanajanyA:tya mAkammi hAsyaM dRSTvA sakhyaH papracchu rityAha-Apareti / sakhIbhiH kamiH zirasa: zapathaira e ho hetuyasya tat smitmroct| avotprekssaamaahantriraaNt| anta: praphulantI yA'nurAgalatA tasyA dehAdekaM prasa namiva / mukhamanu mukhe patanta bhramaramiyamadhomukhI satI kareNa vArayantI pazcAnmukhaM vihAya kare patantamAlakSya tena bhanareNAbhibhUtaM tApi karamapi saGkacitabhramA dhunaute kampayati / tatrotprekSAmAha-sa ca karaH kaGkaNInAM jhaRtaiH karaNe rabamabhininye roSAbhinayaM Page #256 -------------------------------------------------------------------------- ________________ 210 ghlnggaarkaustubhH| tamapi tadabhibhUtaM kUNitambhUra nIte saca ruSamabhininye jhaGkata: kasa gonAm // 134 yathA vA-salalitamupanotAM pRSThatA vAmamaMsa , caladasitabhujaGgonimAlokya veNIm / 'hu'miti kanakazaGkApazilavAsameSA dayitamupajugRhe TrohigAM kAliyasya // 135 vihAre saha kAntena krIDitaM keli riSyate // 151 kA yathA-api saha viharatyA kRSNa mullaGghaya ramye surabhiNi kusume'haMpUrvikAkautukena / aniyatagatimayA pAvasaMghaTanena stanahatiparibhUto rAdhayA'sA vyadhAyi // 136 pratyeka saptaviMzatyA yoge'ssttaaviNshtistvmii| rasavANarSi-(756) saMgvavAta ste punaH saiGgitA ydi| pakSendrivindu-(1512)-saMkhayAH syuranyonyAgitA nnu||152 kA te'nyonyaguNitA anArA vakSyamA riGgita: mahitA yadi bhavanti / anyagauravamayAbodAyinte / na ca vaktavyaM nirvikArAmake citta bhAvaH prathamavikriyeti (124 kA ) bhAvasya tathAvidhatvAt kathaM hAvAdisAya'm ! yata: kanyAnAmeva tathAkrama: (P)-paror3hAmadhyA'donAM zrIkRSNa prati prAG nirvikArAtmaka citre yadaiva bhAva utpanna sta deva hAvAdisAyamapi / ckaaretyrthH| salajitaM yathAsyAtta yopanotAM prAptAmAlokyeSA kRtrimAzaGkAvyAptavAsa yathA syAttayA marpajanya nayaniyatakaM zrIkRSNa maalilingg| yeSTAviMzatya nArA uktAstaghAM pratyekaM maptaviMzatyA'naGkAraH saha yoge'mau tvanyonyaguNitA balakArA rasavANadhisaMkhya kA: syH| yathA bhAva bhAvarahitAnAM hAvAdInAM saptaviMzateogaH, vathA ca hAve hAvarahitAnAmiti (P), svasmin satya yogAbhAvAt 'saptaviMzatye tyaktam / seladvArAH kevanAH, evaniGgitamahinA yadi bhavanti, tadA pakSendrivindusaMkhyakA bhavanti / nanu vayaHsandho bhAvatyodAharaNaM dattaM, tarapekSayA'dhikavayale hAvasyodAharaNameva, (P) bAba samA'nayanaziyA kAraNamuparidarzitAryA TokAyaryA prAvikhite TatauyakaravasthadhvanisaMkhthAnaprastAve mauktikAvalyAJca sphuTaM drshitm| kamaladalAnAM yatibheda Page #257 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / ___ 211 tathAhi-vyaraci na yadapekSA patrikAdUtikAde ratani na ca (42) vicAro yattvayA sAImanyaiH / hRdaya ! yadanuraktaM mAdhave yuktametat kimiti (42) yugapadAJjot sarvazauyaM manomUH // 130 pratra bhAvahAvahelA'dInAM sAryamanayA dizoktaprakAraM granthagauravabhayAna likhyte| atha kAni tAnIGgitAni yaireSAM haividhyamaGgIkRtam-iti trividhApauGgitAni darzayannAha mugdhAmadhyAprasalbhAnAM trividhAnonitAnyapi // 153 kA mugdhA'dInAM vaividhye iGgitAnAmapi vaividhyaM, na tu prtyekm| tatra mugdhAkanyayorakarUpANi / tathAhi dRSTA tanoti mandAkSaM sammukhaM naiva vauksste| pracchannaM tatpratikRtiM citrAdau spahayecate // - bahudhA pRcchAmAnA'pi ramaNena na jalpati / tatkathAyAM zruto datte neve lanyana yacchati // 154 kA tadapekSayAdhikavayalve helAyAH, evaM krameNa ninnabhinnakAle prAdurbhUtAnAM bhAvAnAM karya sArya sambhavedityAha-na ceti / tatra samAdhAnamAha-yata iti / tthaahauti| mAdhave yatvayA'nurakta mU-etat sarva yukta meva, kintu yugapadekasinu kAle manobhUH kandarpo bhAvahAvAdisarva zauryamAJjota vyaktaM ckaaretyaashcrym| sugdhAdaunAmiti-sugdhAyA iGgitAni bhinnAni, tathA madhyAyA iGgitAni bhinnAni, evaM krameNeGgitAni trividhaani| na tu pratyekamiti- ekasyA sugdhAyA: sarvANogitAni, tathaikasyA madhyAyAH sarvANIGgitAnautyevaMkrameNa na tu vividhaaniityrthH| zrIkRSNa na dRSTA sagdhA mandAkSaM lajjA tanoti / tujAmadhirohat kha dhvajakAreSu ekatrAvAsthAvanU nakasAGka yasambhAvanA na durApAstA-nApi kandhAnAmatra saMsthAnaprasaGga varjanamimiti kAyama kyobhedakkataprakRtivikSaterasArvatrika: khAt, zrIkuvA lIlAtu madhyApragalbhAnAmiva mugdhAnAmapyadhikAradarzanAt / 42) aba hitAya para na tu vicAro yadi'tyAdya vadyaH pAThI mudritpustke| caturthe dharaNe kimiha "yugada yAda pAThaH - (ga) pusake / Page #258 -------------------------------------------------------------------------- ________________ 212 alaGkArakaustubhaH / diGmAtramudAhiyata / panyaiH saMpratipAditAM priyakathAmanyatra dattekSagA . snigdhA'karNa yati prarUr3ha pulakAnyaGgAni gopAyati / pazyantI paTacitritaM priyavapurdaSTA janalajjata nirbIjaH kuta Avirati saTTayaH kaNAnurAgAGgaraH // 198 pratra bhAva eva hAvaha lAbhyAM zavalobhutina maha saMmRSTa ityayaM meGgito'laGkArasaGkaraH / evamanye'pya nusataM vyA: ; atha madhye nitAniakANDe nIvismina mokSa yamanakriyAH / alakollAmanamiSAnAmUlapradarzanam // sakhIbhiH saha saMvAdo nirhetumadhurAcaraH / parasparaM parauhAso mandamandaH priyAntike (1) // 155kA yathA- ullAsya nauvI punarAbabandha nimAya go punarAgumke / zanairakANDe lalitaM jambhe kayA'pi purato nirIkSya // 13: atrApi hAvo'laGkAraH zobhayA zabalomUryAGgatena saMsRSTaH / pragalbheDinAni yathA - 'bati lolAkamalaM parirabhate priyasakhaumapi c| mukure nijamukhakamalaM nirIkSya tilakaM karoti kRssaaaagre||157kaa anyaiH kathyamAnAM (43) zrI kRSNa kathAmanyatra dattekSaNA sA'karNa yati pttnnoti| asyA zrIkRSNAnurAgAro vIjaM vinaiva kutaH sakAzAdA vireti yAvibabhUva / akAhe'navasare mocanavadhanAdaH kAraNaM vinaivetyarthaH kayA'pi bajakumA- ullAsye madhyadezAt kizcidutyApya nIvI punraavvndh| . __(Q.) eghAM yAmadhyanubhAvamadhye 'nyatna parigaNanamitya tameva prAk / etAnyanyAni ca sAdhAragAnauGgitAni sakalanAyikAnAmanurAgalakSaNe cirAya savidhe sthAna mityAdinA darpaNakatA suucitaani| paraM tatra bhedamUnazcetyaM kArikAnte darzitam 'eteSvadhikalavjAni lakSaNAni navastriyA: / madhyatrIr3Ani madhyAyA' ityaadinaa| zakuntala-mAlatImAdhavAdidRzya(43) kathitA miti (ka) (kha(i) pustakeSu pAThaH / - - Page #259 -------------------------------------------------------------------------- ________________ 213 pnycmkirnnH| yathA-- bAI dakSiNamAlikA NThavalaye (14) vinyasya lIlA'lasaM vAmenaiva kareNa kelikamalaM vAgAcchalAcumvati / asya ntI nipatantamAsya kamale bhRGga zira:kampanaiH / kRSNAgre kumumeSudinamabharaiH zrAnleva kAci ibho // 140 atra vilAsa evAlaGgAro bhade nAlaGkAregA zayalIbhUGgitena saMmRSTaH / saGgItAdikauzalamapyAsAM vilAsa eva paryavasthati (1), tana pRyaG na darzitam / AdizabdAt kalAkozalamapi yathA antamodamadena kAkalikayA varNaranAviSkRtaiH sahAmasvaramUnAzrutipariSkAraNa kaNTha smRshaa| gAyantI lalitaM tathaiva lalitAdattazrutiH zyAmayA pratyekaM nihitaH kara kuravakai rAdhA stra mRjyate // 141 baDAktakakAt mRjo yakacinI, kartari yk(.)| mukhakamale patanta' bhramaraM zira:kampanaiH kAragarasyanto kSipanto kAcidabhau / kandapasya vilAsabhare: shraantev| yathA kazcit zrAnto jano'nya sya skandhamalabate kadAcidaHsahena bhareNa zira:kampanaM karoti ca tadadityarthaH / antarAnandAmodana mahAmAdInAM pariSkAreNa kaNThaspazA kAkalikathA madhurAsphaTadhvaninA evamanAviSkavaNe: spaTamanuccArite: karaNairlalitaM yathA syAttathA gAyantI rAdhA zyAmayA nihitaH karavakemiNTopuSyaiH sanaM sRjyate, kartari yaka / 'kAkalikayeti 'anAviSka tairiti padAbhyAmetahAna nikaTavartisakhInAmeva karNagrAhya nAnyeSAmiti jJeyam / kathambhatA? gAnena sAhAyyArtha lalitayA dattA zrutiryasya saa| yahAdaza zrutayastu kaphavAtapittabalA prAkatAnAM kaNTheSu na sphuranti, kintu tadrahitAnAM gopInAmiti bodhyam / kAvyeSu bhUyasAmeghAM vilAsaH / vAcikAGgika cAkSudhairevamAdimiramiyogaH nAyikA: sAkUtasudAmaranti, nIlamaNau vistaratasteSAM bhaanmpi| kalAkauzalamadhye AlekhyanimmA saGgItalalitaca kAyemvanaGkAragrantheSu ca samaM prthitmev| 'kuravaka' iti pAThaH, 'karavakA ravakAraNatA yayuriti mAghapAprAmANyamatra / pANini-kalApaparizilAdimate na yaka, api tu bhya nevAya vikaraNa sthAnIyaH-tathA ca vArtike 'yuniTajoH syan !' 'hana: ahopapane kartavye vati vaacym| (44) 'kachavahare vinyaskheti pAThaH (ga) (gha) pustakayoH / 'dakSiNamAkaniSThavakhaya' ityamavadhAmatAdura pAThaH (ka) pustake / anyacodAhata evAmin zoke (assai va kiraNasyAntima bhAga) 'dakSiNamAlikalThavalaya' pratyeka paatthH| Page #260 -------------------------------------------------------------------------- ________________ 214 alaGkArakaustubhaH / prathAsAM sakhIbhedAH / tatra sakholakSaNamnirupAdhiautiparA sadRzo sukhaduHkhayoH / vayasyabhAvAdanyonyaM hRdayajJA sakhau bhavet // 157 kA yathA-patatyane sAna' mityAdi ( 3ya kiraNe 32 zloke ) / chAyeva yA'nusarati saiva priyasavI smRtA / 157 (ka) kA yathA-kaciTagre kvacit pazcAt kvacit pArzvapadAntayoH / ___ maryAnurodhAt chAyeva sA rAdhAmanuvartate // 142 surase narmaNi ratA saiva namasakhI bhavet // 158 kA yathA- vRthA'kathA yAvakamADi paGkaje sva eva rAgo'sya dRzAM rasAyanaH (R) / kinveka evAsti guNo'sya rAdhike ! ya: ke gavasyApi ca kezaraJjanaH // 143 (45) na saGkocaM yayA yAti kAnta na shyitotthitaa| Atmano mUrtiranyeva priyanarmasakhau tu sA // 156 yathA-pranyonyagrathitAGgulI kimalayo vinyasya sakhsayo rbAha gAtravimoTanaM vidadhatau kRtvA stanAgre stno| yat kRSNasya jaye samarjitavatI pAvyAyudhe saGgara tat saubhAgyadhanaM nyadhAdidhumukhI khAgAttadaSviva // 149 yathA janasyAgre mUryazcettadA chAyA pRSThadeze tiSThati sUrya: pRSThadeze vartate cettadA chAyA sammukhe tiSThati kadApi na tya gati tthetyrthH| he rAdhe ! tvaDikamale yAvaka vRthA'tathA: yato'syAGka: khata:siddho raagH| kintasya yAvakasya samayavizeSa guNa:zrIvAsyApi kezaM rnyjyissyti| - kAntena saha saptA pazcAdutthitA kAntasyAye nirvasvamaGga izvatyA yayA karaNabhUtayA yUthezvarIsakhyA socaM na prApnoti sA priyanamasakhya tmano dvitIyA muurtiH| rAvisambandhivilAmotthazramaNa jAtasyAlamyasya dUrIkaraNArthaM sakhyA: skandhadeze bAhu vinyasya kandarpayuDDe zrIkRSNa parAjaye yat saubhAgyamaNitaM tadeva saubhAgya dhanaM khAgAta sakAzAt sakhyA aGgedhu nyadhAdiva / (R.) kezaraJjana iti -anAhAryazAbhAsampannidAnabhUtasya yAvakasya na punaraktadoSatvaM zahAm, api tu 'dehi padapallavamudAra miti nayena zrIkRSNa zirodhAryatayA'tyatkaSTake zarAga45) itaH prAk kArikA'grabhAge' 'kAnana zAyalenApi yatsamakSa bhayaM na hi' / tyadhiko'zaH kucikhate / - - Page #261 -------------------------------------------------------------------------- ________________ paJcamakiragAH / etA api caturvidhAH makhyI nAyikA gururajyUnA eva / vizeSatastu - dUtobhAvaH samaye parijanabhAvastu vezabhUSA'dau / upadeSTutA ca mAne tasmin gAr3he tu garhakatvaJca (R) ||160kaa tAsAmiti bhAvaH / dUtIbhAvastu vidhA / lakSagAntu prAguktasamAnameva (R) / tatra nissRSTArthA yathA'ucchUna stanite'tyAdI (38 kiraNe 38 zloka) / mitArthA yathA- - 'tAmbUlamAlA 'tyAdI (5 ki 25 zloka) / sandezahArikA yathA-tvaduktamukta N sakhi ! kRSNavanidhI taduktametacca nivedayAmi te / 'prasAdanenAlamanena nigraho'pyanugraho'yaM mama yaH kRtastayA' // 145 parijana bhAvo yathA - ' - 'Adarza'nuvassai' tyAdi ( 5ma kiro 121 zloka) / mAnopadeSTRtA yathA -' - 'sakhyA zikSitapAThitAnI'tyAdi (5ma kiraNe 67 zlAke) / tasmin gAr3ha garhakatvaM yathA - ' - 'kati na patitaM pAdopAnta' ityAdau ( 4 kiraNe 10 zloka ) / 'asmAbhiH saha cATukadityAdau vA ( 5ma kiraNa 88 zloka ) / ukta AlambanavibhAvaH | uddIpanavibhAvo (R) yathA vRndAvanaM SaDR tavaH saha varttamAnAH 215 kuJjA maNIndragRhato'pi manovinodAH / karparabhAMsi yamunApulinAni haMsa kAraNDavAdilalitaM nalinIvanaJcaM // mAnabhaGgArthaM pratyAdinA'nunayanta zrIkRSNAM tiraskRtya visakhI babhUva, pazcAt zrIkRSNo gate 'TurbuddhirahaM kimakaravam, vrajarAjanandano mayA tiraskRta' iti pazcAttApavatI kAcit zrIkRSNAM prasAdayitu N sandezahAriyoM dUtIM zrazaMga nikaTai, preSayAmAsa ityAha- tvaduktamiti / zrIkRSNasyoktimevAha - anena mama prasAdanenAla, tayA kRto yo nigrahaH sa mamAnugraha eva, svastha prItimanjana eva nigrahonugrahaM karoti, anyathA mayi tasyA audAsInyamevasyAt / karpUrato'pi dIptimanti yamunApulinAni / dizo hRdyA:, 'api kArAtteSAM zabdA ai hRdyA ityarthaH / khampAdanena vA'pAtataccAritAm / 'nakharaJjana padasyeva ('varuNa' iti yasya gaur3IyA bhASA ) 'kezaraJjana' padasyApi yogarUr3hivA'pi sUcitA / sakhInAmeSAmapi nAyikAbhedAnAmiva prakharamadhyamTadutvenaM, nityAnityAditvakalpanayA ca vibhAgavistara itaratra lakSyaH / vaidyAvAgamamatena Page #262 -------------------------------------------------------------------------- ________________ 216 alaGkAra kombhaH / candrazca candanamarucca manoharAgi govarddhanAdigirikandaramandirANi / rolamba kokilamayUraninAdamiza nAnAvihaGgavirutai harito'pi dyAH // 161 kA tatra pammAmRtUnAmekatravanitA yathAziroSaNAsakA sthala kamalinI, kundala tikA ratA lobhre, nau paH svayamanumatI mAdhavikayA / aho vRndA'raNye viTapimithunAnAM vivasatAM kimITara dAmpatya sphurati racite kunabhavane (R) // 146 . evamanye'pya nustrtvyaaH| athAnubhAvA: sthAyibhAvasya kAryANi kaTAkSAdauni yAni tu / - anubhAvAstAni bodhyA na saMkhayA teSu vartate / grIna zirISaH praphalo bhavati, sthalakamalinI tu zaradi, evaM sati puSyatA zirISa rupapuruSeNa sahAsaktA puSyavatI sthalakamalinI / evaM hemante praphulla lodhe zizirapramAlA kunTalatA rtaa| prAghi praphalo nIpaH vayaM vasante prapha nayA maadhvikyaa'vRhtH| tathA pati vRndAvane dhammAmTatUNAmekakSaNa evAvasthitiriti sheym| tAni kaTAkSAdInyanubhAvA bodhyA: teSu kaTAkSAdiSu saMkhyA nAsti, ato'laGagarAdivateSAM saMkhyA na kRtetyrth.| kAle samayavizedhe kecanAlaGkArA anubhAvatAM prApna vanti, tathA tAnyalakAramahitAnIGgitAnApyanubhAvatAM prApna vanti / / sakhIbhya eba premalaulAvihArANAM vistAro jAyata,tA: khala naulamaNi kRto bhASAyAM vismbhrjpeyH| atastAsAM sAciyaM dautya parijana tvaca nAmitam / vaivapadAvalyAmitaratrApyamaruzatakA-saptazato gAhAsa tama I-vajAdi-kAyu caiSAM bhAvAnAM prAcurya pridRshyte| prAguktatamAnameveti-dUtalakSaNe 'dUtya ca yathodAhariSyante' iti mUla pratIka matra vinigamakam / tadAthA'lambanavibhAvaH zrIkRSNaH 'sarvanAyaka ghaTAkirITagaH' tathA nityalIlAmayasya tasya niravadhidezakAlAdya tinya natva rasa hara: paripanthi ataeva niravadhau kAle lIlAprapaJcaH, dezo'pi sadaiva RtughaTa kollAsavilAsavAn mdhur-daavnaakhyH| viTapimitha nAnAM dAmpatyakalpane kavikarNa pUrapratibhA 'tapena varSA: zAradA himAgamo vasantalakSnayA ziziraH sametya ceti ramaNIyamAghakavipadyamupajIvyatvena kalpayatIti suvcmnumaanm| zAjhikAnAM krakaca sva-gauDabhASAyAmapi vaiSNavapadakadamba ke'sya bhAvasyAnurUpya pracuramupalabhyate / Page #263 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / 210 alaGkArAya ye protAsteSAM madhye ca kecana / kAle'nubhAvatAM yAnti tathA tAnIGgitAni ca / / 162 kA tatra kaTAkSo yathAtasyAstrapAbhayaviSAdavivekadhairyadainyAbhilASabharakorakitaH kaTAkSaH / unmAdamohamadadAivisarpazalaTaNA'nvito jvara ivAtmani meM praviSTaH / 147 kRssnnotiH| yathA vAtava zazimukhi rAdhe ! dakSiNadakSiNAbhyAM zravaNapathamupAtaH prekSayA'yaM kaTAkSaH nibhRtarabhasavegAropitaH zAnikAnAM krakaca iva mamoccaiH kantanti khAtAm / (R) 148 evamanye'pAnusatavyAH / sAtvikA api ye'nye'STau te'pi yAntyanubhAvatAm ||163kaa te yathAstambhaH khedo'tha romAJcaH kharabhedazca vepathaH / vaivarNyamazu pralaya ityaSTau sAttvikAH smRtAH (SH ||164kaa udAharaNam-khivA gaddabhASiNI pulakitA stathA sphurahepathu: sAtru naruciryadadya jldaaloke'bhvjnyaavinii| tamanye sphuTamindranIlamahasaH kasyApi lIlAnidhe IndA'rakhavilAsino pratibharaireSA parAbhUyata // 158 zrIkRSNa: subala pratyAha-rAghAyAstrapAbhayAdirUpakalikAbhiH korakita: kaTAcarUpaH puSpaguccho mama hRdi prvidhH| tatra dRssttaantH-unmaadeti| visarpazU lau yAdhivizeSo, TayA saannipaatikii| tairanvito jvaro yathA hudi praviSTaH sam dahati tadadibarthaH / he rAdhe! tava dakSiNavAmanevAbhyAM jAta: kaTAkSaH prejhyA gatyA karNakharupa panthAnaM prAptaH san mama manorUpaM zaGkha vantati chintti| tatra dRzAntaH-nita ekAnte harSANAM begenAropitazcaJcalIkRtaH 'zAMkhArI'ti prasiddhAnAM 'karAt' iti prasiddhaH krakaca iva / anyakrakaca Agamanasamaya eva : kantati, zAhikAnAM krakacastu gamanAgamanobhaya eva kantatIti vizeSo cyH| 'sinetyAdinA prakha dAdisAttvikaviziyA'bhavat, 'mbAnaracirityanena vaivayam / 28 Page #264 -------------------------------------------------------------------------- ________________ 218 alaGkArakaustubhaH / atha vyabhicAriNa: nirvedaglAnizaGkAzca madAsUyAzramA atha / AlasyadainyacintAzca moha: smRtidhRto api // vaur3A capalatA harSa Avegajar3ate tathA / viSAdautsukyagarvAzca nidrA'pasmAra eva ca // vimarSasuptAmarSAzcApyavahitthogratetyapi / unmAdavyAdhimatayo vitarkamaraNe punaH / vAsazceti vayastriMzaducyantaM vyabhicAriNaH (1) ||965kaa - zrathaiSAM lakSaNam-- khajugupsA tu nirvado, glAnirvikRtirAkRteH / aniSTAzaGkanaM zaGkA, mado madhvAdimattatA || doSadRSTirasyA syAdyAyAmakkAntatA zramaH / zaktau ca karmavaimukhyamAlasyaM, dainyamAtmani // madhubandhA mattatA madaH - Adizabdena yauvanAdirapi / vicittatA cittavRttizUnyatA mohaH / tvarayA mahattva rAjanyamattatA'vaMga ityarthaH / udAharaNe vyaktIbhaviSyati / tattvajJAno (S) evamapi kArikAprakAro bharatoyeM ! anye tu jammAsahitA navaite iti kathayanti / taba jRmbhAyA anyatrAntarbhuktiratra darzitA / na ca vastutaH sAttvikAnAmeva bahirvikAramayatvamapi tu sarveSAmanubhAvAnAm - tathApi, sAtvikAnAM sarva janasubodhyatvamiti teSAM pRthaktvena nirddhAraNam / evamapi samAdhAnaprakAro bharatoye / 'kimanya bhAvAH satvenanAbhinIyanta ye sAtvikA ucyanta' iti pUrvapakSa rUpeNa, uttarapakSarUpeNa / hU rasAmTatamindhau rUpagosvAmipAdA: - 'anubhAvAstu cittasya bhAvAnAmanubodhakAH / te bahirdhikriyAprAyA' iti / prAdhunikA manastatva vido'pyevaM manyante / (Cf Spencer's Principles of Psychology :--'Every feeling has for its primary concomitant a diffused nervous discharge which excites the muscles at large, including those that move the vocal organs in a degree proportional to the strength of the feeling). vastutastu nikhilameva racatatva niSkarSa yamAlaGkArikagranthe SU palabhyamAnamAdhunikAnAmetadiSayaka prAmANi pAzailI madhirohati / dhU mAyita-jvalita-dIpproddIptAdiSTathak lakSya tayai ghAM kasattAkacA Page #265 -------------------------------------------------------------------------- ________________ 218 pnycmkirnnH| ayogya buddhi, cintA tu kiM bhAvIti vicintanam / vicittatA tu mohaH syAt, smRtiH prAgvRttacintanam // dhaiyyaM dhRti,mpA baur3A, lolyaM capalatA mtaa| harSazcittasya vimphAra, AvegastvarayA mdH|| niSyandatvantu jar3atA, viSAdastu viSamatA // utkaNTha vautmukyamAhu, gaMvo'hadvAra eva hi / nidrA niTraiva, skhalanaM phenaniSThIvapUrvakam // apasmAraH, parAmarSI vimarSo, nidrayA vinA / khapnastu muptirityAhu,ramarSaH kopa eva ca // avahityA'kAragupti,rugratA tIvrataiva hi / anavasthitacittatvamunmAdo, hRdyathA'dikaH // vyAdhi,yathArthammaragAM matiH, saMzaya eva hi / vitarko, maragAM prANatyAgasvAso bhayodayaH // tyo nirbada eva pRGgAra na yabhicArI-zrotANa khasyaudAsonyena jAto yo nirbada: sa tu yabhicArI bhvdev| vicAro'nyatra kRtaH-ma ca vine ghaNamukhenetacchAkhasyAnubhavasAkSikatA kuutttaampynumaapyti| trayastri zAbhicAriNo Tau sAtvikA aTo sthAyinaH-evamekonapaJcAzadbhAvA iti gnnnaa| myAyiyatiriktAnAmeghAM bhAvAnAM saJcAripadena grahaNaM bahuzo bhavati yathA nAvyazAstra --'sarveSAM samavatAnAM rUpaM yasya bhvedrh| sa saMgato rasa: sthAyI zeSAH saJcAriNo mtaa:||" rasatattva mukhyasya raGgArasya karaNabIbhatsaraudrAdibhivirodhitayA zokamyAyinamavalambA vattamAnasya karuNasyAmaGgalasacakasyApAyasya zAntyaGgasya nirvedasya ca nAtra grahaNam / nacAkhilasyaiva nirvedasya mahAtiviprayogeAjanitasya niSkAzanamiti 'tattvajJAnottha' ityAdimalapratIkata upalabhyate / rUpagokhAmiprabhRtayastu kevalayorogravAlasyayorvAraNamicchanti / 'yogrAAlasye vinA te'tra vijJeyA vyabhicArikA' marabAdInAM sAkSAdaGgatayeya niSedhaH-'sAkSAdaGgatayA neTAH kintvana maraNAdayaH / ' vikSarastu nIlamabi. tastahokAmyAca graahyH| eghAM vAvajatvanirdhAraNe tu sthiticAmobhayAtmako virodhayodha eSa yAvartaka iti dik / Page #266 -------------------------------------------------------------------------- ________________ 220 alaGkArakaustubhaH ! apasmAraJca nirvedaM maraNaJca vinA kila / viMzadevAva vijJeyAH zRGgAre vyabhicAriNaH // 166 kA apasmArAdayastrayaH kramAdamaGga latvAt zAntAGgatvAm karuNAGgatvAcca na gRhItAH H / tatvajJAnotyo nirveda eva kevalaM na gRhIta iti kecit / ( 46 ) bhavantyekaikazastvete khAtantreNa pRthak pRthak / udayaH prazamazcApi pRthageva nirUpyate // dAbhyAJca bahubhizcApi zAbalya saMhitA dayoH / sandhirlaccaNameteSAM yathAkhamupadarzyate // tAtkAlikaM hetumetya tatkAloi tatodayaH / prazamo nijasAmagragrA prAgudbhUtasya saMkSayaH // anyonyAnugrAhakAnugrAhyatvAt saha saMsthitiH / anyonyanirapekSatvAt khakhasvAtantrato'thavA / sapakSANAM vipacANAM zAbalaM parikIrttitam // (T) ekasya gamanArambho hyanyasyAgamanodayaH / sandhiH syAdathavA tulyodayastulAzamo dvayoH // 167kA yostulyakAlIna udayaH prazamo vA sandhirityarthaH / ete vyabhicAriNaH zAtralyAdikaM vinaivaikaikazaH svAtantreNa vayAnyAdinAmabhiH pRthak pRthak bhavanti / ebhyaH pRthakpRthaknAmabhya: pRthaga bhAvodayo bhAvaprazamaca nirUpyate / tathA dAbhyAM bahubhirbhAvaiH parasparamilanaM zAbalyam, evaM dayorbhAvayoH saMhitA sanvAnaM sandhiH / bhAvasya tatkAlotpannataivodayaH / sapakSAyAM vipakSAyAca bhAvAnAmekasmin t saMjayA nirdiSTA grapyete nopecyA:- tathA ca tatsvarUpa pradarzane bhAvaprakAzakRtaH 'mantrantazca nimajjanta: kullolAste yathAve / tasyotkarSaM vitanvanti yAnti patAmapi // evaM sthAyini nirmagnA hyunmanA vyabhicAriNaH / puSNAnti sthAyinaM svAMcca tatva yAnti rakhAtmatAm // ' evamapi pradIpe govindaThakkurA: - 'ye tUpakarttamAyAnti sthAyinaM rakhamuttamam / upakRtya ca gacchanti te matA vyabhicAriNaH // " iti / (46) 'tattvajJAnotya' ityAdyaza: (ga) (gha) pustakayornAsti / Page #267 -------------------------------------------------------------------------- ________________ 221 paJcamakiraNa: / udayAdyaizcaturbhistu zAbalAmaparaM bhavet / tat syAt Sor3azadhA tava prastArakrama dRSyate // 168kA Sor3azadhA yathAsandhAttarAH suAzcatvArastathA'nye shblottraaH| catvAra evaM prazamottarA apyudayottarAH // 168kA prastAradarzanam-. () upra za sa / za upra sa / praza u sa / pra u za sa / ete mandhuttarAzatvAraH / sa u pra za / sa prau za / pra u sa za | u pra saza / ete zAbalyottarAzcatvAraH / u za sa pra / sa u za pr| za sa u pra / ma za u pra / ete prazamottarAzcatvAraH / za sa pra u| sa za pra u / pra za sa u / sa na za u / ete udayottarAzcatvAraH / evaM sthAhiMzatiH-170kA kevalairudayAdyezcaturbhiH prastAragataH Sor3azabhintu viMzatiprakArAH / -sandhaH sandhinA'pAdayasya ca / udayena zamasyApi zamenApi vidhA punaH // 171kA bhAbalyamiti zeSaH-sandhizAbalyamudayazAbalya prazamazAbalyamiti vidhA / kAle saMsthiti: shaablym| sA saMsthitibidhA bhavati-parasparAnugrAhakAnugrAhyatvAt athavA parasparanarapekSyeNa khakhasvAtantra grAt / ekasya bhAvasya gamagasyAnta nasyArambho'nyasya bhAvasyAgamanodayaH sandhiH, athavA yo vayostulyakAlaunodayastulyakAlaunaprazama: sandhiH / __ aparaM pUrvoktazAbalyabhinna prastArakramaprAptamaparaM zAbalyaM bhvt| sandhyattarA itisandhirattare zokasya pazcAdbhAge yeSAM te catvAra:-tathA cArya kramaH-lokasya pazcAdbhAge sandhistatpUrva zAbalyaM tatpUrva prazamastatpUrvamudaya ityekkrmH| evamanye vyH| asyaiva prastAra iti sNjnyaa| evaMrItyA zAbalyottarAdayo'pi jnyeyaa:| (T) eghA'pi prthaa'lvaarmishrnnnitcaarutvvaishithyaalocne| bhedasyotkaTakoTitayA saMyoganyAyena vartamAnatva ekaH prakAra:, aGgAGgibhAvAdikatve samavAyanyAyena vidyamAnatAdazAyAmaparaH / sandhizavalatayobhada itya' lakSitaH paNDitarAjena-'ekakAlameva tulyakacatvemAkhAda: samakAlameva viruddhayorapi tulyarUpayorAsAdo vA sandhiH-pUrvapUrvopamardana paraparodaya: shbltaa|' eteSAM caturNa mizraNanite prastArakrame tathA zAbalyayatirivAnAM bayANAM pratyekamAtmabhedena yoge'pi 'shaavly'pdmtidishyte| 'sandha: sandhine tyAdau tu kArikA'yAM 'zAvalya'padaM pUrvata jAm / Page #268 -------------------------------------------------------------------------- ________________ 222 alaGkArakaustubhaH | tathaivodayasandhizca zamasamdhiriti smRteH / paJcaviMzatirete syuranyonyasthitibhedataH // pratyekamekaikayoge mitho'GgAGgitvabhAvataH / ekonaviMzatA viMzaddindu sindhumataGgajA : (870) // 172 kA nirvedAditritayavarjitasya triMzadyAbhicAribhAvasyonaviMzatA guNitasyaite prakArA ityarthaH / etaizca paJcaviMzatyA bANagrahamataGgajAH (865) // 173 bindu sindhumataGgajAH paJcaviMzatiyuktAH santo vAggrahamataGgajA bhavanti / punaretaiH prAggaNitaistaiH seGgitaniriGgitaiH || alaGkAraiH zabalitaiH pacacandrazarandabhiH / zAvaleAna bhavantyete bindu vedakaradipaiH ? ( vinduvedakarAgnibhiH) / vedAgni 1 - ( bAgAgni) candrasaMkhA: kA ( 13482401 - 1353240) steSAM digadarzanaM bhavet ( 1 ) / etAn kAtUna nirvatu vANo zakkrAMti no naraH || 174 kA tatra zuddhAstri' zadyathA glAni: - mlAnAnIva mRgAlAni vatse'GgAni yadaGganA / tataH kRSNAnurAgo'syAmantajvara dUva sthitaH // 150 pravAsAdAgatamata eva kArya mAninyAdiyuktaM prANanAthaM kathaM pazyanti ? tathA ca pravAsa - gamanasamaya eva tAsAM prANAnAmapi tena saha gamanamucitamiti bhAvaH / (U) zavalatAprastAragaNanAyAM truTistu sahajAnumeyA - sandhyAduttarANAM pratyekameva ghaT bhedAH supraH, na catvAra iti / tathA ca sandhuttara prastAradarzane 'u prA pra sa' 'za pra u sa ' iti doretayoranantarbhAvo na samyaGa / evamanyatra / vastutastvayaM sUkSmAtisamabhedayatikara prakAzaH na sadA gaNanApaddhatidAyamAvedayati, nApyAlocanacArutAdyotikA rItiH - niSprayojanametat / dhvanikiraNe moktikAvanyA metadadarzi kaustubha kadanusRtagaNanAya rasasAmAnye (33x32 +26)x1512 bhedAH syAH / zeSasaMkhyA'nayane yat guNanadoSaH sa sarveSvava pustakeSu varttamAnaH --bhavedayaM granthakArasya doSa iti / asmAbhistu mUle prakRtasaMkhyA kArikAmadhya eva vandhanIbhinirdiSTA I Page #269 -------------------------------------------------------------------------- ________________ paJcamakiraNaH | zaGkA - proSyAgataM prANanAthaM kathaM pazyanti subhruvaH / iti zaGkitacittaiva kRSNaM pRcchati sA sakhIm // 151 mada:- rUpayauvanagarveNa novyIM patati te padam / T tatrApi madhupAnante rAdhe ! kiM syAdataH param // 152 asUyA - pramAditA cATakAre: svapne mA'jani rAdhikA / labheya yAvadAzreSaM tAvadrodho virodhabhAk // 153 puSpAvacayanenAnaM kubje vizrAmya rAdhike ! / kramaH kamalapatrAtri ! mukhena tava kathyate // 154 yathA vA - chAyA'pi gamanazrAntA tatra sundari rAdhike // zramaH 221 Agatya caraNopAntaM vizrAntimiva yAcate // 155 grAlasyam -- vilAmaniHsaha tanornimIlanayanabhruvaH / nizAnte nIvibandhAdi rAdhAyAH kurute hariH // 156 dainyam - kAhaM kAmo ballavendrakumAro bahuvallabhaH / kathaM mayyanurajyeta tathA tvaM makhi ! khidyasi // 157 cintA - kRSNo durlabha evAmAM mano bahumanoratham / iti cintAvimagnAyAsta risva me garIyasI // 158 mohaH - kRSNo'tidurbrabha: prema navaM vapuridaM mRdu / mahAyo'syA na ko'pIti mUcchevAdhAt sahAyatAm // 158 smRtiH- vimmattavyAH kathamamI rAdhAyA nayanormayaH / yaiH samummUlitaJcetaH sakhe ! naiva prarohati // 160 dhRtiH - dhaiyyaM bhajata bhoH prANA ! gataiH kRSNaH kva lapsayate / avadhiM dinamokSadhvaM tadevAsthAsthalaM hi vaH // 161 - pazya vakSasi me rAdhe ! svamUrtiM pratibimbitAm / vrIr3A kopAt parAGma ukhI veti kRSNoktyA sA tu tatra // 162 nidrAbhaGgAjjAto yo bodhaH sa mayA saha virodhabhAk babhUveti zeSaH / vibhANa vizramaNaM kuru / 'pratidurlabha' ityanena prAptaprayogyatvaM 'navaM preme 'ti tyaktamasamarthatvaM, 'nTa vapuriti janyabAlAla hane'samarthatvamiti jJeyam / Page #270 -------------------------------------------------------------------------- ________________ 224 annakArakaustubhaH / capalatA-kRSaNAgamanamAkarNya vanAt mAyaM vrajAGganAH / manaso'pi purazcakrurvAtAyanapathai dRzaH // 163 harSa:-kRSNavaMzIninAdena sar3e tAkSarazAlinA / romAnnaiH mamamuttasthuvrajastrINAM manorathAH // 164 AvegaH-vegavizlathayA kAJcanA lagnayA pAdapadmayoH / . mRNAlaruhA hamIva kAcit kRSNAntikaM yayau // 165 jar3atA-phalake likhitaM vaSNamIkSamANAM navAbalAm / sakhyastAmeva pazyanti gagane likhitAmiva // 166 viSAdaH-ayaM sakhi ! gato yAma: zyAmo vAmaH sa nAgataH / udito yAminInAtho viSIdanti mamAsavaH // 167 autsukyam-dhanyAstAH sakhi ! bhAvinyaH svapne pazyanti yA harim / abhUt ke doSamAlakSya nidrA'pi vimukhI mama // 168 garva:-munIndrANAJca yA vandyA dhvjvvaadilaanchnaa| madAlipakSahArAn nityA'sau padapaitiH // 168 nayanomaya: kaTAkSAH, ye: kaTAkSerunmUlitaM mUlamahitamevotpATitaJceto na punaH prAdurbhavati cittasyAlambanazA nyatvamevonmulitatvamiti bodhyam / mAnajanyakopAdyathA mayi evaM dattvA tvaM parADAkhI bhavasi tathaiva mama vakSasi pratibimbitAM tava mUrti pazya / ___ phalake citrapaTe likhitaM zrIkRSNaM kAcinnavInA bAjA pshyti| zrIkRyAmUtteIzanAH bar3IbhUtA sA, ataeva kautukavazAt sakhya: zrIkRSNamUrti vihAya gaganarUpakalake likhitAM mUrtimiva tAmeva pshynti| he sakhi ! yAmaH praharo gataH, yato yAminInAthazcandra uditH| kRSNapakSe caturthI 'candrodayena praharajJAna jAyate / vAmaH pratikUla: kRSNo naagt:| bhAvinyaH sndrkhiyH| asau dhvajAdilAJchanA madAle rAdhAyA: 'khir3akI ti prasiddhe pakSadArAnta sadA vidyamAnA satI padAnAM paddhatirgirUpA bhavati-tathA ca munInAM vanya zrIkRSA caraNacihnama, asmadAdayaH sarve janAstadAkramya gamanAgamanaM kurvntiityrthH| vipakSAM prati lalitAyA uktiriyamiti jnyeym| madena saucikena bheghopari syatA protA cplev| kiMvA yathA'hantadicchede prembA vivazA bhavAmi, tathaiva mahichede premA so'pi vivazaH san yatra kuvApi bhavati (47) / (47) 'dhamatauti (ka) pusake pAThaH / Page #271 -------------------------------------------------------------------------- ________________ 22 pnycmkirnnH| 22 nidrA-rAdhA nidhuvanazvAntA nidrAti zyAmavakSasi / madaneneva ni:syatA capalA jaladopari // 170 vimarza:--zritaH kimanyAM kiM vA'sya saGketasthala vismRtiH / kiM vA'hamiva viklAntaH pregneti vimamarza sA // 171 suptam-'pAdi pibadi cAsma'mityAdi ( 5ma kiraNe 20 zloka ) nidrAmuptayorayaM bhedH| kopo'vahitthA ca yathA uttiSTha mucyatAM kRSNa ! caragA grhnigrhH| naivAsmi kupitA nApi bhavAnmavyaparAdhyati // 172 ugratA-dhik prema bhavataH kRSNa ! vakSasa: sahajaH magvA / .. yatpAdAlatakaistasyAH kaustubho'pyadharIkRtaH // 173 unmAda:-itastatastvAM pazyAmi pANibhyAM na tu labhya meM / kimindra jAlaM jAnAsi gadhe / kiM vA mama bhamaH // 174 ayantu bahudhA bhavati / tathA cabhAvAntarasamAvezATuktivaicitrAto'pi ca / uttaragatayAGgitvAdunmAdo bahudhA mataH // tatra pralApa AlApaH malAyo vipralApakaH / . anulApa: muAlApaH parilApo vilApakaH / apalApaH prataulApo vaicitrA dazadhA girAm / ) ||105kaa UyAnyudAhana mAni vyAdhiH --bhramo dAhastathonmAdo vaInte yadanukSaNam / prAdhirevAviyukto'pi vyAdhirasthA: mATo'bhavat (V) // 105 supto pAyayati ceti pibati ceti sapnAyitaM vartate, nidrAyAM tannAstIti bhedo sheyH| he keema-'matpratipakSagoSIviSayakaM bhavata: prema dhik yat yasmAddhetubhUtAt sarvazreSThaH kaustubho'pi nIcauka tH| kathambhata: / vakSaHsthalasya sahajaH svabhAvamihaH sakhya sadA taba tatvAt / .. yasmAdanukSaNaM bhramAyo vaInta tadasyA aviyukto vicchedarahino'pyAdhirmana:pauDeva dehasambandhiyAdhiH san sphuTo bahiryato'bhavata, megheNa vi-upasargeNAyato'pyAdhiryAdhirabhavaditi virodhAlaGkAro jJeyaH / Page #272 -------------------------------------------------------------------------- ________________ 226 alaGkArakaustubhaH / mati:-- gokulendra kumArasva guNaratnAkaraH svayam / vaktaM kartumabhijJo'si tvayi kA caturAyatAm // 176 vitaka:-kiM pIyUSaM kimu viSaM ki himaM kimu vA'nalaH / abhUta kaMSNAnurAmo'syAM virodhiyadharmakaH // 177 vAsaH-uccairgajati meghaudhe rAdhA cakitalocanA / trasyantI mAdhavaM kaNThe bhujAbhyAM pariSakhaje // 178 athaiSAmaGgAGgibhAvase digadarza naM yathA prAgacchanmAmabhaH kRSNa ! parAsana: pathIti mAm / kevalaM nAyazaH preti tvAJcatyAzazi me manaH // 17e patra pUrvAheM glAnibhAvo'GgI zaGgA tvaGgam / evam sarvatra samavartitvaM yuktameva mahAtmanAm / mayyeva samavartitva nAnyatra puruSottama ! // 180 patra matibhAvo'GgI asUyA'Ggam / evamekasyAGgino bahU yaGgAni bhavanti / yathA - iyaM gAr3hotkaNThA viSamaviSadigdheva hRdi me prasUneSorbhagnA vizikhaphalikeva sthitvtii| ato me pratyaGgaM jvalayati tudatyAkulayate (V) dhunIte muSNIte jar3ayati ca saJcavati ca // 181 asyA kRSNAnurAgo virodhiyadharmako bhavati-tathA cAnandadAyakatvena pIyadhadharmakatva vicchedananyadAhakatvena vissdhrmktvnycetyrthH| kAcinmAninau zrIkRSNa maah| tvantu sarvana samatitvavihAya mayyeva samavattoM nAnyatra -zleSaNa duHkhapradatvAt samavartI ymH| samavartI pretraadd'i'tymrH| iyaM zrIkRSNA viSayakagAota kaNThAvighamavigheNa liptava mama pratyaGga jvalayati / kthmbhuutaa| kandarpasambandhivANasya bhagnA lohamayI phalikeva me hRdi sthitavatI / abhamAyA: palikAyAH kadAcidrANaniSkAzanAttasyA api hRdayAbahiniHsaraNaM sambhavati, bhamAyAstu sarvathA neti jnyeym| muNote corayati mAM dehAnumandhAnarahitaM krotiityrthH| (V) eSAmanyatra kadApi saMjJA'ntaraica gaNanA yathA niilmnnau| tatra te vAcikAnubhAvA dvAdazeti kIrtitAH / atra tUmmAdAnubhAvasya yaktitvamAzritA iti bhedaH / 'api yukta rabana zeSaH paraM camatkArakoTiM pugNAti / 'Akunjayate' iti taG kathamapi ghttniiyH| Page #273 -------------------------------------------------------------------------- ________________ paJcamakiraNaH | 227 atra smRtibhAvo'GgI, moha capalatA - glAni jar3atAprabhRtInyaGgAni / aGgatvena naitadbhAvazAbalyam | atha bhAvodayAdi- - tatra bhAvodayo yathAAlIjanairmaNDanakrelikAle vibhUSyamANA vRSabhAnuputrau / urogate nIlamaNIndrahAre vinA sakampA pulakAkulA'sIt // 182 atra harSodayaH / prazamo yathA ' mlAnAssi kiM preyasi !' 'mAmakInaM hRt pRccha' 'pRcchAmi tadi' tyuro'syAH / spRza'tridaM svasya'miti sma kRSNo bravIti sA namramukhI babhUva // 183 atra viSAdaprazamaH / zAbalyaM yathA -- krodhAndhA guravo janAstaralitaM durvArametammano marmacchedakarI khaloktiracanA ramyaH sa vaMzIkhanaH / kInAzo bhavanezvara stri jagato lAvaNya lakSmIpatiH premAnandarasaH sa eva tanumAn kRSNaH kimIhe sakhi ! (W) // 182 harSAsyotsukyAni pRthak pRthageva sthitAni / atha sandhi: - ' mlAnA'si kiM preyasI'tyadau (ima kiraNe 183 zloke) caturthapAdADeM 'mA namramukhI babhUveti viSAdanirgame lajjA'gamaH, anayA: sandhiH / yathA vA suciramanucarIbhiH pAThitAM kRSNagAthAM sadasi zukravadhUbhiH zRNutI gauyamAnAm / praNaya sadayamekantAsu vinyasyatIyaM cakitacakitamanyakSetramAsye guruNAm // 185 atrautsukyatrAsayoH sandhiH / mohAdInAmaGgatvena paraspara prAdhAnyAbhAvAnne teSAM bhAvazAbalyamiti jJeyam / zrIrAdhA'ha - mAmakInaM hRnmAnasaM pRcha / zrIkRSNastu 'hR' cchandasya hRdayavAcitvamabhipretyAha- tattava hRdayaM pRcchAmi / bhavanezvaro gRhapatiH svAmI kInAzaH karSaka ityasyA / kimIhe kiM ceTe kiM karomIti yAvat / 'krodhAndhA' ityanena bhayam, ityevaMrItyA sarvatra yathAsaMkhya sambandho jJeyaH / etAni pRthak pRthageva sthitAni, na tvaGgAGgibhAvatayA ; vyata: zAbalyamiti bodhyam / (W) vyatra 'kInAza' pade zleSo'pi bhavitumarhaH -- kaunAzaH kRtAntaH / bhavamapatiH kRtAntadAruNaH grAmINazca prANapatistu vyaparUpavezarUpasampattimAn nAgaraH kalAvaidagdhAbhUSitakhetyaho mahAnanayorbhedaH / svata eva cetastvadabhimukhaM dhAvatItyautsukyaM bhAvaH / Page #274 -------------------------------------------------------------------------- ________________ 228 alaGkArakaustubhaH / ete coktaprakArAH svayaMvyayA api bhAvAntaravyaJjakAH syuH / yathA'kAI gopavadhU rityAdI (4tha kiraNe 5ma shloke)| dainyAdibhiH pratipadavyAyairbhAvarahityAbhAva eva vyajyate / yathA vA 'nAbhyaJjanIyaM sakhi ! me bhavatyA nohartanIyaJca vapuH kadA'pi / 'na sAvadhAnA svanakheSvasau'ti nanAnduragre nijagAda gopo // 186 pratra svagAtra lagnanakhakSatagopanaM pratyavAhitthA vyaGgyA, tayA ca na me gRhapateH saGgaH kadA'pyabhUt yenaitat mambhAvanIyaM, tena kRSNasaGgajameveti bor3A -tenaite vyaGgyA vyayAntaravyaJjakAzca bhavantauti (X) / atha prastAraprakAreNoktAnAM Sor3azavidhAnAM zAbalyAnAM maidAnAha / tatra sandhuttarA:upraza sa-pAdaM muJca' 'vimuJca mAnini ! ru' 'pratyehi, rUema gatA, 'zrIgopendra sute svabhAvakuTile kA roSamAkAiti ?' itya nyonyakathAsu ke zimathane bhUyaH padaM dhitsati zraddhA'dhikyatena tatakarayugenAsyaM rudatyapyadhAt // 187 atra 'prAdaM mujhe' tyamarSAdayaH, 'vimuJca mAnini / ruSa'bhiti kaNavAkyAkUtena, 'kama gati rossprshmH| tata: 'zrIgopindra suta, iti matiH, 'svabhAvakuTila' ityasUyA, 'kA roSamAkAitI'tyavahityA-ebhiH zAbalyam / 'he'tyAdinItasakthaM, 'rudatI ti dainyam-anayoH sbhiv| atha za u pra sa -'he mugdhAkSi ! pariSvajasva, kaThinA vacAdapi tvaM, guNA. ste te te ka gatA' iti kSaNamabhRttaNIntatI nihtH| ete ukta prakArA micAribhAvAH svayaM 'kAhaM gopavadhU' rityAdipadayaGgayA: / eteSAmapi thnggyo'vhityaadiybhicaarii| idamAdi vastu yaGgAmuttamottabhakAyaM savatIti jJeyam / khamAbeti-nanAnda pratigurujanaM prati nakhakSatagoyamamahitthA-idaM nakha kSataM zrIkRSNAsaGgajanyamiti biidd'odyH| dhvanevanyantarohorAdizmaputtamottamakA bhavatIti bhAvaH / mAninI zrIrAdhikA prati tasyA vicchedenAtiyAkulaH ohANa grAha-he mugdhAkSi ! savate te guNAH manprati ka gatA: ? ityakA vikedajanyaduHkhena jar3IbhUtaH san kSaNaM (X) tacca kAya nakSaNode zanirUpaNAMkaraNa bAra pradarzitameva / sarvametat dhvanikArabhASAyA'manekazaH maritaprApta kalpa' vidyata iti sahRdayanAmamahadayAnAJca cittito baakriytetraam| mAlidAsAdikavicakraracanAsu aAdimamahAkAyayo rAmAyaNamahA Page #275 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / sphUrtyA'nandalayena tena mahatA vAbhAvikenApyaho tavicchedadavomaNA ca yugapaDe dhA'bhibhUto hariH // 188 atra 'pariSvajakhe'tyotsukyaM, 'kaThine tyAdyasUyA, 'te te guNA' iti smRti:-tribhiH zabalatA: 'tUNI miti nar3atodayaH / 'tato nihataH sphattya'ti puurvpuurvbhaavprshmH| tataH sphayaM nantara'mAnandalayena' 'viccheda. davomaNA' ca 'vedhA'bhibhUta' iti harSaviSAdayoH sandhiH / / praza u sa-'gato me santApo' bhavati ! hi manasyAgata iva priyante' 'hA kaSTaM ! manasi kathamadyAgata iti'| 'puraH pazcAt pAveM manasi ca sadaiveti pulaki nyabhUTrAdhA pazcAdamRtaviSanadyoH kimavizat // 188 atra sphUrtyA svAsthayAnubhave 'gato me santApa' iti glAnaH prazamaH / tataH sakhIvAkyAnantaraM 'hA kaSTa' miti viSAdaH, 'manasi kathamityAdi sakhoM pratyasUyA, 'puraH pazcAdi'tyunmAda:-ebhiH zAbalyam / 'pula kinI ti harSodayaH / 'amRtaviSanadyo riti harSa mohayo: sandhiH / tuussnniimbhuut| tatastadanantaraM spha tiprAptayA tayA saha mAnasAliGganena nirvRtaH-tathA cAgantukAnandajanyalayasAtti kenaivaM svAbhAvikena tena mahatA vicchedadavAzmaNA ca yugapadekaminneva kAle hRyo vidhammazceti vidhAbhUto harirabhUditi / ___ mAthuraviraheNAtyanta thAkulacittA praurAdhikA sakhI pratyAha-mayA'nya zrIkRSNo dRzaH, tato me santApo gtH| saMkhyAha-I bhavati rAdhe! tava priyo manasyAgata iva, kutastasya saakssaahrshnm| iti sakhIvAkyAnantaraM sA'ha-'hA kara miti vissaadH| pazcAdummAdasyAtizayaprAbalyodayela sakhauvAkyamayathArtha matvA kupyanto sakhyAha-he sakhi! mama manasyeva zrIkRSNa aAgata iti tvayA kathamuktam-sa tu mama puro'ge pazcAt pArzva'pi manasi ca sadAti hatyeva, tadarzanamapi mayA prApyata evetyAgantukAnandena kadAcidamTatanadyA tasyAH pravezaH, sAhajikavirahasphUttA ca vighanadyAM prveshH| 'unmAdAvasAne bAho avicAravicArotyau yo saMyogaviyogau tajanyayodhamohayoH sandhirityarthaH / bhAratayostato'pyAdi me anAdikAlatI vartamAne vedavAkye cApauyaM prathA varIvanoMti na citram / kacicandato'paratArthato vA yaGgayAt ymkaanuynktaa| tena 'sarvaguNau santo sahadAviva snggtii| parasparasya zobhAyai zabdArthoM bhavata' iti rAjAnakakuntaloktadizA zabdAnAM vyaJjakAnuyaJjakatvam / arthasyApi parasparonatatvajanitacamatkArAtizya. kadApi yathA, . 'AliGgAnta gu gavati mayA ! te tughArAdrivAtA: pUrva sparaM yadi kila bhavadaGgamebhistavetya'sya Page #276 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH | pra uza sa - pazcAdetya zanairariSTamathanastAM sasvaje sAhamAtatsaMsparzaramena sA smitamukhI sadyo'vicArAdabhUt / AlibhyaH parizaGkhayA'ruNamukhI 'dhig dhUrttatAM dhUrtta ! te 'dhijhe'ti tvarayA'pasAritatanurvyAvRttya tUSNoM sthitA // 180 atra 'smitamukhI' tyamarSa prazamaH / 'AlIbhiH parizaGkhaye 'ti zaGkodayaH / 'aruNamukhI 'ti ' dhig dhUrtatA' miti 'dhima' ti zAbalyam / dhaiyryam - anayoH sandhiH / ete sandhuttarAzcatvAraH / panaramaSagratAglAnibhiH 'tvagyA'pasAritatanu'riti capalatA, 'vyAvRttya tUSNIM sthite 'ti sa u pra - akrUro'dyAgata iti mukhambAnihRtkampabhAjaH stambhoM jAtazviramaya sakhImAntvanairbodha AsIt / 'prAtaH kRSNo'pyahaha mathurA' mityapUrNa janokte pratyAvRttaistribhiratha punaH saiva pUrNa babhUva // 181 patra 'mukhamlAnihRtkampabhAja' iti glAni-zaGkayoH sandhiH, tata: 'stambho jAta' iti jar3atodaya: / 'sakhImAntvanai 'riti tatprazama: / 'pratyAvRttaistribhiriti glAni zaGkA - jAya e : zAbalyam / sa pra u za--meghAloke pulakitatanurvidyudAlokane sA vyAbhugnabhbhrUstadupazamane suprasannAnanenduH / 230 bhUyo vidyuddalayakalane lohitAkSI mRgAcI dhArApAte ruditamalinIbhAvamUrcchAH prapede // 182 tathA mAno gataprAya eva, kintu sakhInAmanurodhena mAnAbhAsa evaM varttata iti dUtavAkyena jAto yat sAmantasmAt zrIkRSNAstrAM sakhaje / gravicArAditi - ahaM mAninI, mama smitamanucitamiti vicAraM vinaivetyarthaH / tvarayAspasAritA zrIkRSNa diyuktIkRtA tanuyA yA tathAbhUtA satau vyAvRtya zrIkRSNe pRSTha dattvA sthitA / prAtaH kRSNo madhurAmityeva na tu yAsyatItyapUrNa janAnAmukte sati pratyAvRttai: punarAgatastribhirmukhambAnihRtkampastambha bhavaiH sA punaH pUrNA vabhUva // meghasyAloke zrIkRSNajJAnAt pulakitatanustatra vidyudAlokane sati pratipataramaNIjJAnena kopena vyAbhugnabhvastasyA vidudyata upazamane krodhAbhAvAt prasannamukhenduH / dhArApati sati 'nAyaM kRSNaH, kintu meghaH' iti jJAnAduditam / medhazlokasya bhAvakAvAnusAriNi zakyo'ravinda surabhiH kaNvAhI mAlinotaraGgANA' mityAdi zAkuntalapado zakyatA'numApakakAraNa kAryyaparamparAbhUtabhAvavyaJjanaprapace / e Page #277 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / 231 'meghAloke' kRSNAgamanabhramAt 'pulakitatanu vena ha:, 'vidyudAlokanena' vipakSaramaNIbuddhayA'sUyA-anayoH sandhiH / tadupazamane 'suprasanne' tyasUyAprazamaH / 'bhUya' ityAdinA 'lohitAkSI'tyamarSodayaH / 'dhArApAte' sati megha evAyamiti 'rudita'miti viSAdaH, 'malinobhAvati glAniH, 'mULe ti mohaH- ebhiH zAbalyam / . pra u sa za-'asAkSAdeva tvaM bhavasi na hi sAkSA'diti ruSe prakupyantI kRSNa gatavati nirAgasyapi padam / tvarAitavavyagrA kapaTamiti tasmin viditava tya ho nAnAbhAvavyatikaravatIyaM vijayate // 183 atra 'sAkSAtra bhavatIti prAgajAtasyAmarSasya prshmH| tato 'ruSe kupyantI'ti roSaM prati kopodayaH / pazcAt kaNa pAdapatane 'tvarA'tazayagreti capalatA-zaGkayoH sandhiH / tato 'nAnAnAti bIr3A-mada-smRti-zaGkA-trAsAdibhiH zAvalyam / u pra ma za-gaNDe kuNDa lapadmarAgamahaso bimba prati (x) preyasaH pArakyo'dhararAga ityaruNitApAGgI calaM vIkSya tama / snigdhAkSI 'dayito ruSaM vidinavAno ti dolAyitA * nyaJcavaktratayA vicArya ca mRSA mAnaM dadhe rAdhikA // 184 kAcit skhakrodhaM pratyAha-zrIkramAsyAsAkSAdeva tvaM prAdurbhavasi, na tu tasya sAkSAt / iti rudhe khakrodhAya kayantI sA niraparAdhe zrIkayo svapAdaM gatavati (48) sati tvarAzaGkAbhyAM banA babhUva / svakarta kapAdagrahaNe mati tasyA vaiyaprAdarzanenAho ayaM mAno na krodhajana:, api tu kapaTamiti tasmin kAlaNe vittApite satIyaM bIr3AmadAdinAnAbhAva. samUhavatI vijyte| preyasaH zrIkapAsya gaNDe kuNDalasthapadmarAgakAnte raktaM pratibimbaM pAra kyo'dhararAga iti matvA matpratipakSaramaNyagharasambandhitAmba larAga iti mtvetyrthH| zrAdo krodhenAlaNApAGgI pazcAttaM prativimba caJcala banyo ya 'aho ! nAyamadhararAga: kintu pratibimba' iti jJAnAt vilAso'laGkAranibandha dhveSu drAka yathA lakSyate na tathA kAthanATakAdigviti suviditameva jijJAsU nAmityalaM pallavitena / "vimba pratIti pratibimbArtha littm| (48) 'khapadaM gRhIta matI'tyama nAjJaH pAThaH (ka) (kha) (ka) pustake palabhyate / Page #278 -------------------------------------------------------------------------- ________________ 232 - almaarkaustubhH| patra 'gaDa' ityaadinaa'mrssoNdyH| 'calaM vIkSye ti tasya prazamaH / 'ruSaM viditavAno veti zatAvitarkAbhyAM sandhiH / 'nyaJcadatatayeti brIr3A ; 'vicAryo ti mtiH| 'maSA mAna'mityavahilyA-ebhiH zAbalyam / ete catvAraH shvlottraaH| . u za sa pra-priyA'loke dRSTiM namayati tamanyAM prati lasa dRzaM snigdhAratapracalanayanA pazyati vdhuuH| punaH pazyatyasmin smitapula kasaGgopanaparA haThAtenAliSTA sapadi gatavAmyA samabhavat // 185 atra 'dRSTiM namayatIti baur3odayaH / 'snigdhA raktapracalanayane tyotsukyakrodha capalatAnAM zAvalyam / mAmanAdRtyAnyAM pazyatoti krodhaH, 'smitapulaketi mada-harSayoH sndhiH| 'sapadi gatavAmyeti krodhAdiprazamaH / sa uza pra-yadAloke pUrva bhujaga iti sambhAnA cakitA priyAgre tAmeva srajamurami madyo vidadhatI / sakhISu smerAsu bhrukuTitaralArajJAnayanA pariSvaktA tena drutavizadacittA samajani // 186 patra 'sambhrAntacakite'ti trAsacapalatAbhyAM sandhiH / 'priyAne tAma vetyAdyautasakyodayaH / 'bhRkuTitaralAratAnayane ti 'bhrukuTi'rityasUyA, 'tarale ti capalatA, 'bhArate ti krodha:- bhAvalyam / 'dUtavizade' ti prazamaH / krodhAbhAvena snigdhaakssii| 'graho ajJAnAdhIno'yaM matkrodha: audhona jJAta eveti lanayAdhomukhatvena vicArya 'graho! svapratibhArakSArthamadhunA mayA ki kartaya, kintu kRtrimamAnagrahaNameva mamopAya' iti vicAraM tvesarthaH / priyakartakakha kammakAloke mati lajjayA dRchi namayati pazcAnanamukhI dRSTvA tA vihAyAsyAH pratipakSAsanyAM prati lasantI hA yasya tathAbhRtaM zrIkRSAM sA vadhaH pazyati / kathambhUtA ? yAdau zrokazAdarzanasyAyaM khabhAvo yat krodhAdimahasapratibandhakamapyagaNayitvA 'vazya mevAnanda janayI lata yAnandena khigdhanayanA, pazcAnmAmanAhayAnyAM pazyatIti krodhenAraktanayanA capalanayanA c| lokalyA rakta padayAkrodhasya bIjamAhamAmanAhaTeti / sakhIbhirdatteyaM mAlA mayA yadi vakSasthale dhAryate tadA prokRSNa vicchedana taptAM sarpavanmAmadhikaM jvalayiSyatIti yadA loke cakitA pUrvabhatkaNThitAdazAyAM marpabuddhyA sambhameNa Page #279 -------------------------------------------------------------------------- ________________ paJcamakiraNaH / zasa upra- 'mAM pazyantAstava kimaruNA bhugna bhagnA hagantA 'nimprande'trAdharakizalaye gUr3halacyA vivakSA / 'hAso jAtAGkura drava kiyantena citte pramodo 'vAmatvante bahiriti harervAci rAdhA jahAsa // atrA'ruNe'ti kopa:, 'Abhugne' tyasUyA, 'bhagne' ti trapA - tAbhiH zAbalyam / 'nispanda' tva' gUr3ha ''vivakSAbhyAM dhRti-capalatayoH sandhiH / 'hAmI jAtAGkura' iti harSodayaH / 'jahA se 'ti kopaprazamaH | sa u pra -- ' tvaM me prANA:' 'kathamiva vibho !' 'tvAM vinA naiva vartte' 'nAhaM, yA te basati hRdaye saiva te prANahetu: / ' 'tvaM me nityaM vasasi hRdaye 'nA na netyapUrNa' (49) 187 233 atra kRSNo dobhyAM hRdi vinidadhe sA visasmAra vAmyam (Y) // 118 'kathamiveti vitarka : :; 'vibho' ityasUyA - dAbhyAM sandhiH / 'nAha' miti dainyaM, 'yA te vasati hRdaye seve' tyasUyA, 'prANahetu' rityugratA - ebhi: zAbalyam / ' azrupUrNA' mityautsukyodaya: / 'visasmAra vAgva' miti kopaprathamaH / ete prazamottarAzcatvAraH | sa za pra u -- 'kIdRgveNumavIvado vrajapurI' tyApRSTa eva priyo rukmiNyA vrajakelikautuka kathAsaMvedanA saMvidoH / sandhau bandhuramAnasaH punaraho romAJcanetrAmbunI saMtRNan prakRto babhUva sa puna: pArizavAtmA'bhavata // 188 cakitA pazcAt zrIkRSNa milati sati tAmeva mAlAmautsukyAdanyami dhRtavatI / bAdau yasyAM sarpabuddhiradhunA tAmevAmTatabudyA dadhAreti sakhISu smerAsu satau / he rAdhe ! tathA tava niSkriyAdhare vaktumicchA gUr3hA'taeva lakSyA yatna ena lakSayitu kyA | 'kiyadi'ti nanikriyAvizeSaNam / vAmyantu bahi: kAlpanikam / saMvedanaM jJAnamevaM kASyavazAdasaMvidu jJAnAbhAvaH, tayoH bandhau bandhuramAnasaH san punacca jAte romAccanetrajale saMvRnvan svastho babhUva / (Y) vibhurnigrahAnugrahasamartha:- mayi nigrahaH, 'yA te vasati hRdayeM' tasyAmanugraha iti nigrahAnugrahayoH sthAnamAna nirdhAraNe tavaivAvyAito'dhikAra iti latveva / kimiti tvaM mayi (49) 'hRdaye no na me 'ti pATha: (ka) pustake / 'hRdayenyA na nevyazrupUrNA miti (kha) (ga) pustakayoH / 10 Page #280 -------------------------------------------------------------------------- ________________ 234 alkaarkoslmH| atra 'vrajakeli kautuka kathAsaMvedanAsa vidoH sandhA' viti smRtijar3atayoH sandhiH / 'romA'ti harSaH, 'netrAmbu' iti viSAdaH, 'saMga' nityavahilyAtaiH zAbalyam / 'prakato baveti tattatprazamaH / 'pAriplavAtme tyotsukyodayaH / ... za sa pra u-likhiSthAmItyagre sphuradabhinivezA'ttaralA tato'thunAtAkSI dhigiti vidhinindAM vidadhatI / avaSTabhya svAnta(Y) prakRtimiva yAtA kSaNamasau likhantI prANezaM zivaziva vimammAra sakalam // 200 patra 'sphuradabhiniveze ti smRti:, 'A' tyAvega:, 'tarale tyautsukyam - ebhiH shaablym| 'azrunAna' ti viSAdaH, 'dhigiti vidhinindA'mityasUyA, tayoH sandhiH / 'avaSTabhya svAnta'mityAdiprazamaH / 'vimammAra sakala' miti mohodayaH / prasa za u-'vizrAntaH sakhi ! maMzayaH, ma rasarI, naikA'pi nasya kSapA 'vyarthe' tyAlapanaprayogamama ye kaSNa vilokyAgatam / hRSTA kiM zrutamathutaM kimayavetyAzaGkAmAnA nama havA tena vicumbitA'tha sumukhI spandena mandA'bhavat // 201 pratra 'vizvAnta' ityAdi vitarkaprazamaH / 'sa ramate' ityasUyA, 'nekA'pi tasya capA vyarthe'tyamarSaH-anayoH sandhiH / 'hRSTe'ti harSaH, 'zrutama zrutaM dheti' vitarkaH, 'AzaGgamAne ti zaGgA, 'namaho ti vrIr3A-ebhiH zAvalyam / 'sapandena mandA'bhava' diti jar3atodayaH / ___ mAthuraviraheNAtyantayAkulA kAcit khacittasya kSaNikavinodArthamane prathamata: zrIkRSAM likhiSyAmoti spharannabhinivezo yasyAH pazcAdAta taralA'zrasnAtAcI cAbhavat / tatazca likhane vighnaM dRSTvIpAntaramapazyantI vinanirmAturvidhenindA vidadhatI khAntamavazbhya mana: sthirIkRtya vayaM prakati svabhAvaM prAptA'sau susthA bhUtvA prANezalikhanasamaye mUryodayena sakalaM vissmaar| zivaziveti khede| spandena mandA rahitA jdd'aa'bhvdityyH| nihro'siityaakuutpuurnnmaavednm| tIyacaraNe 'hRdaye'nye ti pATa, na te sarvapateva sugdhAnAM mAhazAmabhAgya heturapi tu ghaTanAyaka mulabhotkaTA kapaTatA'pauti saralamandamAtmanivedanam / athaca kAkutA'yi kimapi vakrokticAturya lakSyam / avaThabhya khAntamiti-vastutastu cittasthairya eva khaprANezAdhigamo nAsulabhaH, nirvedasthAyibhAve pAvande'pyevamAdikrameNa bahanAM bhAvAnAM TrasalAnyAyena sannivezaH, yathA 'aho vA hAre vA' iti kAyaprakAzodAhRte, 'pRthvIreyuraNaH payAMsi kaNikAH phalguspha liGgo'laghiti dakSiNAzAkhareNa bhakiramaNI Page #281 -------------------------------------------------------------------------- ________________ 235 paJcamakiraNaH / zaprasa u-mano rAgajvAlAjvarakavalitaM bhasmatu cirA dayaM pregne baddho'Jjalirajani duHkhasya vigamaH / gurUNAmAkSepaH khalahasitamityapaitu pRthutA. miti khAlaunde rudati samarodIdatha vadhUH // 205 'rAga' ityutkaNThA, 'jvAle'ti glAni:, 'kavalita'miti mohaH, 'bhasmatviti glAni:-ebhiH . shaablym| 'ayaM pregne baho'nali'rityAdyotsukya prazamaH / 'gurUNAmAkSepa' iti zaGkhA, 'khalahasita'mityasyAanayoH sndhiH| 'samarodIditi viSAdodayaH / ete udayottarAzcatvAraH / athAlaGkArasAGgavyaM gA ye prakArA bhavanti teSAmapi digdarza nam-tatra 'hu~ mAtari' tyatra ( 128 zloke ) 'mAta'riti trAsaH, 'dhUrtaya'mitvasUyA, 'Apa bhiya'mityavahilyA-atra zAbalyaM maugdhaalngkaarsngkiirnnm| teSAmapi meGgitaniriGgitatvena punaya vidhyamukta tatra niriGgitamudAhRtaM, meGgitasya digdarzanaM kriyate / tatra 'bAhuM dakSiNamAlika gaThavalaya' ityAdI (140 zloke) meGgito vilaasnaamaa'lnggaarH| tatra 'praur3hamanojavibhramabharaiH zrAnteva vidhAjata' (Y) iti zramagarvayoH sandhiH / evamudayazAbalyAdonAM digdarzanaM (2) yathA. nizcitaM parisamApitameva premazAstraparizIlanamAli ! zyAmanAma kathamadya gRhItaM vRttayo yadakhilAH samudIyuH // 203 anA khilA vRttaya' iti sarva eva prAganubhUtA viSAdavyAdhiglAnyunmAdAmarSAsUyA'dayaH smaankaalmudilvntH| evaM 'zyAmanAni viratA bhava, kAcita svasya dehatyAgaM nizcinvatI sakhoH sanizcayamAha-mama iti| anurAgavAlA. rUpajvareNa grasta manazcirakAlaM yApA bhasmatu bhamevAcaratu, ahantu na nIviSyAmIti dhvaniH / dehaM tyakSyantyA mama duHkhasyApi vigamo'jani / ityevaM a tvA'lauvande sati sati / , premazAstraparizIlanaM mayA samApitamiti tvadane nizcayaM kRtvA bahudhoktam, he Ali ! tathApi madana bhyAmanAma tvayA kathaM rahautam ? yata: kvAnAmno hetubhUtAnmama gvAnyAdayo. 'khilattaya: ssdiiyuH| maNivizeSarkaNa kulazekharanRpesa prayautAyA mukundamAlAyA uttarAInibar3e po c| 'bAhu dakSiNa'mityAdi pUrvapaSThisalona kiJcim malavelakSaNyam AvizkRtam-tattu lakSyalakSaNa. saGgati pratyanukUla miti nigadeneva yaakhkhaatm| ' Page #282 -------------------------------------------------------------------------- ________________ 225 alaGkArakaustubhaH / zAntiM yAntu hanta hRdayasya vikArAH' iti prazamazAvalyam / evaM sandhimAbalyaM yathA unmAdamohAvapi dainyacinte vitarkazaGkha samakAlameva / hizo dizastasya kathAprasaGge pUrvAnumUlyA kuruto'tiduHkham // 204 'diyo viza' ityvsthaabhedaat| tathAhi-virahe 'unmAdamohI', vipratadhA'vasthAyAM 'dainyacinta', vAsakasajjA'vasthAyAM 'vitarkazaGke' duHkhameva kurutaH, tattatprasaGgaM tyajatetyarthaH (50) / evaM svabuddhikauzalyAdanumayAH abuddhibhiH / granthagauravabhItyaiva mayA nodAhRtAH pare // anenaiva hi mArgeNa kavayo bhAvakovidAH / vidadhyurbhAva kAvyAni ( ) tenAyaM prakramaH kRtaH // * tvalakArakaustubhe rasabhAvata danirUpaNo nAma paJcamaH kiraNaH // * evamiti-pUrvokasyaivottarAIsthale yadi 'zyAmanAmni virate'tyAdaIpadA paThyata sadA pAhAmazAbalyaM bhvtiiti| *** (Z) udayazAbalyasya 'sasadIyuriti padAdeva parAmarzaH, prazamazAbalyasya 'viratA bhava zAnti yAnviti padAbhyAmApAtata eva prtiitiH| bhAvakAyAni vidadhuH na kevalaM bhAvakAyanirmitAveva granthakA tAtparyamapi tu bahudhA vitanyamAnanAnaMgAlocanapathA kAyAkhAdasya gauravajJAne'pi / 'bhAvakAthAnI ti padAilpalaGkAra-dhvani-pratiSThApitakAyato rasajIvAtubhUtAnAsattamottamakAyalakSyANAM yaattirpi| iti vaizAvamatamAhAtmA shriikRssnncritnilauntaadaatmne| aratiyadi bata kalitA na sTaghA subhazArthagardA saa|| bAlizyato madabharAduta yuktimukta nirbamdhato yadathavA'tra duruktamuktam / eko rasaH zatadurantahRdArtivastubhogIkRta: prakRtita: ma nihantu tatta // rAgo deghazcAntaraM kSobhajAtaM jAti yAtaM yatra lInaJca jaatu| bhAvatAdetalIlAprapaJce sAkSIbhUtaH so'stu bhUtAntarAtmA // iti mauji ' yA pUrvArha mvsitm| zrI:--- (70) 'tyanyatityarthaH' ityazuddhaH pAThaH (ka) (kha) (ka) pustk| Page #283 -------------------------------------------------------------------------- ________________ SaSThakiraNaH / atha 'guNA mAdhuryyAdyA' iti (1ma kiraNe 1ma kArikAyAm) kRtoddezasya guNasya lakSaNaparIkSe kariSyan prathamato lakSaNamAharasasyotkarSakaH kazciddharmo'sAdhAraNo guNaH | zauyAdirAtmana dUva varNAstAJjakA matAH // 176 kA Atmana iti - yathA zauryyAdikamAtmana eva nAkArasya, (ka) tathA mAdhuyyAdikaM rasasyaiva,na tvAkArarUpayoH zabdArthayo: ( 1 ) / na hyayamAkAraH zUraH sthUlatvAditi saDetu:, asthUlasyApi zUratvadarzanAt, yathA mahAmataGgajapaJcAnanayoH / yattu vaurasUsutayoH zizuyUnorAkAragatameva zUratvaM tacca vayaH katameva, tena savyabhicAradoSAdAkArasya zauryyAdiguNo na bhavati kintu tasya vyaJjaka atha guNarUpapadasyoddeza lakSaNaparIkSA iti trayaM eva vyavahArAH, tatra kAvyarUpapuruSa varNanaprasaGga 'guNA mAdhuryyAdyA' ityanena ( ma kArikAyAm ) guNasyoddezaH kRtaH / khaGghapato nAmamAtreNa kathanamuddezaH / udAharaNaM parIkSA - sA'gre vakSyate / adhunA guNasya lakSaNaM karotItyAha - athetyAdinA / yathA jIvAtmana utkarSajanaka vyAtmaniSThaH kacciddharmavizeSa eva zauyyaM tathA rasasyotkarSajanako ramaniSThaH kazciddharmavizeSa eva mAdhuyyam / yathA nAnAvidhAsAdhAraNaguNakriyA evAtmanaH zauryavyaJjakA, tathA kaThoravarNabhinnAH sukumArI evaM rasaniSTha mAdhuryyayaJjakA bhavantItyAha - varSA iti / hasya mAdhuyyaisya / nanvanumAnAdeva zauryyamapi devadharma eva bhavatvityAha-nahIti / tatra hetuH yato'sthUlasya siMhasya zauryaM, tathA sthUlasya mataGgajasya na siMhavacchauryam / vIraM sUte vIramastasyA: (ka) atha guNadoSAlaGkArANAM svarUpa nirNaye mukhya nastAvaddayI gatirabhyupagamyate / prAco daNDivAmanAdayastadanusAriNaH kecana navInAlaGkArazAstravidazva saMghaTanA zrayatvAdi laukikanyAyamanurundhAnA zradRSTasvarUpaM rasamabhAvapace sthApayanto guNAnAM prAyatvaM zabdArthagatatvaccai dodghoSayanti / teSAmayamAzayaH, guNAdivivecane pratyakSataH zabdArtha camatkAritvapratItireva mukhyaM liGgaM. rakha tya kathaJcidanubhavasiddhatve'pi nisiddhasyAvyayasya / vyatikramasyAsya cotkarSApakarSopakArAH kathaGkAraM sambhaveyuH, kAvyakarttRNAM kAvyakara ye zabdArtha dAreva camatkRtimato pravRttizcAta pramANam / arvAcco dhvanikAramammaTa vizvanAthaprabhRtayasta kAvyakha (T) ' AkArI varNamayatvA dilo kAdhika vAkyAMza: pATha (ja) pustake | Page #284 -------------------------------------------------------------------------- ________________ 238 alaGkArakaustubhUH / T zrAkAraH / 'utkarSakatvaM guNatva' miti mukhya lakSaNam / sadaikarUpasyAnandasya rasatvenotkarSApakarSayoH pramANAbhAva iti rasazabdo'va tadAsvAdArthaH (ka), tena rasAkhAdotkarSakatvaM guNatvam / guNasya vyaJjakA varNAH - 100 kA yathA'yaM zabdArthavyatikaraH kAvyatayA vyavaharaNAyo rasAtmakatvAda iti rasAtmakatva hetumatoreva zabdArthayoH kAvyatryavahAra:, tathA'yaM varNasamRho madhurarasAdivyaJjakaH sukumArAditvAt iti sukumAratvAdihetumatAmeva varNAnAM rasasya mAdhuryyAdivyaJjakatve vyavahAraH / tena samucitameva varNAnAM mAdhuryyAdivyajJjakatvam (ka) / nanu 'utkarSakatvaM guNatva' miti cesadA'laGkArANAmapyutaH karSakatva varttate, teSAmapi guNatvamastu / satyaM yathA hArAdayo hyalaGkArAH kaNThAdyaGgAnyevopakurvanti nAtmAnaM, tathA'nuprAsasvabhAvoktaprAdayo'laGkArAH zabdArthameva natu kAvyam / evaJcettadA zrutikaTupuSTArthAdidoSANAM zabdArthazrayatvena tadapakarSakatvamevAstu kathaM rakSApakarSakatvaM yanmUlA teSAM doSatA ? , , putrayoH zizu normadhye zizorapekSayA yuvA zUra ityatra yaddehagatazUratvaM tatt vayaH kRtameva, naM tu guNakRtamitrato nirgu yakRtazaurya evAtra dRSTAnto boddhayaH / tena sthUlatvarUpa hetorghyabhicArAduma zauryyAdiguNo dehasya na bhavati, tasya zauryasya nAnAvidhaguNakriyAviziSTa vyAkAro vyaJjaka ityarthaH / grata iti - ramotkarSa janakatAvacchedakadharmatvaM guNatvamityarthaH / na ca 'gopobhiH saha viharati harirityatra pUTaGgArarasAtmakatvaM varttate, na tatra "pAvyatvayavahAraH, ato'va vyabhicArAt kathaM rasAtmakatvasya hetutvamiti vAcyam, yato'tra tau (2) kAvyatvanAtimattva iti vizeSaNaM deyam / 'gopIbhiH saha viharatItya kAvya tvajAterabhAvAdeva na vyabhicAra iti bhAvaH / tAvat svarUpopecAvijRmbhitametadavanAmayaM kumatadurlalitamityarocayamAnAH svAzrayotkarSAdi dArA ramotkarSAdita janitvaM guNAdInAM nirdizanti / prAcInapakSIyAnAM yuktitrayamanvayavyatirekAbhyAM, laukikanyAyAharaNIyasya rasazabdasyAlA caNikatvanirvacanena, kAya ghaTanA'nukUlazabdArthopasthitinirbharatve'pi saktanyAyena rasAvyabhicAritvaM pratipAdayatAM kavInAmAzayodRGkanena ca kaccIkurvanti / tatra prakAzalatAM masvaTabhaTTAnAM tadadoSau zabdArtho (2) evaM (ga) pustake / 'atIva hetA' vityAdi (cha) puru ke, 'yato'va haMsI kAvyajAtimAtre vizeSaNaH deya' miti (ka) pustake, 'yato'tra hetoH vAnyatyajAtimattvaM na' ityaparava / Page #285 -------------------------------------------------------------------------- ________________ SaSThakiraNaH / 238 ucyate--yathaiva zauryAdayo guNAstathaiva kAtayyAdayo doSA apyAtmana eva evameva mAdhuryyAdayo guNAH dharmAH, tasyaivotkarSopakarSahetava upalabhyante / zrutikaTThAdayo doSA api rasasyaiveti ( 3 ) | Kavyadarsa. Chapt 1. Verse 43 varSA mAdhuyyAdivyaJjakAH sukumAratvAditi, atra na tu sukumAratva' komalatvaM, tasya zithilatvAta / yathA 'zithilaM, mAlatImAlA lolAlikalilA ( 4 ) yathe' tyAcA daNDinaH ( ka ) | evaccediti tayorde harUpayoH zabdArthayorapa karSakatvamastu yanmalA ramApakarSakatvamUlA teSAM zrutikAnAM doSatA / tathA ca 'ramApakarSakatvaM doSatva' miti doSalacaNAtteSAM rakhApakarSakatvAbhAvena mA'stu doSatvamiti pUrvapantaH / nanu sukumAratvaM yadi komalatvamucyate tadA varNaniSThakomalatvaM zithilatvameva bhaviSyati, tatta kaThoravarNabhinna sarvatraiva varttate / evaccet yatna kavitAyAM lakArabAhulyamAtraM tatra mAdhuryaM nAsti, kintu bhavanmate mAdhuryayanakA bahutaralakAraghaTitakomalavarNA varttante ityataH sukumAratvaM na komalatvamityAha - na tu sukumAratvamiti / tasya komalatvasya zithilarUpatvAt / yathA lolAlibhiH kalilA yuktA mAlatImAleti daNDinokta padye mAdhuryyAbhAve'pi komalavarNA vartante, evamatrApi zRGgArarasavarNanaprasaGga / n saguNAvityAdinA kAyasvarUpaM prakaTayatAM guNAnAM vivecanamAbhASena nirdizata puna: 'ye rasasyAGgino dharmA' 'Atmana eva hi yathA zauyyAdayaH, nAkArasya, tathA ratasyaiva mAdhuryyAdayo guNA' ityAdi cAbhidadhatAM prAcInapacIyamaGgatityAge kA'pyanicchA sphuTameva varIvarttIti navInAnAM madhye teghAmananyatantratvam / kausubhakRto mammaTamatAsAriyo'pyatra viSaye na dvaidhIbhAvakAtarAH yathoktameva taiH 'zarIraM zabdArtho dhvanirasava AtmA kila rasa' ityAdyAdimakArikAyAm / evacca 'rasotkarSa hetutve sati rasadharmatvaM, tathAtve sati rasAyabhicAristhititvam, vyayogavyavaccha edena rakhopakArakatvamiti lakSaNa tayaM guNAnAM drayamiti pradIpokte na keSAmapi teSAmAdhunikAnAM vimatiH / varNAdyAzrayatva paco'pi nAsamyaGa yato vizavaghaTanenApi guNatvaM bhAvi, evaM mati varNAdInAM vyaJjakatva (3) ita UI 'dehasya kANatvakhaJjatvAdidoSe'pi kANo'yaM deha' iti na kacidapi vadati api tu kAmo'yaM devadana pratyAzeSa, na tu devadatto dehaH, devadattasya deho'yamiti pratIteH tenopacArAdeva doSAyAM apakarSakatva, vastutastu zabdArthayoreva / evamalaGkArANAmaprApacArAdrasota karSatA'stu tathA sati teSAmapi gutva bhUyatAm ? nevam, teSAM zabdArthAvantaMkRtyaM vopacIyatvAt kathaM rasApecatva, yenopajAreNa bhavitavyaM -- miti mudrita pustake evAtiriktaH pAThaH / (4) 'afer'fa (a) (a) gaaat: 413: 1 Page #286 -------------------------------------------------------------------------- ________________ 240 alaGgArakaustubhaH / atrApi - lIlA'lasanalitAGgI laghu laghu lalanAlalAma maulimaNiH / - lalitA'dibhirAlIbhirvilasati lalitasmitA rAdhA // 1 tena saukumAryya' nAma raJjakatvam ( 5 ) / yaduktamanyaiH, 'karttAraH kAvyazobhAyA dharmA eva guNAH smRtAH 1 alaGkArAstadutkarSahetavaH suprariti kramaH // ' iti lalanAyA utkRSTamukuTamaNiH zrIrAdhikA sakhIbhiH saha laghu laghu yathA syAttathA vilasati ityatra mAdhuyyAbhAve'pi bahutaralakArarghATitakomalavarNA varttante / raJjakatvamiti - cetakhazcamatkArakAritvamityarthaH / yathA'Gga, tavastudarzane sati netrasya sphArakatA janakacamatkAro jAyate tathaivAdbhutasukumAravarNAnAM zravaNe sati cittasya sphArakatA janakacamatkAro bhavatIti jJeyam / a - meva, netaraditi rAjantiH suSTha / guNAlaGkAraviveke ca taya: pacA: - tatra 'na kAntamapi nirbhUSaM vibhAti vanitAmukhamiti laukikanyAyamupajIvatAM bhAmahAdInAmalaGkAra eva kAyakharUpe pradhAnaM liGgamiti vyapadezanAmubhayorabhedakalpaneyekaH pakSaH / tathA ca tadupajIvya varttamAnAnAmAcAryyodbhaTAnAM sAkUtamuktI 'samavAyatta zauryAdayaH saMyogavRttA tu hArAdayaH iti gaGgulikA pravAheNaiveSAM bheda:' 'kenApi prAktanAlaGkArikeNa guNAlaGkArau kayAcida bhrAntyA bhinnatvenoktau, itare vyAdhunikAstu vinaiva hetuvicAraM tadanusAreNa tadbhedaM vadantIti cAcAryadaNDivAmanayorupari kalaGkapaGkale pArthaM / dvitIya: paco rItigaNatmavAdibhirudito vAmanAditaM yaduktamanye riti pratIkena mUle vyAkSiptaH / candrAloka pratAparudrayAdinidhAnAM matamAtma vighAta kArotyAbhAvazvAlaiva mUle / 'nirdoSA lacaNavato sarotibhUSitA / mAlaGkArarasAneka vRttirvAk kAvyanAmabhAk // ' iti svarUpanirdezakArikAyAH vidyAnAthoyalacaNasya vA 'karttAraH kAyazobhAyA dharmA eva guNAH smRtA' ityAdikArikayA saha sambAdhaH / tRtIyapakSastu navInAnAM matAnuyAyo 'zabdArthayorasthirA ye dharmAH gralaGkArAste' ityalaGkArANAM guNataH svarUpato bhedaH / vAmano'pi kacidasphuTatAsa tadIyasammati ( 3|1|3 kAvyAlaGkArasUtravRtti) sudghATayAmAsa / tathAca tatra taTTIkAkArA - stippabhUpAlacaraNA:-' nityAnityatvAbhyAM guNAlaGkArabhedaH siddha' iti / kAlaGkArAyAsupacArAdramotkarSatA, vastutastu te guNokarSato'bhinnA ini pakSa: ' zabda buddhikarmayAM viramya vyApArAbhAva' iti nayenAlaGkArasyopattINatve pradhvastakalpaH / zrato'yAptaprativyAptivAraNAya varNAnAM guNavyaJjakatvamAyAtItyanUdyate / daNDapadyAMzastu sRSTazaithilyasyApya zithilasya tanmate'zca vagaNakharUpasya nidarzanam - kAtredamadhdheyam, na tAvadAcArya daNDamate'va pri. thila tvadoSa sparzaH - paramayaM guNagumphita eveti kazcit / 'UtsphUrccarityata prathamakiraNe khalpaH pAThabheda: / 'vyathaikasye' tyAdi TIkAkRtAmAkSepastatsamAdhAnazca prAguktadizA sUcitakalpamiti viramyate / (5) 'vyaJjakatva' miti (ka) (ga) pustakayoH / (ka) pustaka TIkAyAmapi sa eva pAThI gRhItaH / Page #287 -------------------------------------------------------------------------- ________________ .241 sskirnnaa:| tadapi nAtilalitam - yataH khalu guNAlaGkArAdimahAnirmitivizeSa. syeva (G) kAvyatvAGgIkAra na guNAlaGkArAdibhyo'nyaH kAnyanAmA padArtho'sti, nApi kAvyAdanye guNAlaGkArAH, ke kasya zomAyAH katAro bhaviSyanti ? kiJca kAvyazobhAyAH kAra itye kasyaiva kAvyasya kiM sarva guNA zobhAkartAraH, kiM pRthak ? zrAdye'mama graguNayoH pAJcAlIgauDyoH kAvyazobhAkara. tvAnupapattiH / yadi vA pRthageva tadA 'Urjata sphUrjaharjanai' rityAdau(1ma kiraNe 6 zloka ) satyapyojoguNa nAsya shobhaa| tena varNA eva mAdhurvyA divyanakAH, mAdhuryyAdayo madhurarasAdyutkarSakA iti sthitam (ka) / - te mAdhuyAdayaH punaH (7) // 178 kA atha kati te ityAha (7)--- mAdhuryamapi cojazva prasAdazceti te trayaH / keciddazati brUvata eSvevAntarmavanti te // 176 kA . te guNAH sapta eva va maadhuryyaadissvv| ke te sapteti darzayatikasyacinmate mAdhuyAdyA guNAH kAyapuruSasya zobhAka tAraH, alaGkArAstasyota. . karSahetavaH, tanmataM dUSayitumutthApayati-yadu ktmiti| etanmataM dUSayati-yata iti / guNAlaGkAraviziSTasyaiva tanmate kAvyatvAGgIkAre guNAlaGkArAvapi kAyapuruSAntabhUtAveva, tat kathaM guNasya kAya zobhAkaravaM kathaM vA'laGkArasya kAyotkarSakatvaM, svasya sva zobhAjanaka vAdyabhAvAt / doSAntaramAha- viti| adhaikasya kAvyapuruSasya sava guNA eva zobhAkAro nAnye (ka), kiMvA gurubandha zobhAM prati guNasya kAraNalaM, gaur3auprabhRtirItijanyazobhA prati roke kAraNatvamiti ethak ethaka kAraNa tvam - iti pakSayaM krameNa dUdhayati / prAya iti| jApi dvitIyaH paMca ityAdi vNti| pAcAlyAdInAM ethak zobhAnamakatvAGgIkAre pAzcAtyAdaunAmapi kubatvApattiH, yadi tatra guNatvavAraNAya 'pAJcAlyAdirItibhinnatve sati kAyazobhAkaratvaM guNatva'mitacyate tadA 'UjatasphUrja'dityanaujorUpaguNe'yAptiH, taba kAthazobhAjanakatvAbhAvAta-mAdhuryaprasAdaguNayoreva kAya zobhAjanakatvaM, na tu ojoguNasyeti sheym| punaH khamatamAha (kha)- te iti / (6) '-mahAnirmiti: kAvyamiti vizeSasyaiva kAvyatvAhIkAra' pani (kha) pustake'dyaH pAThaH / (1) 'patha ke te mAdhuyAdayo guNA' ityasamAptazlokAMzakArikAparjitaH satarAmasaGgataH pAThaH (kha). (cha) pustkyoH| Page #288 -------------------------------------------------------------------------- ________________ 242 alngkaarkostubhH| arthavyaktirudAratvaM zleSazca samatA tathA / kAntiH praur3hi:(kha) samAdhizca saptaite taiH samaM daza // 180 tairmAdhuyAdibhiH / saptAnAM lakSaNamAhaprasAda evaujomizrathaithilyAtmA bhvedydi| tadA'rthavyaktiriSyeta, vikaTatvamudAratA // padAnAmakarUpatva sandhanAdAvasphuTe sati / zleSo, mArgAbheda eva samatau,jjalAmeva hi / kAntiH, sAbhiprAyatayA samAsavyAsayoH satoH // vAkyArthe padavinyAsaH padArtha vAkyanirmitiH / praur3hi,rArohAvarohakramaH samAdhiriSyate // 181 kA tadantarbhAve yukti vakti / teSvevAntarbhavatyeka eka vaicitraabodhkaaH| eke doSaparityAgAdgatArthA iti (8) no daza ||182kaa arthavyakti prasAdAntaH praur3hivaicitrAbodhikA ||182(k) kA na tu guNa ityarthaH (kh)| samatA tu kvaciddoSaH-183 kA samatA tu kvaciddoSo'pi bhavati / kuta ityAha vaiSamya yatra vaanychaate| sajAtIyavijAtIyayugapaharNane sati // 184 kA . saptAnAmiti-paramatasiddhAnAM saptAnAM lakSaNamAtraM kRtaM, na tu teSAmadAharaNamatastahinA lakSaNayAkhyA'pi samyaktayA na bhaviSyatIti / yatra na tatheti-na vaiSamyamabhI __ (kha) prautiriti - daNDivAmanAdigaNite guNagaNe gRhItasya saukumAryasya sthle'syoddeshH| grahaNabInantu artha guNavivecanaprastAve vAmanena 'asya pauSTriroja;' (22) iti kRtanizasyaujaso vibhedapradarzanasarIkRtyeti jnyeym| mAdhuryyasaukumAryayoH prAcInaparilakSitayorlakSaNe navonAnAM bhedAnupalabirapoha prmaa| khamatamAheti-kharasameveti vaktuM yuktm| etanmatantu kaustubhaMkRtA prakAzakadAdInanusaratA drshitm| guNAnAM .. (8) '-tyAgA itArthI' iti viparItaH pATha; kevale mudrita pustake / Page #289 -------------------------------------------------------------------------- ________________ 54AkaraNa: / 243 yatra parasparavisadRzayoyugapahargane vaiSamya mabhISTa tatra samatA doSa eva / yatra na tathA tatra guNaH / yathA joI sparDigovaIna (kha) zikharivaroddhArasAroDuro'haM zaGge par3hejanetre ! tava kucamukulAlokane jAtakammaH / uddaNDe kAliyasya sphuTavikaTaphaNAmagaDale tANDavADhayaH so'yaM (1) rAdhe'bhibhUtastava taralitayA hanta veNIbhujaGgayA // 2 ityAdiSvasamalava gunn:| grAmya ksstttvaadihaanaadpaarussyorriikRtau| aurajvalArUpA yA kAntiH sA mAdhuryAntarasthitA(kha) // anye tvojasi vartante tena te na punardaza // 185 kA anye zleSasamAdhudhadAratA ojasya vAntavantItyarthaH / nanvevaM cet kliSTatvadoSanirasanenaiva prasAdaguNasyApi mAdhurya eva labdha: kiM prasAdagugAsya pRthaG nirdezaH ? naivaM, prasAdasya svataHsihatvAt kAntarbhAva: ? anyathA'navasthAprasakteH / tasa samatA guNa ev| vaiSamya vnnenmevaah-uuoti| UoIsthitAna meghAdInapi spaIte yo govarddhano girizreSThastasyodghAre mAroddharaH zreSThabhAravAhako'ham / zaka zaGkA viziSTo bhvaamiityrthH| grAmyatvakaTatvAdidoSAbhAvAdapAruSyasyAkaThoratvasyAGgIkRtau yA kAnti: sA mAdhuryasyAntarbhUtA na pRthak / maivamiti-yathA'yaM ghaTo'yaM paTa iti ethak pRthavAvahAra eva ghaTapaTayoH ethake pramANaM tata eva maikasminnanyasyAntarbhAva: sambhavati, tathaivAyaM prasAdaguNo'yaM mAdhuryaguNa iti ethavadyavahAra eva pArthakye pramANamityarthaH-anyathA sarveSAM padArthAnAM sarveSvantarbhAvaprasakteranavasthA syAditi jnyeym| nanvevaM cet saptAnAM guNAnAmapi mAdhuyAdisvantarbhAvo na sambhavati teSAmapi pRthak ethavAvahArA vaktanta eva ityata aah-kiksseti| ubhayamiti-vividhatva sapta ? (daza) vidhatvamityubhayamityarthaH / vaidhatvamevopapAdayanta udyotakato nAgojIbhaTTA ityameSAM rakhadharmatvamapi pratiSThApayAmAsa:'sAmAjikAnAM navarasajanyAstisro'vasthA drutivisphAro vikaashveti| tatra TuGgArazAntakaraNebhyo druticittsy| vIraraudravIbhatsebhyo vistArastasyAM hAsyA tabhayAnakebhyo vikaashshceti| vikAzaca hAsya vadanasya adbhute nayanasya bhayAnake drutApasaraNarUpo gmnsy| sa ca kaciditAreNa yuktaH vibhAvavaicitramAt / prasAdastu sarvaghAmAdhikyakArI (9) 'so'hamiti (ka) (kha) (ka) (ja) pustakeSu pAThaH / Page #290 -------------------------------------------------------------------------- ________________ 244 alaGkArakaustubhaH / kiJca matAntarakathanamevaitata, tena dazavidhatva na duSTamitAbhayamasmAkamabhISTam (10) (kh)| pratha mAryAdayaH ke te ityAha-- raJjakatvaM hi mAdhurya cetaso dRttikAraNam / sambhoge vipralambhe ca tadevAtizayocitam // 186 kA cakArAt karuNAdau ca (ga) / cetovistArarUpasya dIptatvasya hi kAragam / bhojaH syAhaurabobhatsaraudreSu kramapuSTikRt // 187 kA dauptatva zaithilyAbhAva: gaaddh'tetyrthH| tacca cetaso vistAraheturvisphAra. kAraNam-kramAhaurAdiSu puSTimaItItyarthaH / zrutimAtreNa yavArthaH sahasaiva prkaashte| saurabhyAdiva kastUrI prasAdaH so'bhidhIyate // sa sarveSu rasaSva va sarvAkhapi ca rautiSu / upayuktAH (ga)-188kA ma prasAdanAmA guNaH / vyaJjakAH syurdAzca racanA api // 184 tessaamityrthaat| tatra varNAnAM vyaJjakatvamidAnIM darzAte, racanAyA rItinirUpaNe darzayitavyam / te mAdhuryyAdayaH ke kiMkharUpA ityapekSAyAM lakSaNamAha-rasaniSThamAdhurya rkssktvm| saurabhyAditi-yathA kastUrIgandho vaslAdibhirAhato'pi sahasA kastUrauM prakAzayati vyavasthAnayarUpakAryaveciniyAmakatayA kAraNatrayameva kalpAte-kArasvaicioya yAcA- . meva sphuTasapalambhAt, avAntaraguNAnAmaGgAGgibhAvavivaraNAma tyAdasyuTattvAcceti bhaavH|' ma tu guNa iti-na guNAntaramiti yAvat / / eteSAM prAcInoktAnAM kacidoSatvamiti pattatereva vAmamAdibhiH zeSikaguNavena sviikRtimplkssyiity| govaIneti-atra yatibhaGgo lakSyaH / ubhayameveti-matAntarakathanaM nAmavadAmityalam / (10) 'duSTamityubhayameva'tyAdi (ka) (ka) pustakayoH pAThaH, --mityubhayavidhatvamiti (kha) pustake / Page #291 -------------------------------------------------------------------------- ________________ SaSThakiraNaH / 245 sparzAH svapaJcamAdhAsthA aTavargA lagha rnnau| mAdhuryyavyaJjakA varNA naikarUpAH krameNa cet // 180kA nekarUpA iti pRthaka pRthagvajA ev| aTavargA ini Tavarga : kevalo vA khapaJcamAdhaHstho vA ojasyeva / udAharaNam vidhAya puSpAvacayaM calantyA maJjIranAdo madakhaJjanAcyAH / mando'pyamandaM harimaJanAma kujezayaM jAgarayAJcakAra // 3 naikarUpAH kramagItye karu patve dUSaNam / yathA kAnte nizAnta ekAnte pAdAnte klAntimantati / aJjaste gaJjanavyaJjI majIro majjubhiH snaiH // 4 ityAdeH khalanuprAsarItirUr3hasya vartmanaH / mAdhaya bahulatvapi gor3oyA rItiriSyate (g)||160(k)kaa kintu-ubho tava kajAkSi ! kAntiH kAJcanabandhurA / ambu dopari zammeva nandanandanavakSasi // 5 thdityrthH| teSAM maadhuryaadiinaam| spazI iti-kAdayo makAraparyantA vaH spazI ityarthaH / tama khasya kavargasya paJcamo GakAraH tadadhaHsthAH sa-sa-Ggaga varNA mAdhuryayanakA bhavanti-evaM cavargAdapi sheym| aTavA iti-TavargAstu sarvathaiva na mAdhuryavya akAH / repha-Na kArau laghu eva mAdhuryavaJjako ; cet yadi te paJcamAdhAsthA varNI ekarapA na bhavanti tadA mAdhuryaca nakA:- yadi caikasminnapi kAye -GgAdisajAtIyavarNAnAM dhArAvAhikatayA nivezastadA doSa eva-udAharaNe vyaktIbhaviSyati / tasmAt ethavargajA eva pakSamA dhAsthasaMyuktavarNI grAhyA, na tvekavargajA ityarthaH / ekavargasthasajAtIyavarNImA nivezo doSo yathA 'kAnte nizAnta' iti / kAnte zrIkRSNa ekAnta nizAnta mandire svAmaviSya padAnta lAntiM zramamantati badhnAti sti| ati adi bandhane dhAtuH-zrama prAptavatItyarthaH / vanmajora evAH zIghantava mamanasyAtreva tvaM varIsa pratyAkSepasya isI prakArakaH / ___ anuprAsarItiyuktasyAsya mArgasya madhuravarNabahulatve'pi gaur3IyA rItirevAna, na tu rasaniSTha mAdhuryamiti jJeyam / zampA vidA div| tadameva mAdhuryamayamevAnuprAsa iti (ga) cakArAt Adipadena zAnto'pi gRhiitH| idAnauM rasaniSThadharmatvameghAM darzayati / vidhA vibhAgasya tatvamUlasudyotakaduktamatra smaraNIyama, tacca prAk darzitam, prasAdaguNasya rsvishessaatirikttvm| prasAdaca khalu vAkyaniho guNa ityanyAbhyAM bhinna iti jayadevAdimatam / gaur3IyA rotiriti-ayarupavibhAgorItiguNasvarUpanirUpaNa kAluSyakalito'mavasthApAdakaca, Page #292 -------------------------------------------------------------------------- ________________ 246 alaGkArakostubhaH / ityAdau zuSkamAdhuryam / athojovyaJja kA varNA ucyante yoga AATatoyAbhyAM cedditIyacaturthayoH / upa-dho yorvA'pi repheNa saha cedyutiH // zaSau TavargazcAnantyo uttidainantathIjasi // 161 kA kak khaTaM, rukakhelA, accha', kaccha: utthAnaM, kakupphena: (g)| evaM ra gyAsaH, ujhitaM, baddhaH, kakubhAsa:, arkaH, zakraH, durgrahaH / zaSo spaSTau / TavargazcAnantA iti kim ? ruTa rudd| udAharaNam jauca sarvamUDA mukuTataTaluThadana dIpticchaTAbhi gchana yat pAdapITha prakaTitapaTimaproDhigarbhamahomiH / guNAlaGkArayoraviveko na vaacyH| vargANAmantAmUha denaiva daGgArotkarSAnmAdhuryam, anuprAsastu tattadanapekSo'pi sidhyatItyanayobhadopalabdhe / yoga iti-dhAonAkSareNa ditIyAkSarasya ye gaH, evaM hatIyAkSareNa caturthI kSarasya / repheNa maha varNasyopari yutiyoMgo yathA'rka: tathA varNa syAdho yogo yathA prAtaH, upayaMghodeze ca repheNa yogo yathA durgrhH| antya iti-akArAdivarasahitA eva (II) TaTAdayoM va projoyaJjakAH, na tu akArAdirahitA ruTa ruDiti varga: / na tathA'karasammato'pi / necaM sUhma kSiti nipuNa meva TIkAsamA kasyacinmatatvenAnAdeyatAsa cnm| guNAnAM mukhyatva eva rasaniSThatvaM, rautaunAntu pAvaTanA'Gga dAreti bhedaH / mUlodAhRte'naprAsvatapadakadambaka ghaTanAdeva vicchitiriti rItitvena vyapadeza eva jyAyAm, 'prAdhAnyena yapadezA bhavantIti nyAyAt / yatrodAharaNe ekarUpazabdaprayogAde citrAhAnirato na mAdhuyya guNa: / kaTamiti kaThinasya naam| ruco dIpte: khelaa| kakumphena itTana zAkapArthivAdisamAsAzrayeNa kaJcidartha bodhH| ruco hAsaH, kakubhA dizAM bhAso dautyH| bhayo ho'nyatarasyAmiti (8462) puurvsvrnnaadeshH| iyameva daNDi vAmanAdAlaGgArikasiddhA'samayaguNA gaur3IyA rautiH| gaur3IyAdikSAnAM dezasiddhimUlatve'pauyaM prathA gaur3IyakavicakramamArgasya na sadA samyak samaJjaseti yathA tathA'smAbhiritaratra suucitaa| yadatrAghastAt kaustubhavatA gAbandhalakSaNasyaujasaH punardIptamadhyamTadutvAbhidheruddhatamadhyamamadhurAkhyairvA'dhastAdupadarzitamadairanta vibhAgastat kvacita prAcInamahAkavipadalalyANa samAdhAnAya kacijjayadevAdAciaunakavigItakabitAnAM gauravarakSAmAvamiSakameveti ca manyAmahe / __(11) 'kAdisahitA eva' 'kakArAdirahitA eveti pAThI yathAkramaM (ka) (ga) pustakayoH, anyatra 'akArasahitA eva' kArarahitA eveti pATha upalabhyate / ditIyapakSe tu 'akAra'padaM kharopalakSaNamiti dhm| Page #293 -------------------------------------------------------------------------- ________________ An A SaSThakiraNaH / .. 240 zarvAdagarvakharvIkaraNa(12)-caNabhujAdaNDazauTIryacaNDa : ziSTAbhauSTra kRSI pracuraghanaghaNAvikramazcakrapANiH // 6 . eSa projiimaargH| aTavagairaraphaizca kakhagaghAbhyAJca vivrjitaiH| ayuktazca mahAprAgairmadhyaMtAM pratipadyate // 12 kA madhyatAM madhyojastvam(ga) / kakhagdhAbhyAmiti-acchAdivarjanaM na kAryamityartha: / mahAprANairiti hakAreNa saha vargacaturthe staiH, ayuktaiH kevalairityarthaH, cakArAt cit saMyuktaizca / / ' zRGgAro'pya Sa cAruH syAt karuNAdau bhavenna vA / mAdhuryavyaJjakaiga yuktazcedatisundaraH / gAr3habandhaH sa AkhAtaH pAThe vadanapUrtikRt (gh)||13kaa yathA-kastUrI tilakAyitaM trijagatIsaubhAgyalakSmayA dhana nigdhazyAmamayAtayAmamadhika zlAghya muhuH pAtu vaH / AbhIrIstanakumbhakugu marasAsaGgena saugandhyabhAga brahmAnandamahAsudhAmbudhirahaHsandohadohaM mahaH // 7 Uoca yasya pAdapIThaM sarveSAM devarAjaprabhRtInAM mUrDI sakaTasambanghira nadIptichaTAbhizchanna prakaTitapaTutAyA: protirga: yeghA mahobhiste jobhiH karaNe hAdevAderapi gavaikha kharvIkaraNe khyAto yo bhujAkhastasya zauTIrya parAkrame pracaNDa cakrapANi: zidhAnAmabhIeM kposstt| kathammataH / pracuro meghatulya kva pAvikramo yasya sH| ___ egha madhyamaujoyanakavarNa: karuNarase kasyacinmate cAru: syAt kasyacinmate na / brahmAnanda svarUpamahAsadhAmbu dheH sakAzAdapi yo rahaHsandoho rahasyapremAnandasamUhalaM pUrayati yanmahastana:svarUpaM vastu tado yudhmAn pAtu / kathambha tam? meghatulyasnigdhazyAma puncaayaatyaammgtrsmekrsmityrthH| punaH trijagatIsaubhAgyasampattirUpanAyikAyA: kastarI. tilkaayitm| - (gha) 'gAbandhatvamoja' iti vAmanakRtaM zabdaguNatvena nirdiSTasyaujaso akssnnm| 'bandhaH padaracanA, tasya guNA aoja:prabhRtaya' iti kavipriyAyAma / sa ca bandho hAmiazithilabhedena vaividhyamApano yathAyathaM camatkAramAvahatItyAkare muucitm| aba saundaryaca na pAThadhammavazena, (12) -'karaNacalabhuje'tyazuddhaH pAThaH kevalam (cha) pustaka evopalabhyate / . Page #294 -------------------------------------------------------------------------- ________________ 248 alaGkArakaustubhaH / yathA vA--sAndrAnandaghanaM ghanAghanaghaTAmigdhojjva nazyAmala. jyotajAsajaTAlamAlaya iva premAtrilokIthiyaH / kRSNasyAGgamanaGgasaGgaralasahopAGganA'pAGgaka vyAsaGgana taraGgitaM mama manaH saGgitvamajhaukriyAt // 8 prasAdasya vyaJjikA tu kevalaM racanA matA / na tatra varNaprAdhAnyaM prasAdo vizanArthatA // 164 kA sarveSveva rameSu prasAdasyopayuktatvAnna vrnngtniymH| udAharaNamkope yathA'tilalitaM na tathA prasAda vakta vidhe! satatamAtanu mAnamasyAH / ityAkalayya dayitasya vacovibhaGgoM rAdhA vivartitavinamramukho babhUva // 8 // yadyapi guNaparatanvA racanAdyAstadapi vaktvAdaH (gh)| poSityAtadadhaunA bhavanti tasmAda guNo'pi tddhaunH||184(k)kaa tasmAdetoH, vaktrAdeI ktRvAcya bohavyAnAM, tadadhIno vaktrAdyadhInaH / uhate vaktari uttamojo dhIrodAte vaktari madhyamamojI dhIralalite vaktari mAdhuyyaM prasAdastu sArvatrika iti / * ityalaGkArakaustubha guNavivecano nAma SaSThaH kiraNaH // * yathA veti-kandarpa yuddhe lasatagopAGganAyA: snigdhApAnayAsakrena caJcalaM triloyAH zIbhArapasya zrIkRSNasyAGga karta mama mana:saGgitvamaGgIkriyAt mama manasi sadA spurasvityartha, : kathambha tam ? sAndrAnandanivir3a punazca varSakame ghaghaTAtulyasnigdhazyAmalajyotkhAsamUhai: jaTAlaM yuktmityrthH| vizadArthatA-aba kaI vimA'rthabodhakatA prasAdaH, tasya yanikA racaneva / he vidhe ! asyA rAdhAyA mAnaM sadA vistArayeti nIla ghAsya vacaso bhAGgImAkalayya / yApIti suutrm| aucityAditi-yathA vaktaradhInA racanAdAstayuktapado'pyojo. mAdhuyAdiguNAdayo'pi tathA bhaviturmahantIti / * . api tu sahRdayasaMvidAlambanatayA vizeSApekSatvena / bandhaghaTitasya camatkArasya pAkazayyAdi. viSayatattvasya ca kharUpaM rItikiraNaviveke prpnycyissyte| 'sAndre' va 'prembAmAlaya' ityaMzahIkAlatA na vayAkhyAta: shjsiddhtvaat| 'kopa' ityAdi zloke caturtha kiraNato yat pATabelapaNyaM na tat kSatikRt / caucityadizAdi-caucityavicAracarcAdiSvasya vistara iti Page #295 -------------------------------------------------------------------------- ________________ saptamaH kiraNaH / patha 'upamitimukho'laGkatigaNa' iti ( 1makArikAyAm ) yaduvaM tatra mukhazabdasya mukhyArthatvAdamukhyasya prAptau prathamato'mukhya zabdAlaGkAramevAra ekanArthena yat proktamanyenArthana caanythaa| kriyate zleSakAkubhyAM sA(1)vakrotirbhaveddidhA (k)|| zleSo'pi ca bhaveTTedhA sabhaGgAbhagamedataH // 195 kA zleSeNa kAkA vA, zleSazca vidhA'bhaGgaH . sabhaGgazceti / atrAmaGgazleSaNa'kastva zyAma !' 'hari'-'babhUva tadidaM vRndAvanaM nirmUgaM' 'ho nAgari! mAdhavo'smA'-'samaye vaizAkhamAmaH kutaH ? 'mugdhe ! vidhi janAIno'smi' 'tadiyaM yogyA vane'vasthiti'-. 'rbAle'haM madhusUdano'smi' 'viditaM yogyavirepho ( ka ) bhavAn' / 1 athAnAlaGkAro dividho'rthAlaGkAraH shbdaalngkaarshceti| tatra pUrvokta "upamitisakhyo'laGkAtigaNa" ityupamitipratyarthAlaGkAro sukhyaH, vakrokyAdizabdAlAroM gauNaH / ata yAdau gaunnaalngkaarmevaah-athetyaadinaa| abhidhAvRttAkenAthana yadastu proktaM zleSakAkurUpeNa yAnAvattibhyAM proktanAnyenArthena tahavanyathA kriyate tatra sthale zabdaniSTho vakroyalaGkAro jnyeyH| zrIrAdhikA grAha-he zyAma ! tvaM kaH ! abhidhAttamA prttrmaah-hririti| punaH zleSarUpayananArattayA 'hari'zabdasya siMhaparatvamabhipretya zrIrAdhA pUrNa kathA karoti -bbhuuveti| janAnayatIti zleSeNa janapaur3akaH, ato vane'vasthitistava yogyaiv| direpo bhrabharaH, zleSeNa do rephau yatneti vutpattayA tvaM brbro'pi| yo hi gopAlakaH sa barvaro bhavatIti prsiddhH| (ka) atha tAvat kAyamArge'laGkAratayA nirUThAnAM kiyatI maryAdeti cirantanAnA bhAmahAdInAM satyAmapi bahudhA vipratipattau dhvanikArayavasthApitAdhvani viharatA navInAnAM nArya praznaH kAmapi sndehkuuttkottimdhirohti| yattu prAcInAnA mukhapAtreNa vakrodhi Page #296 -------------------------------------------------------------------------- ________________ 250 alaGkArakaustubhaH / sabhaGgo yathA 'kAnte' 'kIrtirakotireva 'vada me kiJci'-"jar3ebhyaH paraM" 'dhIrA kA'pi bhavatyaho' 'kathamaho buddhirbhavet pUrNimA ?' 'kA medhA tava bhUyasI' 'na madane, tvayyevamAdhAraNa' 'tammA mA smRza' 'na spRzeyamiti sa zrImAJjito rAdhayA (k)||2 kAkA yathA na vadasi hariNA'pi pRcchAmAnA na bata vilokayame vilokymaanaa| nijamabhimatamIyatAmidAnI vidhuvadane ! samayaH sa no na bhAvI // 3 api tu bhAvyeva, yadA bhaviSyati tadA vaikalyaJca drakSyAma iti bhAvaH / anuprAsyata ityarthanuprAso(2)varNasAmyataH |186kaa sajAtIyaM varNamanu sajAtIyavarNAntaraM prakarSeNAsyata iti vyutpattiH / hai kAnte ! iti kRSNena sambodhitA mAnino ahanta kAntA na bhavAmItyarthaM yajayanto kA'nta nAze sati tiSThatauti praznasyottaramAha-sTatasya janasya kauttakottauM eva tiSThataH, nAnyat kinycidpotyrthH| kiJcinme vadetyA kA sA tvayA saha sambandha eva mama nAsti kiM vakSyAmautImamarthaM yaJjayantI civastu kimiti praznasyottaramAha, jar3ebhyaH paraM jar3abhir3a mityrthH| ghorbuddhiH kathaM rAkA pUrNimA bhaveta, kA medhA buddhistavettayaktaH kAme kanda dhA dhAraNamityucyate cet mama kandapa dhAraNA nAsti, kintu tvayyeveti, praznasyottaraM labbA yatkicit svarasatAyAM tantasmAnmA spRzeti prazne tvAmahaM na spazeyamilattaraM kurvatyA rAdhayA jita eva / idAnI mAnasya dAyarUpaM nijama bhimatamIhyatAM kriytaamityrthH| yasmin samaye satamaralodhvanirbhaviSyati sa samayo no'smAkaM na na bhAvI, api tu bhaviSyatyeva-tadA svayaM mAnaM vihAya AkulA bhUtvA tanikaTe gamiSyasItyapi tatra vaikalyaM drkssyaamH| anu pazcAt prAsyate prakarSaNAsyate kSipyate iti vutpattayA yatra sajAtIyavarNasya prakSepastanAnuprAsAlaGkAro jJeyaH / sakRttayA sakRttva na, tathA ca yatra sajAtIyavarNadayasya sakRt prakSepastatra cha kAnuprAso jyH| jIvitakAreNAbhANi-'tattva sAlaGkArastha kAvyate'ti, 'tanAlaGka tasya kAvyatvamiti sthitiH, na puna: kAyasyAlaGkArayoga" iti ca tatrAlaGkArikacar3AmaNonAM dhvanikatAM yAhRti: 'dhvanyAtmabhate nAre samIkSya viniveshitH| rUpakAdiralaGkAravarga eti yathArthatAm / ' iti, tadanuyAyinAmAlokagranthakatA 'yato hi kaviH kadAcidalaGkAranibandhane tadAkSiptatayaivA Page #297 -------------------------------------------------------------------------- ________________ . saptamaH kiraNaH / 251 sa ca de'dhA chekattibhedAt-17 kA chekAnuprAso vRttya nuprAsazceti iMdhA / __ chekaH skRttyaa| 198 kA ekavArAnunyAsena ccheka: syAt / yathA dhAma zyAmamidaM zrIdaM jagato viratodayam / dhyeyaM geyaJca sarveSAM dRzoH prema (kha) yazomayam // 4 atra makArAdInAM satadanunyAsaH / mAdhuryavyaJcakatvena sa eva hya panAgaraH // 166 kA sa eva varNa vinyAsaH / yathA anaGgamaGgalArambhe sambhedaH khedakampayoH / zaGke paGkeruhadRzo na rasyA'nandamattatA // 5 ekasyApyathavA'nekasyAmer3itatayA ydi| nyAsaH sthAittAnuprAsaH (kha)-200 kA yathA-dhAma zyAmalamuddAma kAmakoTimanoharam / dhyeyaM geyaM samAstheyaM samAnayaJca mAnase // 6 yazomayaM yazaHkharUpam, grAdhikya vivakSayA dharmanirdezaH, 'ayaM sAkSAt paannddity'mitivt| ava"ma'kAradayasya "ya'kAradayasya ca (kha) sakadeva paatthH| kekAnuprAsasyaiva mAdhuryyayaJjakavargAghaTitatvena "upanAgara"-iti saMjJA (kha) bhvti| zrIkRyona saha khara thezvaryAH sambhoga gavAkSadvArA pazyantI kAcit makhyanyAM sakhoM prtyaah| kamalahazo'sthA; sambhogasyArambha eva khedakampayoH sambhedarUpo vino jaatH| ato vinavazAyarautyAdighaTita: samparNa sambhogo'pi na bhaviSyati, tata gava yA'nandasya mattatA'tizaya: sA rasyA netyahaM shke| AnaMr3itatayA diti rukttyaa| pUrvodAharaNe 'ma'kAra'ma'kArayoH sannivezaH, alo. dAharaNe 'ma'kArANAM 'ya'kArANAM pun:punruktiH| samAsyeyaM samyag vizvasanIyamityarthaH / / napekSitarasasambandhaH prabandhamAramate, tduprdshaarthmidmuktm| dRzyante ca kavayo'laGkAranibandhanakarasA anapekSitarasA prabandhaghu" iti ca mAkUtabhaNiti: pathyAptasattaravaca iti vicAraca tI virmyt| atra prantha prakAza katA katAmalakAroTezaprathAmanusRtya Page #298 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / 252 anekasya yathA vividhavadhavadhasAdho ! virama ramAnAtha ! nAdhyatAM kaitavavijJa ! samajJAM tava vijJAtuM na vijJA'ham // 6 eSa ca dvividho bhavet / mAdhuvyajo'nukUlatvAt - 201 kA nAtha ! krameNodAharaNe-- anaGgasaGgarAsaGge bhaGgimeva ( kha ) sa jaGgamaH | saGgItaraGgI tanvaGgIsaGgI rAsaGgato hariH // 8 uddaNDakAma kaNDUlabAhumaNDalacaNDimA / zrIkhaNDa piNDa hiNDIra puNDarIkayazA hariH // tathA-- cakArAt padAvayavajo'pi ca / ( 1 ) uddAma mAdhavIdAmakaNTha utkaNThayA hariH / rAdhAM nAtidurArAdhAM sasAra rasasAravit // 8 evamojasyapi 'UrddhAddhaM sarvamUrddhA' mityAdi (6STha kiraNe 6STha zlokaH) / kAcinmAninI prArthanAM kurvantaM zrIkRSNamAha - vividheti / athAnantaraM na nAyartA yAcyA kriyatAm / eSa vRttAnuprAsaH / zrIkhaNDa piNDa candanapiNDaH hiNDauraH phenaH puNDarIkaH zvetakamalam eSAmiva zvetaM yazo'sya / egha lakAraghaTitAnuprAsaH - lakArasya bAhulyena zithila bandhAcchithila ucyate / vakroktareva prathamaM nirdezaH / prAcA bhAmahena nirdiSTAt 'rUpakAdiralaGkArastathAnyaibahudhodita' ityAdi kArikAyanyAt kecidrUpakAditaccAlaGkAradhArA'nutriyate / dhvanikArakArikAyAM tanmatopanyAso varIvartti / vyaparairudbhaTAdibhi: (sarvasvakAro'pi tanmatAnuyAyI ) bahubhireSa punaraktavadAbhAsasya prAgute kho vyadhAyi / prayaccAparaH panthAH - vyalaGkArazAstravimarzakAnAM sa eSaH vakroktipadapratipAdyavastumahimnA vicchittimAvahati vakrakavivyAghAre vyalaGkArasAmAnyAparaparyagaye prAcA sUcitAM zaktimAvahanitarAM tattvonmeSa ityeva manyAmahe-yamuddizya vipazviduktI 'vakroktiH kAya jovitam ' 'bhinnaM didhA svabhAvoktirvakroktiH ca eti vAGmayam,' yamevopasUcya ca pUrvapakSiyo matadhva sakalpamuSjumbhaNamAcAryyadaNDinaH 'svabhAvoktizca jAtizcetyAdyA sAlaGkati'riti svabhAvokralaGkAraka cAntarbhuktau nirbandhAntaH siddhAntastasyA vyAdimatayA nivezazca / paramarvAcInagrantheSvasya padasya vakroktipaJcAzat(1) bhayamatiriktaH pAThaH kevale mudrita pustaka evopalabhyate / Page #299 -------------------------------------------------------------------------- ________________ saptamaH kiraNaH / 253 komalo lATa iSyate / 202 kA komalavarSAnuprAso lATAnuprAsa: / udAharaNam-'lIlAlasalalitAGgI'. tyAdi (64kiraNe 1ma shlokH)| eSaH kaizcicchithila ucyate (kha) / tAtparyyamAvabhedatvAllATa ityucyate'paraH // 203 kA zabdArthayorabhede'pi tAtparyyamAtrabhivale, lATo vidagdhaH (2), tasya niyatvAmATAnuprAsa (kha) ityaparairucyate / padasyApyeSa:-204 kA eSaH lATAnuprAsaH padasthApi, 'papi'zabdAt padAMzAnAM padAnAmapikrameNodAharaNAni kRSNatvena sakhi ! prAdurbhAvo manye manojaneH / manojaneH punariyaddadagdhIvaiduSI (kha) kutaH // 10 ratnAni ratnAkara eva santi puSyANi puSyAkara eva dhatte / guNo guNane labhate prakAzaM yazo yazodAsutasevayaiva // 11 padAnAM yathAyeSAM na vRndAvanacandralIlA hRdyasti teSAmaparairguNaiH kim / yeSAntu vandAvanacandralIlA hRdyasti teSAmaparairguNaiH kim // 12 evaJca vRttAvanyatra vA punaH / vRttAttayozca vA nAmaH sArUpye syAdathAparaH / 205 kA tatraiva vA samAme'nyatra vA'samAse samAsAsamAsayorvA nAna eva, na tu padasya, sArUpye satyaparo lATAnuprAsaH / (kha) pdaanaamnekeghaampi| vaidudhI pANDityam / anekapadasyAnuprAma:, asyaiva bhinArtha ve yamako bhavatIti jnyvm| ___ nAmna: prAtipAdikasya samAnarUpatvena natu naamvibhktighttitpdsy| prabhRtilakSyeSviva satarAmalpa prasarAyAmalaGkato zakti: prayogazca sa ca vidagdhamAvasaMvedya meSakAkumahite kUTakammaNi prvrtte| padaparizttamA nAsya gandho'poti zUndAlAra evaaym| 'direpha' ityasya vavara' ityarthAntaraM TokAkRtA svIkRtam-paraMbhramarakarmAbhivyakkinA ghaTakAmukatvena ghaTito'pyathaM syAt / 'kizcit' 'dhorAkA'pi' 'kAmedhehAdidhu suspaSTodayA kaSTArthatA na doghAyetyalam / (1) 'lATo'vidagdha' iti (kha) (ka) pustakayoH pAThaH / Page #300 -------------------------------------------------------------------------- ________________ 254 alaGkArakaustubhaH / udAharaNam himakiraNakiraNamadhurA rAkA rAkA'mRtAMzumukha ! bhavataH / virahe viraha mUrchA sakhyAstAM kevalaM dahati (3) // 13 neha (1)- sumahimahimakaramadhurA madhurAkAyA nizA nizAtayam / tava rucira ! ciravilambe pradahati tAM kRSNa ! kRSNavameva // 14 idantu yamakAntargatameva bhinna bhinnArthatvAt (kha) / tadevaM varNitazcha kattipadAvayavaikapadAnaka padanAmasArUpyAt SaTprakAro'nuprAsaH / / (3) yamakaM tvarthabhinnAnAM padAdInAM samA'kRtiH (5) / 206kA parasparamarthagatabhedavatAM padapadAvayavAnAM samA'tatiH sArUpyaM yamakam(ga) / rAkA'sTatAMzuH pUrNimAcandrastattulyamukheti zrIkRyA sambodhanaM, tava virahe mULarUpasakhyAzca virahe rAkA pUrNimA tAM dhti| rAkA kathambhUtA? himakiraNacandrastasya kiraNana mdhuraa| iyaM vasantakAlInapUrNimAyA nizA nizAtA virahinyA duHkhadAyakatvena tIkSNA kRSAvA agniriva tAM dahati / nizA kathambhatA ? sumahimacandrena mdhuraa| "hima" "hima" "madharA' 'madhure"tyAdipadAnAM bhinna bhinnArthatvAdidasudAharaNaM yamakAntargatamiti neyamato'tra yamakatvamanuprAsattvamubhayamapi vartate (kh)| evamiti-chekAnuprAsa ekaH, vRttAnuprAso dvitIyaH, lATAnuprAsazcaturvidhaH ,eva krameya ghttprkaaro'nupraasH| (kha) anuprAsasya kRtrimatAyAM svabhAvasiDAyAmapi na tAvat kimapi mAnavakRtaM kAyaM bhUtaM bhavat bhayaM vA yannAsya sAhAyakamayekSitumahati / (Cf. the aids of Assonance, Alliteration, Oncmatopeia, Rime etc. in all verse) paraM madhuraracanAyAM sukumAramAga'sya prakarSa: sahajasiddha eva pratibhAti / 'premayazomaya miTakaM padaM vA / atra 'ma'ma' 'daMdaM' 'to' to' 'yaM yaM' 'ma' 'ma' ityanukramamanunyAma: / upnaagreti-udbhttaadyvevm| prakAzakRtA rudraTAdipradazitavRttipaJcakasya vAmanarAjazekharabhojAdikRtagrantheSu pradarzitarItibhiH sAmaJjasyasAdhanAya 'kaMghAJcidetA vaidarbhIprasukhA rotayo matA' ityabhyadhAyi-na sa panthA atra samyaganusRtaH, rIte: ethaka prasaGge vyvsthaapittvaat| paraM vilAsavinyAsakramotyamatra camat (3) "-mukha yadi maam| prakaTitanijaguNa ! guNakhanimadahattatte namaH pram" ityAyAyA asyAH pAThAntaraM (ja) pustke| (4) 'na hai tyaMza: (i) (ka) pustaka yonAsti / (5) 'samAhati'riti (ka) pustake kArikAyaryA vRttyazekSa pAThaH / Page #301 -------------------------------------------------------------------------- ________________ ___ 255 saptamaH kiraNaH / etacca pAdajetvena navadhA-207 kA etat yamakam / prathamasya tu / hitIyena tIyena caturtheneti tattidhA // hitauyantu tRtIyena caturthaneti ca vidhaa| tRtIyantu caturthenetyeka eveti Sar3a bhidaH // prathamastriSvapautyanya iti saptadayaM punaH / prathamastu caturthana hitauyastatpareNa ca / prathamastu dvitIyena TatIyastatpareNa ca // 208 kA prathamo dvitIyena TatIyena caturtheneti trayo bhedaaH| hitoyastRtIyena caturthe neti ceti ho| tIyazcaturthenatyekaH / prathamastridhvayItyekaH / prathamacaturthena dvitIyastRtIyenetyekaH,prathamo hitIyena tRtIyazcaturthanetyeka:-evaM nava / azlokazlokayozcAttatrA vedhA bhavedatha / tenaikAdaza bhaMDAH syaH padabhAge ca pUrvavat // navadhaiti bhidA jeyA vitiyamakor3avAH // 206 kA aIzlokAttayA lokAvRttamA ca punrekaadsh| punaH padasya bhAge ca yadyamakaM tat pUrvavavavadheti. viMzatirbhedAH / pAdasya tu vikhaNDatve viMzabhedAH prkiirtitaaH| catuHkhaNDatva' ca punazcatvAriMzadabhavenidA (ga) // 220 kA kAritvamiti sArthakamasya prakArasyopanAgaratvena kthnm| vRttIti-vRttirAttiriti yaavt| evameva vidyAnAtha: 'ekaditriprabhRtInAM vya anAnAM yadA bhavet / punaruktirasau nAma vRttAnuprAsa issyte||' nAtheti-na ati padabhaktiH, sA ca vyapaMvAkye kiyaramvAbhAvikIva prtibhaati| 'samajhe' tyatra saGketaH pAribhASiko'tha iti bahavaH / 'manimeTamanica: sAdhatvaM kazcidupapAdyam. paraM kecidoDazA: prayogA yarzacInasAhitya upalabhyante! kaizviditialpaprANAkSaraM zithilamiti kAyAdarza gaur3orItivisukha praacaarydnnddau| parameSvapi myaleSu notkarSAsaH, tatra niruktAyA gaur3IrIterAdaradarzana miti 'kaizci'dita lekha: / lATAnupAma Page #302 -------------------------------------------------------------------------- ________________ 256 alaGkArakaustubhaH / diGmAtramudAyite suratarurISa natAnAM suratarucirgoMpataruNInAm / vibhuvanajanakamanIyo()jayatAdAbhorarAjayuvarAjaH // 15 suramArthabhUSita pdaibrhmaadibhirdhikbhktisnmH| surasArthabhUSitapadaiH svaH stutaH kezihA jayati // 16 manmathanamadantagyA keTilo'jjanakAlakUTAtAH / priyasakha ! kaTAnaviziAvo manma yanamadaM sa rAdhayA sasRje // 17 jayati vrajapatitanayo namadanamattalyakAruNyaH / na madana ! matulya hatA kA'pi vinA yena mAntudasi // 18 rAdhA sukumAratanurmadanavadhAnAdupaithati glAnim / baho'yamaJcaliste madana ! vadhArtha na tAM vitudeH // 18 vajapatinandana ! nandaya nandaya vRSabhAnunandinIhRdayam / madanamadojjvalamatulaM madanamadojaHprasAdamAdhuryyam // 20 natAnA bhaktAnAM surataruH kalpavRkSaH goparamaNInAM sarate rucirytstthaabhuutH| surAga mArtha: surasamUhastena bhUSitaM padaM yeSAntelavedibhiH saraso yo'rthastena bhUSitAni padAgi yeSu te: stavaiH stuta: zrIkRSNo manmathenAmilAgheNa namananamantaraM yasyAstayA rAdhayA manmathane mado garyo yatastadyathA syAttathA sa kaTAkSarUpo bANa: smje| namati nabanamatyanane tulyaM kAraNyaM yasya saH, yahA namati nane'namata suItulyamekarasaM kAraNyaM yasya sH| hatA vu:khitaa| 'nandaya nandaye ti vImA / madanamattatayojjvalaM madena gavaNa namanti bhAvAdhikyAjamAnyona:prasAdamAdhuryANi yatra tahadayam / aojo balam / sadAsadattamAnaM nitymityrthH| pati-lATANyapradeza (yasya gujrAT ityAdhunikI saMjJA) prclitmnupraaskrmsplkssaatt| sa tu komalAtmA padapadAMzAvayavabhedena bahudhA bhinnazcetyAkare dRshyH| tasya zithileti niruktena sahAbhedakathanaM na srvjnsmmtm| 'vedagdhI 'vaidudho bhayavApi bhAvalakSaNasya vyanaH striyAM prayogaH yakArasyAnuhezazca sAmagrIcAturItyAdivat, vyanaH pitkaraNAGgIkAre bahulamiti vAmanaH / bhinna bhinnati- iyameva lATAnuprAsAdyamakasya jhidaa| vasantapUrNimAyA ityAdi bhinna bhinna evaarthH| evmnytraapi| ato negha laattaanupraasH| prakRtodAharaNe 'madhurA' ityasya lalitAtmikA 'madhurakAyA' ityasya vasantapUrNimAyA ityarthaH / lATAnuprAse tAtparyyamAtrabheda: yamake'bhidhAgatArthabhedo'pi, evaM TIkAvadukti: 'ato'tre'tyAdi na hRdyA, yamakasyAnuprAsApavAdatvena vidhAnasAmarthyAt / (6) 'jayati anarAjayuvarAja' iti pAThaH (ja) pustake / Page #303 -------------------------------------------------------------------------- ________________ saptamaH kiraNaH / kAnanaM jayati yatra sadA sat kA na nandati yadetya mukhatrIH / kA na nandatanayasya manojJA kA'nanandhayati vA na hi tasya (ga) // 21 yathA vA----(ga) navapayodharakAnta ! viramyatAM na vapa yodharasaM hRdi mAnmayam / navapayodharakAnta ! sa vai bhavAnavapa yo'dharapaH pratiyoSitAm // 22 kAmandadhAnA hRdaye'nurAgaM smarAlasAGgI vidunoti baalaa| sparAlasAjIkuru tA mukunda ! kA mandadhAnA na bhaveda vinA tvAm // 23 samastakalyANagRNaikavAridhe ! samastavAste katamastrilokyAm / namAmi, me mAdhava ! samprasIda, na mAmime dyantu durantatApAH (8) // 24 he navapayodharakAnta ! navameghazyAma mAnmathaM yodharasaM hRdi na vapa nAgepayetyarthaH / bhavapayodharA kAntA yasya he tAza ! navA navInAH, tAsAMpa ! prANa zoSaNa ! pe ovai zoSaye, he mjjiivnshodhketyrthH| yatvaM mavipakSaramaNInAmadharaM pibasIti / kAmaM yatheSTamanurAgaM dadhAnA baalaa| atastAM smarAGgIkuru ca, he alasa ! tvAM vinA kA mandadhAnA na bhavet api tu sNvaiv| dhAnaM dhAraNaM, mandaM dhAraNaM yasyAH duHsthitetyrthH| dyanta khhyntu| - (ga) tulyathu tinidAnA mAdhuryasatiranAdikAlata: sarvanaiva mAnavamanovRttiM gadayato . zobhAkAritayA'laGkAramArga prakRSTamupasthApyate-tatra bhASAsa kAsuciciyopadhAyakatA. sakhena tasyA aikAntikatayA svarato vaNato vA kharavarNa militAdadharAdA'virbhAvaH, kAsucit punaranyathA'pi svaravarNasaMhatisAdRzyena tasyAH sphurnnm| pUrvatra kramagaNanA'rthabhedAdicintA ca yabhicAriNI, itaratra kramo vibhinnArthavattA ca sukhaM linggm| prathama stAvadanuprAsapadavAcyaH, ditIyo yamakamityanvartha mbhidhiiyte| pUrvatra ramapuriNAAtA bhavitumahati, anyatra tu kaTakalpanAzrayatayA rasaparipanthitvaM bahuza eva jAyate, yadAhu:'tattu ne kAntamadhura miti yamakAna deze pAlaGkArikacUr3AmaNaya yAcAryadAhinA 'mAnupAyA rakhAvahe'tIGgitenAsyAnuprAsato bahuzo laghatvaM nipuNaM pratipipAdayiSa smanthe-capare'pyarvAcInA: khAM vimatisadghoSayanto rakhAhitakAyatattvAH 'prAyeNa yamake cine ramapuTina dRzyate' ityAdimatavAdena / paramAsIna kazcana kAla: yatrAsya bhUyAnAdaro nipuNakavikarmatayA kAthAGgarUpeNa khaukArazca kavisamudAyasammato naat:| kAlidAsakate raghuvaMze bhAravikAce ca kAcidavatrimeva zobhanarupanIya darzavattauti sahRdayAnAsupalabdhireva pramANe-bhaTTikAye (8) ita a "yathA vA-sadAsadAnandamayaM vapuste sadAsadAsaunikara puraJca / __maho mahoddAmarasastavAyamahI mahI bhUri tava jaya ! // ' pratyadhikaH zlokaH (kha) pustakasya talabhAge darzitaH, mudritapurake copalabhyate / TIkA ca tabalyA prthimmaayoprlbhyte| 33 Page #304 -------------------------------------------------------------------------- ________________ 250 .. alakArakostubhaH / . pAdarja navadhA yamakaM darzitam (ga)-atha pAdabhAgajAni drshynte| kalaha kalahaMsAnAM kalaha ka-la-haMsakAH / abhyasyantIva gopInAM caraNAmbhojavAsinaH // 25 madhurA madhurAkAyA rajanI sA yadA'jani / madhu-rAma-dhurA kAsAM tadA nAsIcIH puraH // 26 sAdhvasAdhvanyadattAdhi, gurUNAmapi savidhau / kRSNa vIkSyotamakA sA'sIt sAdhvasAdhvavicArataH // 27 kAJcIdAno ravastasyA raNato'raNato'tanoH / raNa-toraNato bhUritriNaH kRSNamano'harat // 38 gopInAM kalahaMsakA: ke sukhaM lAntauti tathAbhUtA isakA: pAdakaTakAH kalahaMsAnAM kAdambakAnAM kala hamabhyasyantIva ; te yathA parasparaM kala hAyante tathA kalahAyante iva / koTazam ? kalamayaktamadhuradhvani jihote prApnotIti tathA, tat hantIti vA tAramityarthaH / hareraNe kAsa pauyamAnamadhubhI rAmadhurA ramaNAtizayo naasiit| sAdhvasAdhvani sAdhvasapathe na kadA'pi dattAvako yayA mA gurUNAmapyagra utsukA AsIt / kAJcaudAmnaHkathambha tasya / aragato gamanAvo raNataH zabdAyamAnasyAtanoH kandarpasya raNasambandhina toragAhandhanamAlAyAH sakAzAdapi bhUyasI zrIryasya tasya / namusakAikho numAgamazca / mAdhakAye tadanusAriNi nAtiprasiddhe gaDDalikApravAhapatite sagaMbandhakAyakadambake, yamakamAvAhatIvite kIcakavadha hariprabodha-nalodayAdAnekakAya vizedhe'sya sphuraNantu na tathA shRdyhRdyhaari| netacitraM yadasya ita jahamA cInakavisamayamaye naye kAyAntagar3abhUtatayA tucchatvamayasiddhAntaH / tathA sati na tAvadasya paramArthato mAdhuryyayanakatvamapAkriyate-paraM na nikhilaM mAdhuyya zabdAzrayameva prshsymityrriikaarH| nApyanena sakalajanasaMvedyaH sadarthasamAbhiH zabdamAghAkhAdo vA'palapyate yamAzritya pratIcyasAhityabhedeSa Onomatopeic poetry iti kAyabhedaparigaNanaM yasapalakSya ca tatratyasamAlocakAnAM samaya:-'Tis not enough no harshness gives offence The sound must seem an echo to the sense'. prAcInAryasAhitye cAsya vaiziSTayasya 'svacaraNaviniviTepurainakInAM jhaNiti raNitamAsIttatra citraM kalace tyAdikomalabandhe pado, 'ete te kuhareSu gaharanadadaH godAvarovAraya ityAdikaThorajiSTAyAM bhavabhUtivarNa nAyAM, "paJcadbhunabhramita cAMgadA. 'bhidhAte'tyAdi veNyAM sATopoktau ca prkaashH| parameSAmanuprAsatayA grANaM sampradAya. sammatamityaviruddhama-anuprAsabhedAca vAvaH pratiyugaM pratyAlaGkArikavayaM bhinA iti Page #305 -------------------------------------------------------------------------- ________________ - saptamaH kirnnH| 25 dRzoragocareNaiva harikSA hariNAdhi ! te| kapolabhittirmAnabhahariNA hariNAvatiH // 28 agocara sati harI dahatyeSa mano mama / madanI madanodenAmadano madanojasA // 30 sadAsadAsonikaraiH paricchadaiH sadA sadAnandavilAsavigrahaH / sadA'sa (ga)dAkSiNya kapA'dibhiguNe : sadAsadAro vilalAsa mAdhavaH / / dRzoragocareseMva khatA hariNA zrIkRSNena tava kapolabhitti: hariNAkRti: pANDavirabhUt / kozena ? mAna eva ibho hastI tasya hariNA siNhen| madano mano dahati / kena ? madanodena mtttaakhnnddnen| kauza: 1 madanojasA mamAvalyena madano'rSaNaH, madi harSa / (7) paricchadaiH saha madA mannAnandamayo vilAso vigrahazca yasya sa maadhvH| dA dAnam, yAso dIptiH, dAkSiNyazca tadAdibhirguNa: sannAsa upavezo yeSAnte dArA vasya sH| bAtameva / atyanuprAsasya nirUkAnuzAsanikasavarNatvamayayaJjananiSThatvakharUpasya, dazA dagdhaM manasilaM jauvayanti dRzava yA' ityAdilakSyeghu sphuTasya, antyayojyAvartitayA khyAtasyAnyAnuprAsasya 'mA jahauhi dhanAgamalapaNAM kuru tanubuddhe manasi viTaNA'mityAdi-bahuprasiddhalakvevAvirbhavato yathA nAtra granthe gaNanaM, tathA pratidezaM minasya kArNaTo-kauntalItyAdimAmbA lakSitasya kaDAbharaNakRtA kRtoddezasya hAdaza vidhasyApi na sUcanamityapyavirUto mArgaH, yata eSAM digdarzanamyAyena vinyAsa eva sAdhIyAn / nAvyazAstrazatA punamakasyaivaikasya zabdAlakAratayA gaNanaM kRtaM, tathA'laGkArikasampradAyasihasyaiva yamakasya tatra lakSyalakSavAni / anuprAsasya tatra kathaM na grahaNamiti tu smygvimrshnauym| 'etaddazavidhaM jJeyaM yamakaM nATakA ayam' (1962) ityabhidhAnantana, paraM nATakAzrayasyAlaGkAravAtasya gaNanAyaryA zabdAladhAraka'nuprAsasyaiva grahaNaparo nibandho varIyAniva prtibhaati| idAnI pariciteghu nATakenuprAsasyaiva prasAro dRzyate, yamakantu tatra virlvirlmev| rAmAyaNAdiprAcInatamaracanAdi. mbapyevam / evaM sthite prAcAM yamakapadenAnuprAsasyApi grahaNaM, vyomadhye yamake cAvyAdaraprasaGgaH na sazakaH pratipAdayitumiti bhvH| 'nAnAkAraNa kaantraaraadhitmnobhvaa| viviktana vilAsena tatakSa hRdayaM nRNAmityAdau kharaikazmanA'vRttAvapi keghAzcit yamakatvakathavaH metatpakSe'nukUlaM yamakato'nuprAsasyogave vizvAsakAritAbIjamapauti boam| ana tAvat . prAcA bhAmadhena to bharatIya nAvyazAstranihize'lavAracatuSkanuprAyasya prayatayA yogaH 7) "dAsadAmonikaraiH saha vartamAna avadhiko'mo'syAye (kha) pukhaka evopakhabhyate / Page #306 -------------------------------------------------------------------------- ________________ 260 alaGkArakaustubhaH | (11) (22) (3) (5) (15) (14) (13) keza nAkezi nAthena kAminA 'kAmi nAdaraH / (e) (2) (6) (5) (3) [4) (10) (1) kAminA kA'mi nA vA zrIH kezinA kezinAzinA // 33 (2) (1) (3) (11) (10) (12) (12) tyAvara tyA vidvatA navInai-ratyAvi ratyAvi manojarAgaiH / (4) (5) (14) (15) (16) (6) (7) (8) (2) rAse 'carA 'secanakai-vilAsai rAme ca rAme caturA mRgAkSI ( ga ) // 33 evamaSTAdaza / kezinAzinA zrIkRNona kA zrIrnA vyAmi na prApi grapi tu sarvaivetyarthaH / " zrama gatau" " mA no nA pratiSedhe" / kAminA abhilAghavatA kezinA prakRSTakepazena ko brahmA tasyezvareNa vA. kezikasya jalasyeTa Izvaro varuNastasmin / tathA nAkezi indre ca vyAdaro na vyakAmi na cakra ityarthaH / kutaH 1 nAthena sarvezvareNa kaM sukham gramituM prAptuM zIlaM yasya tema puurnnsukhenetyrthH|_ mhagaHcI vilAsaiH karttRbhirAse, ala dIptaprAdhAnayo:, vyAdadhe ityarthaH / koTTazaiH ? AsecanakaiH 'tadAsecanakaM TapternAtyanto yasya darzanAt / sA kIdRzI ? rAse'carA'caccalA rAse rakhasamUhe ca caturA / vyaviratyA viratirakSitayA prItyA vizeSeNa vRtA / tathaiva atyAviratiprakaTa N yathA syAttathA navaune: manojarAgaiH karttRbhiratyAvi vyatizayena rahate 1 tasyAdimatayA nivezazca daDidarzitAlaGkAracakra svabhAvokteryoga iva nirbandhAntAM kAmapi vyavasthA sadbhAvayatIti tu paccAntare cintanIyam / bharatIye'syAlaGkArasya kAccIyamakATyo daza bhedAH darzitAH bhAmahagranthe paJca bhedAzcakravAlAdayo gRhItA, bhaTTikAye tathA kAthAdarzadarzite cakra e ca bhUyAnasya vistaraH, vAgbhaTAdArvAconagrantheSu vistRtatarA vibhAgAca darzitAH / te sarve yAkarata eva grAhyAH / ora kaustubhe tu prakAzalatA kRtoddezAnAM lakSyalakSaNayavasthA'nusmRtiH, paraM lalitaprAyaracanA nipuNAnAM tadAnIntanagaur3IyakavicUr3AmonAmAdarzanAtra zlokA nAnupabhogyA iti mahat gauravaM granthakRtaH / 'vyapetavyapetAtmA'-' 'dicitabhedavato'syAtvApi parAmarza: vyavyavadhAnena vyavadhAnena ca daividhzena svaravyaJjana saMhateruccArayAtR - yathA lakSya eSu / evamapi yamakazca vacitreSu bavayorDalayona bhidi 'vyabhiyukta samayaH khokaraNIyaH / yamakagatA doSA: 'yamakacca vidhAtavyaM na kadAcidapi vipAdityAdayo'gre dadhiSyante / 'samAhRti'riti pAThe samAhAraH saMhatirityarthaH / arthagatabhedavatAmitikkacidekasyAnarthakatvaM, kaciTubhayoyarapyanarthakatvaM kacidubhayorapi sArthakatvamiti yathAyathaM lakSyam / ara bahuvacanamavivacitaM dayorapyAvRttau yasakAGgIkArAt / cilicatuH khaNDe tyA 9 Page #307 -------------------------------------------------------------------------- ________________ saptamaH kiraNaH / 251 manoja-hAra-pratimA samAnA sarasvatIte ! mada-su-svarUpe / mano jahAra pratimA samAnA sarasvatI te madasukharUpe ! // 34 avittiH / na vaMzI-kara-mAsAdya yamAnujanibhaGgataH / kasyA vizadatAM yAti mano mAnaparibhavam // navaM zIkaramAsAdya yamAnujanibhaGgataH / kasyAvizadatAM yAti mano mAnaparimavam (ga) // 35 zlokAttiH / ayameva samuhakaH / ekaviMzatiH / he madasukharUpe ! matprANatulya ! tava sarakhatI vANo mama mano jhaar| kiiddsho| mAM prati samAnA sAdarA / puna: kohazI? manojasya hArasya pratimA sakAhAratulyA hRdayadhAraNAItyarthaH, smaanaa'vkraa| madasya mattatAyA yat sa saSTha kharUpaM tasin sarakhati samudra ite saGgate! he mUrtamattatAsamudrApraviSTa ityarthaH / atha sarvAtA vaiyarthya yathA brahmAkhaprayogaH kriyate tathA mAnabhaGgArya nAnAvidhopAyAnAM veyarthaH sati zrIkRSNonApi saGkatamuralIvAdanaM kriyate, saralInAdazravaNamAtreNa (ro) sA vigatamAnA prasannA babhUvetyAha-naiti / vaMzyAH karaM kalamAsAdA yamaniyamAsanAya zAnayogasya prathamo yamastasyAnu pazcAjanirutpattiryasya sa niyamastasya bhaGgataH, tathA ca zrIlaMSNena saha mayA kadA'pi saGgo na kartavya iti yo niyamastasya saralauzravaNena bhaGgAnmAnena cazcalaM kasyA mano vizadatA na yAti, api tu sarvAsAmeva / pumastasyaiva zokasyArthAntaramAha-yamAnujaniyasanA puNyanadI tasya bhaGgatastaraGgAjjAto yau navIna: zIkara: jalakaNastamAsAdya mAnenAbhimAnanAda garvana dogheNa pariplavaM kasya mana: ana vizadatAM yAti, api tu sabaMdhAmeva, yamunAjalasparzasya sarvadoSanAzakatvaprasiddheriti bhaavH| dinA vibhAgena bhedasaMsthA prakAzalatA sUcitA'pi na vistarato darzitA, sA ca manoramaiH poriha nibddhaa| yamakamityAvRttasyAzasya pUrvata: mausAdRzyAdAkArato saMhatyA niyamanAdA niyaktA saMjJA, iyameva zailI prAcInAnAM zAstra kRtAM yatte saMjinAM saMjJAnivaktArtha sahakAriguNAntarANi prakaTayanti / sA ca suspadaM darzitA'cAryyadaNDinA gunnaaldvaaraadivivecnprstaave| yathA veti-'kAnana mityAdi soka AdimakiraNe ISabhinnatayA paThita itvatoM yathA ceti pratIkena ntntrsyaavtaarH| pAdanamityAdi-AIttirityAdi-eSAM vakSyamANAnAtha bharata-bhAmaha-dahi gaTobhaTAdikatagrantheSu lakSyabhedAdAcAyathaM sukha-garbha vRtti-puSpa-vRnta (10) "zrIkacenApi vAditasatamurakhopamAvaNe tvayaH pATho mudritpstii| Page #308 -------------------------------------------------------------------------- ________________ alhaarkaustubhH| Adyantamadhyabhedana kramAdatha samuccayAt / antAdibhedena punarbahudhA gamakakriyA (g)|| 211 kA AdiyamakamantayamakaM madhyayamakamAdyantamadhyayamakamantayamakamiti paJca bhedaaH| krameNodAharaNAni kalAkalApena garIyasA harinaMdInadauptiH karuNArasAmbudhiH / murAsurANAM mukuTATavImaNiH sadA sadAnandacidAtmako babhau // 21 roSeNa zavanna hi nAgarI garI-yasA(ga) kaThIratvamupetya bhAtyabhA / vihAya mAnaM harimAnayAnayA dhiyA hi sarva bhavatIhitaM hitam // 37 madana saGgara-saGga rasAkulA bhava vihAriNi hAriNi ! mAghave / kusuma-rAji-virAji-vibhUSaNA madhupa-rAga-parAga-parAcitA (ga) // 38 mA'so mAso marIcaH samadhura madhura preyasI-preya-sImA handA vRndAvanatrIrupavana-pavana-bhrAntirAntiramyA / garIyasA zazvadrogheNa kaThoratvamapetya kA'pi nAgarI na hi bhaati| yato'bhA vigata kaantikaa| dhiyA tava sarva hitamIhitaM vAJchitaM bhavati, vartamAnasAmIpye vrtmaanpryogH| he hAriNi ! manohAriNi ! mAdhave vihAriNi sati madanayuddhasya saGge yo rasastenAkulA bhv| kadhamma tA ? kusamathibhirvirAji bhUSaNaM yasyAstathAbhUtA stii| atha madyapAnA rAgo raJjanaM yebhyastathAbhUtaiH sugandhaH parAgaiH parAcitA yAptA satI ca / uddIpanavibhASAnAha-mAsa iti| mAsacandrasya marIca: kiraNA: mo'sa: mAM zobhAmasyantIti mA'saH zobhAnikSepikA ityrthH| vRndAvanasya auH zomA kohazI? samadhurA daGgArarasasahitA evaM madhurAzca yA preyasyastAbhiH preyaM pUrayituma sImA sundai yasyAH sA, tathAca vRndAvanauyazobhAyAH sImAsamUhAvadhiH preyasInAM sAhitenaiveti aym| upavaneSu pavanasya bhrAntibhramaNam abhrAntiramyA abhrAntiIndAvanIyopavane mama mandagamanamevocitamiti yA sAvadhAnatA tayA rmyaa| bAlambanavibhAvamAha-daha samasa pucha-pakti-parivRtti-saMdaMza-kAzcI-padAntAner3ita-zlokAbhyAsa-sasahaka-yamakAvali-mahAyamakAdyazeSavidhA bhavati saMjJA-ito'dhikAni saMsthA'ntarANi ca tebhyo bhaTTikAAditacaiva pAnAni / bagheti-aAdAntAdibhedagaNanA prAcInAnusAriNI dikharaDevAdivicchittivizeSajIvAturarvAcIna raajaavitaa| vastutakhvasaMkhya evAyaM bhedakramaH / saptaviMzatiriti tu vastugaLyA mAnAryA na kimapi tAtparya 'bahudhA yamakakriyetyeva nisskrssH| ayukpAda-yuk pAda mizra Page #309 -------------------------------------------------------------------------- ________________ saptamaH kiraNaH / nandAnanda prakandaH sAra-samara-sa-ma-vyU-hArI hArI saGgI sahItadevyA aharaharaharadAsarAdhAM sa rAdhAm (ga) // 38 na mAnamAdhehi manasvadaHsvadaH zubhaM zubhaMyoH syati devi ! te'vite (g)| paho pahorAtratA'ruSA ruSA'yazo yazodAbhuvi vidyate'dya te // 40 pratipAdasarvamamakaM yathA mamatvayA'mamatvayA na veSitaM nave ! hitam / mAdhika kA rAdhike ! ghara kSamAJca raca mAm // 41 harI rAdhAmaharat / kaushH| nanda: [ga) sanTaho ya AnandalasyAyakandaH prathamamUla sarasamare mama: mA zobhA tatsahito yo balavinyAsastaM hataM zIlaM yasya sH| 'yUhastu balavinyAsa' itymrH| tathA hArI hAravAna saGgItadeyAH snggii| rArdhA koDazIma ? aharahaH prativAsarameva rAsarAdhAM rAsasya rAdhaH sNsiddhiyNtmlaam| .. .. dUtI prAha-na maanmiti| manasi mAnaM naadhehi| kutH| adAsyadaH pasatha : mAnasya vega: he devi! zubhaMyoH prazaMsAvatyAle tava zubhaM maGgalaM syati nAzayati ahaMzubhamoryus, iti yus| zubhamiti mAntamayayaM prshNsaavcnm| aho sAcA / yahorAvakatamamana:paur3A yatastayA rughA'vite iti sambodhanama, tathA ca tAramA baSA tva madhunA'pi jvalitA nAbhUrityAzcarya, yazodAbhuvi zrIkRSNe'dya te'yazo duryaza evedaM vrtte| zrIkRSNo'pyAha-mama tvyeti| he rAdhike tvayA mama na hitaM na vA IhitaM vAchitaM bhvti| kutaH ? amamatvayA mayi mmtvshnyyaa| nanu tarhi mAmupekSakha tavAha-he nabe ! nityanUtanatvAttvaM me ceto lobhayasIti bhaavH| atha ca ceta: por3asi cetyAhasmareNa maraNenAdhina:paur3A kAmodgamo yata: he tathAbhUte ! yahA sareNa kandarpaNa hetumAdhirmana:pIr3A yata: he tathAbhUte rAdhike ! tasmAt tvaM mAM cara prAptahi mAca raca / soti paadpuurnne|. sarvayamakAdayo'nye ca anAmakAH sanAmakA: bhvo'nodaahaarryaaH| 'sadAse'lAdiSvaprayuktatA lakSyA, 'kasyA vizadatA'migadiSvapi kRtrimo padabhaGga iti sa eva prAcIno doSaH, 'rAsecaretyAdidhu, 'sasArasA' ityAdiSu ca padAnAM cAdInAmanudezaH, 'te'vite' ityAdidhvantirekapadatetyAdi doSaprasaGgAH yamakatayA kathamapi sophyAH / 'garIyasena pAdena padacchade'tra na kimApa mAdhurya-mAntharyamiva prata bhaaste| na tAvat sarvatreyaM doghaDaSTiH, yato 'madanasaGgarasaGge'tyAdiSu upabhogyeva kA'pi khAdutA, 'vivatate' tyAdaupado nalodayAdivadAkArapadyeSviva kimapi vaimukhyamuktameba, ato hAnopAdAnayorbheda nidarzanam / madaneti-rArdhA prati Page #310 -------------------------------------------------------------------------- ________________ anlaGgArakomtamaH / marvayamakaM yathA (5)(8) (4) (1) (2) sasAra sA sasArasA'sa-mAra-sAsa-sAra-sA / (3) (7) (6) sasArasAsasArasA sa sArasAsa-sAra-sA (ga) // 42 pratyakSarayamakamapi kecidicchanti / tadyathA (4) (5) (4) (8) () vi-vitata-nAnA-mA'mA vividhadhanA nA-vavazyAzyA / (10) (7) (2) (11) (3) (1) sA sAdhudhutatarArA mama babale lehi-hita-tanu ! nu (g)||43 ityAdi evaM saptaviMzatirbhedAH(ga) / vikhaNDatrikhaNDAdikaJcotodAharaNeSvantarbhavatIti pRthaG na darzitam / tathAhi 'aho ahorAtrakatA'ruSAruSA' (40 zloke) ityAdI pikhaNDam / 'mAsI mA'so marIcyA (38 zloke) ityAdau bikhaNDam / 'vivitarta' tyAdau (43 hoke) catu:khaNDam / evamanyAnyapUhyAni / gadyeSu tu nArya krmH| tatra yathA- 'sadA modara dAmodare guNasArAdhikA sA rAdhikA'nurajyati smeti / . mA. rAdhA prAtanikuJjAccalati sm| kozI ? saMsArasA salIlAkamalA'sasArasAMsavArasA A samyakaprakAreNa Akho vikSepo yatra asU kssepnne| tathAbhUte sAre gamane ya: sAyo nidrA tasya sAraM balaM syati khoyapratibhayA isayaloti sA; sa gatau so'ntakammaNi antakarmazabdasya nAzI haavshcaarthH| sasArasA-masArasA sasanti plataM gacchantIti samAH, yA samyak ramti zabdAyanta ityArasA:, asyanti dIpyanta ityamAH sArasAzcakravAkA yata: yAM vilokyetyarthaH saa| saba na to, rasa zande, asa diiptau| sa: zrIkRSNa sasAreti puurvnnaanvyH| kauza: mArasAsa-sAra-sA sArasAnAM pakSivizeSANAmAsasyopavezasya bhAra: sthairya tat syati (sAti) nAzayati svIyagamanena cakitI kRtyeti bhAvaH / __sA vanasthalI nASavazyAzyA nau Avayoravazya mevANyA yApyA azA vyaaptau| vizeSvanAmAyaNaM sAtasthalatvAt / kozI ? vibhiH pakSibhirvitatA nAnA mA zobhA yasyAH saa| amA'parimitA'nupamA vaa| vividhAni dhanAni yasyAM saa| sAdhu yathA syAttathA dhatataro'tikhahita Aro gatiryasyA yayA vA yAM prApyAnyana gamanaM naiva yujyata iti bhAvaH / vizAkhA'ti kahAnandinyA snggtisuucnaa| mA'sa ityatra samA dhurA yasyeti premaprakarSe samatve nokemahimavatyapyarthaH nandAnandetyatra nandasya banarAjasya nandana iti sugama evAnyo'yaM / Page #311 -------------------------------------------------------------------------- ________________ saptamaH kiMraNaH / bhinnA apyarthabhedena yugapadbhASaNacamAH / tyajanti bhinnarUpatvaM zavdA yat (4) zleSa ( yaccheSa) eva sH|| . 212 kA* 'arthabhedena zabdabheda' iti nyAyAt kAvye kharasyAnupayogena svaragatabhedAbhAvAcca, kevalArthabhedena bhinA api zabdA yugapadekadA yat yadyarthAntarabhASaNacamAH samto bhinnarUpatvaM tyajanti tadA saH zleSaH (gha) / arthaddayazleSaNAcchu SaH / saM prakRtiliGgavarNapratyayabhASAvibhaktipadavacanaiH / 265 aSTavidho, nirapecastulyobhayavAcya eva navamaH syAt // 213 kA nirapekSaH prakaraNAdivyatirekeNApi tulyavAcyadayaH (gha) / krameNodAharaNAni - manastudanto kSaNadA bateSTA vidhau viruDe tamasi pravRddhe ! tasmin prasava haritaH prasAdaM dhanyA labhante tamasi pranaSTe // 44 sA babale balavatI bhavati sma / mama lehinI manmukha mAdhuyyAkhAdinI hitA ca tanuryasyAH, he tathAvidhe ! nu iti sambodhanam / rAdhikA dAmodare raSyati sma / kathambha UtA 1 gubeva sArAdhikA guNeSu madhye ye sArabhUtA guNAstairadhikA / dAmodare kathambhate ? khadA modaM rAti dAtIti tasmin / manastudantIti- vidhau candre viruddhe satISTA'pi caNadA utsavadATatayA yathArthamAntrI rAtrirmanastudantI syAditi tasmin vidhau prasanna harito dizaH kalpaH prakhAdaM prasannatAM labhanta iti / pace, vidhau vidhAtari viruddhe sati yattamasastamoguNasya vRddhaM tasmin iSTA: padArthA IcaNacche dakAH santo manastudantIti prathamArhasya, haritaH zrIkRSNAtu janA dhanyAH prasAdaM labhanta iti dvitIyAI sthAnvayaH / yatrApi kramasyAcarANAcca niyamitatvAt yamakameva nAnuprAsa iti / gadyedhviti - tathA ca rudraTakArikA : - 'prAyazchandAMsi viSayo'sye 'ti / tattra TIkAkRtAM namisAdhucaraNAnAM vivRtiH - 'prAyograhaNAt gadyamapi kApI'ti codAhAyyI / 'mama lehotyava sApecatve'pi gamakatvAt samAsaH / (gha) 'vidyA tu bhidyate zabdo rUpataH svarato'thaita' iti zAbdikana yenArthabhedabhinnAnAmeva zabdAnAmatra kArikayA parAmarzaH / rUpata vyAkRtito na tu prakRtitaH / vastutastvateSAmAkRtito'bhinnAnAmapi prakRtito bhinnatvaM durapavamityAha vRttau 'arthabhedena zabdabheda' iti / 'sakRduccaritaH zabdaH sakRdarthaM gamayatItyabhiyuktama tirava prabhA / pAThago suninA 34 Page #312 -------------------------------------------------------------------------- ________________ alaGkArakostubhaH / patra 'IkSaNadeti dAe lavane, 'kSaNadeti Du dAJ dAne, iti prakRtibhedaH / iTA' iti pulinggm| 'iSTe'ti strIliGgam-iti linggbhedH| puna'riTA' / iti bahuvacanaM, 'iSTe' tyekavacanaM, tena vacanabhedaH / "vidhA" vitIkArokAra.. sArUpye varNa bhedH| "tudantI"ti zaTa pratyayaH, "tudanti' ityAkhyAtapratyayaH, tena pratyayabhedaH / 'harita' iti paJcamI, 'harita' iti jas, tena vibhanibhedaH / bhanenaikena Sar3a bhedAH pradarzitAH / punarapi bhayantaraNa liGgavacanabhedaM darzayati lIlA'mbhoruhagacinI ratiraNakrIr3AmodgAriNI nidrodabhedavilAsinI vvshtaa'sngkocsnycaarinnii| anyonyapraNayaprakAzana vidhAvanyonya saMvAdinI rAdhAyA nayane harerapi tanuH kSemaM vidhattAM tava (11) // 45 bhASAmneSo yathA-(gha). uhAmakAmakaNDU lakaramaNDala caNDimA ! kAlindIkuJjarI dhatte vihAraM vArimaJjulam // 43 lolA'mbhoruti-rAdhAyA nayane tava hema vidhattAM kuratAmiti parasmaipadasya hivacanaM, tathA harerapi tanuzca tava jemaM vidhattA mityAtmanepadasaikavacanam, ghAm dhAtorubhayapaditvAt / nayanayostanozca vishessnnaanyaah-liiletyaadi| svavazateti-netrapakSe yA zrIkRSNa niSThavazIbhUtatA tasyA asaGkoco vistArastasya saJcAriNI, tanupakSe khakarta kA yA jarAniSThavazIbhUtatA tasyA ityaadi| ___ bhASAzleSaH zaurasenyAH shless:| uddAmeti- saMskRtapakSa: sugmH| prAkRtapakSe-he caddhi ! he kopane ! kAlindIkumarodhasaste (gha) julaM yugalaM indazo vihAraM vArimaM vaaryissye| kathaM vArayiSyasItyAha-DalakaramaM prastutaM karma mA Dala mA Dala prastutAnu. sAri karma kurvityrthH| prastatakarma kIDazam ? uddaamkaamkm| 'kAlindIkumare'ti 'uddAmakAme ti pakSaye'pi samAnArthatvAt bhASAsamAvepAH, anyat sarvamarthabhedAbhApAlegha iti| bharatena 'hAsyaSTaGgArayoH kharitodAttaM vIraraudrAGgatadAttakharita'mityAdikayA dizA pratipAditasthitiko'pi kAye svarabhedaprasaGgaH prakRte'trAkRta ityalaM durvidagdhaproTiprakaTanena / evaM sthite ekamevAkAramAzritya vartamAnasya padaghaTakAvayavino bhinnArthatvaprakaTane vAcya niSyante'sminnabhinnarUpeNa bhinnA iti kRtvA'syAlaGkArastha shleghsNjnyaa| alaGkatiriyamArya (11) "vidhattA bhuvaH" iti (ka) (kha) pustakayoH pAThaH / Page #313 -------------------------------------------------------------------------- ________________ padazleSo yathA saptama: kiraNaH / 27 samarAlA ruSeveyaM rAdhike ! sarvadAruNA | matizca tava dRSTizca same eva babhUvatuH // 40 kRSNapace balavatI doSAkaraparAGmukhI / same ha tAmasI rAtriH sAttvikI ca satAM matiH // 4= vAkyagatatvenAyaM samobhayavAcyaH / zabdArthazleSayorayaM bheda: - yatra zabdaparivarttanenApi na zleSatvabhaGgaH so'rthazla eSaH, anyastu sabhaGgAbhagatvAbhyAmeva zabdazla eSaH / sa coktodAharaNeSu, zabdaparivRttyabhAvAt (Ga) / arthaMzleSo yathA-- vilolarsaphullakadambamAlaH samullasanmajjulabarhibarhaH / 1 azeSasantApaharo janAnAM kRSNazva meghazca saho jjihote // 48 'kadambA 'dizabdAnAM parivRttyA'pi na SatvahAni:, ityathaMzleSa eva (dd)| atha zabdAlaGkAra prastAve prAptAvasaratayA citrakAvyamapi darzyate / tatra yadyapi - mAnavata zrIrAdhAM prati zrIkRSNa grAha- samarAleti / sAmye hetusAdha - iyaM matidRSTizca sarvadAraNA sarvasmin kAle dAraNA sarvadA'ruNA ca samarAlA dRSTipace samyak kuTiletyartha:, yaduktam medinIkAreNa 'vyarAjaH kuTile sarjarase sAmani dantinI'ti / matipace samaro yuddhaM tat vyAlAtIti / kRSNapakSa iti - kRSNapace zuktAtiriktapade bhavatpace ca / doSAkarazcandro doSotpattisthAnacca / viloleti-mAlA saksa mUddazca / bhAratIyasAdditye svataHsphUrttava svAbhAvikIti sarvatraivAsyA zrakuNThaprasaraH - paraM gadyakAvye - dhvasthA bhUyAnutkarSo lakSyate / yatrApi 'sarvamatyantagarhita' miti nItyA'tivaidagdhIto nikarSo'pi prAsaGgikaH pravRttaH / padye'pyasyA vicchinti sthUlazA pretyevaM prAcAM nirbandhaprakaTarna 'zeSaH puSNAti sarvAsu prAyo vakroktiSu zriyamiti / bhASAzleSasyA parairuktAdbhASAsamAkhAdalaGkArAt svatantraviSayatA, pUrvatra bhASAbhedAdarthabhedo'pyAnuSaGgikaH, uttarata na tathetyAbhAgAt / rudraTAdibhistUbhayorbhede'GgIkRte'pi saMjJAbhedakalpaH prAcaunama taniyantritatvAt kathamapi parihRtaH / kAvyaprakAzokta dizA nAva tasya tathA vyatiriktasya lezataH sUcanamapi / bhASAzleSe kacit bhASAsame'pi kaSTakalpanAzraya: duSkaraH parihartu yathodAme tyAdau lakSya / (Ga) 'sabhaGgaH zabdazleSaH grabhaGga evArthazzeSa' iti prAyovAdamapAkarttumujJaTAdikRtat sarvasvakRtA kRtAzrayAmANyAzrayibhAvarUpAM zabdArthobhayAlaGkAra nirdezavyavasthAM dUSayituceyataraNikA / mammaTAdibhirvidhvastA samudrabandhAdyArvAcIna nibandhakudbhirujjIvayitumiSTA'pi Page #314 -------------------------------------------------------------------------- ________________ 218 patahArakaustubhaH / naanaa jiinaa maa: hmm ym y:| rasAbhivyaktaye nAsau zaktijaptaiH sa kevalam // (Ga) citra naurasamevAhubhaMgavahiSayaM ydi| tadA kiJcicca rasavadyathecoH parvacarvaNam (ca) // 214 kApatra kiccit prdrshyte| prathamaM pratilomAnulomapAdo yathA (7) (1) (2) rAdhA sArarasAdhArA mAramA'ra-ramAramA / (3) (8) (6) (8) (3) kAzodAraradA'zokA sA lalAsa salAlasA // 50 pratilomAnulomaznoko yathA (2) (3) (4) (1) (6) (7)(8) (5) kA'dhidA sakhabhA rAdhe ! mAno mA'stu ramAdhava / (10) (12) (11 (1) (17)(13.(14) (15) (16) vedhamArastu mA no mA'dharAbhA khasadA'dhikA // 51 __ atha citrakAyaTIkA-sA rAdhA lalAsa / kauDhazI ? sArassamAdhArayatausi bhaa| mAreNa kAmena mAM zobhAmArAti gRhAtIti vA ca, rameva ramate iti ramAramA ca sA / kAzena dIptamA udArA radA yasyAH saa| azokA shokrhitaa| salAlasA spahAvatI / kA'dhideti-he rAdhe ! kA nArI AdhidA manaHpaur3AdAyinI satI sakhabhA khabhayA khakAntyA saha vartamAnA bhavati, api tu na kaa'pautyrthH| ato ramAdhave zrIkRSNe mAno mA'stu, mAne sati tasyAdhistavApi glAniriti bhaavH| no'smAkaM vedhamAro vidhAnanAza: kriyA. nAzasta mA'stu-vidha vidhAne ghama / tathA'dherAmA mana:pIr3AyA AbhA khasadA khagatA'dhikA mA'stu, sadaTa gtau| na khasthA setyalaM mtmaarnnen| samobhayavAcyatvenAsyAbhiSAmUladhvanito bheda iti prAgeva sUcita dhvnikirnnvivrnne| zleSasthale zabdaparivattisahatvosa hatvayodhAMsajyattitvaprAye ubhayAnArakalpanA na sampradAyasammatetyalaM pallavitena / bhASAntarevebaMvidhasabhaGgoSaprasaGgaH sadUraparAhata ityasyAryabhAratIyasAhito vaishiyniivaatuH| 'vilole'ti soko'yaM kiJcita bhinntvenaanytrodaahRtH| avArthanevivecanaM na kramaprApta miti dik| (ca) naTAnAti-saMgrahanoka iva bhAsamAne'trAprakatasya bAhAsphoTavRthAtajanagarjanAdimayasya naTanATitakasya so'tprAsAkSepaH samupabhomyaH zAstrasiddhacca / prakate rasocchedakatA prAcInairapi sviikRtaa| digdarzananyAyena rasavivaraNakRtAM lollaTabhaTTAnAM Page #315 -------------------------------------------------------------------------- ________________ 266 saptamaH kirnnH| pratilomAnulomau zloko yathA mAnasArarasAdhArA sA'yantI vnmaalinaa| (8) (2) (7) (3) saMlalAsa mahAmodA sA'khAmAda-ni-sAdhvamA // (2) (3) (1) (7) (6)(5) (4) sAdhvasAni damAkhAsA dA mohAmasalAlasam / (14)(8) (13)(10) 11)(12) (e) nAli ! mAnavatIyaM sA rAdhA sAra-rasA-namA / 53 mahAmAnavatI rAdhA saprati kiM karotIti echantI mukharjI prati sakhI prAhamAnasArarasAdhArA mAnasya sAraM rasaM na dhArayatIti tathA, yato vanamAlinA sahAyato gacchantI (ca) satI Azu zodha saMlalAsa, iNaM gatau zavantaH / kozI ! mahAmodenAMso dIptiryasyAH saa| AmAdanisAdhvasA pA samyak mAdena saurabhamattatayA misAdhvamA virbhayA mizUndo'yaM niSedhArtho "yathA dIpo nivAtastha" itivat / ahaM sAdhu yathAsyAttathA asAni vrt| yato damAzvAsA dmenevaashvaaso'bhuudityrthH| nanu mA sTayA vAdI: tAzamAnava zaughamevopazamaM na sambhAvayAmIti vadantI pratyAha-asalAkasaM yathAsyAttathA jahoM vitarka mA dAH, kintu salAlasaM yathAsyAttathA vitarka khAyetyarthaH ! nizcaya prdlityaah-naaloti| he prAli ! seyaM rAdhA mAnavatI na kintu sArarasena zreSTharasena bAnamatIti saa| pacanaM prakAzaTIkAkutA someshvrennodd'tmpohiyte-'ymkaanulomtditrckraadibhidaahi| vyabhidhAnamAtrametat gaDalikA'dipravAho veti / 'krIr3AgoSThIvinodeSu tamajherAkIrthamantraNe / parayAmohane caiva sopayogA: prahelikA' ityupalakSaNamukhena ca tattvodghATanas / zaktizatayA iti-sA ca zaktirgoSThaugarihAnA kutukinA nRpazreSThAnAM khAmyanuvRttikRtavizeSeNa saprakA. zeti bhagaNAgrintheSalekhataH pratIyate, khngg-ckr-baannaadiraankhbhaasiddhpdaarthaanuktimissaacaavsiiyte| 'anekadhAvattavarNavinyAsa: shilpklpnaa| tattatprasiddhavastUnA bandha ityabhighIyate' ityamipurANa (342 tamAdhyAye ) asA kArazilpakalpaM puraskArasacanam / bhagavataviSayamiti hatvA yadevAmana sArthakatvasamarthanaM tat bhaktavedhAvakavisahRdayasArtha zobhi eva / garbhAcarAdIni tatkAlopayogauni citraanni| yAkAra-gati khara-yana.sthAnAtakagupta-prahelikA'dibhedairA bhUyAnvikSara Akarato gttgyH| avaghAmAditacaturNA pradhurato lakSyalakSaNAni / padmAdibandhAnAM sadritagrantheSu bahuzaH pradarzitatvAdiralaprAyAvinakhA patAkA-gadA-gajabandhamayAnyana parizire dii| eSAM zabdAlArANAM sarvadeva bahubhi Page #316 -------------------------------------------------------------------------- ________________ - alakArakaustabhaH / mahAsarvatobhadraM yathA-(ca) (4) (5) (1) (2) (12) sAdhArA'trIH zrIrAdhA sA dhAmAkAmA mA-kAmA'dhAt / (3) (4) (10) (8) (11) (2) rAkAdhImA mA'dhIkArA zrImA mAnenemAmAzrIH (ca) // 54 sarvatobhadraM yathA (3) (5) (6) (7) dhArA'sArarasA rAdhA rAsalAsyasya lAsarA / sAlAkArarakAlAsA rasya rasyasya ! rasyara ! // 55 (12) * sAdhAreti-sA zrIrAdhA sAdhArAzrIH sAdhaM siddhimiyati prApnoti sAdhArA pA rugyak zrI: zobhA yasyAstathAbhUtA bhvtiitynvyH| kozI? dhAmAkAmA dhAmni nikuJjarahe zrIyAM kAmayata iti sA / 'zaulikAmibhikSicaribhyo NaH' (pA 3 / 2 / 1 vArtike ) iti Na prkhyH| namu ki khIyakAmasyArthaM kAmayata iti tbaah-maakaamaa| meti midhedhe, na vidAte kAma: kha sukhatAtparya yasyAH sA, kSacyA sukhArthameva taM kAmayata ityataH premavatIti bhaavH| rAkAdhImA rAkAyAM paurNamAsyAM dhiyo buddermA zobhA yasyA yA rAkhavilAsasiddhArthamiti bhAva: (12a) / mAdhaukArA mA Adhirmana:pIr3A yasyA: I kandapa kaM sukhaca A samyak rAtIti, sA ca sA ca sA, ataeva tasyAH parvata: adhyAt zrImA sampattirUpA lakSmIH mAnena prAdareNa AzrI: AzrayamANA mAM rAdhAmadhAt khasarvasampattisamarpaNena paalyaamaas| dhArA'mAraraseti-dhArANAmAsAraH sampAta iva raso yasyAM sA rAhatatayA pratiyugaM navAH saMsthAH kacit kacillAlityAdibhirgaNe rallikhitaprAyatayA satkAtharUpeNAdarazca vidagdhagoSThayAmityaparokSameva praaciinsevinaam| AdhunikaprAyA (12a) -miti zeSaH' iti syaat| paraM TIkAgranthaH sarvatrIparidarzita eva ! (14) itaHparaM 'yathA vA, nAlokAnanakA'lau nAlIva saarrsaavlau| kAsA rasAsArasA'vAmarasA mama sA'ra na / ' tyadhikaH pAThaH (1) (ja) pustaka yoruplbhyte| TIkA'pi tanAdhIdarzitA lakSA"vasako rAmotma prasastra zrIkaNasya tava paurAdhikAmapazyataH svayamuktiriyam / sA matmANAdhikatvena prasijA na pAra naagtvto| kitA mA ? pakAnarasA mahicchedajamye nAke na duHkha na, "parka pApAkhayo - riti medinIvAra pAt, va cAgo jIvanaM sa eva raso viSaM yasyAH sA, "rasI gandharase jale / prajArAdI viSa voya" ityAdi medinii| ataeva rasAsArasA rasamma pArasukhavAsArI ritA spati khajayatIti kvim / khApatastu sA kimbhUtA ? pAsA ini-bAlo hiravAnIti dIptimItyarthaH / punaH kodazI ? alaunetyAdi Page #317 -------------------------------------------------------------------------- ________________ 271 saptamaH kiraNaH / chatrabandho yathA-(ca) (6) (5) (2) (3) tanutAM tanutAM rAdhAkRSNayozcarita zrutiH / (4) (1) ()()(8) (10) hRttApAnAM sudhAsindhudhArA tAM nu tatAM muta // 56 khagavandho yathA rAdhAmAdhavayoH keli: shrutihtsukhdaayikaa| kAmantanotu vaH kSemaM premAnandaughanirbharA // 57 rAsArambhe nRtyagItavAditrAdimanoharA / rAmasyasArA saubhAgyAdharIkataparA parA (ca) // 58 rAdhA "dhArAsamyAta yAsAra" ityamaraH, dhanurdhyAkarihahitAdivadayaM dhArA'sArazabdo sheyH| rAsalAsyasya rAsAkhya nRtyasya lAsarA lAsaM kAntiM rAti dadAtIti, tayA vinA taSa rAmavilAso na sidhyatIti bhaavH| punaH koDazo ? sArAkArarakAlAmA sArAkAraM rAti dadAtIti sArAkAraro ya: kAlo yauvanasamaya: tavAsaH samyak diiptirysyaaH| hai rasyarasyasya ! rasebhyo hitAH rasamA rasino ramaNaparAca ye yuvatijanAle rasyo gamyaH, he tathAbhUta ! he rasyara! rasyAna ramaNIyAn vilAsAdIna rAti tebhyo dadAtIti hai tathAbhUta zrIkRSNa ! tamutAmiti-caritazruti caritazravaNaM hRttApAnAM tanutA kSamatA tanutAM vistArayatu / kIDazI? sudhaasindhudhaaraa| nu bho:, to tatAM vistatA nuta stuta, yA harSaNa hirktiH| rAkhArambha tyasya puurvnnaanvyH| rAsasya nRtyavizeSasyArambhe nRtyaM hastapAdAdicAlana vizeSa:, gItaM ghaDUnAdimilanaM, vAdinAdi vINA'di, taimanoharA rAmAsya kautukasya sAra: sthirAMzo yasyAM saa| saubhAgAnAdharIkRtA adha:katA: pare brahmAnandAdayo'pare (13) sArvabhaumasakhAdayo yayA sA iti, kelyA: sakAzAnna ke'pIti bhAvaH / gauDIyavidudhAsattambhitasaMsthAnamudrANAmAlaGkArikadhurINANAM premacandratakaMvAgIza pAdAnA 'hatavale kamavale jar3atA'kule jati mArale (Marshall) ca mdhuvrte| vidhivazAdadhunA madhunA'Dato rasamayaH samaya: samupAyayA'vityAdi saMgrahItRNAmAmodasu ttenayati / 'ayantI'tyAdi-jIvAtustu, aya gatAviti dhaatornudaatttvlkssnnmaatmnepdmniymiti| 'udayati - lIno'liyasyAM sAdRzI, sArarasAvalI uttamamadhutiriva dhamarAduSTA pracuramadhudhAreva paramAnandadetyarthaH / punaH kauhazo ? nAlokaM padmamivAnanaM yasyAH sA, bahuvrIhau kH|" vatIyacaturthaM carapasandhI bandhastu na . sarasa:, patIya evAyam / . (13)-'dayaH para' iti kacit paatthH| Page #318 -------------------------------------------------------------------------- ________________ pantakArakausnubhaH / murajabandho yathA* 'sAsA'tyAdi (42 noka:) / eSa eva gomUtrikAbandhaH,eSa eSa bandhakavATaH, eSa eva zRGgalAbandhaH, eSa eva ykssrH| khaDgabandho yathA dheyamAdhuyAmayAdA rAdhA mAdhavamAra sA / sAramA'vadhamAdhArA dheyamAdhurya saubhagA // 58 patAkAbandho yathA (1) (5) (4)(8) () rAsa-sarasArambhe rAdhA sA'ra ramAdhavam / banyamArarasAdhArAme'raM sArasataMsarA // 60 eSa gadAbandhazca / garbhAkSarI yathA kAmatrapAlIlAsya raadhikaa| .. mA'dhvani zAte nAsya rAjate (cha) // 61 gheyA dhAryA mAdhuryamayyAdA yasyAM sA rAdhA mAdhavamAra jgaam| kAdazI! sAramAvadhamAdhArA. sAraM zreSThamaprAkRtaM yat mA'vaM mAM zobhAmavati rakSati mA ke zoraM tabase mAM zobhA dhArayatIti, sA ca sA ca saa| dheyaM paripAlyaM mAdhuryaM saubhAgyazca yasyA; maa| patra dhAraNe poSakhe ca dhAna kRtyprtyyaantH| rAmarUpo yaslaMgharasaH tasi alaMkAre zreSTharasa ityrthH| tasyArambha rAdhA mAdhavaM zrIkRSNamAra, tena saGgatA babhavetyarthaH, Rgtii| bandhamArarasAdhArAbhe bandhasya saMsArasya mAro nAzo yasmAt / rasasyAdhAra yAbhA'pi yasya-saca sa ca tasmin / baraM zoghama bAra ityanena smbndhH| sArasataMsaM lolAkamalazreSTha rAtIti saa| __kAmanapati--kAmena hetunA yA napADalI lajjAzreNau tasyA lAsyaM nRtyaM prAgalabhyamiti yAvat taM rAdhayati sAdhayatIti maa| ataevAsya zrIvAsya zAte sukharUpe'dhvani zrIladhAprApake sukhaprade'bhisAramArge na rAnate lokalajjAbhayAdeveti bhaavH| tena caraNakaraprade gulmalatAkaNTakAkula gvAdhvani kssnnaambhisrtiiti| vitatoharamirajAviti mAghaprayoga: 'udayati sma tadadbhutamAlibhi rityAdi shriihrsspryogcaittpnukuulH| ana TokAvato yAkhayAnaM heyaM, tathAtve gamaprazzeSo bhAvI, nacAso khrsH| 'sAdhArazriI rityAdau vidyunmAlAcchandaH / Page #319 -------------------------------------------------------------------------- ________________ padmabandho yathA cakrabandho yathA (1) zrI (17) [yasya ] rAdhikA rucirAkArA rAkArAmasthalosarA / rAsalIlAparA sArArAsArA gauH pikAdhirA (cha) // 32 (18) (2) [dhvastA-] nA (20) (3) [sanA-] kola prAya atra saptamaH kiraNaH / (16) (14) (11) (5) kya bala - [ccha-vi: ] sa na hi mAM tvaM muca mo dacama ! (1) tha! vrajakeli (15) (21) (12) (6) zabdanamanaH [zrA - ] na do ko tukI (cha) ihAdhva nauha zrInAthapAdakautukyavratAmodI kaviH zamI (cha) / yasya dhvastAcchaviH sannA'zrahA kazcana matsamaH (13) // 64 garbhAcara iti - etAnyevAvarANi kramanerapekSyeNa garbhe nidhAya kavinA mAnAcchandobhiH lokAH kriyantAmitadapyekaM citram (ca ) | rAdhiketi - rAkAyAM rAmasthaloM saratIti khA / sArarAbArA sAraM sArarasam vyA samyak rAkhacca iyattatiH sA / go: pikAdhirA gaubhiH pikAnAmapyAdhiM rAtIti sA / yasyeti - yasya zrIyuktAM tulanAM kaccana kaccidapi na mamI ma gamiSyati / yakha dhvastA nAkyabalacchaviH dhvastamanAkyAnAmasurAyAM balaM chavica yega va tvaM mAM na muca / he modakSama ! bhaktajanAnandane samartha ! he satAM nAtha ! ihAdhvani bhaktimArge satate'virate matsamaH kIlatulyaH ko'pi pAtako nAsti / kIdRzaH 1 vajasya keleH kathAzravaNenaiva yA manasi zraddhAnadI tasyAM kautukI khAtuM kautukavAn vanAntA yogyo'pIti bhAvaH / zrInAthasya pAMde padasevAyAM kautukyaM kutukino bhAvastatraiva vrate grAmodI kaviH paNDitaH zamI zAntaH / yasyAcchavimvanivA dhvastA vyazraddhA ca sannA vizIrNA tatsamaH ko'pi na bhavet / pakSe kaviH svadainyaM svayameva varNayati sma - zrInAthasya zrIguroH pAdayoH kautukya ghAdAvasyaiva saMzrayAmIti yat kautukA tammAta eva vrata AmodI, na tu pAdayoH kadAcit kAmapi sevAmakaroditi bhAvaH / kaviH zrImahAprabhudatta zaktikaH zamI virakto gurulaNA (3) (13) (22) (16) tulanAM na [ kazcana ] ga mau (2) (10) (8) bhaktau tA pA daMno 201 (23) satate no [ matsamaH ] pAtakI // 63 (cha) bandhazlokeSu nAmAGkatA hi prAyaza: prAcIna zlokazatAM zailI / eSu kazcit kavergurusmaraNaM gurunAmAGkatA ca varIvartti / tatra vistaraH kaNThAbharaNAdito grAhyaH / nIrasA- (13) aba "na tatsama " iti pATha: (kha) (ga) (cha) pustakeSu, sa ca TokAlatA gTahItaH / 35 Page #320 -------------------------------------------------------------------------- ________________ 204 palakSArakaustubhaH / bhAbandho yathA-zrIkRSNagAthA nAmayaM karmaNA ca kadAcana / nAsAdhate pAvanikA vinA tasya dayAM haraH // 65 kathamasya kapAsindhorjaneSu ca mithoratiH / janyate bahujanmAnte muktaiH kAraNAyitaiH // 66 caraNAsavalAbhena dAruNAkaruNAtmanAm / mohaM hitvA kila preti tamamu satataM smara // 67 tasya rUpaM cetasi ca mantravat satataM likha / tena sAdhutayA kRSNa bhaviSyati samAgamaH // 68 eSu- zrInAthapAdapAthoja-(14) rasalAlasace tsaa| kRteyaM tatamodA ca sajane kavitA tathA // 68 iti zlokAntaram / yathA vA-zrIzaprItiH khanAmAvatikathanavinAbhAvapakSe na, vidyA 'modahAkalApAdapi sukhadamithobhAvasAmrAjataca (15) (cha) / ramyA ramyasthalasthaprasaramadakalAmodalakSmIsameta premAsanapragItapraNayini ruruce tAta taDA bisAbhA // 70 seSAyAmapyanAsakta iti bhaavH| ataeva yasya chavibhaktasaMsadi dhvastA, praddhA ca sannA, tatsamo mahAprabhubhaktamaNDale ko'pi nAsti, sa evaiko'sti iti bhaavH| caraNetidAruNaH kaThoro'pi / zrIzauti: zrIkSadhAvidhayA prIti: khaM svIyaM yannAmAkRtyornAmarUpayoH kathana kIrtanaM tahinAbhAvapace na bhavati, kintu tadavinAbhAvapakSa eva bhvtiityrthH| vidyAyA grAmodaH saurabha, jagApi yaza ityrthH| zraddhAyAH kalApa: samUhaca tayoInTraikya, tasmAdapi na bhavati, tathA sukhado yo mithobhAvaH parasparaprautistasyApi sAmrAjata: sAmrAjyAt "haaynaantyuvaadibhyshcetyhnn| kozI ramyA, ramA zobhA tasyAM sAdhuH, ramyasthalaM zrIkRndAvanaM tavasthA nAmapi citrakAyAnAM devadijagurunRpaprazastiparatve upAdeyatvasapayogacAlaGkArikaiH sbhubhiHkhiikriyte| uparipradarzitAt cakrabandhAdibhedAnAsamaJjasakrameNa TahorakSarasannivestattatasthaleSu zlokAntaraghaTanapraNAlI bhUle pariziSTe ca saMkhyA'ka-citrAdA vAntarasAdhanaiH sphuTIka cezitA / evamapyuttaravadapiti vaiyAkaraNaprasiGghalakSaNIyena siMhAvalokananyAyena (14) 'padapAthona' iti pAThaH (ka) (kha) (ja) pustakeSu / (15) 'sAmAnyatayeti pAThaH (ga) pustake / sa cAdhaHpradarzitAt zlokAntareNAsAmyAhajya: / Page #321 -------------------------------------------------------------------------- ________________ * avaca saptamaH kiraNaH / 275 zrInAthapadapAthojarasalAlasacetasA / bhAvitA tatamodastharasA sukavinA kati:(cha) // 71 ekAkSarapAdo (cha) yathA zaMzIH zazI zazAzAzAM pApo'pa-pApa-pa: ppiH| lolo (cha) lalAla lI-lA-loM yayA'yaM yo'yayA yayau / 72 ekAkSaro yathA na nAnA nAnino'nenA nAnA'nenAnanaM nu nuH / nUnaM nonAbunanUnAnanu nunnubanU binIH // 73 ye prasarA jaGgamAH pazupakSimTagAdayasteSAM mado bhAvonmAdaH, kalA vaidagdhI, modo hoM, lakSmIH zobhA, tatsameto ya: premA tamAsanno'nugato ya: pragIta: pratiSThita: praNayijanajana race rocate sma / tAteti vAtsalyena sambodhanam / he mapriyaziSya ! tazA tasya pravayi janakha bhA zobhA bisAbhA mhaNAlasadRzI atinirmletythH| ... zrInAtheti-sukavinA kati: kAyaM bhAvitA yaavirbhaavitaa| kodazI ! tatamodasyo vistAnandastho raso yasyAM saa| egha zAGgabandhasyaiva prpnycH| kAcit vAmabhisarantI akasmAcandramuditaM vIkSyAbhisartamakSamA'nutapati-zaMzoriti / zazI candra yA pUrvA, dizaM zazAza prApa, zaza plutagatI, pazcimasyAM dizyastobhUya puna: nuteneva pUrNa dizaM jgaametyrthH| kIdapAH ? zaMzI: kalyANaM, tatra zete, na tu matkalyANe jAgati bhAvaH zI svapne kibanta: / yahA matkalyANa zohiMsA yata:, paTu hiMsAyAM samyadAditvAt kim, zamiti maantmvyym| duHkhena zazinamAkSipati-pApa iti| apa pApa-paH apagatapApAnasahidhayuvatijanAn pAyati, (16) pe o vai shossnne| puna: kodazaH 1 bAzAmasammano. rathaM pivatIti saH, na loke tyAdinA ghtthaunissedhH| ataeva kolo yuvatimaTaSNa: kRSNo lomAne lAti dadAtIti yA'lI sakhau tA lalAla kaamitvaan| 'lolacalasaTamAyoH', lauzeSaNe, lala iibhaayaam| yayA lIlAlayA saha ayaM zubhAvahaM vidhiM sama.yogaM yayau praap| kodazyA 1 ayayA na vidyate yA yAnaM yasyAstayA samprayoge sthirayetyarthaH vAmbamakurvatyeveti bhaavH| yahA, na yAtIti ayA tyaa| netyAdi-nA puradhaH paramezvarI nAnA na bhavati', kinveka evetyrthH| kIDazaH! aminaH na vidyate inaH prabhuyaMsAt, sa eka eva prabhurityarthaH / 'ina: sUryaH prbhauraaghobmrH| ghaTite zekAntaragarbha bandha / tatRghaTakanokemveSu zrIkRSNabhaktiH, tahata guroH stutiriti vipinA bhnnitipripaattii| zrImadbhAgavatapurAvopari viSamatA pacahataH khagrAme -- (16) 'pAyayatIti :(ga) (Ga) (cha) pustaka Sva sajAyaH pAThaH / 'pApayatIni' (kha) bustavI'navadhAnalata: paatthy| Page #322 -------------------------------------------------------------------------- ________________ 276 alaGkArakaustubhaH / siMhAvalokanokAntaragarbho yathA (cha) - D (2) (1) teja: kiJcana [ tattadasya ] satataM [ navyAmbudAbhaM bhaja ] (8) snigdhaM locana-[lobhadacca-] turatA-[lolAvilAsAvali] / (5) (cha) tacintaya- [ai rasasya ] saraNiM [ zrIrAdhikApraur3hima- ] (7) (8) pramAdraM ruci [racchavi sma ] - ravatoM [krIr3A dadhaDAmasu] // 74 - navyAmbudAbhaM bhaja tattadasya lIlAvilAsAvali lobhadaJca / atra zrIrAdhikAprati rasasya krIr3AM dadhacAma suracchavi sma (cha) // 5 iti lokAntaragarbhaH | (6) punaruktavadAbhAsaH punaruktavadeva saH || 215 kA - tava tanuzarIrasadRzIM kAJcana kanakasya vIrudhaM nece / rAdhe ! sumukhi ! na bhavatyA mukhavadanaGgo'pi zubhrAMzuH // 76 yamAH, na vidyate enaH pApaM yasya, "ayamAtmA'pahatapAbhe' tivat / yadA viSama jagatsRSTAvaNyamenA viraparAdhaH / ekasyaiva tasya nAnAvidhanagatkAraNamAha - granena paramezvareNaiva nAnA nAnAvidhamAyika jagadbhavatIti bhAvaH / nu bho gurjIvasyAnasyApi vyananaM jIvanama mema paramAtmanaiva bhavati, kiM punarmAyikasya nAnAvidha jagata iti bhAvaH / nUnamiti vitarke / UgAna nyUnAn mRn puruSAn anUmAn andhUnyAMca puruSAnamu lakSyotya na nunnuddharSAti, mu stutau kipi itastutaM mudati dUrIkarotIti tathAbhUto na bhavati, anutkRSTasutkaTaM vA puruSaM kacit Izvaratvena stotu, tavApya sahiSNutA nAstya mAtsaryyAditi bhAvaH / pratyuta nanu nizcitasuninI: UI varga maharlokAdikaJca nitarAM nayatIti, sannikRSTotlaSTa devatopAsakAnAmapi ca evaM svargAdikaM phalaM prApayati, tasyaiva sarva phaladATatvAditi bhAvaH / tejaH kathambhUtam 1 antacintayatAM janAnAM rasasya saraNiM vartma / 'saraNi' mityasya tejovizeSayatve'pyahamiGgatvAma kIvatvam / dhAmasu kuJjamTaheSu smaravatIM krIr3AM dadhat paripuSNat / surANAM saryAdInA. mapi chavistejo yasmAt; 'na tadbhAsayate sUrya' ityAdi, "na tana sUthyo na ca candratArakAH" "tameva bhAntamanu bhAti sarva" mityAdizruteH, "yacandramasi yaccAnau tattejo vihni mAmaka"miti smRtacca / | yamakacitrakAvyayAkhyA samAptA / kumArahaTTAntaH kAcanapalAbhidhe zrIkRSNa rAyAkhyadevAyatana pratiSThAyAM paramabhAgavatAnAM dilavarAyAM zrImAdhacaravyAnAM sAdarasmaraNaM zrIkRSNa caitanyagaNode zadIpikAbAmAnandavRndA Page #323 -------------------------------------------------------------------------- ________________ saptamaH kirnnH| ayaM zabdArthaniSTho'pi (j)| yathA ghanajaladarucira ! sundaradhAma ! mahaHsaJcayodhaliptAyaH / - _ vidhuramRtakarakalAnidhireSa namaHpuSkarAkAzaH // 77 atra zabdavadartho'pi punarukavadAbhAsate, na tasya paunasaktayam / nabhAH zrAvaNastatsambandhi puSkara vyoma tahadA samyak kAzaH prakAzo yasA sa tatheti / kaNa-pakSe'nenaiva zyAmatvopalabdheH,puna dhanajalade'tyAdinA punaruktavacchayAmatvamartha pratibhAsate, na tu punaruktam / vastutastu 'nabhaHpuSkarAkAze' tyasya sAdhyasya zrIkSaghA pAhataveti-atra 'tanu"zarIra'yorekapAyatvana evaM 'kAcana kanaka yorekaparyAya tvena ca pumrkttvm| bhavatyA sakhavadanako niSkalako'pi zunnAzuzcandro na bhavatItyarthaH / atrApi 'sakha"vadana'yoH samAnaparyAyatvena punaraktatvaM jnyeym| ghaneti-he nivir3ajalada iva racira zrIkRSNa ! punaca he sandaradeha! eSa tvaM vidhaH sarveSAM saMsAraHkha vidhunoti haratIti tathAvidha: san bhaasi| tvaM kathambha ta? mahasaJcayasya kAntisamUhasyaudhena vegena liptA'zA dik yena saH / punaH kthmbhuutH| antahastacAsau kalAnidhioti / tathA kalA vaidagdhI tasyA nidhiriv| nabha:puSpArasya zrAvaNamAsasambandhamAkAzastheSa thA sanyA kAzaH zyAmadIptiryasya saH / atra 'ghana'jalada' zabdayostathA'cira"sandara'yordhAma'mahayoH' 'saJcayaudha'yorekapAyatvena punaruktavadAbhAsatvaM jnyeym| evmuttraapi| cannapace, he nibir3amedhena sandara! kizcidaravartimedhena candrasya zobhA'tizayo bhavatIti sarvereva hasate iti neym| antakiraNacAsau kalAnidhizceti, kalA ghor3azo bhAgastasyA nidhiH| banAyacampayanye ca kavikarNapUreNa vihitam-yathA 'guru naH zrInAthAbhidhamavamidevAnvayavidhuM numo bhUdhAranabhuva iva vibhorasya dayitama' iti, 'kumAraha yatkItiH zaNadevo virAjate,' iti ca / yathA tatra tathA'nApi ahAyuto vaiSNavajanocito vinayamahimA manAgupabhogyaH / citrakAyatvAdeSu 'vajalizabdanamanaH' "vastA'chavi:" 'tatamodA ca sapane' 'ramyA ramyasthala....' 'suracchavi sa, ityAdau viratArthAparipoSa-neyatva-nirarthakatvAdInAM doSANAM samAdhAnaM naasukrm| lola iti-vizeSaNamAtraprayogo vizeSyapratipattA viti vishessyaarthbodhH| zrIkapAsya svayaM manmathanmathatve'pi lolatA mAyAkarSaNayAjeneti srvmvdaatm| sAmrAjatazca-asya yuvAdigaNapAThasiddhatvaM na paanniniiyaanushaasnsNvaadi| etadadhikA- laGkArikasammatakriyAkArakaguptasthAnacitrAdInAM bhedA thAkarato zeyAH / () punaruktavadAbhAsasya kevalazandaniSThatva zabdArthobhayaniSThatvacobhayameva prkaashkdaadikRtriivaa| bAye kalpa 'nevAsyAvatAra: samyaka, hitIye'pi vi, pato'nAmukhatA Page #324 -------------------------------------------------------------------------- ________________ 278 . plnggaarkaustubhH| 'ghanajalade' tyAdi hetubhUtam / evaM candrapakSe'pi, tenokta rUpazabdaparivattAvapi 'vidhu'riti nAnA'rthasya zabdasya sthitI tathAvidhArthAlaGkArasya prAdhAnyam (j)| . // ityaralaGkArakostubhe zabdAlaGkAranirNayo nAma saptamaH kiraNaH // . nabhasyAkAze puSkaraM zvetakamalamiva yA samyak kAzo dIptiryasya / sarovare yathA zvetakamala zobhate tadhaiva nabhorUpasarovare candro'poti // * bhedasaraNirekadhA nyAyAnusAriNI, tathA ca zabdAlaGkArato'rthAlaGkArottaraNakalye punarayameva sAdhIyAn setuvinyaasH| yAzrayAyinyAyamanusandhAnA ruTakAdayakhimamalakAratvena smaranti / parikRtimahatvAsahatvayukti supayuJjAnA api darpaNa kadAyAH kecidasyobhayasvarUpasya zamdaprAdhAnyabhittisararIkRtya tanibandheSvAdAvevAsyAlaGkArasya vimarthanena sarvakhavatA kramabhakti spjiivnti| arthAlaGkAraprAdhAnyamiti-nAmArthazabdosthitatvenAsyAlakAraprAdhAnyaparikalpanA cInamatavAdaM prati zraddhAvudvita: prasUtetyApAtata: pratibhAti / iti-. Page #325 -------------------------------------------------------------------------- ________________ paSTamaH kiraNaH / prathAlaGkArA uccante yathAkathaJcit sAdharmyamupamA (1) (ka)-216 kA upamAnopameyayoyathAkathaJcidyena kenApi samAnena dharmeNa sambandha upamA / sa ca aMzena, (ka) na tu sarveraMza:-sarvAzaM tvenAmadAdupamAnopameyabhAva eva na bhavatIti / -sA bhaveddidhA / pUrNA lupteti-217 kA sA upmaa| -pUrNA tu dharmeneva-yathA'dibhiH // upamAnopameyAbhyAm-218 kA yathAkathaciditi suunsyaarthmaah-upmaanopmeyyorityaadinaa| upamAnopamevayoH sAdhyasambandha upmaa'lngkaarH| sAdRzyasambandha mevAha-yathA kathaciditi / eka-dhAdidharmeNa, na tu sarveNa dhrmnnetyrthH| yena kenApI'ti sAdhAraNena dhrmnnetyrthH| 'samAnene ti upmaanopmeyttinetyrthH| 'dharmeNeti 'dhAnyena dhanavAn' itivadabhede tttiiyaa| tathAcopamAnopameyattetaka-dhAdisAdhAraNadharmAbhinnaH sambandhaH mAzyasambandhaH / matu sarvairaMzeriti-tUpamAgavRttiyAvanto dhrmaastrityrthH| abhedAditi-khaniSThayAvaddharmeva khakhaDazaM khameva, ato'bhedena upamAnopameyabhAva eva na sambhavatItyarthaH / -- (ka) yathAkaciditi-daNDikatopamAlakSaNacchAyevAtiyAptimatIva pratIyamAneyaM lakSayaghaTanA rattigranthAdvAktaditiriktava prtipaadyte| nAtra tatra gRhItAyA: pratIyamAnasAdRzyAyA upamAyA bantarbhAvo kthcidimaayH| sa cAzaneti-'bhUyo'vayavasAmAnyayogo jAtyantarasya yaditi kaizci lakSitasya sAdRzyala SaNasyAnubandhaH sphaTa ev| etadabhipretyeva prakAzasarvaskha-kaustubha-kRdAdInAM lakSaNeSu sAmya-sAmAnya-mAzyAdipadanyagAvana sAdharmyapadasya niveshH| runa cikayA matadayasamAdhAnamitya kazcicceSTitas-yathA, 'yatra kiSita sAmAnya kazcicca vizeSaH sa viSayaH sadRza tAyA:' iluite srvkhgrnthokt| upamAyA vicikRttimAmA tireko'nekAlaGkArajIvAtubhUtatvavAnAdikAlata: klitmitysyaannysaadhaarnnvaavaagrimnishbiijm| anna sAdhAraNadharmasyAmAdhAraNasyApi sAmAnya kacidekarUpyeva zabdaikvamayatvena vA,kvacidA tasya ethaktayA nirdezo vastuprativastubhAvena,yathA lakSya yAntyA sahulitakandharamAnanantadAttantazatapatranibhaM vahantyA' ityAdi mAlatImAdhavapado, 'pAkhyo'yamaMzA Page #326 -------------------------------------------------------------------------- ________________ 280 alakArakaustubhaH / dharma: sAmAnyadharma prAsAdaka svAdiH / iva-yathA-vA'daya praupamyavAcakAH upamAnaM candrAdi / upameyaM mukhaadi| etairyuktA pUrNetyarthaH / -iymevev-vaadibhiH| yuktA zrautI- 216 kA iyameva pUrNA duva-yathA-vA'dibhiyuktA cedbhavati tadA shrautii| 'tatra tasyeva'tyanena (pA 5 // 1116) vihito patizca zrautyAmeva / samAdyaistu sA syAdArthoM ca-220 kAsA pUrNA samAyeyuktA yadi bhavati tadA'rthI / samAdayastu sama-samAnasadRza-sadRkSa-sadRk-tulya-sammita-nibha-caura-bandhu-prabhRtayaH (k)| 'tasya tulya kriyA ceditya' nena (pA 5 / 1 / 115) vihitena vatinA cArthI / tatra tena tulya. miti tacchabda upamAnaparaH / tulyazabda upmeyprH| tasya tulyamityatra 'viparyayaH / ubhayaM tulyamityubhayaniSThaH / -thite| vAkya samAse cetyete Sor3hA-221 kA ete zrotyArthI ca / taddhitAditrike Sar3a vidhA bhavati / taddhitantu vatyAdi - tadyathA vati-kalpa-dezya-dezIya bhuc-prbhRtyH| vAkya prasi, samAsazca / tacitagA zrautI, vAkyagA zrautI, samAsagA zrautI, tahitagA AthauM, vAkyagA pArthI, samAsagA prArthI, iti pUrNA Sar3eva / -luptA tu loptH| dharmavAdyupamAnAnAmekadivikrameNa hi // 222 kA dharmAdInAmakasya iyostrayANAM vA lopato luptA bhavatItyarthaH / pUrNA biti-yatra vAkye ete sarva zabdA vartanta, tatra pUrNopamA'laGkAro jJeya iti smudaayaarthH| viparyaya iti-tasyopameyasya tulyspmaanmityrthH| ubhayaM tulyamityakte pitalambahAra' ityAdi raghupado c| paraM na sa bheda: saadhrmyprtighaatkH| etamevAbhiprAya kaicidAcAryyadaNDilakSaNe 'uDna ta miti padeneva gatAyeM manyante / paramAcAryapAdAkyArthotyaM tatra tatra sAdRzye bhinnavAkya ghaTane'pya.pamAsthiti: khIcatA, na tannavInAlaGkArika cakrasammata Page #327 -------------------------------------------------------------------------- ________________ .281 paSTamaH kirH| dharmalope krameNaiSA pUrNAvat ssddvidhoditaa| kintu taddhitagA zrautau luptAyAM neti paJcadhA // 223 kA-. eSA luptA tahitagA'dibhedena pUrNAvat SaDU vidhA bhvitumucitaa| bItI luptA vividhA, ArthoM luptA trividheti / kintu dharmalopatacitagA cautI luptA na bhavatIti paJcaiva-vAkyagA zrautI luptA, samAsayA dhotI luptA, tahitagA prArthI luptA, vAkyagA prArthoM luptA, samAsagA bhArthoM lupteti / kyaci karmAdhArakRte kartakarmakRte nnmi| kyaGi ceti puna: paJcevAdilope yathAkramam // 224 kAkarmavate kvaci, pAdhArakate kyaci, kartRkate cami pamuli, karmakate vA pamuli, kyaDi ceti sA luptA punaH paJceti daza / upamAnAnupAdAne vaidhaM vAkyasamAsayoH // 225 kA tatra luptAyAmupamAnAnupAdAne sati vAkyasamAsayonimittayodha bhvti| dUvAderanupAdAne vaidha syAt kvipasamAsayoH // 226 kA punastasyA ivAdilope kvipi samAse ca vaidham / dharmopamAnayolpa chaidhaM vaakysmaasyoH|| 220 kA punastasyA vaidhamityarthaH / dharmavavAdilope tu vaidhaM syAt vipasamAsayoH // 228 kA punaI dhmityrthH| upamAnopameyobhavaniSThadharma: prtiiyte| kinviti-yatra tasyopameyasya tulyamityarthe 'vati'pratyayakhadeva zrautI luptaa| atra yadi dharmalopAstadA vAkyArtha eva na bhavati, tA thA vakSyamAyodAharaNe tvadAnanasye'tyAdau mAdhuyAdidharmalope vAkyArthasaGgatina syAt, tamAhitagA autau luptA nAstItyasau vidheva zrautI luptaa| miti vizeSaH / upamAdyotakAnAmiva vadAdInAM suSTu saMgrahaH kAyAdarNato grahaNIyaH / sya bhedaparigaNane prAcIna mahadaNDagrAdibhiH, nAtiprAcIneragaTa-rudraTAdibhirAcInabhaiMka mammada-vizvanAthAdibhizca yathAraci bhinna eva maargo'vaami| taba navInamatapacapAtinA Page #328 -------------------------------------------------------------------------- ________________ alaGkArakostubhaH / upameyasya lope tu syAdekA pratyaye kyaci // punarekA / dharmopameyalope'nyA vilope tu samAsagA / evaM dazaikAdaza ca luptA syAdekaviMzatiH // pUrNA SaDeva tena syurupamAH saptaviMzatiH // 230 kA . 182 tatra pUrNAdikrameodAharaNAni / taDitagA zrotI pUrNA yathAtadAnanasya mAdhuryaM locanAnanda candravat / akSNozca taba lAlityaM rAdhe ! nIlasarojavat // 1 / bhava' tatra tasyevetya' mena vatiH zratyarthapratipAdakaH / vAkyagA zrautI pUrNA yathA 226 kA zyAme vacasi kRSNasya gaurI rAjati rAdhikA / kanakasya yathA rekhA vimale nikaSopale // 2 / patra zyAmagauratvaM dharma:, yathAzabdaH upamAvAvI, upamAnaM kanakarekhAsdi, upameyaM rAdhA'di / atra vyaGgyamapi dharmAntaramupamAgatam (ka), tadyathA kanakarekhAnikaSopalayo rniSpandatvena rAdhAkRSNayorAnanda niSpandatvam / samAsagA zrautI pUrNA yathA rAdhAkRSNau mama navatar3ihAmameghAvivAkSyoH syAtAntApaprazamanakRtau pautanaula prakAzau / yAvanyonyAvayava rucibhiH kAJcanairindranIlerAklRptena prakaTamahasA niSkarAjena tulyau 3 / 'kanaka rekhAdI' tyAdipadena nikaSopalacca / "rAdhe" tyAdipadena kRSNAvatacca / rAdhAkRSNau parasparAGgarucibhiH kharNairindranIlamaNibhizca klRptena niSkarAjena padakazreSThena tulyau / kaustubhalatA darpaNAnumoditA: saptaviMzatireva bhedAH sannibaddhA:, mammaToktAstu paJcaviMzatiH / etacca bhedaparikalpanA sUkSmatvatamantarAyaM hAsyakara miva ca kecidAdhunikA manyante - tattuna sAmAnyato rikkaM vaca iti dhvanikiraNavyAkhyAna vyasmAbhirupapAditam paraM bhedasaGghagrAma ghRtvamani sugamo bhedamArgo yuktisUktipratiSTha:, yathA'dhodarzite'navInasya kasyacidupamAbhedaprapace - 'samAnamadhikaM hInaM viporate kadezikam / yAdRccikamabhUtazca saptaupamyArthasaMgrahaH // Page #329 -------------------------------------------------------------------------- ________________ aSTama : kiraNaH / 283 atra pUrvAMceM 'ivena nityasamAse vibhaktyalopaH, pUrvapadaprakRtisvaratvacce' ti ivena samAsa: / ArthoM taDitagA pUrNA yathA komalaM te vapustanvi ! rAdhe ! bhAti ziroSavat / paruSaM varttate kasmAnmano dambholivanttava // 4 // atra 'tena tulyaM' kriyA cedityanena vati: ; tena tulyArthatvAdArtho / vAkyagArthI pUrNA yathA, "rAdhAkRSNau mame" tyAderuttarArDe (3ya loke) 'yAvanyonyAvayavarucibhi: (1) kAJcanairnIlaratnairAtkRptena prakaTamahasA niSkarAjena tulyau / ' samAsagAsrthI pUrNA yathA mRdulamapi zirISatulyamaM kamalasamaM vikazanmukhantavedam / ramayati ca vacaH sudhAsamAnaM kathamazanipratimaM mano dunoti // 5 iti pUrNAyAH SaD bhedAH / atha dharmalope vAkyagA zrautI luptA yathA - " rAdhe ! sundaratA'Gga eSu vAgbhaGgau vadane tava / manasi premavaidagdhI satyaM vacmi sudhA yathA // 6 samAsagA zrautI luptA yathA dhruvau tava dhanurlate iva, tadagrato locane lasamma diradampatI iva, purastayornAsikA / smareSudhiriva sphuratpuraTanirmitA'dhomukhI, tadIyazikhare nyadhAt bhamiva kaH kRtI mauktikam // 7 he rAdhe ! tavAGgamidaM mukhacca sudhAsamAnaM vacaJca mAM racayati sukhayatItyarthaH / sudhA yathA-sudhaiva khAdI, vyatra vATutvabodhakapadAbhAvAdeva dharmalopo jJeyaH, tathApi dharmavAcakapadAdhyAhArAdeva zAbdabodho jJeyaH / evamupamAnAdilope'pi bodhyam / vAviti - dhanurlate iva vakre, madiradampatI khamanastrIpuruSAviva caccaye / kandarpasya svarNanirmitA'dhomukhI iSudhistasya iva nAsikA manoharA / tasyA nAsikAyA agrabhAge iti ; vyato'rocakre'pi rucivaiyAkaraNAlaGkArikapadArtha saGkaraMsandha bhedabandha matitArthamityalaM pallavitena / vyaGgayamapItyAdi - nAvAlaGkArasya vyaGkAmukhena saMsthitiriti sa cAlaGkAyrya evaMtyAdhunikAnAM vAcoyukti yuktisaGgatA, paraM vyaGgAsukhenAgatayaiva dizA tAtparyAlocanAyAM zobhA (1) "kAca mairindrarate" riti (cha) pustake pAThaH / 'maukhara' rimyuntarava mUle pAThaH / Page #330 -------------------------------------------------------------------------- ________________ 284 palajhArakostubhaH / taSitamA'rthI guptA yathA-- zirISakalpAnyaGgAni rAdhe ! sRSTvA vidhistava / dabholidezyaM dhaurAkSi ! ceto niramimIta kim // 8 vAkyagA'thauM luptA yathA tavAsyaM samamaona madhunA sadRzaM sitam / rAdhika sudhayA tulyA vAci zabdArthamAgharI // samAsagA'rthI luptA yathA kanakazambhusamau bata te kucau mama karAvapi niirjsvibhau| tvamapi candra kazekharasevinI yaducitaM tadihAdiza rAdhike ! // 10 athavAdilope karmakyaci yathA vANIyati kaTAkSaM te kArmukIyati yo bhruvam / vRthA kAmaH puSyabANakArmuko bhuvi vizrutaH // 11 / bhAdhArakvaci yathA vanIyati rahe rAdhA grahauyati vanAntare / yAvadAlokitaH ko'pi tvayA navadhanadyutiH // 12 babari yathA harIyate sA sa ca rAdhikAyate nirantaraM bhAvanayobhayorubhau / viparyayeNApi viparyAyosthitAM viyogabAdhA sadRzImupeyatuH (ka) // 13 karmaNamuli yathA-rAdhe ! sudhAdhAmadarza pazyammukha midaM tava / kartRNamuli yathA-kRSNazcakorasaJcAra saJcaratyeSa lAlasaH // 14 evaM daza / bhamiva nakSatramiva / ubhayo rAdhAkRSNayormadhye sA rAdhA zrIkRyA sya bhAvanayA harIyate ahameva harirityAtmAnaM harimivA carati,tathA zrIkRSNo'pyahameva rAdhike tyAtmAnaM raadhikaamivaacrti| vimaryayeNa rAdhAyA: pIkRSArUpatvasya zrIvAsya rAdhikArUpatvasya ca viparyayeva / viparyayotthitAmiti-aurAdhikAyA: khasyA: zrIkRyA tvabhAvanayA zrIkRSNa virahapIr3A'yabhAve'pi zrIvAsya yathA rAdhikAvirahapaur3A jAyate tatsadRzI rAdhikAvirahapIr3A rAdhikAyA bhavatu, evaM zrIlayA sya khasya rAdhikAtvabhAvanayA rAdhikAvirahapIr3A'dya tArasampAsvAdaH starAmeva sahadayAvarSaka: / harIyate iti,-"madhuripurakSamiti bhAvanazIle'ti jayadevapada shaahaarym| basa samo yatyauti-evaMvidhAyaupamyaprayogA basamAMkhA Page #331 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH / upamAnAnupAdAne dvidhA yathA tvadAnanasya sadRzaM kimapIha na dRzyate / iti vAkyagA / vitRsadRzI kApi rAdhe ! kA'pi vilokyate // 15 iti samAsagA / vAdyanupAdAne dvaidhaM yathA azanayati kusumamazani: kusumati hAlAhalatyamRtam / hAlAhalamapyamRtati samaye'syA duHkhasukhadattve // 16 iyaM kvipgA navadhArAdharazyAmamabhirAmamidaM mahaH / anayannayanAnanda kasya no harate manaH // 17 ithaM samAsagA / dharmopamAnayorlope dedhaM yathA 285 tambhasi kiM ti pianto kaTTharasaM muralivAzraNe kaNha / jasma samo Natthi raso so dUha eare ghare ghare hoi // (ka) 18 iyaM vAkyagA / ihaiba "jaccha riso gatthi raso" iti pAThe samAsagA / dharmevAdilope dvaidhaM yathA " azanayati kusuma " mityAdI (16 zloke) 'hanta kadAci dapi tAsA' miti caturthacaraNe yadi syAttadevAdilope dharmalope ca kkipagA / rAdhe ! zAradapIyUSamayUkhamukhi ! maunatAm / muca, pIyUSavacanaiH sizca me karNayoryugam // 18 bhAve'pi zrIrAdhikAyA yathA zrIkRSNAvirahapIr3A jAyate tatsadRzI zrIkRSNa virahapIr3A zrasya bhavatyevetyarthaH / * syA rAdhikAyAH samaye zrIkRSNa vicchedasamaye duHkhamayavastunaH sukhadatve sati kusama - mazaniriva bhavati puSpasyoddIpanatvena vajratulyatApavattvAt / tathA'zani: kusamamiva bhavati, vajrasya sadyaHprANahArakatvena virahajvAlAnivarttakatvAt / gramTatasya marayanivarttakamAmhatamapi hAlAhalatulyaM bhavati tathA hAlAhalasya sadyaH prANaddArakatvena hAlAhalamadhya. mhatatulyaM bhavati-- jIvanApekSayA maraNaM tasyAH sukhadaM bhavatIti jJeyam // tAmyasi kimiti piban kASTharasaM muralIvAdane kRSNa / / yasya samo nAsti rasaH sa iha nagare rahe rahe mahArAntaramacyAnIti kecit - 'sarvaSopamA niSedhe'samAkho'laGkAraH' iti teSAM lakSayam / parantu tasya bhinnatayA svIkAre yuktirvidhvakhitaiva rasagaGgAdharaprabhRtinibandheSu / rasanopamAyAH pRthakrena svIkAra kalpo na sarvavAdisammataH tathA ca prakAzakArakatA hetusamprati:evaMvidhavecitAsa isasambhavAt, uktabhedAnatikramAcaiti / panambayopamA - dakimata saMcA Page #332 -------------------------------------------------------------------------- ________________ 266 alakArakaustubhaH / baDo rAdhikayA'pAGgalatayA kRSNakuJjaraH / tatkelisAdhanIbhUto na gantuM kvacidahati // 20 atra dharmavAdilope smaasgaa| upameyalope kyaci tvekA, yathA komalA'si prakRtya va zirISAdapi rAdhika ! / aho mAnasya mAhAtmaya yena tvamazanIyasi // 21 patra "mAtmAnamazanIyasIti vaktavye Atmazabdasyopameyasya lopaH / dharmopameyalopa yathA jayati manobhavasiddhiH kA'pi zaraccandrama:samaM ddhtii| (2) ityatra upameyalopo dharmalopazca, "zaraccandra lalitAsye"ti yato na kRtam / trilope smaasgaa| pUrvasyottarAIm cakitamRgazAvanayanA nayanAnandaM cakArocca: // 22 // atra mRgazAvasya nayane ivAyate nayane yasyA iti samAse upamAnaM, tayotakamivAdi ca, taharmazca, trayANAM lupttaa-ityekviNshtiH| pUrNAbhiH saha sptviNshtiH| ekatvamupameyAnApamAnAmanekatA / dhamaikarUpyavarUpye vedhA mAlopamA bhavet // 231 kaabhvti| atra 'yasya sama' itApamAnalopo dhrmlopshc| manobhavasya kandarpasya siddhirUpA kA'pi banasandaro jayati / 'zaraccandramasaM dadhatI'tyatra mukhapadasya lAlityarUpadharmabodhakapadasya ca lopo sheyH| 'zaraccandra lalitAsya'tyukte ubhayoreva vidyamAnatvAnna dhrmopmeyyorlopH| yatropameyAnAmekatvasapamAnAnAmanekatvaM tatra mAlopamA bhavet / sA dividhA, yatropameyopamAnayoreka eSa dharmastatraikA, yatropameyasyaiko dharma upamAnAnAmaneko dhrmstvaanyaa| ananvaya iti bhAmahAdonAM prAcAM navaunAnAJca bahanAmAtA saMjJA, ubhayaveva sArthakaszAnihazaH / AcArya daNDimate iyamaputrapamAprapaJca eva, yadAhusta eva-'ananvayasasandehAvapa (2) evaM (ga) pustaka / 'candramasaM dadhIti (kha) (cha) pustakayoSTI kAkatA ca dhRtaH pATa: / sa ca bhArthyA niyamabhaGgAt "chandobhar3e tyjegir"mitynushaasnvlaaiiyH| uparigTahIte pAThe upameyalopasthAvAntavatvaM, 'sama'padena vizeSaSaumUtena vizeSyasyopameyasthAcepaH sambhavatyeva / vastutastu na ko'pi pATho'va muSTha / Page #333 -------------------------------------------------------------------------- ________________ / aSTamaH kirnn:| upamAprapaJco'yam (k)| udAharaNam mUlasthiteneva mahorageNa latA daveneva kurnggbaalaa| himAgameneva sarojinI sA bhavadiyogena dunoti rAdhA 23 ___ atra dharme karUpyam / belokyasampadiva nirbharagarvaheturmAdhvIkapItiriva vihvalatAvidhAtrI / prasvApanAstraphalikeva manobhavasya tvaM nAnaviplavakaro mama bhAsi rAdhe ! // 24 atra vairUmya nAnAvidhatvAt / upameyasyopamAtvamuttarottarato ydi| abhinna bhinna hetutve vidhA sA rasanopamA (3)(k)||232kaaythaa-aakRtiriv te prakRtiH pratatiriva vyavahRtiH sumukhi ! / vyavahati riva satkIrtI ramyA ramaNIsabhAsu sakhi ! rAdhe ! // 25 . abhivdhrmaa| vapuriva madhuraM rUpaM rUpamivAnandadAyi guNavandam / guNavRndamiva vizuI yazaH kazAGgIsabhAsu tava rAdhe ! // 26 bhivadharmA ekasyaivopamAnopameyatve'nanvayopamA (4) / ekavAkye (ka) 233 kAupamAnAntarAsambandho'nanvayaH / yathA Aloki sA bAlakuraGganetrA rAdheva rAdhA bhuvane'hitIyA / adyApi me santi manonikhAtAste tatkaTAkSA iva tatkaTAkSAH // 21 vipayAsa upameyopamA (5) hayoH // 234 kA hayorupamAnopameyayorviparyAse upmeyopmaa| yathA trailokyasampAthA nirbharAhaGkAra hetuH, evaM mA'cIkasya pauti: pAnaM yathA vikalatAkI, tathA kandarpaya jambhaNAstrasya phalikA yatha hilatAkatroM, tathA tvamapi mama jJAnasya pUrvAparAnasandhAnasya viplavakarI nA krii| __ upameyasyopamAnatvamuttaratra yadi bhavati tadA rasanopamA'laGkAro jnyeyH| sA dividhAupamAnopameyayorabhinna eko dharmazcedupamA'laGkArasya hetustakA, evamupameyopamAnAM bhinnA mAkheva drshitaaviti| eSAM sabaMdhI prativarUpamAyAcIpamAprapanatvenAbhidhAnaM vakroktijobitAdau daNDimatasyAnuvAdatvena, paraM bhAmahAdInAM/matenopamAnAntarasambandhAbhAvAdupamAto Page #334 -------------------------------------------------------------------------- ________________ 288 alaGkArakaustubhaH / tanuriva zobhA zobheva tanurgarimeva madhurimA tamAH / patha madhurimeva garimA rAdhAyAH kimaparaM brUmaH // 2% yathA vA-haririva rAdhA rAdheva harigarimeva madhurimA ca tayoH / atha madhurimeva garimA mahimeva kapA kRpeva mahimA ca // 28 iyamevAnyonyopamA / upamAnasya nindAyAmayogyatve nissedhtH| prazaMsA yopameyasya sopameyopamA'parA (k)|| 235 kA. yaveti zeSaH / yathA kalpadme sthAvaratA dRr3hatva cintAmaNI kAmagavISu gotvam / . khabhaktasajhalpavidhervidhAne he nAtha ! kRSNa ! tvamiva tvameva // 30 paropamAnasya nindA / indIvaraM vA dalitAnanaM vA navAmbudo vA maghavanmaNirvA / kaNastha dhAmnaH sadRzaM na kiJcittadIyadhAmeva tadIyadhAma // 31 patrAyogyatve nissedhH| evamanye'pi bahavaH santi, granyagauravamayAbodAyinte / pasambhAvyaM samudbhAvyopamAne'sambhavopamA (6) (ka) // 236 kAyA kriyata iti zeSaH / yathA pUrNa: sadaivAstu sudhAmayUkhaH kalaGkahInazca sadeva bhUyAt / nAyaM cakorairapi pauyatAca rAdhe! tvadAsyena tulA vibhata / 12 naanaadhrmaacevetvstdaa'nyaa| upamAnasya nindAyAM satyAM yatropameyasya prazaMsA, eksapamAnasthAyogyatve sati tasya niSedhAdupameyasya prazaMsA sA'parA upmeyopmaa| asambhAthamiti-upamAne'sammAyaM yahakhanaH sambhAvanA nAsti tasya sambhAvanA chatvA yopamA kriyate maa'smbhvopmaa| bhinna deyam, ataH kila nAmakarana yAmohanavAraNAyopamenyantimapadaM parityaktamitIva pratibhAti / upameyopamA'pareti-mAsyA bApAtataH prAcAM grantha ghu grahaNam, ubhayathaivA. nopamAnasyAzepa: anyarudbhAvitAt pratIpAladvArA padasyAyureva bhedsprshH| granthakRtAsadAparabata iyamamanvayasaMhadeva sAtizayacamatkatimatIti pratibhAti / asambhavopamA-'ubhau' yadi movi eSapravAhA' vivAdimbivAsyA vaicinAparave bhinnAlAratvamiti vaicitutprecAyA avatArakhe muThu maituranenAladvArabandhana kaustubhalatA vihita iti ca mntbm| Page #335 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH | sambhAvanopamAnenopameyotkarSa hetukA / utprecA (7) nUnamityAdizabda dyotyA - ( kha ) // 237 kAutpre cAnAmA'laGkAraH 1 sambhAvanA hetvantaropanyAsena vitarkanam / nUnaM manye-za- iva dhruvaM-nu- kim- kimutetyAdayo nUnamAdayaH / naSTo naSTaH pratikuhu muhuH pUrNatAmeti candro yathA rAkAM rAkAM prati natu bhavedanyarUpaH kadA'pi / nAnyo hetustadiha lalite ! vocya vocya tvadAsya nUnaM dhAtA tamaticaturo nirmimIte'numAsam // 33 yathA vA 'utkIrNerivetyAdi ( dvitIya kiraNe 1ma zloka: ) / yathA vA -- jRndhA'nubandhavikasaGghada danodarANAM candraH kareNa kRpayeva kumuddatInAm / nirvApya gAr3ha virahAnalamujvalanta maGgA ra puSJjamiva karSati bhRGgasaGgham yathA vA - zrIvatsasya ca kaustubhasya ca ramAdevyAzca gardAkaro 288 // 34 gadhApAdasarojayAvakaraso vacaH sthalastho haraH / pratikuhu sarvasyAmamAvasyAyAM candro naSTo'vazyaM nazyatyeva / evaM sarvasyAmeva pUrNimAyAM candra: pUrNatAM prApnoti / kadA'pi kasyAmapyamAvasyAyAM pUrNimAyAM vA candro'nyarUpo na bhavati / vyatra sarvasyAmamAvasyAyAM nAze sarvasyAmeva pUrNimAyAM pUrNatAyAzca purAyAdau yo'nyo hetuH zrUyate sa na, kintu mayedaM sambhAyate, he lalite ! tanmukhaM vocya vaukSya vidhAtA'numAsa mAsi mAsi taM candraM nirmimIte / prayambhAva:- sarvanaganirmAyaM kRtvA lalitA mukhaM tatsadRze kizcidastu nirmANa vidhAturicchA yadA'jani tadA pratipaddinamArabhya pUrNimAyAM sampUrNacandraM nirmAya lalitA mukhasAiyamadRSTvA duHkhena puna: pratipahimamArabhya kicit kicidikhayAmAvasyAyAM pUrvanirmitaM pUrNacandraM dUrIkRtya punacandrAntaranirmANe pravRttazcaturo vidhAtA'dyApi mAsi mAsyevamevaM karoti, natu nivRto bhavati / (kha) sAdRzya mUlAnAmajaGkArANAM vivecana prasaGga utprecAyA vyatrAvatArayaM granthalAM mammaTAdyAcAyyaimataM prati zraddhAduddhiM sUcayati / arvAcInAH prAyeNa nirvizeSasatprectAyAM nyagbhAvitakhAdRzyasUcanasyAdhyavasAya vizeSasya kalpita sambhAvanameva liGgaM manyante; paraM prAcInAcAyyA bhAmahAdayaH navInAmva kecanAdAM kalpamevopajIvanti - tadanusAriyo bachavacandrAlokazadAdyAJcakravarttiprabhRtayaH kuvalayAnandazato'rvAcInAzca / eSAM mate upamAnasyAlokamitvamevopamAta utprekSAyAH kcy| ntaratvaghaTakaM, na tadatiriktaH kaccana vilaccayo 37 Page #336 -------------------------------------------------------------------------- ________________ 29. balakArakaustubhaH / bAlAkayutimaNDalIva timirezchandena bandaulatA kAlinyAH payasIva paubavikacaM raktotpalaM pAtu vaH // 35 patra 'iva' utprekSAyAm-ityAdau sarvatra sambhAvanameva / -sa saMzayaH / bhedAnuktau taduktau tu sandehaH (8) (ga)-238 kA sndehaalngkaarH| krameNodAharaNerAdhe! mukhaM tava vidhurnu saroruhaM nu netre ca khannanayugaM nu cakorako nu / mUrtizca kAJcanalava nu candrikA nu dhAtA nu paJcavizikho nu raso nu vaa'dyH|| meghaH kimeSa, sa kathaM dharaNI, kimasmiM candro'ya,masya vigataH ka nu vA kalaGgaH / mAlA kimatra tar3itaH, sthiratA ka tasyAH, kRSNaH kimeSa sumakhaH sakhi ! pItavAsAH // 37 mudritakalikAnAM candradarzanena mudrAtyAga eva jambhArambhastena prakAzitavadanodarANAM kasaratInAM gAvirahAnalarUpamucvalantama GgArasamUha candraH kRpayeva khakiraNarUpakaraNa nirvApya pazcAt kumuhatIgarbhabhyitaM jvAlArahitamata eva zyAmavarNama GgArapuJjamiva bhRgasamUha krsstiitytprekssaa| atra kumudatIbha marayothaivahAro yathA-rAtrau vikazitAnAM kumudatInAM madhye makarandapAnArtha ye bhramarA: pravizA grAman prAtaHkAle maryadarzanAnmudritAnAM madhye ta eva baddhA vabhUvaH, punaH sandhadhAkAle candra darzanAdikazitAnAM tAsAM madhye ye bhramarA nirjagma:, ta evAGgArapuznatvenotprekSitA iti bhAvaH / ___ zrIkRSNAkSaHsthalastha: zrIrAdhApAdamarojayAvakaraso yuSmAn paatu| kathambhata: ? zrIvatsakaulabhalanIrekhANantiraskAraM karoti, yAvakazodhAyA agre kaustabhAdayastiraskatA bhvntiityrthH| tamoprekSAmAha-vakSasa: zyAmatArUpAndhakArabandIkatA prAta.kAlInasUryayutimaNDalIva / nanu maryodayanAbhyo'ndhakAraH kathaM saryamaNDa lI bandIkaroti, tbaah-chndeneti| shriikRssmaavkssHsthlruupmhdaashryruuprcaaturyenntyrthH| utprekSA'ntaramAha-kAlindIpayasi pueM vikasita raktotpalamiva / dhrmH| dvitIyakalpasyaiva sAdhakA: prAco dakhyAcAryA: 'na be tiGantalanopamAgamastIti bhASyAnuzAsanaM pramANayanto'tropamAnAntipakSaM nyagabhAvitasArasyamidaM siddhAntayantiupamAnavAlaukarihattve'pi tarutprekSitopAyabhUtopamA dibhedAnAsapamA'ntarvatitvasararI Page #337 -------------------------------------------------------------------------- ________________ va aSTamaH kirnnH| 2. nAtra 'sa kathaM dharaNA'viti sandehocchedaH, api tu tatparipoSa eva / etena nizcayAnto'yaM na bhavati / 'kRSNaH kimeSa' iti 'ki' zabdo nizvayaM bAdhate / keSivizcayAntamapi sandehaM manyante (g)| sa yathA megho nAyaM, vrajapatisuto, nApi saudAminIyaM, pautaM vAsaH, suradhanuridaM, naiSa bardAvanasaH / bAlAkIyaM na khalu vitatiH, pazya muktAvalIyaM, visrathA tvaM vihara, zaradi prAvRSaH ko'vakAzaH 1 // 38 ___-rUpakantu (8) tat / yattAdAtmAdayoH-236 kA hayorupamAnopameyayoH / atizayAbhedAdapallutamedatvaM tAdAtmAm (gha) / -tacca vidhaiveti viTubaMdhAH / samastavastuviSayamekadezavivattiM ca // 240 kAsa iti-upameya upamAnasya bhedAnuktau ya: saMzaya: sa: sandehanAmA'laGkAraH, kiM vopameya upamAnasya bhedasyoktau ya: saMzayaH sa sndehnaamaalngkaarH| 'nurviklye| atra saMzaya upameye sakhe candrasya bhedoktirnaasti| eSaH zyAmasundaraH padArthaH kiM meghaH? iti sandeho'na vartata ev| anopameye upamAnasya meghasya bhadoktirvartate / sukhaM vIkSyAha-- ayaM niSkalaGgho dRzyate, sa tu sakalaGkaH, ata: prasiddhacandro na bhavati / tathAcAyaM ka iti sandeho yathAsthita ev| pautaamvrmaallyaah-maaleti| anApi nizcayo nAti, tasmAnAyaM nishcyaantsndeshH| kasyacinmate nizcayAntasandeko'pyalakAravizeSa: tanmata anyatrodAharaNamAi-megha iti| vakSaHsthale dRzyamAneyaM vitati: zvetavasano vistArona bAlAko na vakapaktisamUhaH / ayaM zrIkRSA eveti vizvastA sato tvamanena maha vihr| hayorUpamAnopameyamoyattAdAtmA tdruupkm| tathA ca candravanmukhaminyatra upamAnopameyayobhadabodhaka vati' pratyayo'sti, yato na rUpakama-kintu yatra 'mukhaM candra miti kRtm| ayamApAtata eghAM niSkarSo yattiGantasamabhiyAhutevAdizabdaghardhATatatve'syA utprekSAyA evAvakAza iti / arvAcInA samekhaladAyA etadizedheNadalakhAnyathopayogamAcacANA utprekSAyA vizAla lakSya tvacAGgokavanta: pratimotyApittAmadhyavasAyalakSaNAM buddhimevAsyAH sAdRzyamUlAlajhArAt bhedalapaNe bojavana nihiM zanti / vistarastA cinamImAMsAyAM cinamaumAMsAkhaDane ca draSTayaHparametamApalApya yat prakAzakRdanusAribhirgandhavanirasyAladvAra Page #338 -------------------------------------------------------------------------- ________________ 282 alaGkAra kaustubhaH / ArogyamANacAropaviSayo yatra shbdgau| tadAdiH 241 kApAdiH samastavastuviSayam / AropyamANaH zAbda Arthazca tatparam / - ekadezavivarti zAbdaH zabdopAttaH, prArtho'rthagamyazca / kazcicchAbdaH kazcidarthamaryAdayA avameya ityekdeshvivrtitvm| krameNodAharaNe udanahakSojastabakanamitA bAhuviTapayaudole ramyA smitakusumasaurabhyasubhagA / iyaM sadhyArAgacchavilamRdupANyaGgu lidalA navInA te rAdhe ! vilasati tanaratnalatikA // 38 candrasakhayorabhedapratautistatraiva ruupkmityrthH| yatrAropaviSayasyopameyasya tathA'ropyamAnasyopamAnasya ca hayoreva bodhakazabdau vartate tatra samastavasta viSayaM rUpakaM, yatra tu yAropaviSayasyopameyasya bodhakazabdo varttate kitvAropyamANopamAnabodhaka zabda: kAye nAsti, api tu arthamadiyA sabdo'numeya eva, yasinneva padye kutraciccaraNa upamAna bodhakazabdo'pyasti, tatraikadezavivaktirUpakaM jnyeym| evaM krameNa bheTdayaM bhavatItyarthaH / iyantanarUpA ranalatikA vilsti| kathambha tA? stanarUpastavakena namitA-tanurapi sAhajikalabjayA kiJcinnamnA bhvti| punazca vAhU eva zAkhAhayau tasyA dolana viSaye ramyA, latA'pi zAkhAyAH kiJciJcalane ramanIyA bhvti| hastayo: kikSicalane mAdhuyyasyotkarSo bhavati / punaH sandhyAkAlInaraktacchavi lAnti rahanti ye sTadupANyaGgalayasta eva pallavA yn| bhedasya vizeSavimarzane vibhAganirdeze cAvajJA spttiiktaa| jambhAnubandhetyAdi-batra candrAMzuvikasitAM kumudavanoM zrIkRSNo varSa yatIti prakaraNanirdazaH sAhityakausudyAm / vyatAntima pAde bhaamhaadidRshvotprekssaa| (ga) sasandehAkhyo'yamalaGkAra uta sandehAkhya iti sandehaH kaishcidaaciinehiikaakniyotyaapyte| bhAmahAdayastu prAcInA enaM sasandehamevAH, ubhayathA'pi niruktArthasya satvAdayaM nirarthakaprAyo vicArapIkAkRtisulabhayAmohanamAnamiti dik| sAdRzyavAcakA svAdaya evamutprekSAvAcakA 'manye' zaGke' prazTataya iva sandehavAcakAH kiM nuprabhRtayaH kecaneva rhaate| rakho mu vA'dya :-prAyaH sA iti TokAvatakRtAnvayastu na camatkArakArI, Page #339 -------------------------------------------------------------------------- ________________ aSTama : kiraNa: / atra samasta vastuviSayam, AropyamANAropaviSayayoH zabdopAntAt prasUnairnAnAbhaiH smitamalinimAruNyapizunai sadmAnAbhAvA madhupagaNajhaGkArakalahA / zriyA sAI spardhA bata vidadhatI gokulapate 28.3 karasyA rasyAnAmupari vanamAlA vijayate (gha) // 40 to vanamAlAyA nAyikAtvenAropaH zriyaH pratinAyikAtvena - sa cArtha eva, prasUnAnAM smitAdyAropastu zAbda ityekadezavivartti / AropaviSayAbhAve'pyAropya' yadi tat param | 243 kA - , yathA paramanyaprakAramityarthaH / madhurimarasavApImatta haMsIprajalpaH praNayakusumavATo bhRGgasaGgItaghoSaH / suratasamaramerIbhAddhRtiH pUtanArerjayati hRdayadaMzI ko'pi vaMzIninAda; (ghaM) // 4 atra 'madhurimarasavApyA' dInAmAroSyANAmAropaviSayo nAstIti / ukta prasaGgi -- 248 kA - trividhabhedameva yaduktam / -chAtra prasaGgi prakRSTasaGgavat sajAtIyabahulamityarthaH / nAnAbhai; zvetazyAma raktanAntavarNeH prasUnairlasannAnAbhAvA zrIkRSNasya urakhyA urasi bhavA vanamAlA rasyAnAmAkhAdyAnAM vastanAmupari vijayate / prasUnaiH kIdRzaiH ? smiteti: 'smite'tyanena prasAda:, 'malinime'ti vAmyaM, 'yAruNye 'tyanurAgaH, eteSAM sUcakairityarthaH / yana zvetapuSye smitasyAropaH, zyAmapuSpe vAmatvAropaH, raktapuSpa vyanurAgitvAromo bodhyaH / vanamAlAyA nAyikAtvAropaH rekhArUpAyA janAH pratinAyikAtvAropacArtha eva, natu zAbdaH, tayorbodhakazabdAbhAvAt, puSpeSu sthitasyAropastu zAbda eva, smitAdibodhaka - zabdAnAM vidyamAnatvAt / ato'va zAbda zrArthazvobhayamapi varttata ityekadezavivartti / yatra kevalaM zAbda eva tatra samastava staviSayaM rUpakamiti bhedo jJeyaH / yAropaviSayasyopameyasyAbhAve'pi yatyAropyamupamAnaM varttate tadA tadrUpakamanyaprakAram / madhurimetimAdhuryarasasya vApakharUpe zrIkRSNe yA mattahaMsI tasyAH pranaSparUpo vaMzIninAdo jayati, kAnopameyasya kRSNasya bodhakapadAbhAvAdanya prakArarUpakam / I 1 'param 'Adyo' rasa ityanvaya eva varam / tathAcAnArthaM pramANaM 'TaGgAraikarasaH khayaM nu madana' iti vikramavarNIyapadyasthaM prakAzodAharaNaM yadupajIvya racitaM syAt padadyamaraH / niccayAntamapIti-niccayAntasya sandehasya prakAzakRtAM svIkRtatvaM smaraNIyam / abhiyuktazreSThA udghaTaThThA: prakAza granthopajIvyabhUtA na nizcayAntaM sandehaM khIkurvanti, miccayasya vAcyatve na vADha Page #340 -------------------------------------------------------------------------- ________________ 284 yathA alngkaarkaustubhH| --niHsaGgamekameva vivacitam // 245 kAekameva pradhAnatvena vivakSitaM tathAvidhasajAtIyazUnyaM niHsaGgam / yathA- na pazyati na bhASate na ca smRNoti na spandate nimaulati virNate patati mUrcha tIyaM yataH / tadetadanumIyate kimapi bAdhate rAdhikA mukundavirahavyathAviSavisarpavisphUrjitam // 42 mAlArUpakamanyattu jeyaM mAlopamAnavat (gh)|| 246 kA___ avasoH kuvalayamakSNoraJjanamuraso mahendramaNidAma / vRndAvanaramaNInAM maNDanamakhilaM harirjayati (gha) // 43 yathA vA- zauTIrya smarabhUpate,madhumado lAvaNyalakSmayAH, smayaH saubhAgyasya, vilAsabhUmadhurimollAsasya, hAsa: zriyaH / ahaitaM guNasampadA,mupaniSat kelIvilAsAvale: seyaM locanacandrikAcayacamatkArazcakorakSaNA // 44 zliSTasya vAcakasyAnurodhAdAropa eva yaH / so'nyasyAropahetuzcet paramparitanAmakam (gha) ||247kaani:smiti-ytr ekameva rUpakaM pradhAnatvena vivakSitaM pUrvavat sajAtIyarUpakAntaraM nAsti tatra ni:saGgameva (3) tadrupakaM jJeyam / na pazyatIti-atra kevalaM yathAyA vighavisarpatvAropaH, natu sjaatiiyruupkaantrmstiiti| seyaM cakorekSaNA rAdhikA mama locanayozcandrikAcayajanyo yshcmtkaarstttulycmtkaarruupaa| atra 'camatkAravizityanuktA 'camatkAra' iti dharmaniheza AdhikyavivakSayA, yathA 'devadattaH paNDita' ityanukkA 'sAkSAt pANDitya' mevetyukti: pANDityAtizayaM bodhyti| tathA kandarpabhUpateH zauTIrya parAkramastadrapA / atrApi parAkramAtizayavivakSayA dharmanirdezaH / evamuttaratApi sheym| camatkAritvaM, na vA sAdRzyajIvAtubhUtaM sandehaghaTanaM varauvattIti kRtvA nizcayAkhyAlaGkAra bhedarU camatkAramAratva na sarveSAmaikamatyam / atra vizvanAthAdimataM vivecanIyam / (gha) tAdAtmamiti kecidanAbhedarUpakaM tApyarUpakamiti hividhI saMsthAmakho. (3) evaM (ga) (cha) pustakayoH / (kha) (Ga) pustaka yostu 'sava hi tIyarupakAntarAbhAvena niHsaGgamityAdi pAko dRshyte| Page #341 -------------------------------------------------------------------------- ________________ aSTama kiraNaH / 285 anyasyAzliSTasyArope yadi hetuH svAttadA rUpakaM paramparitAkhyam / yathApadmAnanotsukatayA bhramaraH, kalAbhiH sarvAbhiranvitatayA tvamakhaNDa induH / tvammAna se kanakapaGghajinItayA'sau sA rAdhikA suramaNInikarAdhikaiva // 45 atra padmaM padmA ca, kalAzcatuHSaSTiH, kalA candrasya Sor3azo bhAgazva, mAnasaM citaM mAnasasarazca sA rAdhikA sAreNAdhikA sArAdhikA ca, ityeSAM ziSTAnAM vAcakAnAmanurodhAt 'bhramarA' dizabdAnAmAropaH / bhede satyapi tat 248 kA tat paramparitam / yathA - ratnastambhau vrajamRgaTTayAM cittadolotsavasya zrIrAdhAyA ratijayakalAtoraNottAnadaNDau 1 daityendrANAM paribhavamahAyajJa nIlendra yUpI - zuNDe kAmapramadakariNoH kRSNabAha smarAma: (gha) // 43 wa cittadolanAderbhina zabda vAcya syot savAdyAropeNa bAhro ratnastamatvAdyAropaH siddha eva / pAdyayormiMzratva, uttarayoH zaddatvam / "padmAnane 'ti Tipadam - padmA'nanameva padmAnanaM tatrotsukatayA hai kRSNa ! tvaM bhramaraH / vyatra padmA candrAvalyA: khakhI, tasyA byAnane kamalAnanAropa:, tenAropazciSTasya bhramarasya kRSNa vyAropaH, ato'la paramparitarUpakam / tathA kalAbhireva kalAbhi: ; vyatra catuHSaSTikalAyAM candrasya ghor3azabhAgarUpakalA'ropa:, tenAropetha zliSTasya candrasya kRSNa AropaH / evaM tvanmAnasameva mAnasaM sarastava svarNakamalinItvenAsau yA prasiddhA rAdhikA svargAGganAnikarebhyo'dhikaiva / ara mAnase citte mAnasasarovarAropa:, tenAropeNa ziSTAyAH svarNakama linyA rAdhikA'ropaH / bhede'zciSTe satyapi tat paramparitarUpakaM bhavati / bAhU kathambhUtau 1 cittadolanamevotyayastasya ratnastambhau zrIrAdhAyA rateryA jayakalA utkarSavedambhI seva toraNaM bandhanamAlA. tasya bandhanArthamuttAnadaNDau / bhinnazabdasyAzliSTapadasya vAcyasya cittadolanAderAdayo ratnastambhadaNDayormiMzratvaM mAlArUpakeNa saha milanaM jJeyaM dharmaikarUpyAt / tadyathA cittasya dolanena ya utsavastasya ratnastambhau, rateryA jayakakSA utkarSavaidagdhI tatra torayamiti hizanti paraM na tat prAmANikasammataM 'sukhamaparaccandra' ityAdAvaNi tathAkathitatAddravyarUpake'bhedarUpakasyaiva sambhavAt / upamAvanmanohAritvamAdadhadapyeSaH na tathA vipulacya iti suviditameva, tathA'pi prAcAM vAlmIkiyA sAzvaghoSa bhAsakAlidAsAdInAM prabandheSvasyotkarSo na hIyate / yathA 'prajJA'mbuvega sthira zaulavaprAM samAdhizautAM vatacakravAkAma / asyottamAM dharmanadIM pravRtta laSNA'rditaH pAsyati jIvalokaH // ' ityAdi buddhacaritaye / Page #342 -------------------------------------------------------------------------- ________________ 286 . alajhArakostubhaH / rasanArUpakamandhe paThanti (gh)| yathAkusumasmitailatAnAM smitakusumaigauparamaNInAm / / kisalayakarairamUSAM sa karakisalaTezca pipriye tAsAm // 47 sakaSNaH, amUSAM latAnAm, mAsAM goparamaNInAm / -yA tu prkRtsyaanythaakRtiH| sA'pahutiH (10) (Ga)-246 kApapatinAmA'laGkAraH / anyathAkatiH prakRtaM niSidhyAnyasya sthApanam |ythaataamaadhrausstthdlmubtcaarunaasmtyaaytekssnnmidN tava nAsyamAsyam / bandhakayugmatilapuSpasarojayugmaiH(Da)saMpUjitaH svayamasau vidhineva candraH // 48 yathA vA- idante lAvaNyavratatiphala yugmaM, na tu kucau, mate rajjanmAtho nabhasi, tava rAdhe ! na valayaH / yAyAne maalaaruupkm| (4) he rAdhe ! tava madhyadezarUpanabhasi balayaskhivalyo na bhavanti, kinta mate: zrIkRSNa buDhebandhanArtha rajjarUpa unmAtho kUTayantraM bhavati / tatheyaM tanuruhAgaM latikA romAvalI na bhavati, kintu nAbhirUpade mamaH kandarparUpasarpastasya paNAsthanIlamaNe: sakAzAt samudracchantI kAntibhavati / bharatanirdiSTAlaGkAracaturasya gaNanaM pridRshyte| upamArUpakayorekatarAdaparasya vivartakramaniriNe tayoH saGkaraghaTane ca prAcaunakavInAM racanaiva pramANam / digdarzanaM yathA saundarananda -sUtreNa baDo hi yathA vihaGgo yAvarttate dUragate'pi bhUyaH / ajJAnasatreNa tathA'vabaho gato'pi dUraM punareti lokaH // ' vanamAlA vijayate-ava na kathaM samAsoktirityarvAka vRttigranthe (zo:52 vivecyissyte| rUpake'rthabodhaprasaGge na tAvat svata evAbhidhAgamyasyArthasya tiraskaraNaM, yathA 'pibamadhayathAkAma'mityAdi daNyAcAryodAhate samAyoktilakSyabhUte, paramabhidhAgamyasya lAkSaNikasya cArthasyAbhedamayo sthitirityapyU hym| madhurimeti-yAnandavRndAvanIyametatpadyaM vaiSNavakAyeSu satatamuddhi yte| avamoriti-paJcAyanaH (matAntare saptAhAyanovA) kavikaNe pUro bhagavataH zrIkRSNa caitanya candrAduddIpitakavitvakAntirimameva zloka prathamaM grathitavAniti prasiddhiH-'zrAryA zatakA'khyaSya granthasya karNapUrakRtasyAyameva sukhabandhaH / atra zoke pariNAmAkhyAlaGkArabhedasya rUpakAdbhAvitasya sthitirapyavasayA, kuvalayAdInAM maNDanarUpaprakRtArtha upayogadarzanAt / zukha-ayaM liGgaviparyAya upamAyAmivAnApi na doSAya / anye paThantIti-saca pATho nAsaGgata iti svarasaH / 4) 'tadyathetyAdi'mAlApaka'mityanto'za: (kha) (Ga) pustakayosti / Page #343 -------------------------------------------------------------------------- ________________ paSTamaH kiraNaH / 287 iyaM nAbhImamnasmaraphaNiphaNAnIlamaNitaH samudayAnto kAnti,stava tanuzahANAM na latikA // 48 yathA vA- kSIrAdheH kati vocayaH, kati lasadratotpalAnAM dala droNIsaJcayabaSTayaH (Da) kati madhUnmattAli viccholayaH / helodaccadavAJcatonayanayoH kRSNasya lolekSaNavyApArI kati nomiSanti vividhajyotirvilAsacchalAt / 50 -anekArthapratipAdakatA yadi / ekArthasya tu zabdasya tadA zleSaH(11) sa kathyate(ca) // 250 kAyathA- udayati yasminudayati tirobhavatyapi tirobhvti| jagadeva tatra tamasA nAzini kaiH kRSNa ! tanyatAM kopaH // 51 helayodazcattirazInayoH zrIkRSAnayanayolIle kSaNavyApAre sati vividhAnAM zrIkSaNa netrasthazvetaraktazyAmajyotiSAM vilAsacchalAt paurasamudrasya kati taraGgA nohacchanti, api tu ugacchanteSa (5) / tathAca zrIkRSmAsya tirasonAvalokanamamaye nevasthamidaM zvetarUpaM na bhavati, kinta kSIrasasadasya taraGgA eva dRzyamAnA bhavantItyapai tireva / eksattaravApi jnyeym| netrasthamidaM raktaM rUpaM na bhavati kintu praphujaratotpalAnA dalAnyeva droNI. samUhAleSAM vRSya: kati nommiynti| vasantasamaye unmattabhramaraNayaH / (Ga) apara tiriti-'upameyaM sTaghA kRtvA stynycaivopmaankm| sthApyate cettadA jeyApana tiriti kAvyadarpaNe lakSaNa mpyetbhipraaym| AcArya daDimatasapapAdayanta: ke'pi yakizcidapatyAnyasya kasyacit pradarzanamayatiriti lakSaNaM varNayanti / daDi lakSya 'na paJceSuH zaravasya sahasaM patriNA'mityapyetatvinigamakam / evamudyotakato nAgo. jiibhtttthaaH| atra sAdRzyamUlatA ('kiJcidantargatopameti bhAmahalakSaNe) bhUtArthApabaccetara: yAvartakatve bonaM, nApalApamAnamAcAryadaNDapratiniiimati vimarzakA saraNiH / eva: metena na sarvathA nirvivAdaM vAmanamatam 'apahatau vAkyAyorArthika tAda pyaM, rUpake tu padArthayo: zAbda tAda pyamiti bheda' iti / sarvakhavarzitamasya bhedavayaM bhrAntihetukaitavaH pUrvamapatisaMjJAkalpanaM mAlA'paI tezca lakSaNapradarzana manyatretyAstAM vistrH| bandhUka dyutIti-vyatra yugmapadasya punaH prayogo na suchu, paraM nAnArthapaunasakyantAmradharauTharitayenekana AyatekSaNayugalenAparata yathAkramaM sAmyAditi bodhyam / 'droNoti'-khautvamaniyavaliGgazabda, vissykm| (5) evaM sarvaSva va pustakeSu, parantu 'api tu bahava unakRtye tyanena bhaavym| Page #344 -------------------------------------------------------------------------- ________________ 288 alaGkArakostubhaH / rahAryasyaiva zleSo,na zabdasya, parivattisahatvAt / atra vAkyamekArthameva(ca), taJca sUryapratipAdaka, tatrApi zrIkRSNaM prati kA'pyabhimAnavatI vicAraNAbhimAnakhaNDanapUrvakaM vadati-yasyodaye sarvodayaH, yasya tirobhAve sarvatirobhAvaH, tatra tvayi ko nAma kopa ityarthAntaram / yathA vA-'vilolasaMphulakadambamAla' ityAdi ( 7ma kiraNe 48 lokaH ) / zliSTaivizeSaNaireva vizeSyasyAnyathAsthitiH / samAsoktiH (12) (cha)- 251 kAvizeSyasya kevalasya liSTavizeSaNairanyathAsthitiranyathAbhAsanaM smaasoktinaamaa'lngkaarH| yathA- tvadaGgasaGgena vinaiva rAdhe ! kSaNa kSaNe glAyati nandasUnuH / sadaiva vakSaHsthalakaliyogyA na rocate'smai vanamAlikA'pi // 52 udayatIti-atra 'udayatirodhAnA'dipadAnAM parivRttisahatvAnna prAbdazleSaH, api tu arthazeSa ev| evamatrodayAdyanekapaghaTitamekaM vAkyaM saryarUpekArtha pratipAdaka, tatrApyetahAkyaleSeNa vadhArUpArthAntaramapi budhyte| vizeSyasya kevlaashlissttsy| (ca) bhAmahaMprabhRtA ktaH zleSAlaGkAro daNDAkto'bhinna padazleSazca bahutra tAvannayoddiztadAkhAlakAra eveti vimarzane prtibhaati| paraM bhAmahogaTAdikRtamasya sAmyamaloMhATanama 'upamAnena yattatva'mityAdi talakSaNasthaM sahoktihetUpamAjanitaM bhedatrayaM cirantanAnAzca shressopmaaghttksmbndhvicaarotyaapktaa'nuktaa'pytaavsiiyte| daNDikRtaparigaNanato'sya sAmyagarbhatAyAtiraskArapuraskata ullekhH| ayamapi kAlakrameNAlaGkArAntarakalpako jAtA, saniyamasyAsyaivAdhunikaH parisaMsthArUpeNa gaNitatvAt / etasya zabdArthobhayAtmakatayA bhedakhIkAraH kuntakAnuzato'pi nAtirucira iti zabdAlaGkArAnuzIlana eva sUcitamasmAbhiH / yathA veti-ana sahoktimUlatA lkssyaa| 'chAyAvanto gaMtayAlA' ityAdAviva vizeSyasyApi sAmyaM hayozca vAcyatvamiti vyAvartakatve bIjam, alaGkArAntaravivikto nAsya viSayo'stIti, saladvArApavAdo'yamiti, abhinnapadatva evArthazlegha iti ca prAyovAdAH / zeSa:- IzasthAsyAthIlAratve bIjaM prAgeva drshitm| anAnekArthavAcakateti pradazata jhavadhvanibhedAda bheda pati dhvanikiraNa udRnggitm| vAkyamekArtha meveti-vAkyaM vaiyAkaraNAdiniruktama, vAkyasamanvitaH prayojaka padamana vAkyamucyate / atra yadApyabhidhAyA aniyantraNAt dApi kRSNasayau vAcyau, tathApi prakaraNAniyameneko'pyortho boiM zakyaH / yadA ekArthatA ubhayoH sAmAnyarUpyakasyArthasya ghttktaa| sa pApace sUryapakSe ca savizeSa ityastu, paraM sAmAndhata aikyamiti kecit / karakalpanedhetyAdayaH pakSa eva vrm| Page #345 -------------------------------------------------------------------------- ________________ aSTamaH kiraNa: zTaTa ava vanamAlikAyAH pratinAyikAtvaM kevalena 'vanamAlA' zabdena nAyAti, apitu 'sadaiva vacaH sthala kelI' tyAdinA vizeSaNaizva / samAsaH saGgha epastenoktiH / - asambandharUpaM yattUpamAkRti / ' nidarzaneSA dRSTAntaprAyA (13) (ja) - 252 kA nidarzananAmA'laGkAraH / yathA : / kka nAma kRSNasya kRpAkaTAkSaH ka tAvadasmin bata no'bhilASaH / ratnAkarasyodaravartti ratnaM vayaM kareNaiva jihIrSavaH smaH // 53 - yathA vAkkaSyatAM takSaka mauliratnamullAsyatAM hemagiriH kareNa / prAcchidyatAM kezarikezarAlI na spRzyatAM kezava ! matsakhIyam // 54 'lArUpA'pyeSA | yadupamAkRtyamambandharUpA eSA nidarzanA kintu dRSTAntaprAyA ca / hemagiriH sameda: kareNolAsyatAM triyatAm / asAdhye takSakaphayA stharatnAkarSaNe sAhasaM kriyatAm / tato'pyatyasAdhye matsrakhIsparzane kahA'pi mA sAhasaM kurviti bhAvaH / eSA mAlArUpA nidarzanA / * (cha) samAsoktiriti -- anvarthatA'sya prAcIne rUpalacitA sA cAtreva kutrApi sAcAnavInerapupraddizyate / prakRtArthasya yadavAprakRtArthabodhanaM tarizeghayavalAdeva bhavatItyasya dhvanerajaGkArAntarAca bhUyAn bheda: / 'kArya- liGga-vizeSaNai' riti 'vyavahArasamAropa" iti ca vizva nAthalakSaNe lakSyasyAlaGkArasya sphuTIkaraNArthaM, tata eva vistAro grAhyaH / kevalasyetivizeSyapade na zleSa iti yAvat / ' granopameyasyAnuktau samAnaguNanyAyA samAsoktiH, saGkSepavacanAt samAsokti'rityAkhya eti vAmanaH / 'pribanmadhu yathAkAmaM', 'skandhavAnRjurayAla' ityAdi ca tallakSyeSvasyA sAmyamUlatA lakSaNIyA / evaM prAcInAcAyyAH / na sa sAdhIyAn kaSpa:: prAcInAprastutArthakathanaM prastutasya pratItoktAt samAnavizeSaNatvaliGgAt, prastute'prastutakha vastuno vyavahArasamAropa evAsyAlaGkArasya viSaya iti navInAnAM navaM darzanam / ziSTa vizeSaNeti - vyapare tu zliSTavizeSayatyA pitA, sAdhAraNa vizeSaNotthApitA ceti vidhaiveti manyante / sarvasvakRdbhAvitAnAmasya bhedAnAmasya dhvanivAvyatiriktAyAzca viSayasya gaGgAdharAdiSu vicAro jijJAsubhiravazyamavalokanIyaH / yadyapi bharatanirdiTe'laGkAracatuSko nAsyollekho dRzyate, tathApi cirantanAMno cintA tantu zrataeva iti mAtizayavAdaH / evamapyAhuH pratIcyA: Page #346 -------------------------------------------------------------------------- ________________ alaGgArakaustubhaH / -yana kriyaiva hi| vakti kharUpaM hetuJca sA'nyA-(ja) 253 kA 'yokaiva kriyA svarUpa hetuJca vakti sA'nyA nidarzanA / yathA-abhivandhavandanaviparyayaH sadA vidadhAti nanamiyatI hi yAtanAm / adhikaNThasauma paridhAya rAdhikA ramaNImaNirna hi maNIkRtA yataH // 55 patra 'yAtanAM vidadhAtauti kriyAM svarUpaM ramaNImaNemaNIkaraNaviparyayarUpaM hetuna vkti| -aprAsaGgikrasya vAk / prAsaGkSikakathAyAM syAdaprastutaprazaMsanam (14)||(jh)254 kA aprAsaGgikasyAprAkaraNikasvArthasya vAk kathanaM yat prAsaGgikakathAyAM tadaprastutaprazaMsA syAt / ___ kadAcit zrIkRSNo rAdhAM saGketakucasthAM vidhAya tasyAH pratipakSaramaNaucandrAvalIlatapratibandhakavazAttannikaTe gantu' na zazAka, tadA zrIrAdhikA mAninI 'babhUva, tasyA mAnabhaGgArtha kvate'pi nAnAyane yadA mAnazAntina babhUva (7) tadA zrIkRSNa: khinnaH san mAhAyyAya lalitAsakAzaM jagAma, taM prati lalitA'ha-abhivandati-"vadi abhivAdanastutyoH' subbayAM vandanaviparyayo'nAdarAdihi nizcitamiyatauM yAtanAM vidadhAti yatastayA gatarAnAvadhikaNThasauma kaNThasImAyAM parighAya rAdhikArUparamaNImaNirna hi kaustubhamaNaiH kRtaa| atra yAtanAvidhAnarUpakriyA sva hetu bodhati, tathAca yAtanAvidhAnarUpakAryaliGgena ramaNImaNemaNaukaram bhAvarUpaM kAraNamanumIyata ityrthH| Personification is as old as language. Man never knows fully how anthromorphic he is. paramasya maryAdAlajanameva dossaay| prAcInagaNanAyAmaprastutaprazaMsAtaH samAsokta bhada: sUkSmaH, ato nedaM vismayakaraM yat kazcit kuntakAdibhiraprastuta prazaMsAsararIkairanyathA cAsyA: zobhAzUnyatvaM siddhAntitam / (ba) dRzAntaprAyeti-nidarzanaM nizcitya dRssttaantkrnnm| chana vastunorvAkyArthayoH padArthayorvA sambandhaH khato durupapAdaH, parametatsambandhakaraNahArA sAdRzyApeNaupamyakaraNaM sAdhyaparikalpanaM vimbAmuvimbatvabodho vaa| dRzAntAlArAdasya bhedo darpaNAdau sphuTIkRtaH / aba ditIyasambandho bhavannapi sADhasyasakhenaiva sthitimAnityasya sAhazyamUlatA sheyaa| anyeti / anAparalakSitasyasambhavato vastusambandhasyAbhAmaH-paramatra bhedaprakaTanaM bhinnArthamiveti prtibhaati| Page #347 -------------------------------------------------------------------------- ________________ - aSTamaH kiraNaH / kAryakAraNasAmAnyavizeSeSu tadanyagauH / prastuteSu ca tulya ca tulyagauH paJcadhaiva tat // 255 kA tadaprastutaprazaMsanaM prastuteSu kAryAdiSu tadanyagIH kAraNAdiniruktiH, cakArAdanyeSAmaprastutaprasaGgatulye prastute tulyasyAprastutasya gozceti paJcadhA / kArye kAraNakathana, kAraNa kAryakathanaM, sAmAnye vizeSakathanaM, vizeSa sAmAnyakathanaM, tulye tulyasyAprastutasya kathanamityarthaH / krameNodAharaNAni gehena kiM tena sadAsitena (5a) dinaithA taiH kimu yApitairvA / na yatra me candrakazekharasya yAgodaya: sidhyati sAdhu sAdhvAH / 56 atra zahAbizi kaccihanAya gacchAmIti kArye prazna prastute'prastutasya tatkAraNasya prshNsaa| . 'kutaH samAgacchasi rAdhike ! tvaM' ? yatra sthitA tasya mukhaM niriiksse| 'ka yAsi mugdhAkSi ! samaM sakhIbhirna kasya puSyAvacayo hyabhauSTaH 1 // atra 'kuta Agacchasi' 'ka yAsI'ti prazne prastute'prastutasya tasya tatkAraNasya tammukhAvalokanasya puSpAvacayasya ca prshNsaa| yatra tanmukhAvalokana bhavati tatva yAmaH, puSyAvaca yastu vyAja iti dhvaniH (jh)| astAcalaM cumbati bhAnu vimve rahe rahe gokulasundarINAm / divyAnulepAbharaNAmbarANi kRSNAniyante paritaH sakhIbhiH // 56 . atra tadAgamane prastute kAraNa kAryamuktam / ___ sadAsina bandhanAdhikaraNena tena gehena kim ? ghiG bandhane adhikaraNe ktH| yatra rAhe divase vA mama candrakazekharasya mahAdevasya pakSe zrIvAsya yAgodaya: pUjodayaH pace kandapayAgodayI na sAdhu sidhyti| aneti-kaJcit prshne| he sakhi ! vanAya gacchAmIti prastutasya kAryasya prazna prastutasya tasmin vanagamane kAraNasya rahe kandarpayAgAmAvasya siddheH prazaMsA kthmmityrthH| astAcalamiti-aprastutasya vaskhAbharaNAdAharaNarUpakAryasya parzamA tayA dUtyA kRtA-tathAca sandhamAkAle vaskhAbharabAdibhirvizikSA: sarvAH zrIkAM miliSyantIti bhaavH| sAdhUnAM zarIreSu pu:svabhAvena kAmAdidoSA (jha) vAk kathanamiti etadeva prAcIna hitAlakSaNAt bhedasphuTIkaraNam ! evamapi (50) 'sudhAmitane ti (ga) pustaka pAThaH / Page #348 -------------------------------------------------------------------------- ________________ alakArakaustubhaH / antalatAgrahamanaspatamaM tamisramAlinya sA tava tanubhamato vsnto| devoditendukiraNairvirate'tha tasminmA gAH priya ! tvamiti saudati kRSNa !rAdhA / patra tadAkAra'pi sA'nurajyatIti sAmAnya vizeSakathanam / anurAgivadhamanojvarakSataye tvaM nanu kaSNa ! bheSajam / sa kRtI sa suhRt sa vatsalaH muhadAdhipratikArako hi yaH // 6. bhana tvAM nItvA yadi tasyA virahajvaraM nAhaM zamaye tadA so'pi na bhaviSyati / prahaca na katinI, na suhat, na vtslaa| tasyAM manojvara. zamanaM vinA tadrUpeNa bheSajena na sampatsyate / tasAttvaM zIghrameva gantumarhasIti vizeSa prastute sAmAnyakathanam / tulye prastute tulyasyAprastutasyAbhidhAne'sya trayaH prakArAH zleSa-samAsoti. saadRshy-ruupaaH| krameNodAharaNAni na doSadarzI bhavitaiva vihAnyapuHsvabhAvena satAM vapuHSu / yujyeta phenAdibhirambu doSairaghaughavidhvaMsyapi gAGgamambu / 61 eSa zleSarUpaH / [6 yahA-lolo'pi pAnavivazo'pi tamaHkharUpo'pyAkSipyatA samukhi ! na yamaraH kadA'pi / jAtyaiva khelanaparI vratasaubhavam yaH sAragrahI bhavati tAsa mahAguNajJaH // 62 aba vacasya mAninyAzca tukhyayodhamaramAvatyorabhidhAne bheSarUpaH / ] ho prema tavAyazo viracitaM sadyo'vinirgacchatA yenAnena hatena jIvitamidaM tadyena samdhAryate / dRzyamAnA api parihatastu tattaddopadI na bhavitA (7) / gaGgAjale jalasvabhAvena phenAdidoSA dRzyamAnA vyapi jalaM brhmdrvruupmghsmuuhvidhvNsypi| atra 'doghadarzizabdo naanaarthvaacktvaacchissttH| atra prastute sAdhuzarIre doSadarzanAbhAve'prastutasya gaNAcalasya pApasamUhanAzakatvasya kthnm| mAtharaviraheNa yAkulA aurAdhA khapremAgaM sambodhyAha-haMDo khede he prema! sadyaH zrIkRSNa viccha dakSaNe'vinirgacchatA yena jIvitena tavAyazo viracitaM tajjIvitaM yenAvadhivAsareNa dhAryate tasyaiva sumahAna doSaH-yata: zarIrAntare tasya kRyAsya prAptAvavadhA prakAzakRtAM tadanyasya vaca:' padena, yadAhuH saGketakRta: 'atra varNanA na stuti'riti / 'aprastutasya prastutaparA prazaMsAvaca, tyabhidhAnam' / alaGkArAntareSvivAtApipaMcAratvAvahaH (7) vAkyayugala zithilabandhadoSaduSTam-evaM sarveSveva pustakeSu / - - Page #349 -------------------------------------------------------------------------- ________________ [ yahA ( 8 ) - aSTama : kiraNa: / tasyaivAvadhivAsarasya sumahAn doSaH zarIrAntare tatprAptau samayo'dhikaH kimavadhAvitya na yenocyate // 62 kiM cAMtakaurapi rasaspRhayekatAnA varSantamambudamapi vavaze nayantau / atra samAsoktirUpaH / 303 vAtye! vidhAya hagagocarametamAsAM channena rAjasi 'rajobhiranena kAmam // 64 aba rAmAsaktAnAM gopasubhruvAM kRNena sambhuktAyAzca mukhAtamAyA: prastAve cAlakonAM nAyikAtva', vAvyAyAzca pratinAyikAtva' vizeSaNamAhAtmA devAgamyate / iti samAsoktirUpaH / ] candrAdinAnAvidharamyavastunaH saundaryyamAdAya mukhAdi nirmame / [ yathA vA (10) - yasyAH smareNa, svayameva tAmasau hinasti tairadya hare ! tvayA vinA // 65 atra sAdRzyarUpaH / [ yathA vA - ( 2 ) kiM katakoM punarapi zrayatAM vidagdhabhRGgI yayAzvabhipatannabhinamra eva / viddhaH sakaNTaka bhare radadAmayeva saGga yadeSa nalinISu yayau viharjuna // 66 va kalahAntaritAyAH kRSNasya ca prastAve ketakIbhRGgayorabhidhAne sAdRzyarUpaH / ] pratIyamAnasyAropAnAropAbhyAM punardvidhA / 266 kA-- punaridamaprastutaprazaMsanaM dvidhA pratIyamAnasyArthasyAropAnAropAbhyAm / yathA - kA tva N ? "pRcchasi duHkhinoM kimiti mAM" kasmAdayaM te zubhe ! nirvedo ? 'nanu muktirasmi' tadaho sarvottamA tva' " na hi / dUrasthAmapi sAdaro'nubhajate bhaktiM mukundapriyo nopetyarthanakAriNaumapi dRzaH konnen mAM vIkSate // 67 tvaM ko'syuSaradezameva sudhiyo ! jAmauta, kiM mAM bhavA nirvedaM tanute, zRNudhvamabhito rAjanti tA bhUmayaH / aafdhavAsare kimadhikaH samayo bhAvIti tenAvadhivAsareNa na Uhyate na vitate--tathA ca dehAnAM khadya: satyanatvAddehAntarasyApi zIghrabhAvitvAnkarIrAntare tatra khalpaH samayo vicAralabdha iti bhAvaH / vyatveti - zrIkRSNa vicchedasamaye prANa gamanapratibandhaka rUpavizeSaNena vizeSyasyAvadhivAsarasya vairatvAropa iti samAsoktirUpa ityarthaH / kazviddevo mukkiM pRcchati tvaM ketyAdi / yathAkramaM praznottarANi / mukteH sakAzAdbhakti: suraseti pratIyamAnasyAropaH prAdhAnyena kathanam / upetya nikaTe gatvA / - paraM nAva sarvatra mbo ghagarbhatvamanumApakaM liGgam / 'pyAja' ityato'prastutAt prastutaccet manyata' iti darpabacatAM lakScayAca nedamUhanIyaM yat pratIyamAnasyaivAsyAvirbhAvaH - vAyarUpeNApyasya Page #350 -------------------------------------------------------------------------- ________________ 104 paladhArakaustubhaH / yA amodharAyamANapayamA zasyaizca pUrNa kima pyukta sahiriha prarohati kadA'pyekaM na vo yataH // 68 bhannoyohayorandhodhakathanam-bhavAcetanasyoSaradezasya prastute nirvivaharibhaktapuruSanA'ropenaiva prati vcnoppttiH|] bahivedasyAntarbhavati yadi cAntarbahiraho janaH svasmin dehe bhavati ghaNayA thUtakaniparaH / abhadraM bhadraM vA viracitivizeSopadhi nahi khato, bhadra kiJcidbhavati bhagavadbhAgavazataH (68) // patra pratIyamAnArthasyAnAropaH, vAcyasyaiva prAdhAnyAt / nigorNasyopamAnenopameyasya nirUpaNam / yat syAdatizayoktiH (15) sA (a)-257 kA tathA-- kSitau zoNe'mbhoje tadupari navau hemakadalI. tarU naupInAnAviha kanakasiMhAsanamidam / tataH zUnya tasyopari sumilitaM kokamithunaM tatazcandrastasmAttama iti vidheH kA nu ghaTanA // 7. bahiriti-racanAvizeSa evopdhiryvetyevmbhtm| jagat khato'bhadra bhadra vA nahi, kintapAdhikRtaM bhadrAbhadrAtmakasabhayarUpaM bhavati, upAdherubhayAtmakatvAt / sarvathA kiSidbhadantu bhagavadaMzabalAdeva bhavati, bhagavadbhajanAdeH sarvathA bhdrruutvaat| atra pratIyamAnasyArthasya dehe heyatvasyAnAropoprAdhAnyena kathanaM, vAcyArthasyaiva camatkAritvena prAdhAnyAt / nigIrtha yaslaM, tathAcopamAnasyaiva prayogo na tUpamAnena grastasyopamayesya, yathopamAnasya raktakamalasyaiva prayogo na tUpameyasya crnnsyetyrthH| kSitau caraNa hayasthAnIye rktkmle| tadupari UrayasthAnIyau navInamvarNa kdliivRksso| kathambhUtau ? nocInAyau Uradezasyopari sthUlatvamadha: kAryamityabhiprAyAt / iha tadupari nitambasthAnIyaM kanakasiMhAsanam ! tatastasyopari madhyadezasthAnIyaM zUnyamiti madhyadezasya scmtvaabhipraayennoktm| tadupari khanadayasthAnIyaM cakravAkamithunaM, sakhasthAnIyazcandraH, tasmAt kezasthAnIyaM tama iti vidhaH kA'pyanirvacanIyA ghttnaa| sthiti: sambhavati / anacit pratIyamAnahAyA bhUSAvicchittiyathA, 'kRta: samAgacchamI' bAAparidarzite sndrbh| (6) (8) (9) (10) (ga) pustake (ja) pustakasthe kor3apave ca 'yahA' ityAdi tathAsthitAto bandhanaubatAnA. vAkyAnAM mUle nirdezaH, natu itarana / Page #351 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH / -tadevAnyatayA yadi / nirUpAte sA dvitIyA-258 kAtadeva prakkataM vastUpamAnaM vA'nya devedamiti yadi nirUpyate tadA sAtizayotidvitIyA bhavati / yathA-- anye zrutI te rasanA ca sA'nyA cetaH satAM tat punaranyadeva / zrIkRSNazItadyutinAmalIlArUpAmRtaM yAni sadA dhayanti // 71 anyaiveyaM kanakalatikA candramAzcAyamanyastasminnetanmadamadirayoryugmakaJcAnyadeva / anyaiveyantadupari manojanmanazcApavallI rAdhAnAma sphurati manasa: keyamanmAthavIthI (11) // 72 --yadyarthana tu kalpanA / yadyasambhAvino'rthasya sA tRtIyA-258 kAyathA- pUrNo yadi syAdanizaM sudhAMzuH sa cet kalaGkena bhavevihInaH / - cakorapeyo'pi na caidayaM syAtvadAsyadAsyAya tadaiva rAdhe! / -vipryye| kAryakAraNayoranyA-260 kAanyA caturthI / yathA aviha eva praviveza yatkatA saroruhAcyA hRdi kRSNa ! vednaa| .. parastato'nyena vilocanAJcalIzareNa vikhaM hRdayaM tvayA'syAH / 04 rAdhAnAma vizeSyaM kA'pyanirvacanIyA manasa unmAdazreNI-tathAca rAdhAnAmazravacamAtreNa zrIkRNAsya manasa unmAdaparamparA jAyata ityrthH| zrAdau kAyotpattiH pazcAta kAraNotpattiH ayameva kAryakAraNayorviparyayaH, tatra ctuthaatishyoktiyaa| yathA / ''viSva evaM' tyaadau| atra kaTAkSazarajanyahRdayavedharUpakAraNotpatteH pUrvameva tAzaveSaNaba_ (a) atizayoktiriti-atizayena laukikamImAtikrameyoktirabavatA saMjJAyA graahyaa| asyAH kAyazomA'dhAyakatvaM sarvArthAlaGkArAntarbhAvitvazca prAcIna: 'yA sarvatra vakroktiranayA'rtho vibhaayte| yatno'syAM kavinA kAryaH ko'lakAro'nayA vinA"zArA (1) yamunmAdayothIti pATha: (kha) (ga) pustkyoH| sa ca TokAkadAmoditaH / Page #352 -------------------------------------------------------------------------- ________________ 10 // alaGkArakostubhaH / -prativastUpamA (16) tadA / sAmAnyasya sthitirvAkya upamAnopameyoH (Ta) // 262 kA upamAnavAkye upameyavAkye ca sAmAnya sya sAdhAraNadharmasya yadA sthitirityarthaH / yathA -- ahamiva kathamitra sahate rAdhA nibir3AnurAgabharabAdhAm / na hi navakusumavATI dahanajvAlena bhavati no dagdhA // 75 bibharti sarvAnamarAn sumerustaJcAparaJcAsti 'Ta) dharA vahantI / dharAJca dhatte bhujagAdhinAtho dhurandharaireva dhuro dhriyante // 76 eSA mAlA prtivstuupmaa| sarveSAmeva dharmANAM dRSTAntaH(17) prtibimbvt(tt)|| 262 kA sarveSAmeva sAdhAraNadharmANAM pratibimbavadbhAsanaM yat tadRSTAntanAmA'laGkAraH / vedanArUpakAyotpattirityarthaH / matharAsthaH zrIkRSNo banAdAgatamaddhavaM pratyAha-ahamiti / navInakuimasya kezarasyAtisukumAratvAt tasya vATI dahanajvAlena dagdhA bhvttev| chAtropameyavAkye bAdheti upamAnavAkye dahanajvAlevyaka eva sAdhAraNadharmaH zabdabhedenoktaH / tarANAmapya kamAhuH parAyaNam / vAgauzamahitAmuktimimAmatiyAjhyAm" // ityAdauranuvAdaH sviikRtmev| evamapi navInA pratIcyA:-Hyperbole is to poetry what the harmless exaggeration,natural to children, is to their story-telling-which indeed isa form of poetry / paramasyA maryAdAla banena kavipratimotyApitasyApi hAni: syAt / gaur3IyAnAM racanAsu prAgasyA bahulamupalambho dRSTastathA ca zrIharSa kRtaneghadhacaritAdAvasya pracuralakSya tetyAdika TippanIkRtA'nyatra darzitaM mtmllikhyte| The atmosphere is hyperbolical. Vide The Gaudi Riti in Theory and Practice- Indian Historical Quarterly, V. II. 1928) utprekSavAtizayoktiriti kecidatiprAcInA:parasabhayoedo / vAmanAdibhiryathAyathaM niruupitH| nadyAnAM paribhASA'nusAreNAdhyavasAye sati sAdhyatvena yatra yApAraprAdhAnyaprakaTanaM tatrotprekSA, yatra tu siddhalenAdhyavasitaprAdhAnyaM tatrAti. zayoktiriti nisskrssH| mammaTAdAnusAreNAtra mUle catvAro bhedA lkssitaaH| yadAthana yatra kalpanA tatra sarvasvakRdAdisphuTIkRtasyAsambandha sambandharUpasya bhedasthotyApanam / pakSamo bhedastaiH sambandhe'pyasambandharUpo'pi svIkRtaH, yathA 'asyAH sargavidhA vityAdi vikramorvazIye po| atra viSaye rayyakamANikya candraprabhRtibhiH sarvarena prAcInaTIkAkRGgirasyAdhikasya ' bhedsyaantbhaavo'numoditH| () prativastUpameti-sAdhAraNadharmasya sthitiriti-patra vAkyabhedenopAdAnamAba Page #353 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH / - saca sAdharmyavaidharnAmedena dvividho mataH / 263 kAkrameNodAharaNe- harisandarzanasamaye dravati manI me kaThoramapi sumukhi ! udaye sati candramasazcandramaNa : syandate svarasa: // 77 preyasi nayanavidUre sati mama samupaiti nayanayorAdhyam / udayena hi tuhinAMzomaulati nIlotpalazreNI // 78 kArakaikye kriyA bahyo vyatyaye'pi ca diipkm(18)(tth)||264kaa vyatyaye kriyekye bahUni kArakAnItyarghaH / yathA 'na pazyati na bhASate na ca zRNoti na spandata' ityAdau (8ma kiraNa 42 zloke pUrvAIm) / kArakabAhulye krirai kyaM yathA- . suhRdiyogazca mahAjvarazca viSaJca pAkonmukhahRvraNazca / mahahinindA ca khaloditaJca Sar3eva mAnyavasAdayanti // 65 . mAlA syAt pUrvapUrvaJceTuttarottaramRcchati // 265 kAmAlA mAlAdIpakam / yathAirisandarzaneti-atra manabhaH kaThoratvaM kazAsAnidhye dravatvaJcati dharmadayaM dAntei, dRzAnte'pi zilAyA: kaThoratvaM candramannidhau ca dravatvacceti dharmadayam yato'tra dharmadayasyobhayatra pratibimbavadbhAsanamekala jaatiiybhaasnmityrthH| preyasIti-na hi mIlati mudritA bhvtiityrthH| tathA ca yathA candrodaye sati nIlotpalAnAmAndhyAmAvastathA preyasi zrIkRSNa nayanayorvidUre sati mama nayanayorAdhyamiti vaidharmyam, sati zrIkRSNasyodaye mamApyAnthyabhAvaH, ata: sAdhAraNadharmasyaika jAtIyabhAsanam / evaM sati / shykm| yadAhuranye 'eko'pi dharma: mAmAnyo yatra nirdizyate ethagi'ti / kAlidAsAdikRtibhyo'syA vicchittivizeSo'numIyate,yata etasyA upamAta: ethagagaNanaM sarvathA saGgatameva / yathaighA prAcInairvAkyabhede'pyamAsthitimaGgokuzirupamAbhedena ehItA tathA'smAbhiretatkiraNaprArambha eva darzitam / vastunaH prativastuprathayA prathanamityanvarTa nAmeghA / 'tacApara'miti prvtsaamaanysNgrhH| yAntavetasmAt pRSgeva sAdhAraNadharmAdInAM yo'ntaH nizcayo yoti mamTagranyattiprAmANe nAtra sAdharmasya pratibimbanAt / paraM naita dakathanamAdriyate kaizcit-rasagaGgAgharakRtastadanuvAdina eva / atrobhayatra dAveva vAkyAoM, upamAnopameyayavasthA ca prAyaH prAkaragi kApAkA Nika tvAbhyAmeva jnyeyaa| eyu iyAntAlaGkAramahinaiva bimbaprativimvabhAvana pratIyamAnamupamAnopayamAvamamanAlA zAntIdAharaNanidAnAdi Page #354 -------------------------------------------------------------------------- ________________ alaGkArakobhaH | zraloke sati sammadAmRtanidhI svAntantadevAvizat, svAnte mammatha eSa, manmatha idaM krUratvamuccaistarAm / krUratve'pi ca tasya dhaiyryaharatA, tasyAM samastendriyaglAni, kA sakhi ! susthitA'bhilaSati zrIkRSNamAlokitum // 80 prakRtAnAJcaika doktirucyate tulyayogitA (11) (Tha) | 266 kA - cakArAdaprakRtAnAJca, prAkarikANAmaprAkaraNikAnAcetyarthaH / se yathA-- -dRSTi: zUnyA, gamanamalasaM, mAnasaM nirbhavasthaM, dehaH kSAmastava, sakhi ! mukha ketakIgarbhapANDu khAso dIrghaH parijanagaNe mAnamAyAmi rAdhe ! sarvo dharmaH kathamayamabhRdekadaivAnyathaiva // 81 kuvalaya hariNAGganAhagantasmarazaramInacako rakhaJjarITAH / nayanavilasitena rAdhikAyA yugapadapAstasamastasaubhagAH syuH // 82 cakAreNApi sA'cipyA (Tha) - 260 kA - mAtulaprayogitA | yathA dRSTaM zrIkRSNavadanaM hAritaJca nijaM manaH / labdhaH ko'pi parAnando nipItaJca mahAviSam // 83- vyatirekA (20) vilacaNaH / GUNGS upamAnAt (Da) - 268 kA-- vilakSaNa iti guNena doSeNa ca / vilasadudaya" ityAdi ( zya kiraNe caturtha zloka: ) / dRSTiriti - mAnasaM manaHsambandhidhaiyyAdikaM nirvyavasthaM laukikavyavasthArahitam, - maunamAyAmi dIrgham tra sarva evArthAH prakRtAH / kuvalayeti - khaJjarITaH khaJjanaH / yatra sabai evArthA vyaprakRtAH / krameNodAharaNAni - "AzAmAtre zabdAH kavinA na prayoktavyAH paunarakyApateriti vidyAdharaH, yamanusRtya sarvaprathInAyAM 'TaptiyogaH parebApItyA'di mAghapadya vyAkhyAnbhavasra upavAvAlaGkAra itudAhRtaM mallinAthasUribhiH / kecidarvAcInAH punareta udAharaNAsthAlaGkArAntarasya svatAnIti manyante / (Tha) dIpakamiti - 'nAtikriyAguNadravyavAcinaikala varttinA / sarvavAkyopakAra ceta Page #355 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH / yathA vA- rAdhe ! sudhAMzurevAyaM satyameva tavAnanam / kintvasau malino'Ggena sunirmalamidaM sadA // 84 durAvaloke ca navAnurAgo hAlAhalaJcApi samaM vizAkhe ! antyantu mantrauSadhiratnasAdhyaM hA hanta kenApi kadApi nAdyaH // 85 -DayorutkarSApakarSArtha zaMsinoH / (Da) 'hetvoktau vayANAM vA'nuktau zabdArthazaktitaH / AkSipte sati ca zleSe sa syAddahuvidhaH punaH // 268 kA - yorupameyopamAnayorupameyasyotkarSa upamAnasyApakarSaH tayoruktI - iyorUpameyopamAnayorutkarSApakarSayoranuktiH, upameyasyotkarSasya vA'nuzi upamAnasyApakarSasya vA'nuktiH, iti tritayaM militvA catvAro bhedAH / ete ca zabdapratipAditA arthapratipAditAzcetyaSTau / zracipte'pyaupamye catvAraH - evaM dAda / punaH zeSe dvAdazeti caturviMzatibhedAH / krameNodAharaNAni AhlAdakasya surabhermukhasya tava rAdhike ! candrasya kamalasyeva nAGo na jalajanmatA // 86 atropameyasyotkarSa upamAnasyApakarSaH, dayorevoktiH / tavAnanasyopamAnaM na candro na ca paGkajam / akSNopyupamAnante na rAdhe ! khacjanAdayaH // 87 atra yo muktiH / 308 mukhasya taMtra padmAkSi ! kalaGkI na samaH zazI / vacaso na ca tulaM te mAcikatvena mAcikam // 88 vyatireka iti- vailaca gayamAdhikyam / caupamya upamAnadharma yAkSipte upamAnabodhakevAdizabda mantareNAce pAllabhye satItyartha::- tasya punazvatvAro bhedAH / mukhasyetimAkSikaM madhu mAcikatvena makSikAkRtatvena / trayANAmiti - kutracidatipratyayasthale utkarSApakarSayordayoranuktiH, evaM kutracidupamAnasyApakarSasyAnuktiH, tathA kutracidupameyasyotkarSa syAnuktiriti vyAyAmityarthaH / pUrvokta 'ka' miti padya dayorevoktiH ityanena catvAro bhedA jJethAH / mAhudapakamiti dariNalakSaNamasya prAcInAlaGkArikana ye bahulaprasAratvaM dIpAdiva padArthajAtasya prakAzakatvaJca sArayati / paramudbhaTAdyA netat sarvamatividdha tattaraM vicchinatyAdhAyakaM Page #356 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / 310 atropameyasya notkarSoktiH / AhlAdakasya surabhermukhastha tava rAdhike ! | nopamAnaM bhavedindurna ca paGkeruhaM priye ! // 8 zratropamAnasyApakarSAnuktiH / ete catvAro bhedAH / zrahlAdakaM saurabhavaddadanaM tava rAdhike ! sakalaGkenduvannaiva naiva sthalajalAjavat // 80 zratra tulyArthena vatinA'rthaM pratipAdyamaupamyam / etacca punastrayANAmanuktau pUrvavadanena saha catvAraH -- -- ityaSTau / zanaizcalantI caraNDayena sA dAsIkRtAmbhoruha kAnanazriyA / mukhena rAdhA sahajAmalaviyA jigAya candraM samalaM kalaGghataH // 81 atrevAdizabdamantareNAkSiptopamA / iyamapi pUrvavadutkarSAdyuktyanuktyozvaturddhA / tena dvAdaza bhedAH / ete ca punaH zleSagatatvena dedhA - iti caturviMzatiH / kiyanta udAyinte - kAmakArmukamevedaM rAdhe ! tava yugaM bhruvoH / 1 guNasyAyogasaMyogo yatra naivAnyacApavat // 82 atraivArthe vati: / 'guNa' zabda: zliSTaH / sadAdAna : snigdhakaraH zrIkRSNaH paravAraNaH / nAnyaddAraNavaddAle ! padminIgaNabhaJjanaH // 83 kAmakArmuke ti - nAnyacApavat granyacApe guNasya prati jyAyA (12) kadAcidayogaH / dhanuSitau staH kintu sahA guNasya saMyoga eva / zleSeNa mAdhuyyAdeH / hai bAle ! haiM yajJe grayaM zrIkRSNaH paravAraNa: parAn pAtran vArayatIti pace mattahastI / kathambhUtaH 1 mahA dAnaM yasya tathAbhUtaH, hastipakSe dAnaM madajalaM, karaH zuNDaH / kintu zraSNo'nyavAraNvanna bhavati, yataH sa padminIgaNabhaJjanaH, zrIkRSNArUpavArayastu padminIgaNaraJjana:- zleSena padminI sahakSaNAkrAntA khI ! manyante yAnamutyArvAcInAnAM mammaTAdInAM nibandheSvasyAlaGkArasya mahimApakarSaH saMghaTitaH / daNDinA tu yaH kArakadaupakAkhyo bhedastaM dIpaka evAntarbhAvyAdhunika niruktatulyayogitA'pi tadatvenaiva pratipAditA tatprathAmanusRtyArvAcInA aghi kArakadIpakaM nAlaGkArAntaraM madhyante paraM mama pantaH samyaG mAlAdIpaka vadasya pRthagalaGkArataiva yogyA, na dIpake'ntarbhaktidamAgarbhatAyA navIna dIpakasya jIvAtutayA gaNitAyA ihAbhAvAt / tulyayogitaiti (12) 'pratyaJcAyA' iti vikalAkArapAThI mudritapustake | Page #357 -------------------------------------------------------------------------- ________________ aSTamaH kirnnH| patra tulyArthe vatiH-'dAna' kara vAraNA' dizandA niSTAH / haravana tanu zivo'yaM ravivana kumuhatIgla panaH / zazivanApyanavasthita kalAkalApaH sa eSa sakhi kaSNa: / 84 atrApi tulyArthe vati:-'tanuzibA' dayaH zabdAH zliSTAH / rAdhA'zleSAdiSu sadA nirataH satatodayaH / pUrNa kalAbhiranizaM jigye kRSNa ! sudhAkaram // 85 atraakssiptopmaa| 'rAdhA'dizabdA: zliSTAH-ityAdayo'nusandheyAH / Apo(21) vaktu miSTasya yo vizeSavivakSayA / niSedho vakSyamANatvenokta vena ca sa vidhA (ddh)||270kaaaakssepnaamaa'lngkaarH / krameNodAharaNedurlIla ! lIlayA tvaM harasi kaTAkSeNa jIvitaM sudRzAm / avimRSyakAriNInAmucitamidaM kiM bhaNiyAmaH // 86 himakarakiraNAsAro ghanasAro gandhasAro'pi / ' tava virahe nirdayatA dahati kima bhistvayi proktaH // 87 ayaM zrIkRSNo mahAdevavanna tanuzivaH tanau dehaiM zivA durgA yasya tathAbhUtaH, aInArIzvaro yathA mahAdevastathAbhUto netyarthaH / zlegheNa tanu kRzaM zivaM kalyANaM yasya tathAbhUto na, api tu bRhat kalyANa viziSTa ityrthH| tathA sUryavanna kusudatIglapanaH, api tu kusuhatInAM hakaraH, zlegheNa kau ethiyAM sat prItirvida te prAsAM kumuhatInAM harghavatInAM viinnaamaanndkrH| zazI yathA na avasthita ekarUpaH kalAkalApo yasya tathAbhUtaH, tasya tu kalA kadAcihasati kadAcidaIte, ata eva na sadaikarUpaH, vaghA stu tathAbhUto na, api tu sadaikarUpa eva / zlegheNa kalA, vedgdhpaadyH|| ayaM zrIkRSNacandraM jigya / jaye kAraNamAha-rAdhikAyA AzleSAdharapAnAdikamasa sadA nitarAM rataH, candra stu kadAcidrAdhAnakSatre kadAcidazleSAnakSatre rataH, na tu sdaa| ayaM satatodayaH, candrasya tu kadAcidudayaH kadAcidanudayazca / sAvaM kalAbhirvadagdhadhAdibhiranizaM sarbadA pUrNa:, candrastu pUrNimAyAmeva / 'tulyayogitA'nvayo yati nirvcnm| tulyayogitAyAM dIpake cobhayatropamA guNIbhUtatayA cakAstIti na sA camatkRtimatItyAlaGkArika ckrsiddhaantH| prAcInAnAM stunindArtha yat samauhatya varNanaM tasya tulyayogitA, itarasya tu tulya yogopameyupamAprapaktamA sviikRtiH| kasyacit prakRtatve dIpakaM anyathA tulAyogiteti rAdvAnta: / dRzmiti paramate'na shoktiynggyaa| Page #358 -------------------------------------------------------------------------- ________________ . alakArakaustubhaH / heturUpakriyA'bhAve phalaM yat syAdibhAvanA (22)||201kaavibhaavnaanaamaa'lngkaarH| phalaM phalaprAkavyam / abhAve niSedhe (Dha) / yathA- priyAloke rAdhA kusumacayane kautukavato dhunaute satrAsaM karatala madaSTA'pi madhupaiH / akhinA'pi vAntyA'zrayati bhujayA'lIbhujaziraH parAhattA pazyatyadhRtavasanA'pi vanatibhiH (Dha) // 18 vizeSoktiH(23) kAraNeSu satsu kAryasya nodayaH ||272kaavishessoktinaamaalngkaarH / -yathA udetaunduH pUrNoM vahati pavanazcandanavanAt kuikaNThaH kaNThAt kalamavikalaM nirgamayati / vaktumiSTamA yathA'trodAharaNe sakhyA: kRSNa prItyatizayama he sakhi ! nidaye zrIkRSNe tvayA prItiH kathaM kRte ti yo niSedhaH sa evaakssepH| kiM maNiSyAma iti vakSyamANatvenAkSepa uktH| himakarazcandrastasya kiraNAnAmAsAro dhArAsampAta:, ghanasArazcandanaH, gandhasAra: sugndhipdaarthmaatnm| tAM mama skhiim| tvayi nirdayatvena prasiddhe ebhistakhayA dAhakaiH pUrva proktaH kiM prayojanamityarthaH, yatrokta tvenAkSepa uktH| heviti-tathA ca kAraNAbhAve kaaryotpttivibhaavnetyrthH| vRndAvanamadhye sthitA aurAdhA'kasmAttatra zrIkRSA darzane sati puSyAvacayane kautukavatI protrthH| bhramarairadazA'pi savAsaM yathA saprAttathA bhramaravidrAvaNArtha karatalaM kmpti| atra namaradaMzanarUpakAraNaM vinaiva kAryasya krtlkmynsnotpttiH| zramajanyakhedarUpa kAraNaM vinava bhramaradUrIkaraNArya sunayA skhiisknvyti| vrttimiltaaknnttkaiH| parAttA satI pRSThadezaM pazyati / prathamato'kasmAt kAmtamelane sati nAyikAyAH svabhAva evAyamita bhAvaH / (Da) vilakSaNa iti guNena dogheNa ceti vRttiH| sAmyoddeza puraHsaraM yatra vaiSamyodghoSaNa eva tAtparya tatraivAyamala kaarH| etena 'upameyasyAdhikya eva vyatireka' iti manmaTAdimataM praraktam / mammaTamatamanusaranto rasagaGgAdharakRtazcandrikAyAma atyantAsAratayA tu nAnuvAdamahatotyaparamyata' iti sotprAsakaTaktipUrva vidhvstaaH| evamapyApAtato gurumammaprakAzinyAM naagojiimaa| yat 'upamAnAdupameyasanApakargha upamaiveti kecidarvAcastatredaM vaktavyaM nAna prakRta upamAyAmiva sAmyavAcane tAtparyam, api tu vaiSamyaprakaTana eva / iyorutkarSApakarSati-ana kArikAyAM yatibhaGgaH sphuttH| ___ (1) bAkSepa iti sAmAnyato yogarUpaM nAma, aprastutaprazaMsAdAvarthAlaGkArAntare. 'pyAkSiptamarthameva pramANIkRtya vicittiyvsthiterghttktvaat| niSedha iti niSedhAbhAsa iti Page #359 -------------------------------------------------------------------------- ________________ paSTamaH kiraNaH / priyAlInAM mUra: zAyaracanA dantahaNatA pAdopAnte kaNastadapi tava mAno na virata: nee, . essaa'nuktoktaacinynimitttvaatridhaa| anuktAnimittatA tUtA / anye dapte / bhaktAnukampArthamajo'pi bAto lIlAvate garbhajagaJca gareM / jagacitAyaiva jagatrayasya pitA yazodAtanayo babhUva // 100 avAjatvAdeH kAraNatve'pyuktanimittatvAda javAdikAyAbhAvaH / kRSNasva caJcalakaTAkSazareNa bhinna zUlAkaroSi hRdayanvamanaGga ! kina / bhasmIkRtasya bhavato vRSabhadhvajena kiM bhasmasAvahi to bata bAhudarpaH // 101 yathAsaMkhyaM(24) yathAsaMkhyaM kramikANAM yadanvayaH(Dha) ||273kaa RmikANAM vAcakAnAM yathAsaMkhya yadyanvayastadA yathAsaMkhAmityalabAraH / yayA-gopIzca gopata nayAzca surahiSazva rUpeNa ca priyatayA ca bhujojasA ca / sammohayaMzca ramayaMzca nisUdayaMzca zrIgokulendratanayo vrajamadhyavAtmIt // 1.1 eSA vishessoktiH| anukteti--pUrvaloke kAraNasatve'pi mAnavirAmarUpakAryasyAyuktI kicinimittaM noktmityto'nuktnimitttoktaa| lIlAkRte liilaakrnnaay| ajo'pi jAta ityajatvakAraNasatve'pi janmAbhAvarUpakAryasyAbhAvaH, tathA garbha jagadasya tathAbhUto'pi garbha jAtaH, evaM jagatrayasya pitA sannapi yazodAsato babhUva sarvatra nimittaM jgdvitmiti| zUlAkarodhIti- lAtu pAke 'DAca, zUlAgreNa vidyA pcsauti| atra dezayAvat / prAkaraNikatvAprAkaraNikatvAbhyAmevAsya prAcIna: kaizcit pratIyamAnArtha jIvAtuptayA khokRtasya 'bhama dhammi' ityAdipaye saMlakSitAt dhvanevizeSo dhvanyAlokAdau vicaaritH| darpaNa kanirvidhyAbhAmatayA lakSitasyAsyaiva bhedAntarasya camatkAro nApalapanIya iti so'pi grAhya rtylm| vibhAvaneti-vibhAyate parikalpAte kAraNAntaraM yoti kRtvA sNjaasNjhinorbhedH| vinA kAraNa mupanibadhyamAno'pi kAryodayaH kizcidanyat kAraNamapetyeva bhavituM yukta iti kaarnnaantronaavncessttaa| vastutastu kAyagatAlaukikatvavittirevaiteSAmanahArANAM praannaaH| tasya vividhA bhedAstadicArAzca kuvalayAnande tanmatadhvaMsanapare rasagaGgAdhare ca drshyaaH| vibhAvanAvizeSokyoH savaretvenAvasthitirityaneke nviinaalngkaarikaaH| prAcI vizeSotilito drAk bhinnaiva / parAvRttetyAdi-aya zAkuntale prathamAzedhe AsannarAjavirahakhedamanubhavantyA nAyikAyAzceSTAdayo mUnatvenoloyatayA kaptA iti kAyarasa rasikAnAmagU mev| yathAsamiti-vAkya nyAyamUlasyAsya vicchittisattva evaalvaartvkhiikaarH| pichittistu bahuzastAttvi kye| yathA lakSyeSu prAcAmazvaghoSAdaunA prabandheSu (buddhacarite 5124 // 42) / evamapi parivRttiparisaMkhyA'disthaghUhyam / Page #360 -------------------------------------------------------------------------- ________________ 114 alaGkArakaustubhaH / yasmin vizeSaH sAmAnyaM samarthyeta ( 13 ) pareNa yat / sAdharmyAdatha vaidharmyAt sa nyAso'rthAntarasya (25) hi (Na) // 274 kAsa arthAntaranyAsanAmAlaGkAra ityarthaH / pareNeti vizeSaH sAmAnyena sAmAnya vizeSepetyarthaH / sAdharmyAddizeSaH sAmAnyena yathA-- tvamevAdyA sRSTistvayi bhagavataH kelizayanaM tvayA sarvo lokaH pariharati tRSNAparibhavam / tvayA'taH pUto bhavati tadapi tvaM ghanagsa ! kramAvrIcIbhAvaM vrajasi, mahatAmeSa mahimA // 103 "mahatAM naiSa mahime" ti vaidharmyAdapi / sAdharmyAt sAmAnya N vizeSeNa yathA saGkSepatastAM lalite ! bhaggAmo duHkhaM hi nAnyat priyaviprayogAt / te pAmarA inta suhRddiyogAt prAgeva yeSAM na samAptamAyuH // 104 "te tUttamA etra suhRddiyogAt prAgeva yeSAmapayAtamAyuritivai virodha: (26) sa virodhAbha: (Na) - 205 kA - / virodhAbha iti vastuto na virodhaH, virodha iva bhAsata ityarthaH / bhasmobhAvarUpakAraNatve'pi dehaikadezabAhu darpabhasmIbhAvarUpakAryasyAbhAvaH - yatra nimittamajJeyam / he ghanarasa ! jala ! vyAdyA sRSTiriti prathamato garbhadanalasya sRSTatvAt / keli. zayanamiti bhagavato janazAyitvena prasiddheH / nIcairbhAvaM nocasvabhAvaM prApnomi, jalasya nIcagAmitvaprasiddheH / sAmAnyadharmeNa vizeSadharmarUpArthAntarasyAsamAha - mahatAmiti / sarvotkRSTatve'pi nIca svabhAvo'haM nikRSTa iti svabhAvo mahimA utkarSa evetyarthaH / vaidharmyA - diti - prasmin pace sarvaguNaviziSTasya nopasthalagAmitvarUpa eSa dharmo mahatAM mahimA utkarSo netyarthaH / te pAmarA duHkhinaH, vyatra duHkhayo: sAdhamya 'te tUttamA' ityava sukhaduHkhayorvaidharmya m / A (Na) / arthAntaranyAsa iti mahatIyaM saMjJA / yadatra 'sAmAnya' sAmAnyaMna yat samarthyate sa ubhayanyAsa' iti kAvyAnuzAsanakada (gabhaTAdyA:, 'yasminvizeSasAmAnya vizeSAH sa vikakhara' iti ca candrAlokakRta itastvadhikAlaGkArAntaraM manyante tattvatiriktataraM kimapi samarthanasya vivacitatve'rthAntaranyAsenaiva gatArthatvAt / sadanusAribhi vizvanAtha vidyAnAthadAbhistu kAryyAt kAraNasya kAraNAt kAryasya ca samarthane'pyartha / ntara(13) "samadhye te " iti (Q) (ja) pustaka yoDiM vacanAnta: pAThaH / Page #361 -------------------------------------------------------------------------- ________________ maSTamaH kiraNaH / 315 -jaatirjaatyaadibhirgnnaiH| vibhibhyiAM kriyA, dravya dravyeNaiveti te daza ||205kaajaatyaadibhishcturbhirjaativirhaate, guNI guNakriyAdravyaiH, kriyA kriyATravyAbhyAM, dravya dravyeNeti daza / krameNodAharaNAnihimakarakiraNAsAro ghanasAro gandhasAro'pi / tvayi manaso'talini sampati dAvAnalastAvAn ||105-iti jaatirjaatyaa| guNaratnarohaNabhuvaH kRSNa ! tavAgre mAro'pi bIbhatsaH / ratnAka ro'pi gAdho na ratnasAnustathobatimAn ||106-ptr jAtippana / yadaGgamAsAdya vidhUsarAzca godhUlayo bhUSaNatAmupeyuH / vibhUSaNAnAM maNayaca jagmurvidhUsaratvaM sa upaiti kRSNaH // 107 patra jAtiH kriyayA / hai kRSNa ! tvayi manaso'ntarvartini mAraNAvasthatA prApta sati candrakiraNaditAvAn sarvo'pi zItalaH padArthaH samprati dAvAnalo bhavati-himakarakiraNajAtidAvAnalajAtyo virodhH| sa AbhAsarUpa eva, natu vastuto virodhH| zrIkRSNa virahe teSAsaddIpakatvena dAvAnalavattApAM pratItibhavati, natu vasuto dAvAnalo bhavatIti / rohaNabhuva utpttisthaansy| kandarpatvajAtibIbhatsa tvaguNena virudhyate, nahi kandapaM. kadApi bautamaso bhavatIti virodhH| gAmbhIryaguNena samuho'pi tvadaye gAdhaH alpa eva, natvagAdhaH, samudranAtiralyatvaguNena virudhyate, nahi samudraH kadAcidgAdho bhavatIti virodhH| evmgre'pi| ratnasAnuH sumeruparvato nonnatimAn noccataraH, api tu kSudra eva / yadaGgeti-bhUSaNatAM bhUghaNadharma caadhikym| ana dhalitvajAtibhUSaNastharatnaniSThamAutpadAmAnacAkacikyakriyayA virudhyate, na hi dhalaya: kadApi ratnaniSThanevacamatkAricAkyacikya kriyA'zrayA bhvnti| yathA dIpAnAM pratikSaNaM jvalanakriyA utpadanve nyaastvsrriikRtm| rasagaGgAdharakArAstamima bheda kAyaliGgo'ntarbhAvayanti-vadA. kSepikA yuktayastatsamAdhAnapaddhatizca drpnnaadevaavlokniiyaaH| virodha iti-asya sAdhAraNaprakhyatve'pyasAdhAraNyaM pratIcyasAhityAdAvapyatirohitaM, tadAdhAyakeSu grantheSvapi ke samIya viniveshnm| yadAhuH Antithesis, perhaps the most direct form of contrast, has an appeal more purely intellectual than most figur@s of speech...... Antithesis depends for its effect not only upon contrast, but upon balance-the scales must be evenly weighted. Page #362 -------------------------------------------------------------------------- ________________ plkaarkaustubhH| gatvA kalAvAn gurugoSTayalakSitaH kRSNo'pi vipro'jani bhAskarAvarai / yamanapATho bhadhuro'pyabhUt kaTustasyAH samudyatmarasaMjvarasthaH // 108 patra pUrvAheM jAtivyeNa, uttarArdai guNo guNona / zausalamapi muralauratamantarmama santataM dahati / taukSo'pi tava kaTAkSaH zItalayati mAnasaM kaSNa ! ||108-gunnH kriyayA / kaThinaH zilAmayatvAnovaIna eSa bhUbhRtAM nAthaH / kRSNakare kusumamayaH kanduka iva komalo bhAti ||110-atr guNo TravyeSa jIvayati ca mUrcha yati ca pauvayati ca sUkSmayatyapi ca / tava muralIravakhuralI no jAne ki vijAnAti ||111-kriyaa kriyayA / vidhAjate yatkaTAkSo'pyanaGgamapi sAGgayan / IkSaNakSaNadaH kRSNo vIkSitaH kSaNadAmukhe ||112-kriyaa dravyeNa / tvayi nayanavamavartini sarasayati rati ya eva ramaNInAm / sati manaso'ntavalini kRSNa ! sa eva smaraH kulizaH // 113 dravya dravyeNa / evaM daza bhedAH / tathItaharapadmarAgapratimaNonAmeva, na tu dhUlaunAmiti sheym| bhAskarAdhvare sUrya pUjAsthale gugagopIbhijaTilAdibhiralakSita: zrIkRSNo vaizyajAtirapi vipro'nani-nahi vaizyaH kadApi brAhmaNo bhavatIti virodhH| evaM mAdhaya guNasya kaTutAguNena maha virodhaH / zItaleti-zItala tvaguNe dAkriyayA viruho bhvti| kaThina iti-kAThinyaguNasya komaladravyeNa saha virodhH| jauvayatIti-saralauravasya khuralI abhyAsaH, puna:punarvAdanamiti yaavt| ekasmin kAle jIvanakriyAmUrcanakriyayoH paraspara virodha:-prANAnAM samyak calanaM nauvanaM, kizcinmAvacalanaM mUccha ti bhedo jnyeyH| evaM sthaulyakArya kriyayo tasyAlakArAntarasparza camatkRti: satarAmapabhogyA yathA 'snigdhe yat paravA'sItyAdi vidhamena saMsRre gItagovindapo (1.) / evamapi mleSAdhAne yathA "patantI kharlokAnayati patitAnuccapadavI jaladhyantAntI bhavajaladhibhauti shmysi| naDAtmA'pi thakta kaluSa jar3atA nAzayati yadicinaM te kRtyaM janani janamadhye vijayate // ' iti premacandratavavAgIzacaraNAnAM zoke / zrAditasvayaM nAtyadInAmekasyai kajAtIyavirodhamAlambA kArya prAdurbhUta ityasya hyate-tasya pramANamazvaghoSaracitAni 'bhUbhRtparAo'pi sapakSa eva' (buddhacarite 10), 'ahaMrUpA hyanahasya mahAtmAnazcalAtmanaH' (saundaranande / / 20) 'vapubhAMzca na ca tabbo dakSiNena ca nAnavaH' (saundaranande 2 / 4) iTevamAdIni paDhagAni / Page #363 -------------------------------------------------------------------------- ________________ paSTamaH kirnnH| 2101 khabhAvoktiH(27) svabhAvasya varNanaM yat (ta)-276 kA yathA-'pArAjAnukaropasarpaNapara' ityAdi (5ma kiraNe 10ma nokaH) / yathA vA-jukha tAta ! mukhamAkalayAmi dantAH / katyuhatA bhavata ityudite ananyA / smitvA vikAzitamukhasya harajayanti droNaprasUnakalikA iva ke'pi dantAH (ta) // 114 yathA vA-khabhAvasundaraH kRSNo rAdhA shjsundrii| bhanyonyamanayoH prIvirakhilotsavakAriNI (ta) // 11 // -mukhe stutiH| nindA vA hRdaye vyAjastutiH(28) syAttattadanyathA(ta) ||277kaa stutenindA nindAyAH sutirityrthH| krameNodAharaNena niHspRhastatsadRzo viraktaH svakIyakovisi nAnuraktaH ! diGmAnaniSpAdyaparopakAra na kRSNa ! kosi yadurIkaroSi // 116 patra mukhe stutirantanindA / virodhH| vibhrAjata iti-anaGgamaGgarahitaM vastu sAGgamaGgajanya kriyAyuktaM karotIti virodha: / vastutastu anaGgaM kandarpa sAGgaM sambhogasya yAvantyaGgAni tadizieM karotItyarthaH / kSaNadAsakhe sandhyAyAM vaukSito nevAnAM kSayada utsavado mavati / tvayoti-sandhyAkAle banAgamanasamaye ya: kando banasundarINAM rati ramaNaM ca cughasambhogamiti yAvat / sa rava sarasvayi netradArA banamandarINaM mano'ntarvatrtini sati tataspazItakakhyA'zanirabhUt / nahi rasakhAdahetuH kandarpaH kadApi dhajo bhavatIti virodhaH / ___ tvarIti-cirantanasyAnAdikAla eva prAptasya sthUlasUkSmadehAyasya dehatyamAza eva mokssH| tathAca tadbhananasya ko'pyacintyaH prabhAvo yadayaM bhajanArambhakAla eva bhavasya saMsAra (ta) svabhAvoktiriti-AcAryadaNDa nevAsya sAmrAjyamAviSkatacaramiti praagepaasaabhirudti| atra 'daha vastukhabhAvavarNanamAnaM nAlaGkAra' ityAdi yuktisaraNiH sarvakhagranthato grAhyA / evaM sati 'khabhASasundara"ityAdimUlasthapadoM etadalakArakhyApane vicikitamA naasnggtaa| 'dantA' iti prAcInapaye punarvacanaM na sachu / yAjastutiriti-stute:stutya tare nindAyA nindA'ntare ca gamye iyamevAlaatiriti kuvlyaanndkkdaadiinaamaakuutm| tavAye 'sakhaM cauvanti riga' yAdi daNDipo prastutaprazaseveti bahavo navInAH, dvitIyasyale ... bAnindAyotirikto'sAra cirvAcanaHkhIkRtaH / paramatikSAbhedametanAmanAra. Page #364 -------------------------------------------------------------------------- ________________ 318 maladvArakaustubhaH / - tvadadhimUlaM bhajatA mukunda ! lAbho'sta dUre vapuSo nijasya / cirantanasyApi bhavedinAzaH svabhAva evaiSa tava prasiddhaH // 117 patra mukhe nindAntaH stutiH| ubhayathaiva vyAjastutiH / yattu- vaktraM vo hijarAjahiMsi madirAlolaM dRzoryugmaka kAntiH kAJcamahAriNI viharaNaM gurvaGganAsaGgatam / saGgI paJcama eva paJcavizikhaH zuddhistathA'poha vo daitya yanyavadhau dRSAkatimayaM tenaiSa duSTo hariH // 118 iti yadyapi vyAjastutiH, tathA'pi zabdAlaGkAra evAsI, tenAyamubhayatraiva / iyaM vidUSakasyaivoktiH / sahoktiH (28)sA sahArthena zabda naikA kriyA ydi(t)||278kaaythaa-khaasai: sAI virahisadRzAM deyamApU rajanyaH sAkaM deharahara ! kazatAM vAsarAH sampratIyaH / nAzayati / kadAcidariyAsaravadhAnantaraM zraurAdhikAya dhagataM zrIkRSNamAlokya zrIrAdhikA lalitApratisakhI: sambodhyAha, bhoH sakhyaH, sama tyA zrIkRSyo nArizvadhaH kRtaH, tasmAdasya sparzo bhavatImita kartayaM iti buvANAM rAdhAM prati vidUSakaH kRSNasya sakhA madhumaGgala Aha-yaviti-bhoH rAdhike ! yUyaM mahApAtakanyaH, zrIkRSona tu janmamadhye eka pApaM kRtam, tadapi pASAbhAsameva, yato'yamasaro mAyayA sudhaatirbhvtiiti| atra tAsa pazca mahApAtakAnIti trudaye prazaMsAsattva'pi nindAmakhenAha,-vaktaM dinarAjo brAhmaNa zrestasya hiMsakamiti brahmahatyA, prazaMsApa dinarAjacandrastasya nindAprayojakatvena sikam / zoryagmaka madirayA lolamiti sarApAnaM, pakSe madirA khanastaradAJcalam / kAdhanahAriNIti svaNasteyaM, pace sarva miva mnohaarinnii| gubaganAsaGgatamiti gurudAragamaH, pakSe gurUNAmaGgana eva prAsaGgataM kulavatItvAbahirgamanAbhAvAt / ato dho vA daityo veti tattva na jAnItheti dhvniH| paJcavizikhaH kazcimahAdasya bhAka saGgI egha pazcamamahAmAtakarUpaH, pakSe kndpH| ubhayatreti-yAjasto pUndAlaGkAre ceti prayogo zeya ityrthH| bheghaTakatva bojatvena grAhyam / paJca mahApAtakAnIti-tathAca manuH, 'brahmahatyA sarApAna jaya gurvnggnaagmH| mahAnti pAtakAnyAhustatsaMsargazcApi pacamam // pU.bdAlaGkAra evAsI, banuprAsamakhenaiva vicchittvishessprkttnaadityaashyH| sahokti:-atra sabakhatA mate aupanyaghaTakataiva vinigamaka, na tati tu saamprdaayikaaH| viraheNa vivi-" na vinA Page #365 -------------------------------------------------------------------------- ________________ pASTamaH kiraNaH / bASyAbhobhiH saha himapayaHprasravAH (14) peturuve hA dhik prANaiH saha kamalinIkAnanaM lAnamAsIt // 118 vinoktiH(30)sA vinaikenAnyasya cet sdstkRti:(t)||274 kA vinoktinaamaa'lngkaarH| satkatiH zobhanatA, asatkatistadanyeti vidhaa| krameNodAharaNe viraheNa vinaiva zobhate lalite ! prema nisargazobhanam / abhizca vinaiva zobhate virahazceta sambhavaddazaH // 12. vinA rAdhA kRSNo na khalu sukhadaH, sAna sukhadA vinA kRSNa', hAbhyAmapi bata vinA'nyA na sarasAH / vinA rAtri nendustamapi na vinA sA'pi rucibhA gvinA tAbhyAM jammA dadhani kumudinyo'pi natarAm // 121 samAsamAbhyAM niyamaH(31) parivattirudoryyate(ta) ||280kaa arthayorarthAnAM vA samenAsamena vA vinimayaH parivattiH / samana yathAhArAdibhiH saMtruTitainijAGgAdibhUSayAmAsa pataGgaputrIm / tasyAH sarojAdibhirAtmano'Gga rAdhA'livargoM jalakalikAle / 112 yathA vA-ekA daduna puranAdazobhAmanyAH prayANakramamantharatvam / AbhaurabAlAkalahaMsabAlAsamUhayo: kiJcana sakhAmAsIt // 123 zvAsairiti-virahaviziva jamundarINAM rajanya: zvAsai: sAI dairghyamApuH, viraheNa tAsAM rAtrayaH zvAsA api dordhA babhUvuH, sahArthakasAIzabdene kA kriyeti sahotyalaGkAraH / vAsarA rati-kAnta vicchedajanyA yAdRzI paur3A rAtrau tATazI divase na bhavati, atastAsAM divasAH zIghra yAnti, tasmAdeva divsaanaamlytvm| himapayaHprasavA raatrismbndhinauhaarprvaahaaH| kamalinInAM mlAnatvaM himaghaTAbhireva jnyeym| nisargazodhanam, ato virahAApekSA naasti| kAntena saha virahazcettadA prANevineva prema shobhte| virahe'pi prANAstiSThanti cettadA premeva nAsti, kutastasya shobhntaavirkssH| kthmbhuutH| sambhavanto maraNa paryantA dazA yatra tathAbhUta:, / jammA praphullatvaM na dadhati / iyaM dRSTAnta mizritA sahoktiH / vipralambhana sambhoga: puTimana te' iti yadrasavidA sUcanauM na tdnaaplpyte| virahatApasya tiivrtaaprmett| vyana prasa'nyoktiriti kAvAbhedaprasAdhikA'dhikA kAcidalakA siranya: ' (14) "prasavA" iti () pucake pAThaH / Page #366 -------------------------------------------------------------------------- ________________ 22. palaGkArakostubhaH / pasamena yathA-manorAgaM datvA carapadalarAgo mRgaza . stvayA'datto vakSaHsthala malati yaH kaustubha iva / rasaM dattvA nItA tvadadharapuTenekSaNamasI samanvadedagdhAntadavayavavaidagdhAmapi ca // 124 patotAnAgatArthAnAM saakssaattvmiv(32)bhaavikm(th)||281kaa bhaaviknaamaa'lngkaarH| kramaNodAharaNe - prAtaH sakhInAM purataH zakIbhiH kathA tathA vanabhayogadArA / vyadhAyi, to sA ca nizA tayoH sA kailizca sAkSAdabhavan yathA'sAm // 125 idAnImeva rAdhAyA maryathA guNavatyabhUt / tathA manye smarasyeyaM khaM cApaM tyAjayiSyati // 12 // padavAkyArthatA hetoH(33) kAvyaliGgaM prkotrte(th)|| 282kA padArthatA vAkyArthatA ca / padArthatA ca hidhA-ekapadArthatA'nakapadArthatA ceti / krameyodAharaNAni saMsArAlarkadaMSTrAtaH pApAzIviSadaMzataH / kaNanAvi mahAmance sati mA bhaiSTa sAdhavaH // 120 papArakaruNAmbudhau smaraNamAtrasAnugrahe vidhiprabhRtipAmarAvadhisamAnasambhAvane / tavAhamiti jalpatAmakhilakAmakalpadrume harau nihitamAnasAstya jata dehabandha janAH // 128 haivaSA! tvayA khoyamano'nurAgaM rAdhAya dattvA mhagaDacaraNasambandhyaGgalidalAnAM yAvakarAga yAdatto jrhe| alati bhuussyti| evaM tvadadharapuTena khIyatAmbalarasaM tasyA IcayAya datvA IkSaNasya kanjalarUpamasau khayaM jagRhe, atastadagdhA tavAdhararUpAvayavavaidagdhAvAnayoH sAmyameva jayam / anAgatArthAnAM sAcAttva mAha-idAnI yauvanArambha eva / saMsAreti-bhayAbhAve kRSAnAmotyekasya padasya hetutaa| apAreti-samAnasambhAvane tulya sAvityarthaH / devabandhatyAge sIkriyate tahizeSaH pAkara eva lkssaa:| ekA dadurityAdi-anayanauyata pratApadezala' / riyAdi zamArasambhavapadAsapanauvAtva na rahotamiti prtibhaati|| (tha) bhAvikamiti-ava prAconarudbhAvitasya bhAvikAthaprabandhaguNasya nAnupravezaH shniiyH-upyobhinlkssaatvaat| bhAmaha-bhaTTibhaTTogaTaprabhRtayastA pramANam / Page #367 -------------------------------------------------------------------------- ________________ .. aSTamaH kiraNaH / vAkyArthatA yathA--vapuHsthityA jJAtaM kapaTarahitaM prema nahi me sati premni prAyo na bhavati viyogaH praNayinoH / ataH preno'kIrtiprakaTananimittA mama janiH kathaM nu zrotavya dayita iti bhRyo harivacaH // 128 vinA vAcakavAcyatvaM yatra vastu pratIyate / payAyokta (34) tat (tha)-283 kA jahI zrIkRSNamAlokya sthiti svAbhAvikImapi / dapa: kandA hRdaye mAno mAnavatIhadi // 130 patra kando nirdo, mAnavatyo'pi mAnarahitA iti yadyapi vastu zabde. naiva pratIyate, tathApi na vAcakamukhena, na ca vAcyamukhena / vAcakamukhena 'apAra'tyAdInAM tuNe padAnAM hetutaa| mAtharavirahapIr3ayA thAkalA auraadhikaavpuriti| hai dayite ! iti padaghaTitaM sandezavacanaM mayA kathaM zrotayaM yato mayi tasya dayitAtvameva nAsti, tadicchede'pi prANAnAM vidyamAnatvAditi bhaavH| aba nane: premAkIrtiprakaTananimittatve 'vapu:sthitye tyAdi prathamAIsya hetutaa| zabdasya zaktirUpavAcakatvaM vinA tathA zabdajanyArthasya vAcyatvarUpasAmarthya vinA yana kimapi vastu pratIyate tatra payAyoktanAmA'laGkAro jJeyaH / rAsotvasambandhinoM zrIvayA dhamA paurNamAsI prati indA vrnnyti| sarvApekSayA kandarpo'tisundara iti sarvajanaprasiddhA khAbhAvikI sthiti:, tathA sundarIsvIsamA mAnavatI bhavatIti ca yA sthitistAmapi nhii| atra kandaryo nirdapaH mAnavatI ca mAnarahitati bodhastu zakti vinaiva jAyate, na hi etAzArtha padyasthasya kasyAdhi zabdasya zaktira sti, zakterabhAve vAcyasya sAmarthya satarA. meva naastoti| yadi zakti vinA vAcaka zabdamukhena tAzArtha bodhaH khokriyate tadaitaginAnamtavastupratItirapi svIkriyatAm (th)| nanu zaktiyAnayorabhAve'pi mukhyArthasya bAdhAdeva lacakyatA thabodhI bhaviSyati-vayAhi darpasyAcetanatvena sAbhAvikasthitivyAge kartatvAsambhavAnmuhAthasya bAdhaH, vaha lakSaNAyA: pravRttiH sambhavatIti cedAha rAjJA tu bhAvikasya zabdaguNatA'rthaguNatA'laGkArarUpatA ca pRthak pRthageva vyvsthaapitaa| tasya tu bhAvo bhAvanA puna: punazcetami viniveza:-so'syAstauti bhAvikamiti yAkatiH samudrabanna sarvakhaTIkAyAM yA darzitA saiva camatva tihetuM sAdha sUcayati / prAya: sakhInAmiti-avAnanda vRndAvanasthaM padya (3 / 37) smaraNIyam / kAliGgamiti-naiyAyikabAdhitaliGgAt pArthakya, siddhAnte tatra nUna vaicityameva jiivaatu| unaTopasametaditi smaayte| 41 Page #368 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / cedabhaviSyattadA tasyAnyArtho'bhaviSyat / atra vAcakA eva zavdA na tUktArthavyaJjakaH / evaM vAcyamukhena cedabhaviSya sadA'nyo'pyartho'bhavivyat / zrayantu vAcya evArthaH, na tu vyaGgyaH, tarhi sabAdhamityapi na vaktavyam / tathAhi gavi zakke calati dRSTe, gau: zaktazcala iti tritayavikalpo yadeva dRSTaM tadeva vikalpayati, taccAbhinnasaMsRSTatvena darzanaM bhedasaMsargAbhyAM vikalpayati / 284 kA 322 - samRddhirudAttaM (35) vastunaH parA (tha) // mAna: kAmagavISu naiva natarAM ( 15 ) kalpadrumeSvAdaro loSTrANIva luThanti hanta paritazcintAmaNInAM gaNAH / yathA gavati / zuklaguNaviziSTe calanakriyAyukta gavi dRSTe 'gau: zuktazcala' iti prayogAt gotvajAtizuklaguNa calanakriyAyAM vikalpo bodhyo bhavati, a yadeva piNDamAttrapUrvaM dRSTaM tadeva vikalpayati tAdRzabodhe viSayIkarotItyarthaH / yatra 'go'padasya gotvajAtirUpeNa zaktiH, natu sAkhAgalakambalAdirUpeNa piNDe zaktiH, vyata eva lacaNAdInAM sutarAM nAvakAzaH / evaM sati zaktilakSaNAvyaJjanA vinA zabdasAmarthyAtAzagorUpavastu pratIyate / tathA'lApi 'kandarpo nirdapa' iti vastu zabdasAmarthyAdeva pratIyate / yanmate 'go' zabdAt sAstrA'dirUpeNa piNDabodho bhavati tanmatamAlamvoktam / yathA jAtizaktivAdimate vyaktau zakti vinA'pyAkSepabalAt zabdabodhe vyaktibhAnaM bhavati, tathaivAvApi zatyAdikaM vinA'pi zabdasAmarthyAdeva tAdRzArthamAnaM bhavatIti jJeyam / athaM bhAvaH - sAmAnyataH piNDamAtratvena prathamaM darzanaM kSaNAntare ca 'gau'riti nAtyantarAt 'zukla' iti guNAntarAt 'cala' iti kriyAntarAdbhedena tatritaya - saMsargeNa ca tasya vikalpaH syAt, tatazca kimapi vastumAtramidamityanena yadevAbhyadhAyi tadeva gau: zuklazcalo'yamityanenApyabhidhoyate, natu jAtiguNakriyA: / tatra jAtyAdInAM bhedasaMsargayoreva pratItimAvamile tanmAtramadhikam / evamapi kandarpamAnavatyau darpamAnarahite bhUtAmiti yo'yamartha: sa eva 'darpaH kandarpahRdaya' ityAdinA'pyabhidhIyate kintu vacanavaicitAmAtramadhikaM tadevAzrityAlaGkAraH pravarttata iti / yathA caturthAtizayokyalaGkArasthale kavinirmANasya vidhikRta niyama rAhityena kAraNotpatteH prAgeva kAryyotpattiruktA tathA'vApi payyAyoktyalaGkArasthale zakyA dikaM vinaiva vastupratItirbhavatIti sarvamanavadyam / kAvyahaM turiti keSAJcit prAcAM saMjJA / 'ekAnekapadArtha 'ti bhedavIjaM prakAzakRdAdAnusAre / hetutvasya 'hi'pad paJcamIvibhaktyAdinA vAcyatve'gRDhatvena camatkArAbhAvAnnAyamalaGkAraH, kintu pAttayoH kAryahetvoranupAttA'pi hetutA vAkya vaiziSTayAdinA vAcyavat ( 15 ) 'nitarA' miti (ka) (ja) pustakayoravadyaH pAThaH / Page #369 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH / zambUkA iva vApikAparisare muktAkiraH zaktayo vIcyante na janastvameva nagari ! zrIhArake ! niHspRhA // 131 pradhAnamapi yavAGgama-285kAyatra pradhAnamapyupalakSaNaM taccodAttam / yathA- meyaM mathurAnagarI suragurubhiryAcito bhagavAn / yatrAvatIyaM zatazaH surahiSo helayA nyavadhIt // 132 atra samastadaityahananarUpo vIraraso guNIbhUtaH (th)| -ekasmin yatra sAdhake / sAdhakAntaranirdezaH sa samuccaya(36) iSyate (da) // 286kA * prakRtakAryasyaikasminneva sAdhaka sidde siddhattvopayogArtha sAdhakAsaranirdezaH samuccayaH / yathA-durApo'yaM kRSNaH sahajataralaM mAnasamidaM suduvAraH kAmo, gurutarakarAlo gurujanaH / __ mAna iti-tannagarasthajanAnAM ni:spRhatvena tava ni:sphtvm| taSa parisare himA (li ) iti prasiddhAni loTrAnIva cintAmaNInAM gayA luThanti, ataeva kAmadhenu janAnAM nevaadrH| vApikAtar3AgAdiparisare 'sAmuka' iti prasiddhAH zamba kA iva zuktayo janairna viikssynte| kathambhatAH ? saktAkira: yAbhyo saktA utpadAnte / taragurumimAdibhi citaH san yana madhupuyAm / mathurAyA utkarSArthe pradhAnIbhUtasyApi zrIkSaNa niThavIra. rasasya gunniibhuutttvjnyeym| yatra pratIyate tavAyamiti smprdaayvidH| paryAyoktamiti-pAyoktiriti vA kunApi saMjJA / nirvacanamukhenAsya niSkarSo'bhinavaguptapAdocane prakaTitaH / pAyoktasya vAkyArthI'GgatayA viSaya iti prAcInamatAbhAsamupapAdayanto vakroktijIvitakata: khtntraaH| prAcA yaJjanAdhikkAre upakaraNIkRto'yamiti kecidamipurANAdAnusAriNa:-'dazatyasau paramata' ityAdi daNDipadyantana saadhkprkhaam| evameva 'dhvanitAbhidhAne pAyokti riti tapona 'bhama dhammiya' ityAdi ni:zeSacya tacandane' tyAdadAharaNamukhena ca sUcanaM kAthAnuzAsanakartA vaagbhttsuuriinnaam| atra bhaGgAntareNAtAtparyeNa vA gamyasyAbhidhAnamiti parvakhayanyAnusAriNo vidyaadhrvishvnaathaadyH| yadauti-iha mUle TokAyAJca bananAzayasadbhAve hetutvaM sphuTaM kayAcit praupA'viSka tamityaJjasA pratibhAti / udAttamiti-avAbhimAnasthAyibhAvAgojanirdiSTAdudAttarasAta parArthatvAdekanoddIpanavibhAvatvena vastuno'nyatreti sanakSikayA bhedaapaatH| dayAdikhaukRtasyodArAkhyaguNasyontitA cAna vriivrti| gubIbhUta ititanavAlAratvena nidazI nAla hAyavena / Page #370 -------------------------------------------------------------------------- ________________ 154 alaGkArakaustubhaH / navaneotkaNTA, navamapi vayo, nAticaturaH sakholoko, hAdhig bhavatu kathamAdherupazamaH 133 atrAdhairupazamAbhAvasya kRSNadurApatvameva mukhya sAdhakaM, tanAnyeSAM sAdhakAnAmupAdAnenAyaM samuccayaH / eSa ca sadasadubhayayogAtcidhA, sat zobhanam, asadazobhanam, ubhayaM zobhanAzobhanam / sadyoge yathA-- rUpaM kulaM vallabhadurlabhatvaM zIlaM kalA kAntirudAratA ca / ekena caiSAmaparAH sagarvA rAdhe ! samastairapi te na garvaH // 134 asadyoge yathA saMsAramArgI hyadhamaH svabhAvAt karmANi tasmin kaTukaNTakAni / gatAgatAbhyAmiha kheda eva tathApi nAsmin kujano virajyet // 135 sadasadyoge - priyaH praNayakovidaH, praNayinI sadaivotsukA, khalaH kSataparAkramI, gurujanaH kha joktAsahaH / gRhaM gRhapaticyutaM manasijasya paJceSavaH kalAvati ! bahizvarA iva lasantAmI paJca naH // 136 atra priyAdayaH santaH khalo'san / guNo guNakriyAbhyAJca kriyayA ca kriyA'paraH ||287kaa- ityarthaH / guNena guNo yathA aparaH samuccaya durApaiti - kAlAdhermana: paur3AyA upazamAbhAve zrIkRSNAsya durApatvameva mukhyaM kAraNam / nanu zrIkRSNasya durApatve sati tasmin mano na deyamityapi na sambhavatItyAha - mama mAnasaM calaM mahAraNaM na khaukarotIti / manaHpIr3AyA: zAntyabhAve guNIbhUtakAraNAntarANyapyAha - sudurvAreyAdi / gurutara karAla: kaTUkti vidhavarSa bakArI / rUpamiti - khINAM garve rUpaM mukhyaM kAraNam-anyeSAM kujAdInAM gauNakAraNatvaM jJeyam / vallabhasya kAntasya mvaniSThaTurlabha tvam / amarAH striyaH / priya iti- to naSTaH parAkramaH yasya tathAbhUtaH - gurujanaH khalasya durvAdokti N na shte| yudmAbhirmithyaiva pravAdaze dIyate mama vadhUH sAdhvIti paurNamAsImukhAkRtam, yato'smadgRhe zrIkRSNAsyApyAnayane'vasaraH / paJceSavaH - yatAmISAM paJcAnAM samAgamastatraiva kandarpasya prAdurbhAvastatra mukhya kAraNaM zrIkRSNasya praNayakovidatvam, (da) samuccaya iti- - nAma kevalamane ke dhAmekata nibandho, na vA guNakriyayoryugapadabhidhAmamAnaM paraM 'hA yuvAnaH zizavaH kapotAH khale yathA'mau yugapat patanti' tadadekakA myAnuSThA nAtmA prauDhoktimUle'pi yaugapadyatAtparthakatvena sArthakanAmA'yam / yacca lene kone vi Page #371 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH / 125 vrajapatinandana hRdayaM rAdhAyAmedhitAbhilASaJca / sA'pi ca bhRzamanuraktA tasminniti sahajabhAvasArvadham // 130 pratra sAbhilASatvAnuraktatve gunnau| aJcale nAnyAlaGkAraH (da), zo'yaM tathA na camatkaroti, ataH saGkaratayodAhRtam / guNa: kriyayA yathA aruNazca nIlamalinaprabhamapi nayanaM priye ! mayi te / pAsanazca mamAyaM hRdi kampazmyakadyote ! // 138 kriyayA kriyA yathA harirabhiyAsyati mathurAmiti vArtA naH zrutI ca vinihanti / mama tu sakhI bhavati na vetyapi zaGkA me manazca mUrcha yati // 138 anekasmin krameNe kaH (37) paryAyaH (da)-288 kAeka vastu krameNAnekasmin yadi bhavati bhAropyate vA tadA paryAyaH / tat bhavatIti pakSe yathA eka stvaM nikhilavadhUhRdi praviSTaH saMkSobhaM janayasi gokulalenTramano! . khAmaka nahi sakalAH praveSTumahIMH kiM kSobhaM bata janayantu cetasaste // 240 anyeSAM gauNakAraNatvaM jJeyam / bajapatIti-cakArAbhyAmabhilASAnurAgayoH sAhityasyApi bodho bhavati / nanu rAdhikA katha khaviSayakaM zrIrudhAsthAbhilASaM jAnAti zrIkRSNo vA kartha khaviSayakaM rAdhAyA anurAgaM jAnAti talAha-sahajeti / rAdhAmAdhavayorya: svabhAvasiho bhAvaH premA tema saarvjnyaam| yathA yogijano yoganaitreNAtItAnAgatAn pazyati tathetAvapi premanetreNa parasparAnurAgaM pazyata iti bhaavH| etatpadyasyAnalanaikadezenAnyaH samanAmADa. laGkArI'pi sheyH| aruNamiti-grata hRdayaniSThakampanakriyayA saha nayanamiSThakopAraNya. guNaNe nirdissttH| akrare vrajamAgati lalitA svasakhaumAha-haririti / sakhI rAdhikA jIvati na veti zaGkA / atra hanana kriyayA (16) saha mUrchana kriyA nirdissttaa| kala hAntaritA zrIrAdhA kRSAM prati maGgayA tasyAkRtajJatvamAha-eka iti| tavaiva saamrthmdhikm| evaJca premAnya na tvayA sahAmAkaM prItiranuciteti dhvaniH / mAninoM yAvat / samAdhyalaGkArAdasya bhedaH sarvakha kadAdibhiH suucitH| paryAya ti-vyatra kramAdvicchittireva prAgabhavati nAsaGgatA sNcaa| ekasiMstavati-atra 'mahilAsahassabharie' iti gaathaasptshtiipdaaspjiivym| 'zazimakhauti loke TatIya caturthacaraNavibhAge hAlA-haleti (16) 'calanakriyayati pAThaH (kha) (1) pustakayoH / Page #372 -------------------------------------------------------------------------- ________________ 125 alaGkArakaustubhaH / pAropyata iti pakSe yathA madanenojhitaM vAmyaM rAdhe ! gRhAti te manaH / manastyajati te rAgaM locane parigrahRtaH // 141 yathA vA-tvayA tyaktAM rAdhe ! ruSamahaha gRhAti madana svadakSibhyAM tyaktaM parivahati rAgaM tava manaH / diyA kauTilya te parihatamapAGgo'dhikurute punaH sandhAnArthaM kimucitapade nyasta makhilam // 142 -anyo viparyayAt // 28kAviparyayAduktaprakArastha vaiparItyAdekasmivane kamityarthaH / yathA bhavatIti pakSeekasmistava hRdaye vrajendra sUno ! bhUyasyo nalinadRzaH kRtapravezAH / nAtyasminavamara eva gAr3hapuNe tAdRzyo guNabahulAH kathaM vizantu (da) // 143 pAropapakSe tu yathAzazimukhi ! tava rAdhike ! kaTAkSaH prathamamabhUdamRtavAtivarSI / patha di viniviSTa eva hAlA-halaparidigdhazarAyamANa prAsta (da) // 144 nIrAdhAM prati zrIkRSNa aah-mdneneti| tvayA mayi krodhavazAnmadanI vAmyagrAhitaH, tata eva tahRdaye kandavizAbhAvAmAno vrtte| sampati madda:khadarzanAta karaNena madanena tyAmAtya vAmyaM tyaktam, atastavRdi kandarpAvezo dRzyate-tathApi tvaM mayA saha na milasi tatra sahaHkhadarzane'pi kaThoraM tava mana eva kAraNam-mano madanena tyaktaM bAmyaM nyaah| rAgo mahiSayAnurAgaH, gheNa nayanapakSe raktimA maviSayakasya tava krodhasyAnubhAvarUpa ev| aba madananiSThaM vAmya mnsyaaropyte| mAnabhaGgAnantaraM kalahAmtaritAM zrIrAdhA prati zrIkRSNa aah-tvyeti| madanaH kruddhaH sana tvanmilanamaprApta mAM zareNa vidhyatIti bhaavH| parivahati khaukaroti-tathA ca kradhAbhAvAne tyo rAgo gata: manasi cAnurAgaH praadurbbhuuv| dhiyeti-pUrva mAnasamaye zrIkRSNAya darzanamapi na kRtam, adhanA pramannA satauM tamapAGgena pazyatIti bhaavH| avotprekSAmAha-punarmAnasamaya eteSAM punaH vakhasthAne chedo na manona ityavadheyam / anumAnamiti-vividho hetu yAyikasammata: pUrva sAmAnyato duraH shessvcchti| vAgabhaTAyA: kAlatritayavartino liGgino liGgajJAnenAna vaividhyamadAharanti / yatta nabonAnAM granye hetornivyAdakatApakasamarthakabhedena bhAgadyavasthApana tattadutyAla bArabhedonArthamiti darpaNAdito jJeyam / zreSasamyakasya cArutA 'kAsyAM sanInAmapi mohamU' yAdinaghadhapado nitraampbhogyaa| udbhaTa-rudraTa-jayadeva vizvanAthAdibhirabhya pagato hetva Page #373 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH / yathA vA pRSThe maNIndramahasi pratibimbabheva kezasya kezaparizeSa iti bhrameNa / ullAsayantya sakkadaGgulipallavena sA vyayadhIrajani kezava kezabandhe // 177 upamAnasya dhikkAra upameyastutI yadi / (57)pratIpamupamAnasya dhikRtyai copameyatA (pa) // 310 kA upameyastutyarthamupamAnadhikkAro yadi tadA pratIpaM, yadi vA dhikkArAyaiva upamAnasyai vopameyatA tadA ceti vividham / krameNodAharaNo... tava jayati jagatyAM rAdhike ! bhU vibhaGge - kimiti kusumacApazcApamanyaM bibharti / vilasati mukhabimbe vedhasA vA kimarthaM vyaraci vidhuvidhAne niSphalo'yaM prayAsaH // 178 varatanu ! nanu kRSNo hanta vaidagdhAmugdhaH zivaziva bhuvi bhadrAbhadramAve'nabhijJaH / tava vigatakalaGghanAnanenaiva yo'yaM zazinamupamimIte naiva lajjAM karoti // 178 mama vadanameva nayanAnandakamiti mA kRthAH sutanu ! garvam / aparo'pi kazcidevaM rAkAyAM zaradi zItAMzuH // 180 ahameva dAruNatama iti mA kuru kAlakUTa ! gurugarvam / tvatto'pi dAru patamo durlabhaloke manorAgaH // 181 . ityAdyapi taddedAntargatam / pRSTha iti -zrIkRSNA sya kezabandhane karmaNi yamadhIrajani / yagratve kaarnnmaah| maNIndra indranIlamaNista hanmahattejo yasya tathAbhUte echa kezasya pratibimba meva kezasya parizeSo'grabhAga iti bhrameNAmakRdullAsayantA nyntii| mameti-patkAle rAkAyAM pUrNimAyAM zItAMzuzcandraH / atizayoktyA zrIkRSNa: prAha / ahmeveti| durlabhaloke shriikRssnne| (pha) sAmAnya miti-tatvato bhedabahulolImapi kavinirmitigauraveNa samAnaguNatvena nibadhyate cedastu tadA'yam / tatvato bhedAnAghrAtamapi tena vizeSeNa bhedana yadizivyate sa vizeSaH / tayorekana grahaNena velakSaNya sphaTaraM jAtamiti ca jJeyam / ekatra vastusAmAnya Page #374 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / citre cintyaM kathamapi ciraM dhAma yacchayAmalante gopastrINAM kucakalasayonalaratna' babhUva (da) // 147 atra "AtmArAmai " rityasya vizeSaNasya sarvAnyeva vizeSaNAni sAkUtAni / prakkatasthaganaM chadma (40) vyAjoktira niSedhabhAk (dha) || 212 kA - patistu niSedhapUrvA, iyantu na tathetyaniSedhabhAgityuktam / iyantu cchadmapUva / yathA - aho zaityasya mahimA himAnila ! tavedRzaH / na zakyate gopAyituM kRto yenAdharavraNaH // 148 338 A yathA vA alamalamabhilApeNAmunA vArikhelA kutukini ! kamalAnAmAhRte kautukasya / kalaya kalitamaGgaM kaNTakairnAlalagne: zivaziva ! paridaSTaM SaTpadenAdharoSTham // 148 praznapUrvakamAkhyAnaM tatsAmAnyatyapohanam / tasya tasyApi ca jJeye vyaGgyatve syAdathAparam / apraznapUrvakaM vAcyaM parisaMkhyA ( 41 ) caturvidhA (dha) // 213 kA 'tasya tasya' ceti prazna pUrvAkhyAnasya tatsAmAnyavyapohanasya ca vyaGgAtvam, apravapUrvakasya tat sAmAnyavyapohanasya ca vAcyatvaJcati caturddhA / kramegodAharaNAni-- suratAGkaM gopAyituM zyAmalA'ha - he zItakAlIna himAnila ! tava zaityasyedRzo mahimA kiyadaktavyaH ? vyatra himapavanasya sarveSAmadhara vaNajanakatvene duHkhadAyitvAdamAhAtmArUpaprakRtArthasya saMvaraNaM tatta mighamAtraM kintu duHkhadAyitvAdamAhAtmA eva vaktustAtparyam / zrarAdhikA kAJcit khasakhIM stanAdharAdau sambhogacitra dRSTvA parihasantyAha-- alamala - miti - tathA ca tvayA kuJja madhye jalakrIr3AyAmeva gatam, tatra jalamadhya sthitAnAM kamalAnAmAharaNArthe gatAyAstavAGgasya kamalanAlasya kaNTakaiH karaNaiH catAdikaM jAtam / vyata prakRtArthasya zrIkRSNena saha sambhogasya saMvaraNamAtram, kintu tAtparyaM tattraiveti bhAvaH / laGkArabheda iti candrAlokakRdAdyAH / vyAtmArAmairiti-"AtmArAmA vidditarataya' ityAdi veNIsaMhArapadyametadabhiprAyameva / (dha) vyAjoktiriti - iyaM prAcInAnAM grantheSu layo lezo veti nirdiSTaH / rasagaGgAdharakRta lezastu guNasyAniSTasAdhanatayA doSatvena doSasyeSTasAdhanatayA guNatvena vane jaGghaTautIti bhinna eva / yatna tattvato gopana eva tAtparyaM tadutyacca vaicitramitItarAlaGkAravyAvarttakatA / parisaMkhyeti-'pari' zabdo'tra varjane, 'parevarjane' ityaSTAdhyAyIkRtAM nirdezAt / saMkhyA buddhiH Page #375 -------------------------------------------------------------------------- ________________ paSTamaH kiraNaH / kiM geyaM ! vrajakalikama, kimatizreyaH ? satAM sannatiH, kiM smartavya-manantanAma, kimanudhyayaM 1 murAra: padam / ka stheyaM ? vraja eva, kiM zravaNayorAnandi ! vRndAvanakrIr3e kA, kimupAsyamatra ! mahasI bIkaSNarAdhAbhidhe // 15. kA vidyA ? haribhaktireva, na punaveMdAdiniSNAtatA, kIti: kA ? bhagavatparo'yamiti yA khyAti, daanaadijaa| kA zrIH 1 kaNa rati, na bai dhanajanagrAmAdibhUyiSThatA, kiM duHkha ? bhagavatapriyasya viraho, no hRNAdivyathA // 151 vakratA mRgadRzAM kacapAze pANipAdanayanAdiSu rAgaH / nau vikezavasanAdiSu bandhaH sAndracandanarasAdipu paraH // 152 patra 'kka vakratA' ityAdipatrapUrvakasyAkhyAnasya tatasAmAnyavyapohanasya ca vyaGgaratA-tathAhi ka vakratA mRgadRzAM gopinAM ? kacapAza eva, nAnta:karaNAdau kasyA apotyAdi / pratyAsattiharicaraNayoH sAnurAge, na rAge, prItiH premAtizayini harebhaktiyoge, na yoge| bhAsthA tasya praNayarabhasasyopadehe, na dehe, yeSAM te hi prakatikatino, isa muttA na mutAH // 151 .. patra praznapUrvakaM vyaGgya tadanyavyapohanaM vAcamiti bhedaH / vakrateti-baje kuTilAnta:karaNA viSayeSu rAgayuktAzca janA: na manti, tatra kasyApi nigar3AdibandhanaM kalaGkasparzo vA nAstIti dhvniH| haricaraNayoH sAnurAge vaidhAve yAsaktiH, ma vipraage| na yoge jJAnakarmAdau / praNayarabhasasya premAtizayasyopayogisihadeha AsthA nityatvabaddhiH, natu pAzcabhautike dehe| tathA ca ke saktA iti prazno yaGgAH, tanottara yeSAmiti / muktAbhimAnino saktA na, teSAM bhayabhAvAt / tathA, zrIdazame 'ye'nyoravindAca visaktamAnina' ityAdau teSAmadha:patanamevoktam / tena vrjnbuddaaviymitynvrthmbhidhaanm| na kevalaM 'tatra cAnyana ca prAptau parisaMsthati vAkyavidAM maumAMsakAnAM vibhASA'numodito'vAGgIkAraH, paraM kAyagatAnAdivicchittibodhitanIvAtorevAna prigrhH| niyamavaccha ghasyaivAvAntarabhedo'yamiti prAcInAnAM iDi pratInAM drshnm| kiM geyamiti-zrIrAmAnandarAyamahAzayazrIcaitanyamahAprabhoH praznottarA 42 Page #376 -------------------------------------------------------------------------- ________________ yathA maladvArakaustubhaH / yathottaraM pUrvapUrvahetukasya tu hetutaa| .. tadA kAraNamAlA (42) syAt (dha)-284 kApUrvapUrvahetukArthasyottarottarapadArthasya yadi hetutA, tadA tadaivetyarthaH / yathA-satsaGgamenaiva bhavehirAgo virAgata: syAnmanaso vizudhiH / manovizudhaivava hareH prakAzo hare: prakAzana katArthatA syAt // 154 -kiyayA'nyonya kaarnnm| vastuhayaM yadA'nyonyam (43) (dha)-265kAvastuhyaM yadi kriyayA'nyonya kAraNaM syAttadA'nyonyamityucyate / rAdhAbhAso marakatamayauM kurvate kRSNakAnti kRSNasyAmA api ca haritIkurvate dhAma tasyAH / sthAne sthAne yadi nivasatastau tadA gauranIlAvekasthAne yadi bata tadA tulyabhAsau vibhAtaH // 155 -praznasyonnayanaM yadi / uttarazrutimAtreNottaraM (44) syAt (dha)-266 kA - prativacanavaNAdeva pUrva canasyottarasya yadyavayanaM bhavati tadottarAlaGkAraH / yathA-bhama kaNaha pramagharaM viramadu de (18) kAbi vaannpribaadd'ii| pA sahI idha ekkA Na etya tuha prosaro ThAdu // 156 - patra saMkhyAH prativacane kRSNasya ko'pi praznaH pUrva jAta iti budhyate / nacaitadanumAnaM, vyAptaprabhAvAt / na cApi kAvyaliGgaM, hetoH padavyAkyArthatA'bhAvAt ; natu praznasya prativacanajanako hetuH -tenedamalaGkArAntarameva / _bhama kaNheti-bhrama kRSNAnyagRhaM viramatu te kA'pi vcnpripaattii| mama sakhyavekA mAna tavAsaraH sthAtum // na cAnAnumAnAlaGkAro vaktayaH, prativacana praznayoH parasparayabhicAreba yAptAbhAvAt / nApyatra kAyaliGgAlaGkAro vaktavyaH / na tviti-prazna prati prativacanaM na janako hetuH, api tu jJApaka eva hetuH, kAyaline janakarUpasya hetoreva grahaNAt / midaM kavikarNapUrakate daitanyacandrodayanATake / kAraNamAleti-TahalAmUlikA'tra vicittiH, evamapyana svIkRteSvanyatrodbhAviteSu vA maalaadiipkaikaavlosaarprtidhvgntym| satu__ (18) "a" iti padaM (cha) pustake nAsti / tanna machu, pAr2yAMpAdasyAparipUritatvAt / Page #377 -------------------------------------------------------------------------- ________________ aSTamaH kirnnH| 121 -pratrato'pi vA // 267kAprazrataH pazcAduttaraM vA uttaram / yathAkiM durlabhaM 1 yanmanaso na gocaraH, kiM prArthanauyaM ? ka ca yatra labhyate / kiM vAdaka yatsmaraNe'pi sa syAt, tattaJca tat kiM ? vrajarAjanandanaH // 150 patra caturvidhaparisaMkhyAto vilakSaNatA-tatra tatra sarvatrAMnyavyapohe tAtpathyaM kvacidAcyamukhena kvacidyAyamukhena / iha tu zuddhapraznasya zukhamuttaramiti bhedaH / AkAraNeGgitenApi sUkSmArtho yatra lakSyate / prakAzyate vA'nyasmai ca sa sUkSmaH(45)kottAte vidhaa(dh)||288kaaRminnodaahrnne-raadhaayaaH karakamale zikhaNDadalapakSma lagnamAlokya / prAtaH sakhI vidagdhA lilekha tatraiva kArmukaM sazaram // 158 atra hi viparItarate kRSNa kezAkarSaNavilagnatapardAvataMsadarzanena puruSA. yitaM tavedaM mayA'vagatamiti sakhyA svavaidagdhaM prakaTayitu puruSasva dhanuIratvaM saGgacchata iti mazarakArmukaM likhitamiti sUkSmam / bhavanaprAGganasaGgatamanagarasamaGgalaM kRSNam / sakadavalokya salIlaM rAdhA pidadhe'vaguNThanena mukham // 158 patra candrAstasamaye samAgantavyamiti kaNa prati saGketo'nayA prakaTitaH, saca mUkSmaH / sAraH (46)sAvadhirutkarSo yadbhaveTuttarottaram (na) ||26kaasaaro'lngkaarH| yathA-varSeSu bhAratAbhirdhAmaha sAro bhArate ca tIrthAni / tIrtheSu ca mathuraikA bandA'raNyaM mathurAyAm // 160. saGgamenaivetyAdi-ratra kathitapadatvaM na doSaH, paraM shobhaa'dhaaykmev| anyonyamitipazcAtacitAt samAlaGkArAdasya bhedaH sahaja iti vRtti grantha eva prmaannm| uttaramaatra prakAzakRtAM lakSaNe asakRt yadasambhAyamiti 'asakRt padaM vaicitrabodhakamiti varamana tnideshH| iha praznottarasukhe tAtparya neti prathamabhedAdevAvagamyate, yatra tathA tamA. pya ttarAMze na parantu praznonnayana eva paraM lakSyamiti / praznottarAkhyo'laGgAra: kacivAgabhaTA. dibhirupadarzitaH prahelikAbheda eveti mahAkavInAM bANabhaTTAdInAM suucnm| 'kimabhaM zAdhyamAkhAti pakSiNaM kaH kuto yshH| garur3a: koDa zo nityaM dAnavArivirAjita:" Page #378 -------------------------------------------------------------------------- ________________ 212 prlkaarkokhNbhH| atyantabhinnAdhAratve yugapaDASaNaM ydi| dharmayoI tuphalayostadA sA syAdasaGgatiH(47) (na) ||300kaa yadAdhArI hetustadAdhAraM phalamiti, yathA pApapuNya kRte ekAdhAra eva duHkha sukhe. tdnythaabhaavaadsnggtiH| tatrApi yugapadeva hetuH phalaJca, nata pApAdikataduHkhavat kaalaantrvyvdhaanm| yathA tavAdharoSThe kSatamajanaJca mama vyathA'taM malinaJca cetaH / pautastvayA te vadanAsavasva mattaH kuto'nartha parampareyam // 151 nAyaM virodhaH, sa tvekAzrayaH / / kAraNAntarasAhAyyAt kAryaM yat sukaraM bhavet / * kartarvinA prayatnena sa(48) samAdhiritIryate (pa) // (301)kAyathA- mayi vyagre tasyA praNayakala hamnAnamanasaH prasAde rAdhAyAH padapatanamArisitavati / yadAdhAra iti-yasinavAdhikaraNe hetustasminnavAdhikaraNe phalotpattiriti sarvacA niyamaH, tasyAnyathAbhAva: kAraNasyAdhikaraNa mekaM kAryotpatteraparamityanyathAmAvaH / tathA pApapuNya janye sukhaduHkhe ekasminna vAtmani bhvtH| tatrApi asatAvaNyasaGgatyantaramAhayApahiti / ekaminna va kAle hetuH phalaJca bhavati / kAcinmAninI prAta:kAle mAnabhanArtha mAgataM zrIkRSNaM tasyAdhare sambhogaciI yatAdikaM volyAha-taveti / yasminna vakSase tavAghare tayA ca kRtaM tadeva tasya smaraNAnmama manasi yathA jAtA, natu kAlavyavadhAnam / tvaM mattaH sambhogaciI dhatvA mAgabhaGgAmAgataH, idameva mattatAcimiti bhaavH| eva. malAghyattvenohya yadudAharaNaM tatta kRSNasambandharAhityena vigItattvAt granthakAreNa parihatam / ityAdi lakSyatastat gmyte| rUna iti-nipuNamiti prAcInAnAM saMjJA'ntaramasyeti kazcit / . mAsya vivarta uttarakAle kathamapyAsIdityapradhAnale'pyasya prathamatvakhyApanaM kutracit / vidagdhAnAzritya kAyavartI jIvatItovaM prAyAdaladvArAdUhyate, paraM vaidgdhprmetdaasphottnpraaym| aba vakroktivirahAnAlaGkArateti bhAmahAnusAriNa: kunta kaadyH| (na) mAvadhiriti-'parAvadhi'riti prakAzavalakSaNe-'tena paryantabhAgo yatra sarvotkara ityarthaH, dhArAvAhikatayA tavavotkarSavizrAnte riti govindyaakhyaanm| uttarottaramanAghyANAM samAveze'pyamiti / asya na kevalaM dharmarmirUpeNa yatirekA daH paraM mAlArUpeNa dhArA'dhirohitaya vati sheym| sarvakhe tvasyaivodAra ityaakhyaa| pratIcyAnAM Climax Anticlimax-AkhyAvalakArAvetatsadRzAvapi prAyaH kacininAau~ / asaGgatiriti Page #379 -------------------------------------------------------------------------- ________________ 233 aSTamaH kiraNaH / akasmAdambhodavyatikarakataH sphUrjathurabhUta sakhe ! trAsAdeSA sapadi mama kaNThaM dhRtavatI // 162 zAdhyatvena bhavedyogyo yadi yogastadA smm(48)(n)||302kaasmmitylngkaarH / yathA-lalAma nArINAmiyamahaha puMsAmayamaho vayo'syA prasthApi prakatinavakaizorakamidam / prasUneSorbhAgyAmmilitamiva ratnahamidaM na rAdhAkRSNAkhyaM bhajatu kathamAdyo'pi ca rsH||163 evamaznAdhyatve'pUrAdhamudAharaNam / atyantavaisAdRzyena yogo ydtidurghttH| kartu: kriyAphalAbhAvaH pratyutAnarthasambhavaH // guNakiyAbhyAM te eva kAryakAraNayozca yat / parasparaM virudhyete viSamaH(50) sa cturvidhH(n)||33kaate guNakriye eva / krameNodAharaNAni zirISakusumAdapi prakRtikomalanta hapuH kukUlaviSazUlayovyaMtikaro'nurAgajvaraH / tathApi sahatetarAM tamamunaiva rAdhA ciraM na vAnna nasagocaraH sahajabhAvabandhakramaH // 134 patra guNo gupina / saMsAradAvaglapitaM mano me zivAya tApaprazamAya kRSNam / sa niNastahata laghamAtra samUlamunmUlitameva cakre // 165 atra kriyA kriyayA ziroti-kukUlaviSAlayostupAmiviSAkta zalayoH samUharUpaH praushsspvissykaanuraagnyvrH| sahajabhAvaH smaavispremaa| ana komalasparzaguNenAnurAgajvararUpaguNe virudhyte| saMpAreti-nighaNa: paarhitH| tathA zrotayA caraNAravindAyabamAneNa saMsArajvAlAyA mUlabhUtasya manoghaTitaliGgadehasya nAzaM cakAreyaho tasya sapAluteti asya tathA pratyIkAdhikaviSamAyaladvArAyAM virodhabhedena parigaNanA prArcA grantheSu / citra heturabAjakara iti rAjAnusAriNaH / ayamatizayokiprapatra tyati kecit / caturthabhedAH tizayoktisAmAnya kAryazAraNayoH pauvAparyavimarNayaH sa tu tayoreva vaiyadhikaraNayamitIyA Page #380 -------------------------------------------------------------------------- ________________ 324 alaGkArakaustubhaH / pIyUSavIrudho bojamekameva mamAntare / aGgurAH kimamI tasmAihavo viSavIrudhAm // 166 patra kArya bhUtAnAmagurANAM bahutvena guena kAraNabhUtasya bIjasyaikatvaM guNo bAdhyate / pIyUSaviSayozca kAryakAraNarUpatvAdharmyam / premabIja parAnandasyandi ropitamantare / tasyAGgurAH kukUlasya sphuliGgA iva dAhakAH // 167 atra kAryasya dahana kriyayA kAraNa sya paramAnandasyandanakriyA virudhyate / AdhArAdheyo nomithastatpratiyoginI / tato'pyadhikabhUmAnau syAtAM tadadhika (51) bhavet (n)||304kaaadhiknaamaa'lngkaarH / krameNodAharaNe aho te manasaH subhra ! vizAlatvamidaM mahat / vilokyAM yo na mAleSa yatra mAti ramApatiH // 168 atrAdheyasya bhUyastve'pyAdhArasya tato'pi bhUyastvam / pAM vedmi yasyAM pratiromakUpaM brahmANDamANDAni samunna santi / tasyAM tanI te na mamau mukunda ! tasyAH samAlokamahotsavo'yam // 168 atrAdhArabhUyastve 'pyayAdheyasya bhUyastvam / apakAyApakArArthamasamarthana tapriyam / hinasti yattadoyoktiH pratyanauka(52) stavo yadi (n)||305kaa-- vyAja stutirapi jnyeyaa| anAzrayaNakriyayonmUlanakriyA virudhyte| bIjaM prema, tattu ekameva, tasyAGkarA virahajanyajvAlArUpA bahavaH--ekasya bIjasya bahavo'GkarA na sambhavantIti virodhaH, pIyaviSayorapi virodhazca / __ bhUmno: yaapkyoH| tatpratIti-AdhArasya pratiyogyAdheyaH, prAdheyasya pratiyogyAdhAra iti| tathA cAdheyApekSayA yadyAdhAro yApako bhavati athavA'dhArApekSayA yAAdheyo yApako bhavati tdaa'ghikaalngkaarH| asAdheyasya zrI kRSNasya, AdhArasya rAdhikAmanasaH / meva bhedaH / trividho'yamiti navIno mnnihaarkaarH| samAdhiriti - samAhitamiti saMjJA vA, yanna kAryamale zena samAdhIyate sa smaadhiH| atrAkasmikakAraNAgamasya pradhAnatvena vivakSA, itareSAM tu gauNatvena / samamiti-asya trayo bhedA rasagaGgAdhare sUcitA: / viSama iti-amba Page #381 -------------------------------------------------------------------------- ________________ 3.35 aSTama: kiraNaH / apakAriNo'pakArAsAmarthena tapriyasya yo'pakArastaduktiH stavarUpA yadi nAti tadA pratyanIkam / yathA mAdhuryamAdAya tavAnanena kalaGgasAro vihitaH zazAkhaH / tenaiSa rAdhe ! tava vallabhavAdasavidhAne tava mAM hinasti // 10. tulAna lakSmaNA stokanAnyadyadi nigadyate / sahajenetareNApi ta-(53)nmaulitamapi vidhaa(p)||306kaaekn vastunA anyabastu yadi tule nAstokena ciDrena nigUchate sahajena khAbhAvikenetaraNAgantukena vA sa maulitanAmA'naGkAraH / krameNodAharaNe svatazcapalalohite sumukhi ! rAdhike ! te dRzI gataM sahajalAlasaM prakRtimandamandaM smitam / svabhAvamRduvakratA lalitamaImaI vacI madazca madano'thavA madhumadazca kailakSyatAm // 171 sannAtakamyotpulako himAgame snAnotthitAM kRSNagantapAtinIm / zautArditA bhAvavatI nu veti tAM vijJA'pi na jJAtavato sakhoM sakhI // 102 pUrvatra jaha, uttaravAgantukam / sthApyate khaNDAte vA'pi pUrvaM pUrva pareNa yat / vizeSaNatayA vastu sA vidhekAvalau(54) bhavet (p)||307kaa-- mAdhuryamiti-hinasti, vicchede candrasyoddIpakatvena paur3AkaratvaM jJeyamiti bhAvaH / khata iti -atra ca svabhAvasiDena mahatA nevasya cAcalyenAraNye na ca yauvanamattatA'dijanyamayaM yaM sNjnyaa| etadatiriktA asambhavazAlaGkArAH prapaJcAyitAnIti bahumina gaNyate / adhika iti-atizayoktiditIyabhedA vizeSatvAttadanta kto'yamiti kecidAdhunikA:-paramAdhArAdyA dhikya zatazobhA'dhAyakavAdasya vizeSa iti sarva khsym| alpamitvaladvAra: 'alpannu sUcanAdAdheyAdAdhArasyAtisanati lakSitaH kazcit khaukriyte| prabanaukamiti-laukikanyAyamUlo'laGkAraniheM zo vaicitradhAt / 'yathA'nauke'bhiyojye taMtapratinidhIbhUtamaparaM mAtayA kazcidabhiyujyo tayeha pratiyogini vijeye tadIyo'nyo vinIyate ityartha' iti saMcA'nvarthatA mammaTama prtipaaditaa| yadasya paJca bhedA: kaizviddarzitAstatpradarzanamAnam / ". (pa) maulitam-ana nigRhananta balIyastayA-tena sAmAnyAlaGkAraH sazakaH / ekA Page #382 -------------------------------------------------------------------------- ________________ 210 paladhArakaustubhaH / paraNa parayetyarthaH / krameNodAharaNeyasyAM rajanyaH samaSipradIpAH maNipradIpAca rate'pyahAAH / rataca kaNApraNayakasAraM kRSNazca sarvArUbalAmu tulyaH // 173 atra sthApanam / prautina sA praiti na.yA paraM januna tajjanuyaMtra mahAkulohatam / mahAkulaM tacca na yatra vaiSNavaM na vaiSNavaH so'pi na yo vrajapriyaH // 174. patra khaNDanam / pUrvAnubhUtasmaraNaM tatsamAne vilokite| smaraNam (55) (pa)- 308kAbisazakalamekamadatA viloladIrgha rathAGgayugalena / vivAhArarAdhAstanaghaTayoH mAritaH kRSNaH // 175 bhrAntimA(56)-staddauratasmin sAmyabhAji yat (pa) // 30 kA sAmyaM sdRshym| yathA tApinchagumamancarIti nakhazchitvA zrutI kurvate yAM pAzcita kabarobhare kuvalayazreNoti yAM kAzcana / gAnte kulamubhruvo'pi yamunAvanyeti yAmaGgane kRSNasya vrajaracanau jayati mA tejastarAvaliH // 17 // saMkRtaM babhUva / mattasyApyevaM bhvti| evamuttaratApi jnyeym| saMjAteti-sAnAdutyite mAgantukega kampena zrIkRSNadarzanajanyaH kamya bAto bbhuuv| visati-ana mhaNAlakhanadarzanena chinAIhArasya maraNaM, cakravAkaDayadarzanena stanayo: saraNaM zeyam / valauti-ekAvalI hAraH, tahadavApi vizeSaNAnAM mAlA'kAreNa grthnm| maraNamitivAiyamatimUlako'yaM, na kevala matimA manottimayasammAsanam / tenAvicchittivAhini vAkyamAne naatiyaaptiH| bhrAntimAniti-avApi sAdRzyamUlatA biijm| bhAntiratna pratibhotyA sAyakalpiteva grAhyA, na kharasotyA, zuktikAyAM rajatamiti vaditi sampradAya siddhaantH| pratIpamiti-pratikUlabattitvAdiyaM sNcaa| prAcalamarupamAbhedentarbhAvayanti, 'yathAkamidiyAdi talavAnAM sAvasaratvAt / nAnopamAnopamayagatasAdasya eva tAtparya, parantapamAnatiraskArasakhena vatirekAlaGkAraviNakSayarUpeNa prAtikUlyasthApane, tata masthito'yamiti / Page #383 -------------------------------------------------------------------------- ________________ aSTama: kiraNaH | 337 sAdhyasAdhanasadbhAve'numAna - (38) manumAnavat ( da ) / 210 kA - anumAne yathA trividho hetustathA'trApi / yathA indIvarAci ! bhavadaci manobhavasya bANaH sudhAMzumukhi ! mAnasabhedakatvAt / yenAhato manasi gokularAjasUnuH sandhucate na hi bahiH kurute'vahityAm // 145 atra 'bhavadakSi' pacaH, "manobhavasya bANa" dRti sAdhyaM, 'mAnabhedakatvA' diti hetuH / yathA vA nAhaM tava kalAvata ! manmayasya lIlA'gnihotrabhujadarpa kuzAnuzAli ! etaddalamba gaganAJcala cumbicArugandhollasattanuru hA validhUmahetoH // 146 rUpaka garbhamanumAnam / vizeSoktiH parikaraH (38) syAt sAkUtairvizeSaNaiH (da) // 261kA - AtmAgamairvigatahRdayagranthibhirmuktabandhe- yathA dehAbhyAsazamazamibhirbrahmabhUyaM vrajahniH / sthApanArtha munipade yogya sthAne kiM tvayA'khilaM nyastam 1 zrIrAdhAyA mAnabhaGgArthamudyataM zrIkRSNaM prati lalitA'ha - ekasminniti / tAdRzI guNabahulA rAdhikA kathaM vizatu ? gaurave bahuvacanam / indIvareti - sandhucate jIvati / he sakhe ! zrIkRSNa ! kathambhavAnmatta iva dRzyate iti sakhIbhiH pRSTo'pi bahiravahityamAkAra gopenaM karoti natu tattva kathayati / kalAvatyA nAmI eva manmathasya gRhamiti rUpakaM tadeva paMcaH / sambhogalole vAgnihotraM, zrIkRSNasya bhunadarpa eva tAdRzAgnihotrasya kRzAnuragniH, sa eva sAdhyam / etasyAH kalAvatyA valagno madhyadezaH, "vaSTi bhAgurirakSopamavApyorupasagayo" rityavasyAkAralopaH / sa evAtyantacauNatvena gagana pradezastatsambandhinI cArugandhenohAmAlomAvalireva dhUmaH sa eva hetuH / tathA ca yAjJikabrAhmaNA yathA gRhAdutthitaM gaganapradeza uDDIyamAnaM sugandhadhUrmAvizeSaM hetukRtyAgnihotrIyavaharanumAnaM kurvante tathA sakhyo'pi nAbhirUpagRhAdutthitaM madhyadezarUpagaganasparzi sugandharo mAvalIrUpadhUma vizeSaM hetukRtya ( 17 ) sambhogAmitIyasya bhujadarparUpavana ranumAnaM kurvantIti / laGkAraH (prAcInAnAM hetvalaGkAro vA) ito mithacca kutrApi bhinna eva - paraM jagannAthavizvezvaraprabhTatibhirAdyasyAtizayoktibhedatayA kathanaM prAcInamaryAdA niryantrayAmUlamiti yukti ktayo bahavaH / parikara dati-yatra vizeSaNAnAM pratIyamAnArthagarbhIkAreNa tAtpayyeM bandhasamUharUpenaiva zobhA'taH khArthakaM saMjJAkalpanam / vizeSyasya sAkUtAbhidhAne parikarAGkurAyo 17) 'hetumattva' ti (ga) (Ga) pustakayoH pAThaH / Page #384 -------------------------------------------------------------------------- ________________ 218 alaGkArakaustubhaH / prastutasyAprastutena guNakatvavivakSayA / aikyaM nibadhyate yogAdyat sAmAnya (58) tadiSyate // 311 kA rAdhe ! tar3ihori ! tavaiSa gaNDayoH karNAntalambI navaketakIcchadaH / ma saurabheNApi gato vibhivatAM madhuvratenaiva vivicya bAdhitaH // 182 athavA-hiradaradanala cArupayazarAje katakazipuni talpe mallikApatrikAme / zazimahasi nidAghe prAGgane nirvitAne jayati niravalambasvApazAlauva kRSNaH // AdhArasya prasiddhasyAbhAve'pyAdheyadarzanam / ekasya yugapaddattiranekatra kharUpataH // ekasyaivAticitrasya vastunaH karaNena hi / tatsAmAnyAnyavastUnAM karaNaM sa bhavecidhA // vizeSaH (58) (pha) -312 kA daMna prayatnena citravastukaraNArambhaste naiva prayatnena tathAvidhAzakyavastvantara-- mapyArabhata iti kecit (pha) / krameNodAharaNAni lokAntarAntaH suhRdAM gatAnAM girazca rUpANi ca kelayazca / tathaiva santIha suhRjjanAnAM manasyaho sauhRda ! te prabhAvaH // 184 patra prasiddha AdhAraH suhRdeva, tadabhAve'pyAdheyAnAM rUpAdInAM sthitiH / nAyaM virodhaH, pUrvadeka viSayatvAbhAvAt / dvitIyo yathArAdhe iti-gaNDaketakIpatrayoH suganyatvena ketakIcchado na bhinnatA prApta: kintu bhramareNeva gaNDasthalAt ketakIpanaM bhinnamiti vivicya bodhitH| tathA ca pUrvAnubhUte karNasthotAle patitumAgato bhramaraH pazcAt karNasthaketakIpanagandha nAndhaH san palAyitaH, taddaSTvA sarveSAmidaM ketakIpatramiti jJAnaM jAtamiti bhaavH| ketakogandho bhramarasyAsahya iti sarvatra prasiddhiH / prastutasya gaNDasthalasthAprastutenAgantukena saha yogAt pItavarNarUpaguNenaikatvavivakSayeyaM vrnnitm| diradeti-prAGganasya zayyAnAGka sabaMdhAM zvezcatatvenaikyAt niravalambasvApazAlauva tathA ca sarvazvetatvena radAdInAM vizeSajJAnAbhAvAt zrIkRSNa zUnyapradeze khapitauti budhyate ityrthH| malikAyA: zvetapuH kRtaH kazipustUlikA yatra tthaabhuute| keciditikeSAzcinmate yena prayane netyAdi lakSaNAkrAntastatIyabhedo vishessnaamaa'lngkaarH| pratisandhAne tAtparyamaparata madoghAune vaiziSTyasAdhane vetyanvarthatA saMjJAyAjJeyA / vakroktiH Page #385 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH | 338 rAdhA'gratazca parato'pi ca pArzvatazca zrotre ca cakSuSi ca vAci ca mAnase ca / kenAdhvanaiSa madano hRdi me pravizya mAM hanti inta kimiyaM na nirAcakAra // 185 atraikasyaiva vastuno yugapadevAnekatra sthiti: / tathA - Anando nidhirasRtaM hrIH zrIrvidyA dhRtiH puSTiH / anukUlena hi vidhinA tvAM dadatA me na kiM dattam // 183 karaNena iti karaNamatra kriyAmAtraM natu nirmANameva / tena 'pratikUlena kiM hi vidhinA tvaM haratA hanta kiM na hRtam' 'atinipuNena hi vidhinA tvAM sRjatA bhuvi na kiM sRSTa' mityAdaunyapi / sarvatra caivaMvidheSu sthaleSu vakroktirevAntarbhUtA (pha) / tathApi kiJcidvailakSaNyamAzritya bhedaH kriyate / vastutastu sarveSva vAlaGkAreSu vakroktireva vaicitrayakAriNI, yathoktaM 'vakroktiH kAvyajIvitam' (pha) / anyaizvoktam - vakroktireva kAvyAnAM sarvAlaGkAramAjiMkA / tasmAdeva prayatnena sampAdyA kavipuGgavai: (pha) // - khaguNaM tyaktvA praguNasya samaupagam / tasyaiva guNamAdatte yaddastu syAt sa (60) tadgugAH||313kAyathA -- vimbAdharoSThamahasA samuditvareNa varNAntare lasati dAr3imabojabuyA / nAsA'valambi gajamauktikamullilekha khelAzukaH karamupetya sa rAdhikAyAH // 180 lokAntareti- Atra virodhAlaGkAro sambhavati / paralokagatasuhRdAmetallokagatana suhRjjanamanaJcAcca bhinnatvAnna doSaH / grAnanda iti -- evaM sati vyavAsa, tavastuno dAnakriyAyai tatsAmAnyasyaiva dAnakriyAsiddhi: / etaca 'tvAM harate' tyanena tavaraNarUpakriyayA sarveSAM raNakriyAsiddhiH / nanu trividhavizeSAlaGkArasthale sarvatra vakroktinAmA'laGkAra eva sambhavati, kimatra svatantrAlaGkArakaraNeneti - tatrAha - sarvaneti / kiJcidvailakSaNyaM khIkRtya vizeSanAmA 'laGkAraH kRtH| vakroktyalaGkAraH ( 19 ) sarva vveSAlaGkAreSu varttate, vyato'tra na doSa ityAha / bimbeti - rAdhikAyA nAsAvalamvigajamauktike varNAntare lakhati sati khelAzuko kAyanIvitam - etacca bhAmakSamatAnusAriNAmalaGkAramAhAtmAvAdinAmalaGkAraprANabhUtavicchittimarmadyotanam / ukta miti - ApAtato vakroktipadena khabhAvoktiH pratiSidhyate - yadAhuH prAcaH, 'bhinnaM dvidhA svabhAvoktirvakroktizvati vAGmaya' miti / paraM vakroktijIvitakAreNa kuntakena vaidagdhIbhaGgibhamityaparapayyAyAyA vyasyAH sAMrakhatvaM vyApakatvazca yathopayogaM savistaracca ( 19 ) evaM (kha) pustake | "adhunA vakroktyalaGkAra" ityAdyanTeSu / Page #386 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / na gRhyate yadi guNastasya sa syAdatadguNa: (61) // 314 kA-- yathA - sadA'nurakte manasoha varttase tathA'pi ca tvaM na dadhAsi raktatAm / sadA'nuSaktaM tvayi nAtha ! kRSNa ! he mano'pi me naiva bibhartti kRSNatAm // 188 yathA vA-kSIrodadhijaTharabhavaH sahajanmA kAlakUTasya / tadapi ca na sito na ziti: kaustubha ekaH svabhAvato raktaH // 188 yastu sAdhitaM yena karaNena tadanyathA / tenaiva yadi tasya syAttadA (pha) vyAghAta (62) iSyate // 315kA 340 yathA -- untApayAsa ya eva cittaM sa eva bhUyaH zizirIcakAra / na kAlakUTo na sudhAtaraGgaH sa kIdRzaH kezikaSaH kaTAkSaH // 180 upamAdaya ete'mI vyAghAtAntA krameNa hi / dviSaSTisaMkhyA evaite'laGkArA bahavaH punaH // saMsRSTyA saGkareNApi (ba) bhUyaH saMsRSTirapyasau / kriyAzabdArthobhayabhUH sA krameNa pradarzayate // 316kA- I zabdaH zabdAlaGkAraH, artho'rthAlaGkAraH, ubhayaM zabdArthAlaGkAraH - ete tayaH kriyApradhAnA ityarthaH / eteSAmanyonyanirapekSatvena vizakalitatayA'vasthAnaM saMsRSTiH / tatra zabdAlaGkArasaMsRdhiryathA - 'surataru' rityAdau (ma kiraNe 13 zloka) yamakAnuprAsayoH / arthAlaGkArasaMsRSTiryathAAlumpatIva parito manasaH prasAdamAluJcatIva padavIM nayanaddayasya / uddelakajjala mahodadhivadgabhoro moho'ndhakAra iva moha ivAndhakAraH // 81 gRhasthapAlitaH zuko mauktikamulilekha khacccollikhitaccakAretyarthaH / udala uttatIramaryAdaH kaSNalamahodadhiH zyAmasamudrastadahabhoro moho'ndhakArazca / moho viSaye'tyAsaktiH vyandhakAracca manakhaH prasAdaM lumpatIva, mohe sati manasaH prasAdalopo bhavati tathA'ndhakAre'pi kAdyAgamana zaGkayA manasaH prasannatA na tiSThati / evamandhakAre netradayasya padavIlopA no'ndho bhavati, tathA mohe sati viSayena nano'ndhaH san puraH savo'pi sAdhUna pazyati, dapANiM yamamapi na pazyatIti bhAvaH / niradhAri svagranthe / vyatra 'vakrokti' padena tadAkhyAlaGkAravizeSaparigrahaM manyamAnA arvAcInAstu Page #387 -------------------------------------------------------------------------- ________________ . aSTamaH kiraNaH / 341 atrotprekSAmamAsagA'nyonyopamA'dibhiH sNsRsstti:(b)| zabdArthAlajhArayoH saMsRSTiyathA 'meghe mAdhavane maNAvapI'vAdI (5ma kirame 3ya zloke ) anupraasvirodhau| saGkarastvaGgAGgibhAvaH (ba)-317kA-- eSAmalaGkArANAmaGgAGgibhAvaH snggrH| sa cAnugrAmAnugrAhakabhAvena / yathA- kapolayoH kuNDalapadmarAgamayUkhabimvaM vrajarAjasUnoH / khacumbalagnAdhararAgabudhA khavAsasA lumpati kA'pi mugdhA // 182 patra tahuNo'GgI, bhrAntimAnaGgama-ubhayoranugrAdyAnugrAhakabhAvena saGkaraH / yathA vA-nirasya karalolayA timiranIlacelAJcalI rathAGgamithunastanAvapi nipIr3A jAtasmitaH / hiyeva nimiSatakuzezayadRzaM sarAgAM priyaH priyAmiva sudhAkaro hariharibadhU cumba ti // 183 patra rUpakamutaprekSA zleSa upamA samuccayazceti parasparamaGgAGgitayaiva pnycaalhaaraaH| tathAhi timirasya naulacelatvAropAdrUpakaM, 'jhiyeve'tyutprekSA, 'karalolayeti zleSaH, "priyaH priyAmive' tyupamA, 'nirasya' 'nipaudheti' samuccayaH / eSu yo mukhyaH so'GgI, anye'GgAni / evaM zabdAlaGkArapakSe'pi / yathA-'sasAra se'tyAdau (7ma kiraNa 42 zloke) yamakAnuprAsa-hAkSaramurajabandha gomatrikAvandha baddhakavATa-muktakavATa zRGkhalAdayaH / kapolayoriti-kuNDalasthitapadmarAgasya raktimAnaM kapolo gRhAtyatastadguNAlaGkAraH, tAzaraktimni mugdhAyA: skhoyAdhararAgasya bhrAntyA bhraantimaanlngkaarH| nirasyeti-hariharit pUrvadigeva vadhustA cumbati / anyo nAyakaH mastakasya praTaM dUrIchatya cumbati, candro'pi sandhyAkAlaunAndhakArarUpanIlacelAJcaloM kiraNa eva karastasya lIlayA nirasya kumvti| nyotsava candrasya smits| anyA nAyikA cumbanasamaye sudritanetrA bhavati, iyamapi candradarzanAnmudritakuzezayaM kamalamiva sabjayA sudritA dRk bhAntA eva / bisAdharauSThebAdi-atra kave: kamalAkarasya 'tava karakamalasthA sphATikImAkSa. mAlA'mityAdi sAhityakaumudIva: shlokstulniiyH| yAghAta iti-laukikanyAyamUlako'yaM-nAna virodhAlaGkArasaMsthAH kathamapi kalpanIya:,tasya yugapadbhASaNe tAtparyavatvAt .. Page #388 -------------------------------------------------------------------------- ________________ 342 alaGkArakaustubhaH / -bahUnAM vA iyozca vaa| sahAvasthAnabAdhena bhavenno vetynishcye| saGkaro'nizcayAkhAH syAdyathAsthAnaM pradazyate // 318kAhayobahanA vA'laGkArANAM sahAvasthAnabAdhenAyaM bhavetravetyanizcayeDanizcayAkhyo hitIyaH saGkaraH / yathA yathA'nandasyandI dRzi izi yathA'yaM bahukalo yathA nakSatrANAM patirapi yathA tApaharaNaH / yathA'yaM bhAnorapyupari parisartA kathamaho tathA nAyaM dhAtrA vidhuranizapUrNo viracitaH // 18) patra vizeSasya candrasya prastutasya niSTaireva vizeSaNairaprastutasya kasyacidamasya pratItirUpA kiM smAsoktiH, kiM vA nayeva candrasyAprastutasya zaMsanamukhena kasyacita sAdhostrathAdhisya kSINatvAdidharmasya prastutatvapratyAyinyaprakhataprazaMti nizcayAbhAvAdanizcayasaGkaraH (b)| yatrAnukulatA pratikUlatA vA sphuTatayA sphurati tatra nizcayAna (v)| anukUlatA sAdhakatvaM, pratikUlatA bAdhakatvam / yathA- idaM te radanadyotaretarupacitaM mitam ! jyotane va mukhacandrasya kAmamAmodakaM dRzoH // 185 . ava pradhAnatayA smitaM mukha evAnukUlaM na tu candre / tenopAmayAH sAdhaka na rUpakasya-ato mukhacandrasyeti rUpakaM na bhvti| tena na sandehaH, tada. bhAvAt saGgharo'pi n| aho bata mahatyasya dhRSTatA'bhIratA'pi ca / - mukhacandra satyayante yadanyazcandra uhataH // 196 ythaasyaattthaabhuutaa| yathAnandeti / bhAno: sUryasyAeparibhramaNakartA, sUryamaNDalasyApApari candramaNDalamiti pazcamaskandhoktaH (ba) etereva radanadyoterdantakiraNarupacitaM zobhAtizayaM prApta smitaM dRzorAmodavanakam yatropamAnopameyayoIyoratizayAbhedAt bhedajJAnaM na bhavati tatra ruupkmlngkaarH| patra tu mitarUpadharmeTa mandrayobhadajJAnAnna rUpakaM kintu gozena yathA kaJcit vArasA (ka) saMharamA sareNApIti-nAva saGkarasya saMsADaladvArakoNa pRthagagaNanA yathA Page #389 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH | atrAnyatvaM candrasyAnukUlaM, na tu mukhasya, tasya pratikUlameva ; tena rUpakasya sAdhakaM na tUpamAyAH, tasyAstu bAdhakam / zAstrannabhAskaraM saMjJA tAmAliGgati sarvadA // 187 ityatrAliGganamupamAbAdhakaM nahi satau strau patisadRze'nurajyati, to rUpakasyaiva sAdhakam / kkazodari ! mukhenduste sphurat kanakakuNDalaH / dRzorakkazamAnandamullAsayati me bhRzam // 188 343 atra sphuratkanakakuNDalatvamindau pratikUlam asambhavAditi rUpakasya bAdhakam, upamAyAstu sAdhakamiti na saGkaraH / evamanyadapUcyam / ekava viSaye vyaktasubhayAlaGgatiryadi / tadA'paraH saGkaraH syAditi vividha eva saH (ba) ||311kaa - yathA-- zaibAlalakSaNavilakSa pala kSma lakSmI ruddaNDa razmi bi sa maNDala maNDAmAnaH / magnazciraM hariharitsarasIrasebhyaH pratyunmama zanakairamRtAMzu saH // 186 atra rUpakAnuprAsAvekapadaviSayau, natu saMsRSTivat pRthagviSayo - iti trividhaH saGkaraH / tena zabdAlaGkAro'rthAlaGkAra ubhayAlaGkArazca saMsRSTisaGkaratvena bahutvena bahuvidhA bhavanti / tathAhi vyava dupamA'laGkAra eva / vaho iti yatra sukhacandrayo bhaidAsphata rUpakAlaGkAraH / anyaH sukhabhinnazcandra ugata ityatra sukhacandrayoratyantabhedAnna sAdRzyam, vyato gopamA'laGkAraH / saMjJA samvaka jJAnarUpA strI zAstrarUpam bhAskaraM sUrya tvAmA liGgati / zAstrajJasUryyayoH rUpakameva nopamA / yatra kAraNamAha - nahi satIti / sandhyAkAle pUrva dizaH sakAzAduGgacchanta N candraM varNayati-- zaibAleti / hariharita pUrvadik saiva sarasI tasyA rasebhyo jalebhyazcandrarUpo haMsa unmamanna / vyAdau ciraM kAlaM vApyAM kharovarajale nimagnaH pazcAktasmAduhata ityarthaH / vyanyo haMsaH zaivAlamTaNAlAbhyAM zobhitaH san sarovarAGgacchati, vyayantu zaivAlakharUpaM vilakSaNaM lakSna candra niThakalaGkarUpacihna tasya lakSmI: zobhA yasya tathAbhUtaH / evamuddaNDa ra pramaya eva visamaNDalaM mhaNAlasamUhastena maNDamAnazcandraH / tatra bahughu nibandhaSu / tilataNDalanya / yena saMsRSTiH cIranIranyAyena saGkara iti sAmadAyikAH / saGkarasya bhedanirdeza AdhunikeTa rzitaH / sUryamaNDalasya / puparIti- tathA ca zrImadbhAgavate (528) evaM candramA vyagabhastibhya upari laccayojanata upalabhyamAna' ityAdi / vyanizcaya Page #390 -------------------------------------------------------------------------- ________________ 344 alaGkArakaustubhaH / zabdAlatayaH zuvAslicatvAriMzadauritAH (43) / tAH parasparasaMsRSTayA tAvatA guNanena hi // Sar3a binduvasucandrAH (1806) syuzcitraM cettava gaNyate / tadA tasya bahutve'pi syAdaikyantena tdyutau| munibindi bhacandrAH (1807) syuH saGkareNa vidhA punaH / candrapakSAbdhibANAH (5421) syuH shbdaalngkaarsNgrhe| arthAlaGkatayaH zuddhA (62) viSaSTistatprabhedataH / azvanAgazazAGkAH (187) syustAvatA guNanena te // dUtaretarasaMsRSTyA grahAMgrahasindhubhiH / yuto'gnirete ca (34868) punaH saGkareNa virUpiNA // azvabindugrahAmbhodhibinducandrAH(104607) prakIrtitAH / zabdAlaGkArasaMsRSTyA vAjisindhumataGgajaiH // binduvAjaubhaSar3abANA(568700847)ubhayAlaRtigrahAH // 320 rsvt-prey-uurmkhi-smaahitsmaakhaayaa| rasAlatayo'pAnyAzcatasro rasapoSikAH (bha) ||321kaa* yatra rase sphaTatayA zabdAlaGkAro'rthAlaGkAro vA nirNetuM na zakyate kevalaM rasasAmagrI sphurati tatra rasAlaGkArA eva bodhvyaaH| te ca yathAyogyameva smbhvnti| zRGgAre prayaH, ujavI vIrabIbhatsaraudreSu, anyAvanyeSu bh)| ete'pi sati sambhave zabdArthAlaGkArAbhyAM saMsRSTau bahavo bhavantItyapi neyam / rasavaditi-te catasro rasAlaGkArAH pUrvoktavighazyalakAra bhinnA jnyeyaaH| anyau rasavata. samAhitau anyeSu raseSu ksseyau| saGkara iti-sAdhakabAdhakapramANenizcayAbhAve tathA / trividha eva sa iti -evamapyuktanayena vaividhyamiti nviinaaH| devidhya' punardaNDi prabhRtibhirasya svIkRtama, anizcayAkhyasaGkarasya teSAM nibandha vaparigrahAt na tdnyaayym| ubhayAlaGkatigrahA iti- etacca gaNite prAvINya mAvi Page #391 -------------------------------------------------------------------------- ________________ 345' . aSTamaH kiraNaH / 345 . athaiSAM kathyate doSaH-322kA-- eSAM zabdArthAlaGkArANAm / -vaiphalya vRttAyogyatA / prasiddhezva virudatvamanuprAse malavayam ||323kaamlo dossH| krameNodAharaNAnihandaM indaM vAdayahundubhaunAM nandadRndaM vyoni bandArakANAm / haSotkarSAvAkamAkandavarSe: sAndrAnandaM nandasUna vavande // 200 atra 'mAkanda'zako niSphalaH / atraiva 'harSotkarSAdindukunda dyutInA miti pAThe sarveSAM devAnAM zukra vamaprasiddham / tena 'zodhusyandAmandamandAravarSe riti nyAyyaH pAThaH / vRttivirodho yathA-prakANDabhujadaNDo'yaM puNDarIkekSaNaH clii| kuNDa lobhAsigaNDa zrIH strImaNDalamamaNDayat // 201 atra zRGgArarase yA vRttistatrAyogyatvam / pAdavayagatalena yamanaM yamakasya tu / aprayuktatayA doSaH-324kAvaiphalyamapuSTArthatvas (ma) / vRttAyogyatA pratikUlavara nyaasH| prasiddhivigatalaM spaSTam / asuravadhAnantaraM devAnAM zrIkRSNa bhktimaah-indumiti| nAkamAkandavadhaiH khargIyAnaphalAnAM vadhaiH sahetyapuTArthatvena yartho'yaM pryogH| zIghusyandeti-evaM sati deva yathA dundubhivAdanaM kRtam, evaM vandanaM kRtaM, tathA pArijAtapuSyadhirapi kRteti bhaavH|| kSaNoti-kSaNo'vasarastahAn strImaNDalaH saha vihAre prAptAvasara ityrthH| vRtti. dhuyyynkpdnyaasH| ayogya tvmiti-yonogunnaaiivrnnnyaasaat| samAnA mAnakartakAmAnAmatisamadhiyAmupaskRtamiti prAgeva dhvanikiraNaTippaNe'smAbhirmanAka maccitam / zabdAlaGkatInAM bhedagaNanayeva tricatvAriMzaditi saMkhyA'yAti, tAthA saptamakiraNodRStirautyA vakrokto 2 bhedAH, anuprAse 6 bhedAH, yamake 20 bhedAH, ghe bhedAH, citre pratilomAnulomapAdAdirekaH, parvatobhadrAdireka:, . chatrAdibandha ekaH, ekAkSarAdipAda ekaH, zlokAntaragarbha eka:-iti 5 bhedAH, punaruktavadAbhAse 1 bhedaH-sAkalyena 43 medAH / evmpyrthaalngkaargnnnaayaam| guNanenAnayane uparidarziteva saMkhyati sarva svsthm| paraM kArikAgranthe 'binduvAnIbhaghar3i'tyAdisthAne 'ribindUbdhobhaghar3i'tyAdigaNanAvizuddha ptthniiym| Page #392 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / yathA-rAdheva saubhAgyavidhau samAnA na kA'pi tasyA ramaNI samAnA / mayUkhabAlena hi horakANAM bhavanti muktArucayaH samA nA // 202 -upamAyAntu hontaa| AdhikyaM ca bhavejjAtipramANAbhyAM tadA'pi saH / liGgasya vacanasyApi kAlasya puruSasya ca / vidhyAderapi bhede cAsAmyAsambhAvyayorapi (m)||325kaakrmennodaahrnnaani devo'yaM puSyakodaNDavaNDAla iva dAruNaH // 203 patra jAtyA hiintaa| 'caNDAMzuriva tApakaditi yuktam / indureSa sudhAbinduriva sarvarasAyanaH // 204 atra pramANahInatA / 'indureva sudhAsindhostaraGga iva raNada' iti yuktam / caNDAla ! mA khidastvantu bhUdeva iva pAvanaH // 205 atra jAtyA'dhikyam 'viSNubhaktatayA zuci'riti zuddham / stanau te himavahindho pAvanaM madhyametayoH / satyametat kintu bhUri tayornevANu cAnayoH // atra pramANAdhikyam / pAtAlamiva nAbhiste satva sumukhi rAdhike ! tasyA utthitakAlAhirIva te romama // 207 patrApi tthaa| satya kUpa vAyante rAdhika ! nAbhimaNDalam / romAjirapIyante tajjalohArarajjavat // 208 iti zuddham / / mahitA rAdheva saumAgyavidhau yogyA-saubhAgyAdhikye mAnasyApyAdhikyam, tato'syAH saubhAgyamapyadhikaM,mAno'pyadhikaH / tata evAnyA ramaNI asyAH samAnA na / atra dRSTAnta::mayakheti- aba niSedhArthako nA zabdaH / stanAviti-etayoH parvatayormadhyasyAnaM pAvanamiti satyameva, kintu tayormadhyamantaraM bhUri, anayo: stanayostu aNvapyantaraM naiva, etena stamayo: prmnebiddymuktm| 'AryAvartaH pUNyabhUmimadhya vidhAhimAgayo ritymrH| __(bha) rasAlaGka tayo'tratA iti-etacca 'rasabhAvAditAtparyyamAzritya vinivezanam / alaitaunAM sarvAsAmalaGkAratvasAdhakam // ' iti dhvanikAroktadizA tadupari 'anena bhAvAyasakArA api preyasyUrjavisamAhitAdayo rahyante' ityAdikAt...'cAratvahetuzceti tasyA Page #393 -------------------------------------------------------------------------- ________________ 347 aSTamaH kirnnH| kalpavallIva rAjante rAdhAsakhyo guNAdhikAH // 208 iti vacanabhede'ham 'kalpavallA svAbhAntIti zuddham / cintAranAnIva rAdhe ! guNAste khaJjanekSaNe ! 210-atra linggbhedH| . 'cintAmaNInAM khanivaTrAdhe ! tava guNAvali'riti zuddham / vraja vizavandasutaH pradoSa vrajAGga nAnAM mudamAtatAna / rathyAM balArAtidigaGganAyAH kumuhatInAmiva zItarazmiH // 211 atra kAlabhedaH-tenAzuddham / 'bajAGganAnAM bhavati pramodauti zubham / bhAsi vaM kalpavallIva sarvakAmaphalapradA // 212 patra puruSabhedaH, tenAzaDam / "kalpavallIva bhavatI bhAti sarvaphalapradeti zuddham / kRSNa pravahatu prItistava gaGgeva santatam // 213 ityatra vidhyAdibhedaH / tenAzuddham / 'gaGgeva pravadrUpA tava kRSNa sadA rati' riti zuddham / aadishbdaadnumtirpi(20)| asAmye yathA'grathAmi kAvyazazinaM vitatArtharazmi' mityatra kAvyazazinoH kenApaMAzana sAmyaM nAsti, evamartharazmayozca / Vamana's Kavyalankaras.V. 4. 2. 18. asambhAvyaM yathA-tavAnanAdidaM rAdhe ! nirgataM madhuraM vacaH / Anandayati me kau~ candrAdiva madhu kSarat // 214 candrAnmadhukSaraNamasambhAvya, karNayorapi madhuna AnandakatvamasambhAvyam / 'AsvAdyavamatIvaiti padmAdiva madhu kSara'diti zuddham / GgatvAjhAvAlaGkArasya viSaya' ityantAt locanagranthAcca sphuttmev| prakAzagranthasya sUcanamapyetadartha anukUlametadanusAyava veti sndhiyaamtirohitm| yattu 'rasavatpreyajalakhibhAvasamAhitAni guNIbhUtavyaGgAprakArA eva nAlaGkArA'iti prauyA kepAzcidAzayoDoSaNaM tdgnimiilitpraaymivaanaadeym| athavA vAmAtreNa vivAda egha na tAtvika iti / iha mUle 'zaGgAre preya' ityAdi granthakatAM matakhyApanantu yAdRcchikamiva prtibhaati| sampradAyakatAmAcAryANAmAnandavaInAbhinavaguptaprajhataunAM matamanU dyaiva darpaNa hatotaM 'rasabhAvau tadA. bhAsau bhAvasya prazamastathe tyaadi| evamapi mUle 'yatna rase...boddhayA' iti tu vivaraNameva, na lkssnnm| lakSamanta pradhAnanyatra vAkyAtha yatrAGgantu rsaadyH| kAye tasminnalavAro (20) AdizabdAdanumativibhaktirapauti (ga) pustake, 'anumitivibhakti riti (kha) pustake, 'anumativibhakti' riti (cha) pustake paatthH| Page #394 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / 348 dharmahInatA yathA-- sa pItavAsAH zikhipiccha maulirvilolahAro harirucakAze | tar3illatAzakrazarAsanAbhyAM vibhUSito navya ivAmbuvAhaH // 215 atra 'vilolahAra' ityasya balAkArUpadharmahInatA / tena vibhUSyamANaH kSaNarocirindradhanurbalAkAbhirivAmbuvAhaH // dharmAdhikyaM yathA - cAmIkarAbhaM vasanaM vasAnaH zikhaNDacUr3o harirAbabhAse / vibhUSyamANaH caNarocirindradhanurbalA kA bhirivAmbuvAhaH // 216 astra balAkArUpadharmAdhikyam / sArUpetra liGgabhedastu na doSo na ca vA guNa: (ma) || 326kA - sArUpya bhinnaliGgatve'pyekAkAratvam / yathA- mahAratnariva guNaiH kRSNaratnAkaro bhavAn / tavAmRtamiva khAdu vyAhAraM vedmi rAdhike // 217 utprekSAyAM 'yathA' zabdaH (ma)--327kA- duSTa ityrthH| 'yathA' zabdasya kevalaM sAdharmyamAtrapayryavasAyitvAdavAcakatvamutprekSAyAH / tasyAstu 'nUnaM'' manye' 'dhruva' mityAdayo vAcakAH / udAharaNam-- cite dravati toyena pUyate nayanaddayam / priyayozcittanayane saMvAdacature yathA // 218 - 'cAmIkareti - cAmIkarAbhaM suvarNamayam, caNarotirvidyut, balAkA bakapaGktiH,anopameye zrIkRSNaLe 'viloladdAra' padAbhAvAdupamAyAM balAkArUpadharmasya sattvAcca dharmAdhikAM kUyam / mahAratne riti -- gratra 'ratna' zavdo napuMsakaliGgaH guNazabdastu puMliGgaH tathA'pi tRtIyAyAM puMnapuMsakayorekarUpatvAt 'ratna' guNairityekAkAratvam / evaM dvitIyAyAm 'gramTataM' 'vyAhAramityekAkAratvam / citta iti - tathAca yathA pratyApannayoH saMvAdacaturayordayo madhye rakhAdiriti me mati'riti dhvanikRtA sUcitam / rAjA tu evaMvidhasthale yat rasAlaGkAratva. sthitirarIcakAra tattu tatgranthe rasAlaGkArayoritaretarAzrayatApacamupAlava, navyAnAmarucikarametadeti bahuzo'smAbhirasUci, tasyAtitarAM dUSaNAkrAntatvAdativivAda padArU vAcca / ana mUle 'rasapoSikA' iti vizeSayopAdAnamanarthakaM sarvAsAmalaGkRtInAmeva tattva na sambhavAt svarUpakalanAbhAvojjambhitametadityevAstAM sAdhu sAdhanam / Page #395 -------------------------------------------------------------------------- ________________ aSTamaH kiraNaH / - 348 atra 'yathA' zabda utprekSAyA avAcakaH / tena 'saMvAdacaturI iva'saMvAdacature huva'miti vA zuddham / -evamanye'pi sUkSmataH // 328kAanye sUkSmatayA'laGkAradoSAH santi, teSAM ke cidame doSakiraNe darzayiSyante / * ityalaGkArakostubhe'ryAlaGkAranirUpaNo nAmASTamaH kiraNa: / * ekasyAnandaM jJAtvA'nyo yo bhavati tathA cittasya drautyaM jJAtvA nayanaM jalapUrNa bhavatItyarthaH / pati (ma) athaidhAmiti-alaGkArANAM madhye mukhyata upamAyA doghacarcA'tiprAcInamadhAvirudrapratimirudbhAvitA, mA ca nviinairpynekairnumriyte| 'upamAdoghAH sapta medhAvinoditA' bhAmahakatakAyAlaGkAre vivecitA:, AcAryadaNDapratibhizca nipuNaM vimrshitaaH| vaiphalyamaputhArthatvamiti kaustubhaTIkAkSata-arthapArizeSyata evArthAlaGkArANAM pariniSThitA vicchittiriti| 'vaiphalya'mityAdimUlakArikAyaryA 'malanayamiti doSArtha 'mala' zabdaprayogo na sarvathA nirmala ityalaM muulnaashen| asmin prasaGge vRttivirodhasya doSatvena pRthak khaukAre doSakiraNo. ktametadanuSaGgi yat kishcidnuudyte| etacca vimarzayogya bhavati vRttiyogyatve granthakvanmatasya guNavizeSahetukasya rItipadArthasya sthiti: sara dayate tadanyathAtve vaizeSikatayA doSasya khIkAraH sambaGa na veti| paramakiJcitkarametadAlaGkArikavaranyairaparAmTamityalamayathA'yAsATopena / idantu granthakvatpakSe udAhArya yadanuprAsamAhAtmavAndhitadhiyAM gaur3IrItilAlityalezalAlitamAnasAnAmanyeSAca keghAmayathAprayogA: skhalanAni cedRzAnAM navaunAnAM nibandha va tadavataraNasya yauktikatAM prati prmaannm| upamAyAntu. hInatetyAdi-granthakvanmatA ete nava medhAvirudra prabhRtibhiH pUrvAcArye nirdiyAnAM saptAnAmupamAdoghANAM prapaJcA iti tu suvyaktameva / sArUphya liGgabhedakhiti-'na liGgavacane, bhinne na honAdhikatA'pi vA / upamAdUghaNAyAlaM yatrodego na dhImatAm // ' tyAcAyaMdaNDivacanamAnamevAna pramANaM, paraM 'chAyeva tAM bhUpatiranvagacchadiyA. diSu 'sa lohaGkArabhasva va zvasanapi na jIvati / ' 'amAni tattena nijAyazoyugaM hiphAlabaddhA- . cikurAH zirasthita'mityAdiSu caitadanughaGgighu sArazyaghaTiteSu lakSyeghu siddhAntanirNayo na sazakaH / aucityahAnireSu tathA barovarti yathA doSakiraNaprasaGga eva varamasya vicAra iti pramANavidA panthA evaanustNyH| utprekSAyAM 'yathA'zabda:-'manye zaGke dhruvaM prAyo manamityeva. maadibhiH| utprekSA yajyate zabda rivaMzabdo'pi tAza' ileSAM parigaNanaM kaayaadrnn| avAcaka iti doghavaiziSTyaprakaTanamiti mntym| evamanye'pauti-yathA'rthAntaranyAsA. Page #396 -------------------------------------------------------------------------- ________________ asahArakaustubhaH / prastutaprazaMsAyatirekasamAsokti prabhRtiSu teSu kAyaprakAze nidarzitA: ; prAcInatarelaTTIkA bagI rucaka-praudhara-caNDIdAsa-pranTatibhiH sUribhirvitatya vishdaultaaH| eghu doSakiraNo. hATitadUSaNAnAmeva sAmAnyata: sthitiriti sarvaghAmapya ghAM tadantareva grahaNaM zreyaH-tathA ca paMNe 'ebhyaH pRthagalabAradoSANAM naiva sambhava' iti, ebhyo nirUpitakhAdhiSThAnadUSaNebhya iti shessH| anumatirapIti-liGa lohorarthaprapaJca dhvasyAsti grahaNamiti 'vidhyAde'riti gavane tadantarbhUtatayA svIkAraH sukara itovameva manyate / asAmya iti-'tenAsazatA'pi timedhAviparigaNane bhAmagrantha / vastutakhaghu asAdRzyopahatedhu sTaleghu nayAnAM mata upameva nAsti'ziro nAsti ziroyatheti nyAyena kathaM tasya tadAzritadoSasparza iti nAstA. vaissaamvsrH| asammAyamiti-'asambhava' iti prAcAM parigaNane'sya saMjJA-asambhAvitopamAyAma topamAyAM vA AcAryadaNDa parilakSitAya nAtiyAptirasya zaGkayA, ekatra pa.ratvapoSAdanyatra cArutva hAneH, 'asambhAvite'tyupapadasyAtarkitopanatavAcyamauSThavamartha iti katvA ca / 'anupapattirasamAva' iti vAmanalakSaNam / 'nanvarthavirodho'yamastu kimuSamAdoSakalpanaye'ti pUrvapakSastatsiddhasiddhAntazca sarva sugamayatItyAslAmetat / eSu sarveSu doSeSu sarvathaucityameva yApakatayA paripanthi iti tu sahajaM vacaH iti Page #397 -------------------------------------------------------------------------- ________________ atha navamakiraNaH / atha 'susaMsthAnaM rItiriti (1makArikAyAm) yaduktaM mA kiMlakSaNA kiyaprakArA veti tAmeva darzayati rautiH syAddharmavinyAsavizeSo guNahetukaH (ka) // 328 kaagunnaastuutaaH| varNavinyAsa vizeSa iti varNANAM rasAnuguNa-(1) guNAnurodhopAdhikaracanAvizeSa ityrthH| yadyapi guNavivekanaiva sa labhyate tathApi tavizeSabodhArtha rItikiraNamArabhyate (k)| vaidAdivizeSeNa caturDA sA nigadyate // 330 kA sA riitiH| vaidarbhI pAJcAlI gaur3o lATIti caturvidhA (k)| tAsA krameNa lakSaNamAha attiralpavattiA samastaguNabhUSitA / vaidarbhI sA tu zRGgAre karuNe va prazasyate // 331 kaariitiriti| guNahetuko gunnynyjkH| etadevoktaM guNakiraNe 'vyaJjakAH syavarNAzca racanA apauti (188 kA-) (k)| avRttiriti-vRtti: samAsastahitA 2) kevala subanta pdghttitvrnnmmevocitmityrthH| Alokanamiti-krama iti-tava madanamattatayo: kramo nAsti, kuTilAvalokanAdau tayoH (ka) rItiriti-anAdau tAvavicAraNIyaM guNato raute: ethavivecane kiM tAvanmAnaM kaca sampradAyasiddhaH panthAH, tavAlaGkArikavaryANAM vimatau kA vA yuktirnytrpksspriyaarti| kaustubhakato hi prakAzagranthamupajIyeva pravRttA iti bhusho'vocaam| anApi rItilakSaNopaSThamme himaza ca nizcayAbhAvasUcaka: sAmaJjasyasAdhanaprayAsa:, ityAdeH khakhanupAsarItirUpasya vamana' ityAdi dRSTha kiraNasthaH kArikAgranthaH,'yadyapi guNavivecanenaiva sa labhyate, ityAyanatyo vRttigranthazca tadetadanumAnaM sutarAM drayanti / paraM 'susaMsthAna rIti rityAdimakArikAyamAkUta 'varNavinyAsavizeSa'iti rautiprakaraNe vAcika vaidarbhI sA tu daGgAre karaNe (1) 'rasAnukUle ti (kha) (cha) pustakayoH pAThaH / (2) 'samAsastadrahita miti (cha) pustaka pAThaH / Page #398 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH | samastaguNeti guNAstrayo daza vA / yathA AlokanaGguTilitena vilocanena sambhASaNaJca vacasA manasA'I mardam / lIlAmayasya vapuSaH prakRtistaveyaM rAdhe ! kramo na madanasya na vA madasya // 1 atra avattiralpavantizca / 'lu'-'mbha'-'Jce'ti mAdhuryya vyajJjakA varNAH / 'zraImaI' mityo jovyaJjakau dau / arthavaizadyaM prasAda, aniSThuratvaM sukumAratetyAdiH samastaguNAH / na kevalamiyaM tathAvidhavarNavinyAsAddRttyabhAvAcca vaidarbhoM, vigataudAryeNApi / anyathA- madanena madena cAlaso vanitAbhirjanitA tilAlasaH / zratimaSjuni kuJjamandire ramate'sau sakhi ! nandanandanaH // 2 dUtyacApavattitvAttathA vizvavarNa vinyAsopAdhiguNatrayavattvAcca vaidarbhI yadyapi, (kha) tathA'pi tathAvidhaudAryyAbhAvAnna tathA zobhate / 352 kAraNatvAt / vyayambhAva: mUrcchitajano'dharasudhAM pAyayitvA jIvavitumeva yogyaH, natu kaTAkSazareNa intum / evacca tasya jIvane sati pazcAllIlayA kuTilAvalokana rUpAraprahAre kRte'pi na doSa iti kramastayornAstItyAkSepa uktaH / adhunA vaidarbhIlakSaNe'rthaniSTha sauSThava va ziSyarUpavizeSaNAntaraM deyamityAha (kha ) - na kevala - 'tyAdi saMghaTanA labharUpatAkhyApanacca prakAzaladAdInAM matapace dUSaNa muddoSayanti / rItiguNayorayabhicAritva sandhAna siddhAnta pratipAdane prAcInairvAmanAdibhirjIvAtutayA svIkRte na kimapi pramANaM garIyo'stIti yuktimuktinicayaiH sUcitaH prAmANikairdhvanyAlokaladbhiH svagranthe tRtIyodyate / vyataH pRthaktayA vivecanameva zreya iti bahavaH / guNarItyoravyabhicAritvasaMzleSaM svIkRtyApi kecit prAcInamAninaH kaNThAbharaNakRtprakAzavarSa pramTatayo rIteH zabdAlaGkArakaccA'ntarbhukti samarthayitumohamAnA iyataiva guNarItyorviveko'vazyambhAvIti pratipadAnte / etadeva kaNThAbharaNaTIkAlatAM 'guNAH zraSAdayaH kAvyAyabhicAriNo nava / teSAmanyonya milanacca matayA pAnakarasa iva gur3amarIcAdInAM khAr3ava drava madhurAmlAdInAM yat saMmUcchanarUpAvasthA'ntarAgamanaM tatsaMskArAdeva hi lokazAstrapadaracanAtaH kAvyarUpA ca racanA vyAvarttata ityAdau pradarzitaM matamityanumIyate / rautizabdasya vyutpattilabhyo'rthaH prAcInai: kecidatra 'roGgavA' viti dhAtorbhacyo darzitaH - prAcInatarANAM mArgapadavyavahAro'na sumi: / rotikhidheti vAmanaH, catudhetyapare, paJcadhetyapi kecit SoDheti rAjamatAnusAriNaH / vAmanakuntakAdibhirasyA dezavizeSasaMsTaSTatve prakRtaM tathyaM niradhAri / vyAkarata evaitAni sarvANi grAhyAnItyalam / Page #399 -------------------------------------------------------------------------- ________________ navamaH kiraNaH | 353 pAko'pyasyAH sahAyaH syAdAmavArttA kupAkavat ( kha ) // 332kA - asyA vaidarbhyAH pAko nirvAhaH / sa ca dvividhaH - rasAlapAko vArtAkupAkaceti / rasAlapAka eva sahAyaH syAt, zobhAkaratvAt, netaraH / pUrvaM pUrvaM dazAyAzcettarottararamyatA / tadA rasAlapAkaH syAdviparIte tahanyakaH // 333kAkrameodAharaNAni - 'AlokanaM kuTilitene 'tyAdI ( 1ma loke ) caturthacaraNe rasAlapAkaH / tatraiva yadi 'lIlAmayasya vapuSastava rAdhike yaH kopakramo sahajaH kimu kRtrimo vA // " atra satyAmapi vaidayAM pAkena vArttA kupAkatA, tenAsyA virasatvam / evaM chando'pyasyAH sahAyatAM vyanakti - taca vantatilakopendravajjA'di / yathA ' ( 3 ) etAni tAni nalinIvipino' tyAdi (5ma kiraNe zlokaH), yathA - " AlokanaM kuTilitene 'tyAdi ca (1ma zlokaH) / yathA ca na vAgminaH santi katauha bhUtale bhavanti sarve na hitapriyoktayaH / Anovads mayUra mukhyAH kati bhAnti patriNaH paraM pikA eva ruvanti paJcamam // 3 miti / na zobhata iti - pravArtha sauSThavAbhAvAnna vairdabhItyarthaH / rasAla grAmmrastasya pAka evottarakAle zobhAkaraH, na vArttAkuvAkaH, vArttAkoH prathamamAyAmeva saundaryyaM, pakkadazAyAmatyantavairUpyAt / sahAya iti - evaM sati vaidarbhIlakSaNe rasAlapAkavaiziSTadyamapi vizeSaNaM devamiti jJeyam / chando'pIti-: - tathAca vaidarbhIlacaNe vasantatilakopendravajrAdiveziSTAvizeSaNa (kha) na tathA zobhata iti - samasta guNAyA vaidarbhyAH prAcaunamate 'tadudArAiyaM tena sanAthA kAyapaddhatiriti nirdezAdutkarSaM vattva' khokAyryam / nayamate gAmbhIryamasyAH prANaprado dharmaH / vastutastu yA chikaiSA yuktiH / nayAnAmapi vaidarbhI pacapAtaH vastusiddhaH / athaisya praudhA gambhorimnA vAya utkarSastamAzrityaudAryyasya parikalpaneti cet, kathaM tasya rItyantare'navakAza iti na vayaM pratImaH / pAko'pIti - etacca rAjazekhara bhoja-vidyAdhara- vidyAnAtha prabhRtInAmAlaGkArikANAM siddhAntamupajIvyAvatAryate / zayyAyuktibhaNitipaThitiprabhRtInAmivAsyApi zabdAzrayatvaM camatkArasyeti ca vibhAtham / vyAmmravArttAkuyatiriktA iMtare vyi pAkA gur3AdyabhidhA vyAkarato jJeyAH / vaidarbhI garbhiNIveti - sarvAtizAyitvAttasyA anuguNacchandoSandhanamAvazyakameva / pratauccAnAmapyetadarthaM chandastayA kalitasyAvAntarabhAva prapaJcasya sAmaJjasye matiH susthitaiH / zabdAlaGkAravivecanaprasaGga e rAjJA gatipadArthAntadrutamadhyavilambitAnAM teSAmitaretarasaGkarANAM sthitiH svIkRtA / suvRtta tilake Aryacemendraracite (3) 'yathA' iti (ga) pustaka evAsti, nAnyatra / 45 Page #400 -------------------------------------------------------------------------- ________________ 354 . . alaGkArakaustubhaH / patrApi 'paJcama'mityanukhArastathAvidhaM nojo badhnAti, gururapyayaM klIva. vahAsate / tena 'na bhAnti kiM kekimukhAH khagAH pikAH paraca te paJcamagAnapaJcavaH' ityeva zobhate / prAdizabdAt rathotA'di ca / yathA gAhate ghnmohtetraamiimiimbhiraammohitm| bhASate vacanamunmadAkulaM ko'yamindumukhi ! meghameduraH // 4 yathA vA-indunindivadanaM mRdusmitaM kazmagalinayanaM sunAsikam / bigdhamugdhavacanaM navaM navaM meghameduramupAsmahe mahaH // 5 anyatra chandasi tathAvidharacanAyAmapi vaidarbhI na tathA camatkaroti, yathA 'vedarbhI garbhiNIva sphurati rasamayI kAmasU rukmiNIveti chandodoSAva tayA suraseti / etacchandasta gauDyanukUlam / yathA-'gaur3I gAr3hopagUr3haprakaTahaThadhaTAgagarbhava gaurI' ( kha ) / kathAprAyo hi yavArthoM mAdhuryyaprAyako guNaH / na gAdatA na zaithilya sA pAJcAlI nigdyte(g)||334kaaythaa-'kaante !' kA prati te babhuva madhura sambodhana', 'khAM prati' jAtaM, ki kamanIyatA'nugamidaM kiMvA priyavAnugam / 'tAtparyantu mamobhayatra', na na na prApto'si, nAhantu sA, 'kA'sau', yA hRdaye tavAsti, "hRdaye nityaM tvamevAsi me // 6 ityevmnustvym| mapi deymityrthH| lIvavaditi-yartha bhAtIti yAvat / anyatreti-vasantatilakA'dibhinna chandasi vaidarbhI na cmtkroti| etacchando'nukUlatvaM gaur3Iro tyaamaah-ytheti| gAI yathAsyAttathopagUgo guptaH prakaTahaThasamUharUpagarvo garbha ysyaastthaabhuutev| chandasAM bhAvaprapakSasya kavInAkSetadAnuSaGgiprAvINyaprakaTanapaTutvasya vimarzaH sAdhu saadhitH| (ga) yA pAcAlI nigAta iti-vArtAyAM varNane vA'sya cArapayoga:-yathA 'ayasadayati sadrAmamanaH padminInA miti pye| 'vAci vastunyapi rasasthiti riyataiva mAdhuryalakSaNaM ye: sAdhitaM terasyA rautermAdhuyAyattAyA avatAraNaM midheNa yadhAsi / guNatrayasIkAre prasAdaguNabAhulye vedI, mAdhujhyattatve pAcAlo, ojobhUyiSThatve gaur3I rItirityayatnasiddhaH vidvaantH| gaur3I bhavedanuprAsabahuti-vastutalanuprAsa eva mAsyotkarSa heturnavA'syA 'asamastaguNA gaur3I'tyAbhiyuktavacanairanyatonikarSaH khata:siddhaH / etaccAmAbhiranyatra savistara Page #401 -------------------------------------------------------------------------- ________________ ... navamaH kiraNaH / .. 255 niSThurAkSaravinyAsA dIrghavRttiyutaujasA / gaur3I bhavedanuprAsabahulA vA (ga)-335 kAyathA-'kiM re kaSTamariSTa ! duSTe' tyAdi (5ma kiraNe Ama lokH)| na kevalaM niSThurAkSaraprAyatvamevAsyA lakSaNam, papi tvnupraasbaahulympi| nena yasya yasya guNasyAnuguNoM bhavatyanuprAsaH tasya bAhulyameva gaur3IrItimanubadhnAti (g)| ato 'banda inha vAdayadi' tyAdyapi (ma kiraNa 200 zoke gaudd'ii| evam 'anaGgasaGgArAsaGga' (5) ityAdI (7ma kiraNe Ama loke ), kinvatra na gaur3otvam / / valAhalA-vataMsa-mAMsavigalanmandAramAlAmilaTrolambadrutilambamAnasumanodhUlIbhirAdhamaraH / lIlAbandhurakandharAJcalacalacchokaustubhaM bhAjate dhAvan dhRtadharo dharAdharadharo dhArAdharazyAmala:(ga) // 7 ava satyapyojoguNabhUyiSThatve vRttibAhulye'pyartha komalyaprasAdAdibhivaidarbhImArgapatitaiveyam (g)| yathA vA niSThareti-projasA guNena yutA tathA'nuprAsabahulA vA bhavet / atra'vA' zabdo vizeSaNasamuccayabodhako natu vikalpArtha kH| anaruti-atra niSTharAkSarANAmabhAvAna gaur3I (g)| adhanA bhImeNa saha yuddhe prAptaparAbhavamarjanaM vautya krodhena bhI avadhArtha zIghra gacchataH zrokla SNasya dhAvane kriyAM varNayati- blaaditi| dhArAdharo meghastattulyazyAmala: zrIkRSNo dhAvana maajte| dhAraNa kriyAyA vizeSaNatrayamAha-valAn cAJcalyaM prApna vana valguvataMkho manoharaM karNabhUSaNaM zirobhUSaNaca yatra tadyathA syaattthaa-avetysyaakaarlopH| punazca dhAvana lIlayA bandhurA unnatA yA kandharA tasyA aJcale calan zrIkaustubho yatra tathA syAttathA / punazca dhUtA kamyitA bharA yatra tathAvidhaM yathA syaattthaa| povaghAH kthmbhtH| aMsAt skadhAdigalanto yA mandAramAlA tasyAM milanto ye rolambA bhramarAsteSAM mAlAyAzvAJcalo naivAna sthAtumasamarthAnAM drutyA mAlayA sahAraNena lambamAnAnAM puSyANAM dhalibhiroSaGghasara: punazca parvatadharaH / iyaM gaur3I vaidaulakSaNaghaTakIbhUtavizeSaNaviziretyarthaH (4) / sapramANopanyAsaM vivecitm| (Vide The Guudi Riti in Theory and Practic.e. I.H.O. Vol. 1927...)vaidarbhImArgapatitaveyamiti-etacca gaur3Iyasya granthakArasya kaustubhakRtaH vaidarbhorote: sarvAtizAyitvabuddhiprasatamiti nAsti sndehlvo'pi| gauDIyasya (4) 'vizeSaNaviziSTA'pautyarthaH' ityasaGgataprAyaH pAThaH (kha) (ka) pustakayorupalabhyate / (5) 'bhanagamagalAsaGga' ityava (cha) pustakasthaH pAThaH / Page #402 -------------------------------------------------------------------------- ________________ 356 alaGkArakaustubhaH / dAkSiNyotsukayA guNairadhikayA premnA gatAlokayA lIlA kelipatAkayA kRta- kayAcit kaumudIrAkayA / hakka pUrazalAkayA navakrayA lAvaNyavApIkayA (ga) kRSNo rAdhikayA'nvarajJji, na kayA jAtaM nirAtaGkayA // 8 - samantataH / zaithilya N yatra mRdulervaNaM rlAdibhikatkaTam / sA lATI syAllATajanapriyAnuprAsanirbharA || 336kAlATo vidagdha: ( 6 ) / udAharaNam-- lIlAvilAsa lulitA lalanAvalISu lolAlakAsu lalitA'liralaM lalAmam / kaulAlakelikalayA'nilacaJcalAyA: kAle lalau mRdulatAM lavalIlatAyAH // atra kevalaM zaithilyam / lATAnuprAsabAlo'pi tathA - sprerAravindavadanAvadanAravinda saundarya kAma iva zAradazItarazmiH / AkAzavAsatapasA saha saMvidhatte dhUmasya pAnamiva lacaNalakSaNasya // 10 eSa lATAnuprAsaH - eSA'pi lATI rItiH / // * // ityalaGkArakaustubhe rItinirUpaNI nAma navamaH kiraNaH // * // dAkSiNyeti - rAdhayA kRSNo'nvarajJji rAdhA kRSNAmanurakta cakAretyarthaH / chAtaH kayA sakhyA niHzaGkayA na jAtam, api tu sarvA eva sarakhyo niHzaGkA babhUvurityarthaH / zrIkRSNa rAdhAyAmanurakto bhaviSyati na veti pUrva sakhInAM yA zaGkhA'sot sA'dhunA gateti paryavakhitArthaH / rAdhA kathambhUtA ? vAmyaM tyakkA dAkSiNya utsukayA premnA hetunA gatAlIkayA niSkapaTayA punarlIlArUpadhvajasya ke lipatAkayA, punaH kRtaM kaM sukhaM yayA tathAbhUtayA, punazca cicchaktireva kaumudI tasyA rAkyA pUrNacandrasvarUpayA, navakayA navInayA, svArtha kaH / lAvaNyasya vApyasyAmiti bahuvrIhau cambatvaniSedha: ( ga ) / 7 samantataH sarvatra lAdibhirmuTule paryavotkaTaM praSilyam / anuprAsAnAM nirbharo'tizayo yatna tathAbhUtA / lulitA maditA grAjiyasyAH vA rAdhA caJcalAlakAsu lalanAsu madhye zrI kRSNena lolAvilAsairlalitA marditA sarvApecayA'tizaya lIlAvilAsavatIti yAvat / to'lamatizayena latAmaM sarvAsAM ziroratnamevambhUtA rAdhA jalakelikalayA hetunASmilena caccalAyA lavalIlatAyA mTadutAM lalau gRhItavatI / lATaH komalaH -- tathAca komala varNAnuprAse'pi tathA zaithilyaM jJeyam / smereti -- AkAzavAsarUpatapasA dhUmasya pAnamiva vidhatte / kathambhUtasya ? lakSaNaM kalaGkarUpacihna talakSaNasya tatkharUpasya / tathAca candraH yavaniSTha kalaGkacitra yAjena dhUmapAnarUpatapazcakAretyarthaH ( ga ) - iti / dhokasya kaveH pavanadUte sATopamupAsitA vaidarbhIprautirametadarthikA / lAvaNyavApakiyeti'nAcce 'ti kap samAsAntaH / paraM na samAsAnta sahitaM padametat sahRdayAnAM rucikaram / zaithilyaM baneti--'alpaprANatarottaraM zithila' miti daNDamata supajIva mTadulairlAdibhiyukta miti / (6) 'lATo'vidagdha' iti pUrvavat ( kha ) (ka) pustakayoH pAThaH / Page #403 -------------------------------------------------------------------------- ________________ atha dazamakiraNaH / 'yadasmin doSaH syAcchavaNakaTutA'diH sa na paraH' (prathama kArikAyAm) ityuddiSTasya doSasya lakSaNa parIkSe darzayita doSakiraNamArabhate / ko'sau doSa pratyAha rasApakarSako doSaH (ka)-337 kAapakarSakaH sthaganakArI / nanu rasasyAtmanaH kathaM sthaganamityAzaGkayAha - raso'vAkhAda ucyate (ka) / 338kApatra doSalakSaNe rasazabdenAsvAda evoccata, rasyata iti rasaH, na zuGgArAdika prAtmabhUto rasa: (k)| yathA na kANatvakhaJjatvAdikamAtmanaH kaurUpyakAraNam api tu dehasyaiva, tathA'tra zabdArtha yoreva doSaH, nAtmabhUtasya rasasya / tahi 'zabdArthApakarSako doSa' ityevAstu lakSaNam ityAzaGkayAha apakarSastatsthaganam-33kAtasyAsvAdasya sthaganaM socH| na hi zabdasyAyaM sya vA tena saGkoca: kriyate, api tu tattadAtrayeNa satA'svAdasva / ataH samyaguktaM 'rasApakarSako doSa' iti / pAkhAdazca sahRdayAntargata eva yena zabdAzrayeNArthAzrayeNa vA'pa. karSeNa teSAM jAyamAna AkhAdaH saGgucyate sa eva doSaH / nanviti-kAyapuruSasya rasa evAtmA tasya kathaM sthgnmityrthH| tattaditi-bdArthAprayeNa doghenAkhAsyava saGkocaH kriyate, na tu zabdasyArthasya iti| tathA sati doSasya (ka) rasApakarSaka iti-na tu daGgArAdika aAtmabhUto rasa iti ca-ecca dhvanyAlokavastavAntAnAM navInAnAM mammaTAdInAM drshnm| 'guNaviparya yAtmAno dodhAH' 'ye heyAste doSA' ityAdilakSaNAnAmayAptAtiyAptiprabhRti: suza kasandhAna ityalaM pirapeSaNena / bharata. bhAmaha-daNDiprabhRtInAM prAcA grantheSu doghatatvocATanaM zabdazuddhiyuktizuyorekataramubhayaM vA priklpyaami| AcAryavAmanema kAyAlaGkArasvattilatA padapadAMzAdivibhAgayavasthayA , dIghANAM kharUpasambandhakharasAviSkAreNa zAstrasyAsya mahadupaskRtaM saadhinm| mahimAdRtena Page #404 -------------------------------------------------------------------------- ________________ 358 alakArakostubhaH / __ sa ca hedhA nirUpyate // 340 kAyAvadAsvAdApakarSako yatkiJcidArUAdApakarSa kshc(k)| yatra sahRdayAnAmasahiSNutA bhavati sa tvAdyaH, yatra sahiSNutA syAt so'ntyaH / zrutibATAdayastavAdAvucyante samAsataH / pade vAkya padAMzAmau artha ceti caturvidhAH // 341 kA pramau zrutikaTAdazaH / te yathAzravaNakaThoramasaMskRtamasamarthaJcAprayuktanihatArtham / vyarthamavAcakamapi cAnucitArthaM grAmyamapratItaJca // anaulaM sandigdha neyArthamatho samAsagaM liSTam / avimRSTavidheyAMzaM viruddhamatikRcca ssodd'shaitaani(kh)||342 kA etAni Sor3aza padAni duSTAnItyarthaH / kliSTAditritayaM samAsagameva, asamastasya dusstttvaadysmbhvaat| zravaNa kaThoraM atikttu| asaMskRtaM yatasaMskRti / byathaM nirarthakam / azlIlantu trividhaM, bIr3AjugupsA'maGgeladAyitvAt / krameNodAharaNAni'niSkaTa (I)-lakSaNamAha-yeti / sa ca dossshc| yoti-yatra doSasyotkaTatve sahRdayA. nAmasahiSNatA sa vAvadAvAdarUpApakarSaka:, doghasyAlpatve sahRdayAnAM yata sahiyAtA tana ytkissidaakhaadaapkrsskH| yaktivivekakAreNa mahimamana rudraTena tatrabhavatA ca kAyAlaGkArakatA doghavicArasaraNiH nipuNa supanyaste ti, tadanusAribhirAcAryavaya'mammaTAdimiranustAt siddhAntamArgAt jJAyate / parametadeva navInAnAM darzame'navadAM tathyaM yadrasasya kAyAtmano dodhaiH sthaganaM bhvti| etabhUlikA eva nityAnityadoSavyavasthA prAcAM grnyessu| anApi 'yAvadAkhAdApakako yata. kizcidakhAdApakarSaka' iti didhA saMgrahastameva pakSaM kakSIkareti / evaM sthite rasadoSA iti pAribhASikA eva mukhyadoghAH prabandhAnAma, itare padapadAMzAdigatAlameva rasaM parokSatayopajIvantIti gaunnaaH| tathApi sampradAyasisametatprasaktamAlocana miti kAyaprakAzadIpikAbaccaNDaudAlAdInAM sUcanameva samyak / (kha) padavAkyavAkyArdhAzrayabhedatayA vidheva doSA iti prAcInamAnino bhojaanusaarinnH| padAMzAnAmapi guNadoSayaJjanAdhikAre * zaktisAmAnyamastIti kayA nayete ethagana yhiitaaH| sarakha tokaNThAbharaNe sarva doSA: ghor3aveti padadoghANAmapi ghor3azatvamararI nirakSaNamiti niSTa: pATaH (kha) (ka) pustakayoH / Page #405 -------------------------------------------------------------------------- ________________ dazamaH kiraNa: / zirISapuSpAdapi komalAni rAdhe ! tavAGgAni kuraGganetre | stanaddaya' te hRdayasya ziSya kAThoyyamuccairyadidaM bibhartti // 1 atra 'kAThI' miti zrutikaTu, tena kAThinyamiti pAThyam / brUmaH paH kimanyairbrajasundaraujanaiH sama samatvaM tava devi ! rAdhike ! vaidagdhAmadhyApayate vayo'parAM vayastvamadhyApaya se vidagdhatAm // 2 ha atra 'adhyApayata' ityAtmanepadaM cyutasaMskRti / tene 'vaidagdhAmadhyApayatItarAM vayastadetadadhyApayasi tvamagrata' iti pAThyam / haMsIva haMsi madameduramandamandamAlokyase sacakitaM hariNAGganeva | prabhASase mRdukala' lalite ! pikIva lakSmoM bibharSi sarasazca vanasya ca tvam // atra yadyapi 'han hiMsAgatyo 'riti hantiryatyarthe'pi varttate, tathApi zeSAdi vinA'nyatra gamanArthe'samarthamida, tena 'haMsauva yAsI'ti paThanIyam / rAdhe ! tavAGghripadmo'yaM satya' dohadadaivataH (kh)| akAle'pi yadAghAtAdazokaH puSpito'bhavat // 4 varga and Svarga catra 'vA pu'si padma' nalinaM' 'daivatAni puMsi ve'ti yadyAnusana' varttate Amarakosa-Vari- tathApi kavibhiraprayujyamAnatvAdaprayuktam / tena 'rAdhe ! varga. tava padAmbhoja' satyaM dohadadaivata' miti pAvyam / lAkSArasena tava zoNitamadya vacastasyAH padAmburuhato galitena kRSNa ! prabhAti phulanavakokanadAghalokaH zAntormiko hada iva dyumaNeH sutAyAH // 5 patra yadyapyaruNitAdipadasamAnArthaM zoNitapadaM, tathApi prasiddhena catajArthalenAprasiddArtho vyAhanyata iti nihatArtham / tena 'lohita' miti pAThyam / 1 brUma iti -- aparAM vrajasundarIm / rAdhe iti-vRkSAyAM zIghravRDau tathA'kAle puSpaphalotpattau ca kAraNamoSadhivizeSo dohadaH / tathA ca pAdapadmazehada rUpa devatAvizeSaH / yasya pAdapadmasyAghAtAt / kAcinmAnino mAnabhaGgArthamAgatasya zrIkRSNasya vacaH sthale kRtam / evaM parigaNanAyAM prakAzakRdAdibhirvAmanamahima rudraprabhTatikRtavibhAgaM nipuNaM lotiTuGgitamiti sa evAdhunikairanutriyate / vyatrApi sa eva panthAH / Page #406 -------------------------------------------------------------------------- ________________ alajhArakaustubhaH / guNAsvanenaiva tavohitA hare ! prANezvarIjIvitavanabho'si yat / doSo'pyaya kintu kulAGganAtatermanomaNisteya karatvameva ca / / patra cakAraH kevala pAdapUraNatvAddArtha iti vyayaM padaM,tena 'manomaNisteya. karatvameva te' iti pAThya m / yasyAmIkSaNa kaumudIyamuditA hA hanta sA'bhUnizA yo'ya tahirahAndha kAragahamaH so'bhudaho vAsaraH / tadrUpasmaraNe ya indriyalayaH so'bhUdaho murchana kiM brUyAmavivekatAM tava vidhe ! vAmAya tumya namaH // 7 atra pUrbA 'nizA pada kevalAndhakAra'vAcakam ; evaM 'vAsara' zabdo'pi kevalaprakAza'vAcakaH, tenedamavAcakam / ato 'hA hanta mA sAmasI yeya tahirahAndhakAragahanA jyotnAvato mA'bhava diti parivartanIyam / vibharSi nIla vasana yadetahalaJca pANI na katha karoSi / jAnAtu lokastaSa kaSNa ! vezAvarSIyasi bhrAtari bhaktimattvam // 8 atra 'hala'padaM kRSNa prati sAkUtatvenocitamapi kaSakatvavyaJjanayAskSepeNa tadeva baladevapratyanucitArtham-tena prakRtabhayaiva 'katha na pANI muSala' karoSI'ti prakRtArtha pratyucitameva / patrApi dhyanyantarasadbhAvaH / sammogacihna dRSTvA sakrodhamAha-jAkSArase neti| mathurAsthaH zrIkRSNa: zrIrAdhikAviraheNa yAkulaH san svAtamAha-mame kSaNasya kaumudIrUpeyaM rAdhikA yasyAM niyuritA sA nizA'ndhakAro'bhUt, sa mama vAsaraH prakAzo'bhUt / kadAcidindriyANAM vRttiloparUpalayo bhavati cettadA kSaNaM virahapaur3AyA api nittirbhavati, so'pi na sambhavedityAha-tapeti / sa layaH sa prati mUrchanamabhUt / jarAsandhena saha yukhodyamAdAnakavidhaye sadA indriyANa vikSepa eva tiSThati, kathaM laya: sambhavatIti bhAvaH / bhrameNa svIyapItavasanaM vijJAya vipakSAyA dohadadaivata iti-prakRte puMliGge 'devata' zabdaprayogo'pi dUSya ita sAraNIyas / Azayapadamiti -yogadarzane tvasyArthAntaramiti tarapanIya lakSya viravacanaM darpaNadinivandha chu / grantha RdayaM vaGgIyavaidya vaMzIya iti vaidyakazAstra ebAsya vhumaan:| uktaJca ti-tathaiva vAmanakRtakAyAlaGkArasa pravRttau 'saMvotasya hi loke'sminna doSAmveSaNaM dhamamiti pUrvAzo'sya / vyasA zabdasaMpati-evameSa-bhaginIbhagavatyAnizabdA ityAcAryadaNDiprabhRtayaH pramANavidaH / Page #407 -------------------------------------------------------------------------- ________________ 311 dazamaH kiraNaH / vakSoruhI kAJcanapadmakorako muSTiprameya tava suc| madhyamam / kaTizca te hemazilAvilAsinI zazI mukha pahAjamaviyugmakam // 2 atra 'kaTiM' zabdo grAmyaH / evamu samanAyaka 'nAgarAdizabdo'pi(2), nAgarikanAgarayorekArthatvAt / tena 'boSizca te hemazilAvilAsinIti pAvyam / nAmena pacyamAne vA na pkke'pyymaashye| mAti premarasa: kintu durjaro'GgavimaIkaH // 1. atra 'Azaya' zabdaH / tasya vaividhyaJca vaidyakazAstra eva pratItam, panyavApratItamiti tthaa(kh)| tena 'nAmo'sau paccamAnava na pakkaca bhavatyaso / ekAvasthaH premaraso durjaraH prANipor3aka' iti paavym| amolantu vividhamiti yaduktaM tasya bhedmaah| bor3AdAyi yathAlAvaNyamanyAdRzamanyathaiva mAdhuryamanyAgidaM vapuzca / yoge viyoge ca bhavanti tasya sa te'nuvartI kimato bhagaM te // 11 atra 'bhagaM zrIkAmamAhAtmatyAdiSu yadyapyanekeSvartheSu vartate tathA'pyana Amarakoss- bIr3AkaraM, kintu subhagA-dubhaMgA-bhaginI-bhagavatyAdiSu 188. na tathA (kh)| zabdasya tathaiva mayAdA (kha), tena 'sa eva kRSNastava pAcavattIti pAvyam / evaM liGgapadamapi kacidaur3AkaraM, na : srvtr| uttAcca (kha) 'zivaliGgasya saMsthAne ksvaasbhytvbhaavnaa|' evaM yonyAdizabdo'pi / kacitra, ythaa'tmyoniprbhtiH| jugupsAkaraM yathA brAhmaNaH kSatriyo vir3a vA zUdro vA nijadharmataH / - na nistarati saMsAraM vinA kRSNAni sevanAt // 12 maulavasvamaGge vidhAya mAnabhaGgArthamAgataM zrIkRSNaM kAcinmAninI saakuutmaah| baladevasya paridheyavakhaM bhanyA yadi khoyAGga karoSi tadA tasya halamapi pANau kathaM na karoSi? varSIyasi jye tthe| dhvanyantaramiti-varaM sughalAghAto'pi sahyo natu vipacaramaNIvasanadhAritvamiti dhvniH| nAgarika mando (2) nagarasambandhivAcakaH, tathA nAgarazando'pi / ata ubhayorekArtha tvAnAgarAdizabdo grAmya ev| jvarajanako rasa AmAzaye tihati, paccamAnAzaye kiMvA pakkAzaye sati yAti, kazcidrasa AmAzaye'pi yAvauti vaidyakazAce Nanarthavarga. ' - (3) 'nAgarauzabda' iti (kha) pulakI, 'nAgarikazabda' iti () puskii| 43 Page #408 -------------------------------------------------------------------------- ________________ 252 alngkaarkaustubhH| . atra viz-viSobhivaprakatikatve'pyAkAra kyena viDiti jugupsAkaraM, tena 'vezya' iti pAvyam / evaM 'vAyuprabhRtipadamapi / yathA rajaHprasUnasya mamAkSilagnamiti vyathAM kA'pi tathA'bhyanaiSIt / mukhasya vAyaM dadatA mukundenodasya tattatra ca sA cucumba // 13 patra 'vAyu'zabdo jugupsAjanakaH shbdmryaadyaa| tena 'mukhAnilenaiva nirasvatA tat kaSNena sA tatra ciraM cucumba' iti pAThyam / amaGgaladAyi yathA-mahaha hRdayabandhoH ko'pi zokaH kukUlo jvalati kimapi mandaM mndmevaatitiikssH| api tu dahati sarbAnyeva marmANi gAr3ha ___dhagiti bhavati dIptastajjanasyAvaloke // 14 patra 'zoka' iti karuNarasasthAyitvAdamaGgalaM maraNarUpaM pratyAyayati, prato'maGgalasmaraNAdazlolam / tena 'priyavirahakukUlaH ko'pi noccaiHzikho'pI'ti vAcyam / evaM nAzAdizabdo'pyadarza navAcyapi / tathA . kAlindayAH pulinaplAvi kAJcanaM sataraGgakam / dyotate suratasvastA veNiH zroNigateva te // 15 pratra kasya jalasyAJcanaM gatiH kiMvA kAJcanaM kanakamiti sandehAt sndigdhm| tena 'pulinAplAvinI dhArA dhanavociryamasva suriti pAThe doSA. taraca nazyati / yathA vA kRSNo'syA vazavartIti vadanAhadanaM gtaa| candrAcandre padaM kRtvA stutyA kIrtiH pramAti te // 16 patra 'stutye ti, tRtIyayA stavena, kiM stavAheti vA, sndehH| tena 'kauti mati te bhuvI'ti vAcyam / kthitm| ayantu sarvathA na tthaa| zrIkRSNa grAha-kAlindyA iti| doSAntaraJcetikAnamiti zabdo napuMsakaH-veNiriti za daH strIliGgaH ata upa mAyA liGgabhedarUpo yo doSaH so'yatra pakSe nAsti / kAJcana ya ka na kAryatve lokArthaH sanachate i tyaparituSyavAha -yathA veti| yahA'tra nalAJcanasyArtha lAprasiddhatvAt nihatArthavamevetyata Aha-yathA veti| lajitA zrIrAdhA pratyAha-zrIkRSNo rAdhAyA vazavAti kIrtivaMdanAdadanaM gatA satI ekasyA sakha candrAdanya yA mukha candre padaM caraNaM kRtvA sarvaghAM sukha candraM prayAti / Page #409 -------------------------------------------------------------------------- ________________ dazamaH kiraNaH | 361 tava nayanacakorIpucchakacchAbhighAtavyathitahRdayavRttInIva naulotpalAni / kamalamukhi ! janebhyo lajjayA na prakAmaM dadhati divasamadhye mudritAnyeva santi // atra 'pucchakacchAbhighAte' tyAdinA nirjitatvameva lacyate / sA ca lacaNA duSTeva / 'lakSaNA sA na karttavyA kaSTenArthAgamo yataH / Slokavarttik&. na yatra zakyasambandho na rUr3hirna prayojanam // ' tena neyArthamidam (ga) / tena 'tava nayanayugazrIsAmyalezaM na labdhu' ti pAyAm (a) / wr faeratfar samAsagatAnyeva / Kumarila Bhatta.-- I yamunAjana RjyotirudayasmitamAlibhiH / tvammukhasya tulAmAptumudavAsatapo dadhe // 18 atha yamunAjanakaH sUryastasya jyotiSa udayena smitazAlIni padmAni tai:, iti klezata evArthAvagatiriti kliSTam / nAyaM pauSpaH na khalu dhanuSo nApi maurvyAzca nighno mugdhe ! digdhaH kimamRtarasenaiva kiMvA viSeNa / nirmukto'pi prakaTamasakRddIcyate mucyamAno rAdhe ! ko'yaM tava ratipateH SaSThabANaH kaTAkSaH // 18 1 > atra SaSThatva vidheyaM tattu samAsena guNIbhUtam - ityavimRSTavidheyAMzam / tema 'mugdhe' ityatra 'rAdhe' iti kRtvA ' SaSThaH ko'yaM nayanamadhike pazcabANasva ral vikakhitAni nIlotpalAni divase mudritAnyeva santovyata hetu: - zrIkRSNaH priyA~ pratyAha - taveti / yatrotpalAnAM divase mudraNe kAraNaM labjA, tasyAH kAraNaM priyAnayanakarttakaM tannimitatvaM tasya bodhaH pucchakacchetyAdinA na bhavati / tatra nirjitatvarUpe'rthe kasyApi padasya zakyasambandho na bhavatIti na tacayA sambhavati / yadi yathAkathaJcit kaTena zakyasambandha N khIkaroti (2b) tadA kaSTa gamyatveneyaM lakSyA durevyarthaH / cakoyyA puccha (ga) lakSaNA seti va momAMsakAnAM zabdazaktiniSNAtAnAM mataM sapramAbopanyAsamupaM sthApyate kaustubhavadbhiH / dvitIyakiraNa TippaNe'smAbhiretadanuSaGgi vivecanaM suucitm| rUpau ( 22 ) ' sAhacayya na lace 'ti (Ga) pustake pAThaH / (2b) evaM sarveSva vAdazaM pustakeSu / Page #410 -------------------------------------------------------------------------- ________________ 364 bAba' iti pAThe sAdhu ? | alaGkArakaustubhaH / yathA; vA akRtaM sukRtaM kiJcidataptaJca tathA tapaH / bhaveyaM yena te nAtha ! karuNAlavabhAjanam // 20 atra naJAM prAdhAnyam, tasya samAsena guNIbhAvaH - evaM lavasya vidheyatvena samAse guNIbhAvaH / tena 'na kRtaM sukRtaM kiJcinna taptaJca tathA tapaH / mayi yena bhavedyAtha ! karuNAyA lavo'pi te // ' iti sAdhu / tathA - ' udayati zazI zrIrAdhAyA na tanmukhamaNDala' mityatra ( 5ma kiraNe 41 zloke ) nakArasya prAdhAnyAcca guNaH / yatra tu vizeSAbhidhAnaM tatra naJaH samAso'pi na duSyati / amArjita sucikkaNairanabhiSiktadhotojjvalerabhUSitamanoharairananuliptasat saurabhaiH / tamAladala komale nayanakaumudIkandale - yathA- raho kimidamaGgakaiH sphurati nIlamAdyaM mahaH // 21 atra 'sucikkaNAdivizeSaNAbhidhAne'mArjitAdiSu naJaH samAso guNa eva, tadrUpatvameva vidheyam / nAto vidheyAvimarza: yathA 'apItI kAdamba' miti daNDinaH (kAvyAdarze 2ya paricchede 200 tamaH zlokaH) / yathA vA--anAsaktaH karma kurvanrasakto viSayAn juSan / apramatto bhajan kRSNa' na sa taistairniSadhyate // 22 ghAto nIlotpale na sambhavatIti lacaNA'bhAvavIjaM jJeyam ( 3 ) / na kRtamiti-vottaravAkyagata 'yat' padena 'tat' - padApekSA nAstIti bhAvaH / yatra nana - tatpuruSe uttarapadaprAdhAnyAdidheyasya nano'prAdhAnyaM doSaH / kadAcidi rahajanyonmAdena candrAdIn zrIrAdhAS'dyavayavatvena jJAtvA dighorSayA dhAvantaM zrIkRSNaM prati madhumaGgala vyAha - udadyatoti / voko'yaM prAgvaprAkhyAtaH / ora nakArasya prAdhAnyAdu guNa eva natu doSa ityarthaH / yatra nasahita samastapadArthasya vizeSAbhidhAnamapekSitaM bhavatIti tatra nayA saha sabhA'pi na doSaH / graho AzcaryaM kimidaM zrIkRSNAsvarUpamAdAM nIlaM mahaH komalAGga : karaNaiH sphurati / kathambhataiH ? netrANAM prakAzikA yA kaumudI tasyAH kandale raGkarakharUpaiH tadrUpatvamiti prayojane ca zakyasambandhAparihAreNArthakalpanAyAM lakSaNA'vakAzaH - yatrAzakyaH sambandhastatra lakSyA niravakAzeti neyArthatvaM zabdasya doSaH / tadAzrayaJca vAkyadUSayamiti tatparihAro (3) ava pATho na kuvApi samyaGiti pratibhAti / 'nIlotpale na sambhavatIti lacaNAbIja' miti (kha) pustake, 'nIlotpalena sambhavatIti ( ga ) pustake, 'nIlotpala!na sambhavatauti lacaNAbInaM jJeya' miti (Ga) pukhake, 'nIlotpale na sambhavatI 'ti (cha) pustake / evaM pratyekaM pRthagvidhaH pATha upalabhyate / Page #411 -------------------------------------------------------------------------- ________________ . dazamaH kiraNaH / 265 yathA SA-apUtaH pUtatAM gacchedavijJo vijJatAM vrajet / aguNI guNitAmeti kRSNe bhakto bhavedyadi // 23 yathA vA 'anurAdade so'rthAn' (Raghuvamsam I. 21) ityAdi kaalidaasH| yatra naJaH prAdhAnyena doSAntaramApati, tatra doSa ev| yathA 'giro na haritatparA dRgapi na harIkSottara' tyAdau kiM giro na haritatparAH, kiM, haritatparA giro na, kiM, giro na, kutaH, haritatparAzcediti sandehaH syAt / tena 'girastvaharitatparA dRgapi ca harIkSApare'ti sAdhu / vinA zapathamAlInAM vinA kRSNasya namratAm / na sammukhaunA'sItveSa rAdhe ! kastava durgrahaH // 24 'atra durgraha' iti durAgrahavAcI ca, grahavaiguNyapratipAdakatvena viruhamatikat / 'vinA zapatha'mityatrApi 'vinAza'zabde'pi viruvtaa| tena 'Rte zapathamAlInA miti paThitvA 'rAdhe ! ko'yaM durAgraha' iti pAThyam / yathA- . samAMsamInAvali cArayadbhirgavAM kulaM banavabAlabandaiH / vRndAvane kautukakelilolaH punAtu vaH zrIvrajarAjasUnuH // 25 amArjitasucikaNatvameva vidheyaM na mArjanAbhAvo vidheya ityrthH| evamapItetyAdau pAnAbhAvo na vidheyaH, ato nalA saha samAse na dossH| anAsakta iti-atrApyAsatyabhAvo na vidheyaH kintu Asatya bhAvaviziSTakarmakartatvameva vidheyamiti bhAvaH / ayana riti-tathAcAkAGgAbhAvaviziSTasya puruSasyArthagrahaNakatatvameva vidheyaM, natvAkAGkAbhAvo vidheya iti bhaavH| nA iti-yatra nabhaH prAdhAnyaM taba vimuSTavidheyarUpadodhAbhAve'pi doSAntaramApatati tatra doSa eva saH / tadevAha-gira iti / kiM giro haritatparA na, kiMvA haritatparA yAstA giro na, kiMvA etA giro na bhavanti yato haritatparA na iti sandeharUpo dossH| teneti-atra haritatparatvAbhAvo na vidheyaH kintu haritatparatvAbhAvaviziSTavAkyatva meva vidheyam / eva haridarzanAbhAvaviziSTakatvameva vidheyam -ato nAvinTaSTavidheyadoSo, nApi sndehdossH| samAkhonAminA zreSThA nAsi / tathA ca pUrva sammukhInAmAnukUlyavatInAM priyANAM madhye 'vazyaM mAdhyaH; nihatatvAprayukta tvAdisthaleSu tvarthopasthitibAdhA prayogavidhiniyantritA zAkhavizeSaparidRSyasAmarthyA ca prasiddhipatA cetyeteSAM parasparaM bhedH| kiMbahuti-etaca nibandha Page #412 -------------------------------------------------------------------------- ________________ 'alaGkarakaustubhaH / patra mAMsamInAvalisahitamiti viruddhmtikt| evam akAryamitra bhavAnIpatirambikAramaNa ityAdayo'pi viruddhmtiktH| kiM bahunA, priyatama-vallabhatametyAdayo'pi priyAntaraM vallabhAntaraJca pratipAdayanti / tena te'pi tthaa| priyatamAprabhRtayastu na tathA, aucityAditi kecidAchuH (ga) / cUSaNavAntAdizabdAstu na tathA, kavibhiH prayuktatvAt / eSAM samAsagatatvena dimAtramudAharaNaM kriyate / samAsa gatazrutikaTu yathApracakrame vikramavikrayaM bhuvA suvakrayA'sau raticakramakramAt / suniSThuraSTrayata kaTAkSasauSThavA goSThAdhirAjasya sute visaMThule // 26 atra parAI samAsagataM zrutikaTu / samudAyena pratikUlavarNatvAta prakRtarasAnanuguNam / 'visaMSThula' iti samAptapunarAptaJceti-parivRttI mUlanAzaH / evamanye yathAsthUlaM jeyA vAkye tathaiva ca // 343 kA yutasaMskRtyanarthakaM nirarthaka varjayitvaite zrutikAdayo doSA anumeyAH / krameNodAharaNAni-'pracakrame vikrama vikraye' tyAdi vAkyameva ( 26 zloke ) tvaM zreSThA'soridAnIntu tathA na bhvsauti| gavAM kulaM kathambhUtam ? samAMsamInAvaliH prativarSa prasUtA gozreNiyaMtra tthaabhuutm| 'samAMsamonA sA proktA sate yA prativatsara' miti shbdaarnnvH| na kArya kintu khata:saha mitrm| bhavasya patno bhavAnI, tasyAH patiriti bhavabhinnopapatibodho jAyata iti viruddhamatikRt / evaM 'ramaNa' zabdo'puApapati yanakti- ataeva rAdhAramaNa iTucyate, na rukminniirmnnH| te'pi priyatamAdayo'pi viruddhmtikRtH| aucityAta kaviprayuktatvenocitatvAt (g)| __svavikramasya vikrayo yatyayo yatra tathAbhUtaM raticakraM vipriitsmbhogsmuuhm| akramAditi-khakramaviruddhaM puruSakramamArA, lyavalope pnycmii| prataM nikssiptm| visaMchale puruSakramaM vihAya strosaMsthayA sthite| parivRttI nighaNapadaprayoge mUlasya samastazloka patA matoddhodhaNaM, paraM granthakabhitra 'kaciditi yadacisa canaM tat zrIkRSNa eva vallabhatamo nAyakaH nAparaH prAkRtaH kazciditi bhaktamatapakSapAtakakSIkRtamiti prtibhaati| priyatamA pratipadaprayoga ekasya bahInAM vanabhAnAM nArINAmocityahAniprasaGgAbhAvAnna doSatvamiti tessaamaashyH| vyatra TIkAkadukto'rtho kaviprayuktatvenetyAdi mnojnyH| viSNu syandanaitikaciccandA: parittisahapUrvAvayavAH, kecit parittimahottarAvayavAH, Page #413 -------------------------------------------------------------------------- ________________ dazamaH kiraNaH / shrutikttu| yathA vA-kaSTamaSTApadasyedaM dauSThavaJca sudhaasstthrH| ___ varSaNo dhanayA puNyA tuNDena ca tava priye ! // 27 sudhAchurazcandrasya yA kiraNena / atra vAkyameva tathA / lekhairduzcayavanapraSTha : surajyeSThayAdikairapi / vandAmAno vidhU rAtu zAtaM zyatu ca duSkRtim // 28 lekhairdevaiH, duzcayavana indraH, surajyeSTho brahmA, vidhuH zrIkRSNaH, rAta dadAtu, zyatu kazaM krotu| atra lekhAdizabdA: murAdivAcakA prapi meSAdikaM vinA kavibhiraprayuktAH-tena vAkyamevedamaprayuktAm / kSamAkSamAdharAnantamakaradhvajala vinaH / pravante zaivyasugrovameghapuSpabalAhakAH // 28 atra kSamA'dayo balAhakAntAH zabdA: kSAtyAdibhiH prasiDenihatArthAH / tathA hi kSamA kSAntiH, kSamAdharaH kSamI, anantaH paramezvaraH, makaradhvajaH kAmaH,zevyaH ziviputraH, sugrIvo vAnararAjaH, meghapuSyo jalaM,balAhako megha:etaiH prasiddhaiH pRthvI-parvata-vyoma-samudrA bhagavato hayAzcatvArazcAprasikSA vyaahnynte| yathA vA- sAmudra navanItaM ca mahAriSTizca nandakaH / harivatsazayAsatrau gatAM zAtaM sadaiva vaH // 30 atra sAmudraM navanIta kaustubhaH, mahAriSTinandakaH khaGga, vatsaM vakSaH, zayaH pANiH, ete mAmuTralavaNa navanIta-mahotpAta-samRdhi-tarNaka-zayanaiH prasidanihatAH-iti vAkyameva nihatArtham / viSNusyandanaparNAnAM pRSadakhena dhAvitAH / nipetuH kAzyapIkAntAH kauNDinyAH karapIr3ane (ga) // 31 patra 'viSNusyandanA' dayaH zabdA viSNurathAdaya iva garur3Adyartha na bodhayanti, tenAmI pravAcakA iti vAkyamevAvAcakam / parNaH pakSAH, dhAvitAH kampitA:, kAzyapIkAntA mahokharAH, kauNDinyAH rukminnyaaH| syaiva nAzaH syAt / varmaNo dehsy| dauSThavaM duHsthtaam| dauSThavamapi yAkaraNasiddham / kSameti-kSamAdIna lavina: za yAdayo bhgvtshctvaaro'shvaaH| viSNusyandaneti (ga) - yathA viSNurathazabdo garur3avAcI na tathA viSNusyandanazabdaH (g)| valace pakSe zuklapakSe kevAdhidaralAnAmabhayatraiva parivRttau bAdhA, eteSAM ziTaprayogataH saMsthA'vagantayati na nUtanatayA teSAMsadbhAvanaM smiiciinm| khAnapAnAdauti-yamana Page #414 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / valace prakSe'yaM divasapariNAme zazadharo diviSThaM kuThaM vA na kiraNakalApaM vikirati / tathA'pi draSTRNAM nayanakusumaM vyomasaraso mahAproSThaklkAkatirapi kulokapriyatamaH // 32 pRthivosthAdivAcino'pi kuSThAdayaH zabdAH, kuSThaM vyAdhiH, nayanakusumaM nayanavyAdhiH, kulokaH kujana:, ityanucitArthapratipAdakA: / tenedaM vAkya manucitArtham / 368 khAnapAnAdisAmagrI nAdyApi bata sAdhitA / kRSNo'yamAgataH prAyo bhalla te gallacarvaNam (ga) // 23 khAnapAnAdayaH zabdA grAmyAH / koSebhyo'nnamayAdibhyo vizvAdibhyazca yaH paraH / sUte prANapatiH kRSNaH saubhAgyaM kimataH param 1 // 24 atrAva mayAdayaH paJca koSAH, vizvataijasaprAjJAstraya AtmAnaH, kevalaM vedAntazAstraprayuktatvAdapratItAH, tenedamapratItaM vAkyam / apAnenAbhojane nAmehanenApi khidyase / kiM te tapakhin ! kaSTena bhaja kRSNa sukhI bhava // 35 atra 'apAnAdayaH' zabdAH pAnAdyabhAvavAcino'pi apAnAdikamarthaM bodha - divasapariNAme parA / proSTho sapharI matsyavizeSastasya valkaM tvak / aparAhna - candrasya zobhAyA abhAvAt matsyavatkAla titvaM kSetram | yazodAM prati zrInanda grahakhAneti - tava gatacarvaNaM bhatam / vgrahameva zrIkRSNAsya bhakSyabhojyasampAditeti vAgvAyo thaivetyarthaH / " parasturIyaH / atreti -- annamayajjJAnamaya manomaya vijJAnamayAnandamayA iti pacca koSA: tathA jIvAtmano vizvataijasaprAjJA ityavasthAtrayam / tatra jAgraddazAyAM jIvAtmano vizva iti saMjJA, svapnadazAyAM taijasa iti, suSuptidazAyAm prAca iti ca vedAntazAstra eva prasiddhAH, nAnyatra / vyapAnena pAnAbhAvena pace'dhovAyunA / evamabhojanenetyanena zabdazakyA'medhya bhojana mevocyate / tathA'mehanena mehanaM snigdha tailAdisecanaM tadabhAvena pace mUtrAsecanena / khAnApineyamba para zabda sannivezaH / 'bhata' galacavaMga' mityAdiSvapi bhASA vibhASApracalitaprakAratayA'rthasUcanA | surAcArya: (rAlaya iti - vyavAvazcotprAsa paratayA ditIyArthasambhAvane na doSasparza iti smaraNIyam / Page #415 -------------------------------------------------------------------------- ________________ 368 269 dazamaH kiraNaH / yanto'nIlAH, bodd'aavycktvaat| amehanaM nehAbhAvaH / vaco vAntasamaM tasya prakRtistasya duHkhadA / utsargo'pi viSaM tasya yo vaiSNavavinindakaH // 36 patra vAntAdayaH zabdA jugupsAdAyinaH, pravRttirvArtA, utsargoM dAnaM, pakSe vir3a tasargabodhakam idantu jagupsAdAyi / kintu vAntazabdo vm| dhAtuprayogArthAnsarasaMkramitadhvanyAdau na dossH| yathA-'vAntarakSaramUrtibhiH sukavinA muktAphalairgumphitA' iti (Anargharaghava I) murAriH / stimitamRdulacInohAntakAntorupInastanajaghananitambadyotadhArAprahAraiH / jitamapi bhujapAzaiH kAntamAbadhya zRGgA haraNakutukakhelA subhruvo nATayanti // iti kndrpmnyjrii| 'mA vama saMNa viSamiti sAtaGgaM pitAmahenokta' iti (Aryasaptasati, 3.) govaInaH / saGketaM sA piTavane cakArAdya tapakhinI / jIvitezasya saMjJAyai raGgiNI maGgalakSaye // 37 pivane piturudyAne, tapakhinI virahiNI, jIvitezaH kAntaH, maGgala. kSayaH maGgalagrahamityAdibhiH zmazAna-yama-maGgalAbhAvAH prtiiynte-itymngglm| vidvatsabhAyAM bhAsi tva doSAkara ivojjvlH| vidyayA ca tathA dhIraH surAcArya : surAlaye // 38 patra ki doSANAmAkaraH kiM doSAkarazcandraH, kiM murANAmAcAryaH, . kiMvA murAyAmAcAryaH, emaparo'pi-iti sandigdha vAkyam / haricaraNaratnakiraNojjAgaramambhodakusumajanmanAM gahanam / anuharati prasavAzugardananiTrotthayuvatimukha suSamAm (gha) // 38 gopIbhiH saha zrIkRSaNasya jalakrIr3A vrnnyti-stimiteti| ttnggeti| jalayantrAharaNakhelA nATayanti / 'haGgapradhAne zikhare vidhAne jalayantra ke' iti / aparo'pauti-surAlaye devara he pakSe mdiraa'lye| sUryodayena praphullAnAM kamalAnAM gahanaM vanaM karta kandapaMkrIr3A(gha) haricaroti-anAvyA gautisaMjJAyA dvitIyaH pAdo doghaTa svAbhAti, 'kusamajatuSarSA vana miti pAThesarva nirmlm| 'gahamamiti kAnanasAmAnyArtha prayogo 'vizeSaNamAnaprayogo Page #416 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / atra haricaraNaM viSNupadamambaraM tasya ratnaM maNiH, dyumaNiH sUrya ityarthaH / ujjAgaraM praphullatA, prabhodakusumajanmAni kamalAni, prasavAzugaH kAmaH, kUrdanaM keli:-iti neyaarthaaH| iti vAkyaM neyArtham / zrIkRSNasya janAnAM nirUpadhi vihitA pdaambhoje| ____ zamayati sukkataM janayati duSkRtamakAntanirmalA hi matiH // 40 patra zrIkRSNasya caraNAmbhojanihitA janAnAM matirduSkRtaM zamayati mukkataM janayatIti vaktavyaM yathAsthitaM kliSTam-iti vAkya meva kliSTam / . navaM vayaste'dhikasaukumAyaMtA priyaanuraagaamRtsindhurtvtaa| yathottara vRddhimatI guNAvaliH kA te samAnA bhavatIha rAdhe ! // 41 atra 'adhikasaukumAryatA' 'priyAnurAga'tyAdi ca vidheyam / tacca samAsagatatvenAvimRSTam / tena 'navaM vayaste sukumAratA'dhikA priyasya ca prema navaM navaM bayoti sAdhu / prasamAsagatatve'pi vAkyAvimRSTavidheyAMzatva draSTavyam / yathAsaubhAgya mama punaretadeva kRSNa ! yat kAntAgaNagaNane mamApi lekhaH / patrAyaM yadadhika Adarasta detanmAhAtmaya tava paramuttamaM lapAyAH // 42 patra 'etadeveti vidhyaM, natvanuvAdyam-tattu pazcAvizanApyanuvAdyameva jAtam / yathA vA-apAGgabhaGgena dhati dhunote kalena veNozca hiyaM lunote / kulaJca zIlaJca punaH punIte sparzana yo'sau purataH priyaste // 43 patra yo'sAvityetayoH padayoH pUrvamanuvAdyaM hitoyantu vidheyaM, satrikaSTatamatvena dvitIyamevAnuvAdavat pratibhAsate / tena 'sparzana yaste sakhi ! so'bhyupaitI'ti vAcyam / janyanidrAyA utthitA yA yuvatistasyA sakhazobhAM harati / samAvagatatvaM vinA'pi vAkye'vimTaevidheyAMzatvaM smbhvtotyaah-asmaaseti| 'etadeva maubhAgya mama puna rityanvaye etadityasya vivakSitaM vidheyatva na sambhavati, paJcAnidezAt ; kintvanuvAdarUpatvameva jAtaM tasya, ata: 'saubhAgya'mityasya vidheyasyAviTachavidheyAMzatvam 'anuvAdyamanukke va na vidheyaM prayojayediti vacanAt (4) / atra vidheyAntaramapyAha-sparzavizeSyapratipattAviti kathaJcit smaadheyH| te te guNA iti-etadartha 'vilAsaceTAH sakhi kezinAzima (33) ityAdi po 'antanti marmANi guNA ghaNA.ive'ti vAkyaM tulniiym| (4) "kimbi'nyAdi pAka mudritapustaka evopalabhyate / Page #417 -------------------------------------------------------------------------- ________________ dazama: kirnnH| evaM prastAvato yattadoH sambandho'pi vicAryate / tathAhi yatra hi prakrAntAsihAnubhUtArthaviSayastacchandaH tatra yacchando nApekSitaH syAt / yathA-vRndAvane candanavAtazote sacandrikAyAM nizi sundriibhiH| kalindakanyApuline'tiramye sa rAsalAsyotsavamAtatAna // 44 pratra 'sa' iti prakrAntaM zrIkRSNa meva prstoti| 'sa rAsalAsyaM vitatAna kRSNa' iti pAThe 'sa' iti prasidimAvadyotakam / / sA kAntirakAntarasAyanaM dRzAM sa vAgvilAsaH zravasA sudhAzravaH / tahIkSitaM premarasasya durdinaM kadA punameM viSayo bhavithati // 45 atra tacchabdo'nubhUtArtha:-evama simavarthe vIsA'pi dRzyate / te te kaTAkSAH sa sa vAgvilAsastattat smitaM tattadasImadhAma / te te guNA hanta samastameva mamAdhunA kantati mama mama (gha) // 46 evaJcottaravAkyasthI yacchandaH pUrvavAkyasthatacchandaM prati na sAkAraH / yayA-trailokya lakSmomukuTaikaratnaM zrIkRSNa eva praNayena mevyaH / / yena khakIyaM padamAdareNa pradIyate muktyadhikaM bhajAH // 47 anottarapadastho yacchandaH khAcchandAnava zobhate / pUrvavAkyastho yacchaSTa uttaravAkyasthaM tacchadaM prati sApacaH-yathA 'yena svakoya'mityAdyuttaramaI pUrvAI yadi bhavati tadaiva tcchndaakaahaa| tena 'bolaNa eva praNayAt sa seya' iti caturtha caraNa pAvyam / iyoranupAdAne'pi yorathaH kacidavagamyate / yathA'smadguroHna vAdinigrahaH kAryo na ziSyAnugraho'pi ca / ubhayAyitarUpasya manaso yubhayaM matam (gha) // Srinatha-Bhagavatamatadipika-Introduction neti| pratipratyayamAdAyA'malAka'mityatra bahuvacanasyApi vidheyatvaM jnyeym| evaM mmaapobnekvcnsy| ayamarthaH mamaikasyApi tvajjanamadhye lekhazcettadA sakhIsahitAnAmasmAkaM bahInAmidaM saupagam-alAsmaniSThabahuvacanasya tathA khaniSThekatvasyApi vidhAna jnyeym| adhunA mAtharaviraheNa yAlA zrIrAdhikA'ha-tattat saumArahitaM ghAma prabhAvAdi samastameva marma marma sntti| zoke viraktinaM dussyti| yoyttdoH| navAdIti-etaca granthakladguru caraNAnAM zrImahAgavatamataniSkarSamAviSkatakAmAnAM baSyavANAM zrInAthAcAyAvAM saprazrayamAtmamatanivedanamiti zrIbhAgavatamatadIpikAkha.. Page #418 -------------------------------------------------------------------------- ________________ 32 alaGkArakaustubhaH H / atra yo vAdI bhavati tasya jigISA me nAsti, yaH ziSyo bhavati tasmi - anugraho'pi nAsti / kintu mana eva ubhayAyitaM tena tasyaivobhayaM nigrahAnugrahau - iti vAkyaddaye pUrvavAkaye yattadorabhAve'pi yattadarthaM pratyAyakatvam / tathA 'sA' viti zabdaH sa ityasyArthaM nAbhidhate / yathA guNAnAM nikaSa, guNAnA-mutpatibhR mirbhavatI ca rAdhe ! janastRtIyaH kathamatra yogyo yena ddayordotyamuraukriyeta // 48 atra 'sa' ityarthe na asau-zabdaH, api tu prakAnta evArthe / yadyapi 'yaste priyosat na jahAti pArzva' miti yacchabdAnantaraM vyavahito. 'pyadaH zabdastacchabdapratItau samarthavadbhAsate tathApi vinA tacchabdAntaraM na vAkyArtha paripoSaH / tacchandopAdAnenaiva sa syAt / yathA--'yasta` priyo'sau sa tavaiva pArzve' iti / yasta` manoratnaharaH sunetre ! navonanIlAmbuda vRndakAntaH / rAkendu nindA karavaktra bimbo mayA'yamAloki vana prayAntyA // 48 yattu (5) kacididam-zabdavadadaH zabdo'pi tacchandArthamabhidhatte, tattu tadyathA naikavAkya stham, uttaravAkyasthameva tathA, natu yo'yaM so'sAviti yacchandanikaTatva, tathA sati prasiddhArthabodhakameva, yathA yacchanda nikaTastha stacchandaH or ye paNDitA ste vAdighu nigrahaM ziSyeSvanugrahacca kurvanti / etad yameva teSAM sAdhyaM bhavati mama tu taddyaM sAdhyaM na bhavati, kintu manmana eva mama vAdi / tathAhi re manastvaM bhagavacchIkRSNakIrttanasmaraNAdau tiSTha, viSayeSu madAmA tiSThati madAjJAmanaGgIkurvat sadA viSayeSu tiSThati ityato bhagavaccaraNAzrayaNarUpabalena tanmano jitvA ziSyaM kariSyAmi / paccAt bhagavanmadhuranAmakIrttanAdau nimajjanarUpAnugrahaM manorUpaziSya vidhAsyAmItyata grAhana vAdIti / ubhayAyitarUpasya vAdiziSya svarUpasya manasa ubhayaM nigrahAnugrahau mataM mama sammatam / mayA'yamAlo kItyata 'idam ' - zabdastacchandArthabodhakaH, tadadaH zabdo'pIti yadukta, tattu naikavAkyastham api tUttaravAkyasthameva / yacchanda nikaTasyaM tacchabdasya prasidvArthabodhakatva udAharaNamAha / rAdhAmAdhavayoryat tat prasiddha prema tat kiM varNayituM zakyam / kAra dvitIya'tat' zabdena saha 'yat' zabdasyAkAGkSA, tenaiva 'yat' padaM nirAkAGgam yataH prathamaM nibandhasyopaSTambha sthitam / paramasahRdayatvAditi na pratyayaprayogakRta citrAcA nizca sutarAM lakSyA / parivRttau mUlanAzasambhAvaneti na kRtA tavecchA granthakRtA / devA iti (5) ' tattu tabatheti' pratyaMzadayasya sthAnabhraMza: (kha) (Ga) (cha) pustakeSu / Page #419 -------------------------------------------------------------------------- ________________ prasiddhArthamevAbhidhatte / tadyathA dazamaH kiraNaH / x72 rAdhAmAdhavayoryattat prema kSemakaraM mahat / tat kiM varNayituM zakyaM girA devyA'pi karhicit // 50 'tat kimiti punastacchabdenaiva nirAkAGgam / evaM prAgupAttasya yacchandasya vIpsAyAmuttaravAkyasthasya tacchabdasyApi vIpsA karttavyeveti na niyamaH, tadakaraNe'pi doSAbhAvAt / yato vIpsApratipAdyaM yat kiJcicchandArtharUpaM tadevottaravAkyasyaika tacchabdenaiva samaya te, uttaravAkya sthitisAmarthyAdeva / yathA - guNA api kApi bhavanti doSA doSA api kApi guNA bhavanti / yo yo guNasta e sa sa tAdRgeva doSastu yo yo na ca tasya lezaH // 51 ana TatoyacaraNe dvayorapi vIpsA, caturtha caraNe yacchaSTasyaiva / uktodAharaNahaye prAmANyaM yaM yaM vyatIyAya patiMvarA sA vivarNabhAva: sa sa bhUmipAla:' (Raghu VI. 68 ) iti kAlidAsaH, 'yadyat pApaM pratijahi jagavAtha ! 'namrasya tanma' (Malatimadhava I.) ityAdi bhavabhUtiH / padAmbujaddanda parAgavAhI supAvano'yaM tava mAtarizvA / lalAga he vaiSNava ! puNyayogAt pUtaH kRtArthazca kRto'smi tena // 52 atra mAtarizvA lalAgeti tava mAtari vA lalAgeti virudyamatikaddAvyam / atha padAMze'pyete zrutikaTThAdaya iti yadukta N tadudAkriyate / paramasahRdayatvAt sarvabhUtapriyatvAdbhagavadanugatatvAt sarvadA durlabhatvAt / jagati kati na dhanyAH puNyadehA hagantairapi ghanamaghabhAjAmapyavaM nAzayanti // 53 'tat' padaM prasiddhArthameva / tadubhayasyodAharaNamAha-guNA iti / kasyacitpuruSasya pANDiyAdayo guNA apyasatkhaGgena doSA bhavanti / ukta hi devA (gha) caturthaskandhe - vidyA'dibhiH 'ta guNaiH ghar3abhirasattametareH' / evaM khopuvAdisahitagRha rUpadoSA api satsaga guNA bhavanti / ukta N hi dazame (14136 ) brahmaNA - ' tAvadrAgAdayaH stenAstAvat kArAgRhaM yahamiti / atra tu yo yo guNa: sa sa tADagetra guNarUpa eva, na kadAciddoSarUpaH / dethe iti syAt / vyAdarza pustakasaGkalayituH pramAda evAyaM na tu bhAgavatapurANe'sAmAnyavyutpattimatAM TIkAklacaraNAnAm / tathA ca (4 / 3 / 17) deva prati bhagavato bhavasya vAkyamvidyAtapovittavapurvayaHkulaiH satAM guNaiH SaDbhirasattametaraiH / smRtau itAryA tamAnadurdaza: stabdhA na pazyanti hi dhAma bhUyasAm" iti / vyasattamAnAmitaraiH doSabhUtairityarthaH / tvAt samAsaH kathaJcit samAdheyaH / Page #420 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / atra-tvAt-tvAt-tvAt-tvAditi zrutikaTutvam (gha) / satprItimattAM tava kiM vadAmaH sarvatra te kRSNa ! samaiva dRSTiH / svabhAvarAgA na bhavanti nUnaM kvacidvirAgAH kacidUr3harAgAH // 54 padAMza mattazabdaH cauvArthena nihatArtha: tena 'proteH prabhAvaM tava kiM vadAma' iti pAvyam / tava tanvaGgi ! taralairapAGgAnAM taraGgakaiH / paJcayoriSavaH paJca rAdhe ! syuH zatakoTayaH || 55 iti padAMzagatam / 'apAGgAnA 'miti bahutvamanarthakaM tena 'tava tanvaGgi / nikarestaraGgAnAmapAyo' riti pAThyam / yathA vA 'dUrAddrAvayate'vaguNThanapaTaM vAmAGgulI pallaverabhya mayi saGgate karayugene 'tyAdi (5ma kiraNe 88 lokaH) / atra 'pallavai'riti bahuvacanamanarthakam / tena 'lolAGgulimudraye tyAdi pAThyam / vijeyaH kAmasamare rAdhayA mAdhavo mudA / sakhImaNDalamadhye 'pi prajagalbhe na tatrape // 57 patra 'vijita' iti kta pratyaye vAcya' 'vijeya' iti khyat-pratyayo'vAcakAH / tema 'jito'pi sArasaMgrAma' iti pAThyam / zirISapuSpAdapi pelavaM vapurdhunoti yasyAH zayane'pi kausume / prAdarzacchrAsasamIraNAdapi mantrAyatIdaM sahate tathA vyathAm // 58 catra 'pailava' mityanolaM vrIr3Ajanaka, tena 'komala' miti pAThyam / vyazobhayatraiva vIczvaH / evaM yo yo doSastasya tvayi le gro'pi nAsti - - yacchanda eva vIpsA, na tu tatpade / saditi - sarvatrAsaneSu kaMsAdiSvapi mokSadAyakatvAt samaiva tatra kRpAmayI dRSTiH / jagadarttino janAstu sarvatra svabhAvasiddhAnurAgaviziSTA na bhavanti kintu kacihna SiSu virAgAH kacidanukUleSu janeSUdarAgA bhavanti / kAmakrIr3Apracure jalayuddha holikotsavA dau rAghayA vijeyaH vijito'pi mAdhavo'hameva jitavAniti mithyA pragalbhe, natu aad | diviSThAnAmiti padAMze viSTha eti nirdezAdazlIlam / evaM pUyate ityAdau pUya diviSThAnAmiti - evaM pUyata iti ca - etaca gorvANavANyA pUrvatara vaiziSTaya vilakhitAt sthitimaditi na nityatA'sya svIkAyyA, paraM 'kuru raci' mityAdi prAcInataragranthakArAdidarziteSu sthale viva kRtrimatayA vicchittihAnikara mitya nityadoSAspadam / doSAyAM nityAnityatvatyayasyAH dhvaniprasthAnAcAyaiH pUrvervizadaM vyavasthApiteti sevAtra pramANam / pUrvaineyArtha Page #421 -------------------------------------------------------------------------- ________________ . dazamaH kiraNaH / / 375 diviSThAnAM klezakarAH zatazo ditinandanAH / hatA hokena hariNA hariNA hariNA iva // 58 atra 'diviSThA' iti padAMza jugupsA'zlolaM, 'devatAnA miti pAvyam-evaM . 'pUyate' 'pabhipretAdizabdAzca / - mRgAkSINAM kAmaraNe nizceSTAnAM vapuH spRzan / dakSiNo'yaM jagatprANaH praNayI samapadyata // 12 patra 'maraNa' iti padAMze'maGgalAnIlaM, tena gopikAnAM ratiraNe niHSya ndAnA'miti pAThyam / nIlAmahAro hariNIdRzAM vtsruhopri| sarojakorakagato bhRGgasaka davAbabhau // 63 patra 'vatsa'zabdena vakSo lakSyate-taca neyAyeM padAMzagatameva / tena 'vakSoruhoparI'ti vAcyam / yadyapi pUrvapadaparivattisahamuttarapadaparivatti sahamubhayapadaparivattisahaJceti prAgevoktaM tathApi teSAM yathAprasiddhi parittiH kaaryaa| sA tu mahAkaviprayogataH sahRdayahRdayAdUSaNAJca samucitA bhavati / nahi sarvAnyekapayAyoktAni padAni privttikssmaanni| yadyapyayamaprayukta eva doSastathApi pUrvanairyArthatayA'yaM bhedo likhita iti likhitam (dh)| atha vAkye'nye'pi doSAH santIti tAnAha.. pratilomAkSaramAhatanaSTavisargaJca saMhitAhInam / hatabattaM honAdhikakathitapadapraskhalatprakarSaJca // itaretadaMze'zIlam / atha dvitIyakiraNe doSarahitra zabdAnAMmeva vividhA parittiH kRtaa| aba tu atikadAdidoSaviziyAnAM padAnAM prayoga evAnucitaH, kutasteSAM privttismbhaavnaa'piibaahydypiiti| nahIti-ekaparyAyoktAnAM saghAM. padAnAM madhye yAni duSTAni padAni tAni na privRttikssmaanni| nanu yadyapi neyArthasya svatantradoSatvaM na sambhavati, graMprayuktatvadoSasya lakSaNa eva tasyAntarbhAvasabhAvAt, tathApi pUrayaM khatantratayA likhitaH, tadabhiprAyeNa mayA'pi likhitamityAha-yApyayamiti / tayeti-vastutastu vaizadyArthameva sNjnyaaprpnycklpnaa| bhede sphuTatare nAmAntarasacita, pAdAyasihamArgatyAge lAghavaM syAditi kRto niveshH| Page #422 -------------------------------------------------------------------------- ________________ 376 alaGkArakaustubhaH / I samAptapunarupAttaM nabhyanmatayogasaGghaurNe | arddhAntaraika vAca kamanabhihitArthaM prasiddhidhRtamapi ca // apadastha padasamAsaM garbhitabhagnakramAkramANyapi ca / amataparArthaJceti jJeyaM doSAnvitaM vAkyam (Ga) // 344kAevamekaviMzatidoSAH / pratilomAcaramuktarasAnuguNavarNapratikUlavarNam / puSpa ko daNDa ka NDala prakANDabhujamaNDalam / kambukaNThi ! samutkaNTha kaNThe'kuNThA hariM kuru // 64 atra zRGgAre pratikUlavarNA : - ete tu vIraraudrAdAvanukUlAH / evaM vIraraudrAdo mAdhuryyavyaJjakA varSAH pratikUlA iti boddhavyam / pAhata utva prApto visargoM yatra yathA zyAmo'bhirAmo ramaNo madano modano hariH / manovinodano bhAti satataM gopasubhruvam // 65. maSTo luto visargoM yatra yathA sa ita ita ehi dehi vAtraM zazimukhi ! nApasara prasIda kRSNa ! yamapi bhavatAdbhavatprasAdAnmanasi gatavyatha utka unmadazca // 66 pattrAdyayoluptA visargAH / yathA- saMhitA sandhistayA honaM visandhirityarthaH / vivakSitazca sandhirbhavatIti vAkyabAt kRto visandhiH, sa sakkadapi doSAvahaH, pragRhyAdihetukazcedasakadeva / saMhitAyAM honamityarthe saMhitAyAM duHzravamazlIlaJca iti trividho'yaM doSaH / krameNodAharaNAni - tavaitaddadanaM indunindakaM paGkajecaNe ! sakalaGkI niSkalaGke kathamasminna lajjatAm // 60 patra 'candra nindaka' miti pAThyam / kalaGginazcandramasaH subhvAnanamidantava / afi farapi prAyo niSkalaGkamitoryyate // 68 / saMhitAddInamiti - saptamItatpuruSe khArthe kRte hIna zabdasya nikRSTArthatvAda : zravAdidoSadayamukta, tRtIyatatpuruSe kRte saMhitayA rahitamityarthena visandhirityeko doSa:, militvA (Ga) doSAnvitaM vAkyamiti - vyatrApi mammaTAdimatamanusRtya gaNanA / vivacAtaH sandhibhavatIti -- tacca gadyaprabandha e kathamapi saGghaTate iti na tvanyatra / yadAhu: - sahitaikapade Page #423 -------------------------------------------------------------------------- ________________ dazamaH kiraNaH / atra 'sunne ti duHzravam-tena 'rAdhe ! mukha miti pAvyam / alaNDamaruDAmba vyaM tava madhye virAjini (Da) ! saharasya karanA hyaH karamAdyamidaM hara: 50 patra 'laNDa' zabdo'zlIla-tena 'vRthA DamaruDAmbarya miti pAvyam / tahataM chandogatavairUpya gurau laghutvam / yathAzazimukhi ! sakhi ! rAdhika'dhiko'si guNavibhavena samasta sundarIbhyaH / tvayi nihitamanA manAgapi zrIvrajapatisUnurupaiti nAnyapAlam // 70 patra 'pAdAnto laghugururveti' vAkyabalAt kato laghuvarNanyAso hatattatA vyanakti / tattu dvitIyapAdAnte zobhate na caturthapAdAnte, badhazaithilyAt / prathamatRtIyapAdAnte tu naiva (Ga) / evamAyAsu ca gaNalatA viruSatA (9) |.ythaa gokulalalanAmaNDalaratiraNapANDityamugdhamadhuratrIH / zrIvrajarAjakumArI rAmavilAsa kumArayati // 71 patra hitoyaTatIyagaNI sakArabhakArI virudyau| tena 'bajalalanAmaNimAlAratI'tyAdi pAThyam / evaM rasAnanuguNavRttaJca takRttam / pUjjhaTikAdi zRGgArakaruNAdI viruddhaM, hAsyazAntAdau na (c)| zRGgAra yathA he sakhi ! mA kuru mAnamakhavaM mAna: saukhyaM asati hi sarvam / kuru sAnandaM hRdayamamanda rasabharakandaM bhaja govindam // 72 honapadaM yathA-kaMmalamukhi ! vicitrasyAvadhiH ko'pi dRSTa staraNihiTatIropAntamadya prayAntyA (c)| patra 'maya'ti hInaM pdm| tena 'taraNihiTatIraM hanta yAnayA mayAiyeti pAvyam / vividho dossH| hariNAkSIlakSANAM stanopari hArANAM baTanapaTimbA evaM taduparizATI. pATanena ca praudapaH zrIkRSo nirdayaM yathA syAttathA pathi gaye mithyAghahAdhipatyaM nityA nityA dhaatuupsrgyoH| zlokeSvapi tathA nityA saivAnyanna vibhaavye"ti| pAdAnto laghargati-atra laukikacchandaHzAstra vidAM sampradAyena hitoyacaturthapAdAntaladhoreva tathA yvhaarH| caturtha pAdAnte yadAlaGkArikanibandhaghu kuvacidasya pratiSedho nidarzitakhana racanAgata zaithilya ntadutyameva hetuH / 'anyAstA guNarane' tyAdau yadanyairdarzitaM tabApi tAvadevaM niyAmakaM vidhAnam / prathamaTatoyapAdAntabamba ke gurutva yavasthA vasantatilakAdidIrghacchandA Page #424 -------------------------------------------------------------------------- ________________ 308 alaGkArakaustubhaH / adhikapadaM yathA-navajaladharadhAmA zyAmalo'yaM kizora: (ca) ityatra 'navajaladharadhAma'tyanenaiva sidde 'zyAmala' ityadhikam / tena 'navakuvalayadhAmaNyAmalo'ya' miti pAThyam / kathitapadaM yathA-kalayati jalakeli mattamAtaGgakaliH (ca) // 73 patra keli keliriti kathitaM padam / / praskhalatprakaSaM patatprakarSamityarthaH / yathAhari hari hariNAkSIlakSavakSojahAravaTanapaTimagATopATanapror3hadarpaH / ayamadayamudAro'lokaghaTTAdhipatyaM kathayati pathi gavye dA nalIlAM dadhAnaH // 77 atra pUrvAdAduttarAI patana va prkrssH| atra samAptapunarAtaJca / 'kathayati pathi gaye' ityanenaivAkAvAsamApta: 'dAmalIlAM dadhAna' iti punarAttam / tenottarAI pUrvADau~ katya pAThya m, tathA sati doSayahAniH / nazyanmatayogo'sammato yogo yatra, abhavanmata yoga ityarthaH / yathA yasthAjJA vidhimaulimAlyamadhupI, yaM sevate zaGkaro, yasmin sarvamidaM carAcaraguro kRSNa, triloko yataH / yenAkAri samastadAnavavadhUvaidhavya,murvobharaM yo jaha, balimarpayanti vibudhA yasmai, sa pAyAjjagat // 14 patra 'kRSNa' iti padaM vizeSyaM prathamAntaM yadi syAttadA matayogo bhavatiyacchandaibriddiSTasya tacchandArthasya kRSNapadasya yacchandArtha eva praveze'bhavanmatakaroti / atra pUrvArddha yathA komalasamastapadaM tathottarAddha na, ata: patatprakacaMdoSaH / jIvaneneti-tvadarzanajanitajvAlayA jIvano'tyanta kaTarabhUdityartha: (5a) / evaM tAizakaTutayA kheva pracalitumaIti na tannAkSaropajAtipabhRtiSviti bhvH| paraM bhAvanti ratnAni mahauSadhIca ethapadiSTA'mityAdiSu bahutareSu kAlidAsAdikavibhirasya maryAdA na sAdhu raviteti prtibhaati| * ataeva lakSya lakSaNasaGgatyA tatrApi vaikalpikatvavidhAnaM saarvditybhiyuktaaH| gaNakRta-viruGghateti-evamatra prAcAmAyAsu kacidvidhibhaGgaH, arvAcAntu bahuveti manta yam / virAjinIti-vilAsinItyartha karAhaTam / (ca) hAsya zAntAdau neti-ttavAdiyu hAsyaparAsvanyoktiSu ca tathA saMsthA / jhaTikAdIti -yAdipadena dodhakaccha daso grahaNaM jJeyam / TaGgArakaruNAdIti-vastutastu sukavInAM tathA racanAyA evAbhAvaH / digudarza nametat / suvRttatittala kAdiprAcInataranibandha mandAramarandA. (sa) pavItsarava ca TIkAko 'jIvana'zabdasya puliGgaprayogaH prAmAdika evaiti jeyama / Page #425 -------------------------------------------------------------------------- ________________ dazamaH kiraNaH | 2 yoga: / tena 'yasyAjJA vidhimaulimAlyamadhupI, yaM sevate zaGkharo yenAkAri samasta dAnavavadhU vaidhavya, murvIbharam / yo jaI, balimarpayanti vibudhA yasmai, trilokat yato yasmin sarvamidaM carAcara, masau kRSNaH, sa pAyAjjagat // ' iti varam / tathApi vibhaktAkrama doSaH, tena 'yo bhaktaiva vazIbhavet, pazupatiyaM sevate, yena bhU-rnirmArA, balimarpayanti vibudhA yasmai, trilokI yataH / yasyAjJA vidhimaulimAlyamadhupI, yasmin samastaM jagat so'yaM gopavadhUvilAsa rasikaH kRSNo'stu vaH zreyase // ' iti zatam / yathA vA muccati tvayi dRzo: padavIM me yena yena zRNu yadyadavAptam / jIvanena kaTutA, maraNena prArthyatA, priyatayA parivAdaH // 75 atra Niti kriyAyAH karmApecitve jIvanAdeH sarvasya karmatve dvitIyA'ntatva' matam / vAkyArthakarmatva jIvanAdeH prathamAntatvameva matam / tadubhayAbhAve'bhavanmatayoga iti kecit / vastutastu 'yena yena yadyadavAptam tacchrukhi' tyanenaiva vAkyArthazvaritArthaH, pazcA' jjIvanena kaTutA'vApte' tyAdinA liGgatryatyayenAnvayena noktadoSaH / zravAptamityatra avApIti cet kriyate, tadA sutarAM na doSaH / yathA vA svAbhirUpyakamalAkarajAte paGkaje iva saha bhramarAbhyAm / niHsarattarakkapAmakarande mAdhavasya nayane rurucAte // 76 atra khazabdo mAdhave vivacitaH / sa tu vAkyamaryyAdayA karttRgatatvena pratibhAsamAno nayanambhramaragata eva jAta:, tena 'zrAbhirUpyetya eva zakSam / saGkIrNaM yathA-- asahiSNutvenAdhunA mama maraNaM bhavatviti jovanakartRkaprArthayatA marayena prAptA / tathA kAntasyAdarzane'pi yA jovati tasyAH premAyaM dhigiti parivAdaM premA prApyetyarthaH / ditIyA - tatvamiti - kaTutA prApta jIvanamityeva sammataM bhavati / prathamAntatvamiti - jIvanaH kaTuta prApta (Sa) iti zvakhityapecito bhavati / tadubhayAbhAve karmatvaprathamAntatvAbhAve sati / sphaTikavat parakIyarUpagrahaNa samartho'bhirUpazabdArthaH / khAbhirUpyeti - kha kRSNastatkharUpo ya AbhirUpya sarovarastava jAte tArAsthAnIyastra mara viziSTe paGkaje drava kRSNasya nayane / vyatreti--caitraH svaputraM pazyatItivat sarvatra khazabdaH prathamAntapadArtha vAcI / kAma tu prathamAntapadArtho bhramara viziSTe nayane eva, to doSa: (6) / dArvAcInagrantheSu cAsya vistaro lakSyaH / kamalamukhauti-cchA vekenaiva zlokena hInAdhikakathitapadatvadoSANAM lacaNam / kalA'Nukacceti-nAtrANukapadena dArzanikaparibhASAdi (6) 'nayane tava kuto doSa' ityasphuTa: pATha: (Ga) pustakeM | Page #426 -------------------------------------------------------------------------- ________________ alaGkArakaustubhaH / mA kuru mAnini ! kRSNa padagatamutthApya viSamaviSatIkSyam / pAliGga bhuvanamaGgalamaGgalamantarmalaM mAnam // 77 wa vAkyaddayasthapadAni vyatyayena vAkyaddayAntargatAni / ekavAkyagatapadAnAmanyonyasaGgulatvena tu kliSTamiti bhedaH / kavAcakaM yathA -380 kiminduH, kiM sarasijaM, kimAsyaM, lalitAGgi ! kim / khaccanau, kiM smarazarau rAdhe!, kiM locane tava // 78 patrottarAsyaikaM 'ki' miti vAcakaM pUrvArddhante / padAntapatitaM rAdhe ! pazya kRSNa ruSaM tyaja / tanmama zrUyatAM vANI gAr3ho mAnaH paraM viSam // 79 dikha iti tathA / patra tacchabdaH pUrvArDavAkyastha :- tat tasmAduSantyajetyarthaH / sa tUtarA - anabhiDitavAcaM yathAkAso harirmama manorathadUravartI, kAhaM, na me guNalavo, na kalA'Nukazca (ca) / kiM dUti ! dUnayasi mAM tvamalIkayaiva vAcA, vicAraya kathaM sa vazo mama syAt // 80 va manorathasyApi dUravartI, guNasyApi lavaH, ityavayavAcyamanabhihitam / kalAyA apyaNuka raNitAdi nUpurAdiSu vihagAdiSu kUjitAdIni / stanitAdi ca jaladAdI bheyyAdiSu bhAGgatAdIni || mathitAdIni ca murate vAdi bhekAdiSu prasiddhiriyam / asyA viparyyaye syAt prasiddhihatadUSaNaM vAkye // 345 kA - nanu kathaM saGkIrNasya svatantradoSatvamukta kliSTadoSa eva tasyAntarmAsambhavAt ityata zAha - eketi / kliSTasthala ekavAkyagatAnAM padAnAM kla zenAnvaye doSaH vyata tu vAkya daya* prasiddhAkANu kA zukAdInAM smaraNam / vyavimTaSTavidhayAMzatvaM lakSya pUrvatra na kutracit vAkyasya kA'pyAkAGkSAjanitA bAdhA varavatti, uttaratra tu sA'sya deti rahasyam / saGgItakaviracanAmiti - 'strIyAM saGgItavidhimAditye ' yAcAryyadaNDi pradarzitodAharaNa ivAtrApi Page #427 -------------------------------------------------------------------------- ________________ dazamaH kiraNaH / yathA - dhinoti rAdhe ! mazcittaM maNimaJjIrayostava / ravo navaghanasyeva santaptAnAM zrutiddayam // 81 patra 'rava' zabdo vacananiSTha eva / apadasthamasthAnasthaM padaM yathAvivAhaveSeNa tadA murArirbabhUva yA zrIH kavayantu ke tAm / 'sapanabhAvAdiva sAbhyasUyA sarakhatI kApi na tAM vyanakti // 82 atra' 'to na vyaktI 'ti sthAnasthitatvaM, tadabhAve tathA / tena 'vANyeva to kApi ca na vyaktI 'ti vAcyam / yadi satrikarSa eva sthAne vaijAtyaM tadaiva doSaH, na tu viprakarSe ca / yathA- 'vANI na kutrApi ca tAM vyanakto' ti vAcyam / prakAzitaviruddhaM yathA - ' na me vANI vRndAvanaramathalIlAmRta prade nimagnA'pyutthAtuM prabhavati kathaM yA tu parita' ityAdi (ca) | yantu 'srajaM na kAci' diti (Kiratarjuniya VIII. 37 ) tatra na kAcinnahI apitu sarveva jahAviti viruddhArthajananam / 1 3 asthAnasthasamAsaM yathA kiM lUmena ghanAvalauM vidhunuSe, kiM re kSurakSodanaiH kSmAM zubhAsi, vimudyatAM nijamahaH kaNDUH samAsAdya mAm / noTa karadhvAnapratidhvAnita dosta kSmAbhRtkandaravRndamadhyamayate goSThAdariSTaM hariH // 83 atra kruddhasya bhagavata uktau na samAsa:, akruddasya vanantarasyoktau sa iti tathA / tena 'kiM lAGgUlavighaTTanacataghanavyUhaM khuracodana- kSubhyat kSmAtaTamukSagatAnAM padAnAM vyatikrameyAnvaye doSa iti bhedo zeyaH / sapatnabhAvAt zatrubhAvAt yadi sarakhatI tAM kutrApi na vyaktIcakAra tadA paNDitAnAM kutastadarthane sAmarthyamiti bhAvaH / yattviti yataH ziraccAlanana mA'bhAvarUpArtho na jAtaH, vyapi tvabhAvavihnArthasya bhAvarUpArthasyotpattiH / zrIkRSNa graha- lumena lAGgUlena kiM meghazreNI kampayasi 1 nijatejasaH kaNDUyA vinudyatAM dUrIkriyatAm / itthamanena prakAreNa vAmahastena dakSiNahastasya caTTanena cAlanena jAto ya udbhaTakaradhvAnastena pratidhvAnitA govarddhana. 181 yatickezacchandobhaGgadoSo durmagha iti vibhAyam / na me vANIti- kAcidINAmityAdi - patyayamAnandavRndAvana kA asthitaM kizorasya zrIkRSNasya lolAmAhAtmA prakaTana para miyAkaraH - 1 hare: lapeti loka uttarArddha na pUritamatra / evamuttaratra 67tame zloke / Page #428 -------------------------------------------------------------------------- ________________ 382 alaGkArakaustubhaH / lakSayugapatsaM rAvamabhyeSi re' ityAdi syAttadA na doSaH / garbhitaM prakRtavAkye'prakRtavAkyasya garbhasthitiH / yathAjhajhA'nilamiva lavalIpraNayalatA na sahate dIrghAm / pratighAM, priyasakhi ! tatvaM vadAmi tava, mA'tikopinI bhUyAH // 84 patra 'tattva vadAmi taveti vAkyAntaraM garbhitam-prataH 'pratighAM mAnini ! rAdhe ! tena tvaM mA'tikopinI bhUyA' iti sAdhu / bhamnakramo bhagnaprakrama ityarthaH sa ca kAraka-vacana-paryAyAdi-kramabhaGgAditvena bahudhA bhvti| yathA kAcidINAM murajamaparA kA'pi vaMzauM dadhAnA kAzcittAlaM karakizalaye tAladhAritvamAptAH / cakraH saGgItakaviracanAM (ca) rAsamadhye kayAci. hAnaM nAnAkharaparimalaM modamuccaivine // 85 atra 'kayAciditi kAraka kramabhaGgaH, 'kAzciditi vacanakramabhaGgaHtena 'kAzciditi sthAna 'kAcidi tyeva pAvyam, 'pAptA' ityatra visargAbhAvazca, 'cakra'rityatra 'cake' iti ca / 'kayAcidi' tyatra 'rAsamAsAdya kAci-gAnaM mAnAkharaparimalAmodamAvizvakA ti pAThyam / pAyakramabhaGgo yathA hara: kapA kA'pi samujjihIte, mukundabhakteSu na cApareSu (ca) / 86 atra pyaaykrmbhnggH| tena 'haripriyeSveva na cApareSviti vAcyam / idaM ye prAcInA devatAdiviSaye rasaM na manyante teSAM matAnurodhena likhitam / te tu satyaM vyAharanti zrIbhagavantaM vinA'nyeSAM nAmAntarAbhAvAjhedapratItiH sthAdeva, tattatrAmA prasidasya zrIbhagavatastu nAmAntarAkhyAnana pAyakramabhaGgadoSaH, tasya naanaamnnttvaat| atra tu sutarAM na doSaH, harimukundayorbhedakandarasamUhAnA garbhA yatra tathA syAttathA'rizAsuraMgoSThAdayate prApnoti / vakrantarasya vrnnnkrtujainsyoktau| sa smaasH| teneti-upalakSasya mattaSasamUhasyeva yo yugapata saMrAvo'tighorazabdo yatra tathA syAttathA'bhyaghi abhimukhaM gchsi| . reriti-haribhaktasvityeva pryaaykrmH| 'sakundabhakta piti padena tasya bhaGgo sheyH| bana kathitasya pari' padasya punaH kathanAta yA paunaratyAzA mA'pyana na kAyaMtyAhatathA ceti| Page #429 -------------------------------------------------------------------------- ________________ dazamaH kiraNaH / 381 pratIterabhAvAta (7) / patra kathitapadAzavA'pi na kaaryaa| tathA caviSAde vismaye harSe kope dainye'vadhAraNe / uddezyapratiniIzyaviSaye ca prasAdane / pAnukramyAdike cApi paunarutyauM na duSyati // 345 (ka) kA patroddezyapratinirdaizyaviSayataiva / yathA-na bhajati tapasA klamaH lamatvaM viSayabhavaM na sukhaM sukhatvameti / viSamapi ca viSasya nAzakaM syAvahi sadRze sadRza tvameva nityam // 87 ityAdI paunarutya tacchandena vA nirdezo guNaH / paadishbdaadrthaantrsNkrmite'pi| yathA-'phalamapi phalaM mAkandAnA'mityAdi (zyakiraNe 1mshlokH)| yatra tu prArambha eva kramo nAsti, tatra bhamna kamo nAsti / yathA- AliGgan bAhudAyAstanu,manuramayavarmadAM, tugabhaTrAM cumbana, bhadrAM vikarSan, niravadhisaraso devikAyA rasena / vAnatyAH kalilubo, mukhanikaTamilaJcandrabhAgo'yamuccaiH / kAverIvArikhelA kalayati ramaNImaNDale kaNasindhuH // 88 evamanyadapyUdham / na vidyate kAmo yatra tadakramam / yathA iha mayi sukha nidrAmApte kayA mama coritA maNimuralikAhAraH kaNThAt sa cAdhikadurlabhaH / uddeshyprtinidshsyodaahrnnaantrmaah-ytheti| tapasA karaNega jAto yaH samaH / du:khaM tasya vaiSayikaduHkhasazatve'pi na duHkhtvm| evaM viSayabanyasukhasya pAramArthikasakhasazatve'pi na tasya sukhtvm| tathAvighaduHkhananakatvena heSyamapi kadAdiyAmarasya nAzakamapi bhavati, ataH sadA deSyamapi na bhavati / AliGganiti-ramakhomaNDale zrIkRSNarUpaH sindhuH kAverIvArikhelA karoti-kAverI sthAnadIbhede hridraapnnyyossito.'| atra kRSNapakSe haridrA, sindhupace ndii| kiM kurvaniyAkAsAyAmAha-bAhuM dadAtIti bAhudA gopo, paJce bAhudA ndii| narmadevAiyo gopauvizeSAH, pakSe prsihnaaH| diyatIti devikA preyasI tasyAH daGgArarasena saramaH, pakSe devikA nadIvizeSastasyA rasena jlen| vAmatI prakRSTavacoyuktA kAcihnopI, pace vAmatI ndii| candrabhAgA kAcihopI, pace candrabhAgA ndii| patyaH kuJjamadhye gAnvavarIyA vivAhaka: zrIkRSNasya nigaditaM zrutvA mA kAtyAyanIvataparA nandana jkmaarikaa| (7) 'damityAdi: 'bhAvAhityantaH sandarbho mudritapustake nAti saca sandarbhaSTokAvatA'pyupecita hvaabhaati| kainApi pracito'yaM sthaan| Page #430 -------------------------------------------------------------------------- ________________ 184 albaarkaustubhH| nigaditamiti zrutvA patyurvihasya vihasya saa| nibhRtanibhRtaJcelAJcalyA mukhendumapAvaNot // 88 patra 'hArazcAyaM maNIndra kulojvala' iti cakArasthitau kramaH, anythaa'krmH| evam 'iti nigaditaM zrutve ti kramaH-tadanyathA'kramaH / asthAnasthapadAdavAyaM bhedaH-tatta tayAbhUtamanyanvayabodha jhaTiti karotyeva, idantu na tathA / amato viruddhaH parArthaH parasya rasasyAoM yatra tadamataparArtham / yathA hariparicayAbIvI mokSaM gatA, gatabandhanazcikuranikaro, hArazvAyaM guNena viyojitaH / dazanavasanaM (cha) nirlepatvaM jagAma mRgauzAM suratarabhaso jAnAbhyAsAdatIva viziSyate // 80 atra parArthaH zAntarasaH zRGgArarase viruddha ityamataparArtham (cha)-tena 'daha (8( viharaNe nIvI'tyAdi paThitvA caturthacaraNe 'ghanarasamayIbhAvaH kAmotsavastu samo'bhavaditi pAThyam / . hariparicayAditi-prIyA sya nivir3asaMyogAnIyAdInAM mokSapadavI prAptatve pati prakaTito ya: saratasa ba dhyAna dasa mudrAlasya paramANurapi jAnAbhyAsajanyamahAnande naasti| etadevAha -suratarabhama iti| tathA ca bhaktirasAmTa sindhudha tapurANa vacanam-'brahmAnando bhavedeSa cet praagunnoktH| naiti bhakti sudhA'mbhodhe: paramANu tulAmapi / ' ghanamayIbhAvaH sAndrAnandamayIbhAvaH-tathA ca kAmakrIDAjanya sAndrAnandaH kAmakrIr3A ca anayoH sAmyantu yathA kAraNaM tathaiva kArya syotpattirityAkArAnurUpa tvameveti jnyeym| . (cha) dazatavasanamiti-danta chadazabdavat parivattisa hobhayAvayavaghaTito'dharabodhakaH zabda iti sheym| atra samudayavAkyArtha vimarza nirAgo'dhara' iti vidagdhanArIlalitalapitaM mUlabhUtaM syAt / parArthaH zAntarasaH TaGkArarase viruddha iti-rasavirodhacarcAyAM na sarvaramA itararasaiH sahAzrayai kyena vidhayekye na vA sthAeM prabhavanti yathA zAntarasaH naghAdya bhidhAna yatiriktakhyale ghaTaGgArarasena virudhyte| eSa eva mArga: prAcInerAnandavahanAdibhinayamatapravartakaH 'kSipto hastAvalamba' ityAdi sandarbhasamAkalanena dhvanyAloke siddhAntito jijJAsubhistata eva smaaklniiyH| saccidAnandaghanasyAkhaNDasya rasasyaikyakalanAyAM nAsti pAramArthiko virodha iti hi tattvazAM drshnm| navaM zaukaramAsAdo ti -atrApi na vaMzokarama AsAdya navaMzIkaramAsAdyeti vidhA padabhaGgaH sambhavauti zeyam / eSu neyArthatA nihatArthatA vA na doSAyeti viduSAM sasthita: siddhAntaH / - (8) 'hariviharaNe' iti nikRSTataraH pATho mudrita pustaka evopalabhyate / Page #431 -------------------------------------------------------------------------- ________________ 385 dazamaH kiraNaH / evaM vAkvadoSAnuvA'rtha doSAnAhakaSTo'puSTa-vyAhata-punarutA-grAmya-duSkarA api ca / saMzayito hetuhataH prasiddhividyAviruddhazca // anavokRtaH saniyamo'niyamastathA saniyame ca / sAmAnye savizeSaH sAmAnyo yuto vizeSe ca // sAkAko nirvAha pUraNakArau virUpasahacaritaH / vyaGgyaviruvo vidhyanuvAdayuktastathA'zlolaH / tyatApanaHsvIkRta iti duSTA parthAstu viMzatistriyutA (cha) / 346kApratyekanodAharaNAni vyastena-'na vaMzIkaramAsAdyeti (cha) (7ma kiraNe 35 shloke)| atra yamAnujaniyaMmunA, pakSe niyamaH, yamaniyamati gapanA kramAditi kaSTo'rthaH / kinvayaM citrakAvyAdau na doSo na ca vA guNaH ||346(k)kaaapusstto yathA kaustubhamahasA vakSaHsthalamidamAbhAti rAdhikAjAnaH / udyahinamaNikiraNairativitatA gaganasaraNIva // 81 patrAtivitatatvamapuSTam / vyAhato yathA yasyAzcandanacandrikAsarasijapAleyavarSAMpalaparyAdapyadhikaM tvacA sukhakarasparyo nidAghAhani / seyaM locanakImudau mama sakhe ! rAdhA himasyAgame vakSojapitayomoNeva sarate zItasya bhautizca me // 2 patra candrikAyA apyadhiko yasyAH sparza iti tasyA apakarSaH sUcitaH, punaH 'mayaM locanakaumudI'ti tasyA evotkarSe vyAhato'rthaH / tena 'seyaM cittarasAyana miti pAvyam / yaslega yathAvidyakrama vinA'pi yutkramena pratyekena zlokena / lolopadhAnaM sammogajIjAca. 48. Page #432 -------------------------------------------------------------------------- ________________ 385 alahArakaustubhaH / punarAto yathA-preyasi ! rAdhe ! kathaM mamorI mati bhUmAvupaviSyate ? tathAhi- jakaH pITha,muro vilAsazayanaM, lIlopadhAnaM bhujau, khelAna karapallavo, maNimayAdarza: kapolasthalI / pAcamyaM vadanAmbujAsavaramaH, khecchopadaMzo'dharo, manma sistava vanabhe ! madhumatIsiddhiH svayaM sAdhitA // 83 patra kandarpamaJjarInATikAyAM cUrNikAyAM 'preyasI' ti sambodhane sati punarvasabhe' iti sambodhana arthapaunaruktaMya, tena cUrgikAyAm 'ayoti sambodhane sati doSahAniH / 'madhumatIsiddhirityata eva samApyate cettathA'pi 'svayaM sAdhiteti nirvAheM pUraNakArI doSaH / evaM 'madhumatIti sAmAnye mavizeSa:'manmatiriti vivakSite sati saniyame'niyama:-tena 'madhumatI kA'pyeva siriH parati cet kriyate tadA pUraNakAridoSahAniH, kittvaniyama maniyamo doSaH / tantreNa catvAro doSA darzitAH / tena 'prAyo'yaM mama vigrahaH khalu tava koDopahAraH para' iti pAThe sarvadoSahAniH / kiJcAsya TatIyacaraNaM ceccaturthacaraNaM bhavati tadA dusskmdosso'piiti| kiJca 'prAyo'yaM mama kAya eva hi mayA bhogAya te kalpita' iti cet grAmyo'pi / saMzayitaH sandigdho yathA tRdezamAsAdya niSevaNIyaM kimatra tatropadizantu bhavyAH / govinda pAdAmburuhAsavaH kiM strIratnavaktAmburuhAsavaH kim // 84 patra zAntazRGgArayoH zAntasyaivopadezyatvAdasandigdhale (10) prazno doSaH / 'takiyA' iti prasihasapAdhAnam / bharjitagodhamAdaya 'upadaMza'padavAcyA: / madhumatIsihi: kAmonmattatAjanaka yanmAdaka vastu tatsamyAdanIyA siddhistdruupetyrthH| svayaM sAdhitA khataHsivA / sAmAnya iti-pIThazayyAlIlAkamalAdisarva vastusampAdanIyA (2) siddhistadra pA zrIkSaNAmUrtiriti sAmAnye vaktavye 'madhumatIti vizeSaniTa zAt sAmAnye savizeSarupo dossH| prAyo'yamiti-'kAya'zabdasyAdho'GgavizeSabodhakatvena grAmyarUpI dogho zeyaH / (9) 'kholAkamalAdisampAdanauyati' (cha) pustake paatthH| (10) -khAdasandigdhe iti (kha) (ka) pusakayoH pAThaH / Page #433 -------------------------------------------------------------------------- ________________ dazamaH kiraNaH / 287 hetuhato yathA-api dezaH sa kimAste zravaNazalAkeva kokilAlaptiH / dAvAnalakIlA iva na yatra sakhi ! candramaHpAdAH // 85 patra kokilAlasyAdaH zravaNazalAkA''dikhe hetunautaH / tena 'priyAvirahena sa dezaH zravaNa zalAkeva yatra na pikoktiH / na ca davadAnavAlA iva vA yatendudIdhitaya' iti pAvyam / 'api dezaH sa ki mAste zravaNalAkeva kokilaalptiH| dAvAnala kolA iva dayitaviyoge na yatra pazibhAsaH / ' iti cettadA vyaGgayaviruDo bhavati-yasmin deze vallabhAntaraM lamyata iti vyaya viruddhm| prasiddhivirudyo yathA vamanAkulavakulataro! mattaH khalu subhaga evAsi / rAdhAyAH padakamalajaghAtAdyadakAlaphullo'si // 85 . aba padminyAcaraNAghAtena raktAzoka evAkAle phulati, mukhamadirA. gaNDaSaNa hi vakula iti kavisampradAyaprasiddhiH (ja)-tadanyathA cet prasidhivirudo'rtha:-tena 'rAdhAyA mukhamadirAgaNDUSabalAdakAlaphullo yaditi vAcyam / vidyAviruddhaH zAstra viruhI yathAayaM mahAtmA paramastapakho vAyI nizItheSu nizIthabhojI (ja) // 87 api deza rati-sa deza upadizyatA, tahe zajiAmighA nAyikAyA abhipraayH| (ja) sakhamadiretyAdi-tathA ca saMgrahaH-strINAM syAt priyaGgarvikasati vakulo yoSitAmAsyamayAt pAdAghAtAdazokastilakakuravako viikssnnaalinggnaabhyaam| mandAro narmavAkyAt paTumTaduhasanAcampako vakravAtAt gItAlApAnameva vikasati ca puro nartanAta karNikAra' iti / kavisampradAyasiddhiriti--etadadhikAnAM kaviprasidvitAM sAmAnyata: parAmarza: sAhityadarpaNe 'mAlinyaM yoni pApa' ityAdinodiSTastata evaalokniiyH| eSAM kakSAvibhAge niyAmakaM vacanam-'asato'pi nibandha na staampynivndhnaat| niyamasya puraskArAta sampradAyavidhA mata' iti / atra 'vastuttiratantra, kavisamayaH pramAba'. miti yaayaavriiysiddhaantstntrm| rAjazekharakRtAyAM kAyamImAMsAyAM kezavamina- / / racite'laGkArazekhare vAgbhaToye kAyAlaGkAre jinase nakkate'laGkAracintAmaNau tathaivamAriSa Page #434 -------------------------------------------------------------------------- ________________ - 388 alasArakaustubhaH ityAdau grahoparAgAdikamantareNa rAtrinAnaM dharmazAstraviruI, nizIthabhojanamapi tathA / yadhupahAsaparamidaM tadA na doSaH / stutiparatve tu doSa eva / yathA vA-nakhAsitaM dostaTamaGgadasyAropeNa gopAyati kA'pi gopI / __urojayoH kAMcana cumba lagnaM tAmbUlarAgaM ghumRNaiH pinaSTi // 88 ityAdAvaGgadasthAne nakhakSataM stanayozca cumbanaM kAmagAstraviruddham / evaM yasya yacchAstra tasya tabiruSatvaM doSaH / panavaukato yathA-jAtaM kule dhanavatA mahatAM tataH kiM zAstreSu buddhirakhileSu katA tataH kim / puNyAnyurUNi vihitAni janaistata: kiM vistAritaJca bhuvaneSu yazastataH kim (ja) // 8 patra 'tataH kimi'tyetairartho'navIkRtaH / tena 'kRSNe ratirhi paramaM padamAtanotI'ti navIchAtaH syAt / saniyamo doSo 'madhumatI kA'pyeva siMdhiH para tvatra (83 zloka) darzitaH, aniyamaca 'manmUktireveti yantra kRtaM tena tatraiva drshitH| sAmAnye vizeSazca 'madhumatIsidhi'rityaveva, madhumatIti vizeSanirdeza darzitaH-vastutaH sidisAmAnyameva nirdeSTuM yujyate / vizeSa sAmAnya yathA bhAgyAdhikyata uttarottarasamutkarSAvadhibhyo guNagrAmabhyo'pi balAdhikastanubhRtAM ko'pi svabhAvodayaH / janma kSIranidhI, zriyaH sahajatA, zrIkRSNavakSaHsthale pAsI, inta tathA'pi na maNerazmeti vAdo gataH // 100 pratra vizeSa kaustubha sAmAnyasya maNinirdeza:-tena 'vAso yasya tathApi kaustubhamaNestasyAzmatA no gateti paatthym| sAkAro yathA thA'kathA mAnini ! mAnamaccaiH kRSNo'yametAzca vayaM samastAH / prasIda rAdhe ! vinidhehi ci kapAmapAro guNavAridhiste // 1 1 kavizikSAnibandha gha bahutareveteSAM vistrH| vidAAviruddha ityAdi-vyAcAryadaNDaparigaNiteSu dezakAlakalAlokanyAyAgamavirodhiSva teSAmanta vo maayH| ayaM mahAtmeti'asAvanupanIto'pi vedAnadhinage gurortivduddissttm| navIkRtaH syAditi-paraM tathA'pi caraNamaye 'tata: kiM miti vAkyAvayavAvRttau vicittihAniH / Page #435 -------------------------------------------------------------------------- ________________ dazamaH kiraNa: 1 patrAyaM kRSNo nopecituM yogyaH, nApi vayaM klezayituM yogyA ityAkAGkSA mapekSate iti sAkAGkSaH / nirvAhe pUraNakArItu 'madhumatIsiddhiH svayaM sAdhite 'ti (23 zloke) 'svayaM 'sAdhite 'ti pUraNakArI, 'madhumato siddhi' rityetAvataiva nirvAha: syAt / imameva doSamapadayukta iti pUrve paThanti ( jha ) / virUpasahacaritaH sahacarabhinna ityarthaH / sa yathA - 288 stavena lajjA draviNairamattatA zrutena dhairyyaM yazasA'tinamratA / doSeNa tApaH praNayena vabhyatA satAmiyaM khArasikau hi rotiH // 102 atra stavAdibhirutkRSTeH sahacarairdoSatApayornikkaSTayorvairUpyam / tena 'dAnairapti' riti pAvyam / vyaGgayaviruddhastu 'api deza: sa kimAsta' ityAdI (95 zloke) prAgeva darzitaH / vidhyayukto vidheyasyAnyathA sthitimattA | yathA muhulitayA rAdhe ! tvaM prayatnaiH prabodhitA / tvayA'samIkSyakAriNyA tathApi kriyate iThaH // 103 patra 'tva' prayatneH prabodhyase' ityeva vidheyam / tadanyathAsthitau vizyayuktaH / anuvAdAyukto yathA - payi parabhRta ! tasyAH kaNThanAdena tasyA tava nipatitamaci prAyazo vismayena / virahRidayakAlavyAlamAvaccayethAH kathaya kathamidAnIM lAte kutra rAdhA // 104 prabodhiteti - sarvatra vidheyasya mukhyatvena sthitirapecitA bhavati, vyava tu vidheyarUpAyA:prabodhanakriyAyAH gauyakadanta pratyayasamabhiyAhArAt gauNatvamAyAti, ato vidhyayuktatvadogho zeyaH / vyayi parabhRtetyAdi - pUrvokta' parabhRta' padasyAnuvAdarUpaM he virahidayakAla - saMpaiti parcha, tantu vyayuktam - apakarSabodhaka sambodhanAnantaraM kathayeti prArthanAyA vAGgateH / - (ka) nirvAhe pUraNakArIti - granthakRtaH prAcInatarANAM keSAmiyaM saMjJA syAT / prAcI mammaTAdInAM grantheSvasyApadayuktateti (gra padamuktateti vA saMceti prakAzavivekakArA mImAMsakacakradhuraubAH zrIdharAdayaH), sAhityadarpaNe tvasyAsthAnayuktateti saMjJA darzitA / na cAtra ca-ba-tu-hotyAdivat cokapAdapUraNArthametaditi kRtvA'sya prAcInokta punaruktAdhikaparadoSAbhyAM kaccIkAraH svIkAyyaiH / atra samagrasyaivAnta ra vAkyasya niSprayojanatvAdi, taba tu Page #436 -------------------------------------------------------------------------- ________________ 38. alngkaarkaustubhH| pratra 'virahihRdayakAlavyAle ti nAnuvAdyam / kutaH 1 'kathayeti praarthnaaphlaabhaavaat| tena 'mama cisadRzatvAnmitre'tyanuvAdyam / praznolo yathA-AditsayAM'zukAnAmuvratabhujavIrudhAM kumaariinnaam| pazyati harau vireje gatavasanAnAmadho dRSTiH (jha) // 105 atra nambA dRSTiriti vivkssitm| anAdho'dRSTiriti yat pratIyate tdevaaniilm| tena 'gatavasanAnAM natA dRSTirityeva zuddham / tyaktapunaHkhIkatI yathA na candrenAsyante tulayitumidaM sAhasamahI ! mamAste, tenaiSA stutirapi na candrAnana iti / na candro lajvAvAstaMdapi yadudeti smitamukhI dhirInaM yaM zazvat glapayati kuharAvirasatI // 106 patra 'stutirapi na candrAnana' ityevopasaMhAraH kRtaH, tathA'pi 'na candro labjAvAniti yadaparamupakrAmyate tena tyktpunHkhokttaa| uttaatryoviNshtirdiissaaH| yeSu yeSvete. doSA darzitAsteSu teSvanye'pi boSavyAH, tena doSA api 'saGkAreNa trirUpeNa saMsRSTyA caikarUpayA' ukta saMkhyAH zabdAdigatA bahavo bhavanti / tathAhi zruti kaTAdayaH Sor3aza padadoSAH / ete samAsagatatve'pi punaH Sor3aza, tena puna triNsht| padAMze trayodaza, vAkye ssoddshaiv-evmuunviNsht| punarvAkyameva yaduSTaM tatra pratilomavarNAditvenaikaviMzatiH / punararthadoSAstrayoviMzatiH-evaM catuzcatvAriMzat / sarvekatve pazcottarazataM (105) doSAH (jh)| ete yathAsthiti saGgharasaMsRzyA bahudhaiveti (jh)| etdevaah-atreni| vAkyaghaTakasya kasyApi padasyeti sphuTameva bhedoplmmaat| ataeva tasya vAkyadoSatvameva / etatprasakta drpnnaalocnmupyogi| gatavasanAnAmadhoririti-bhAgavatapurANaprathite vakharaNaprastAva iti prakRtaprasannaH / paJcottarazatamiti-etacca kAyaprakAzadarpaNakArAdInananusRtya / rasadoSANAmagre vakSyamANAnAM nAna gynm| nedamasamIcInama, yato rasApakarSakatvamukhenaiva pariNAme tavaiva paryavasAnAdamISAM sarveSAM doSatvaprasaGgaH, anyacca vakSyamANa itaravilakSaNA rasadoSA mukhata: prabandhAzrayA eva, na vaakytdvyvaapryaamyaaH| bahudheveti-'sAreNa virUpeNe tyAdi nayamanusRtya / gaNanAzailI prAgeva dhvanikiraNaTippaNe (7 e:) guNIbhUtakAkiragaTippaNe (124 puH) coddeshi| tavArucikArabamadhunAtanAnA pUrvamevaimAbhirahATitam / Page #437 -------------------------------------------------------------------------- ________________ 381 dazamaH kiraNaH / karNAvataMsAdiSu yat karNAdizabda IkSyate / tatsAnnidhyAdibodhArtha tajana yaM na prayojayet // 347 kA___ avataMsAdizabda: karNAdyAbharaNArthaka eva, tathA'pi neSu karNAdizabdo yadIlyate tatsadArUDhatvAdipratipattArtha je yaM, na tadrUSyamityarthaH / na tu 'prayojayet khayaM kavinA'prayojyam', (a) 'prakSAlanAhi parasya dUrAdasparza naM vara'miti nyAyAt / yadi dRzyate kvApi, tadA na dUSayediti yaavt| prAdizabdAt ziraHzekharaH,zravaNakuNDalaM, dhanuA-evArUDhatvAdyarthaH / muktAhAraH, puSpamAlAanayoranyaratnAmi zratvotkRSTa puSya nirmitatve, kevala-'hAra'zabdena kevala-'mAlA'zabdenaiva ttttprtiiteH| na prayojayedityasyAyamoM vA, evamAdInAM kavi. prayuktatvAt kadAcit prayokta vyatvaJca, navityAdidizA pAdanUpurajaghanakAccayAdi prayoktavyamiti (a)| 'vAcaM jagAde' tyAdiSu vAgvizeSaNArTameva vAcamityAdiprayogaH-vizeSaNA. bhAve tu 'vAcaM jagAdeti doSa eva, dhAtvaryeneva pratoteH / atrApi kriyAvizeSaNenaiva tadavagatarna dAtavya' 'vAca'mityAdipadamiti kecita, (a) tantra, bahuvizeSaNe kriyAvizeSaNaM na cmtkaari| evaM padbhayAM gacchatotyAdiSvapi vizeSaNe sati na doSaH (11) / khyAte'rthe nitutA na doSaH, khyAtereva jhaTiti bujhe'the hetu pakSate / zrutikaTAdonA doSANAM parakathitAnukathane na doSa:-kvacihavAdyaucitya nAnukathanaM vinA'pi guNo'pi, kvacitra doSI na guNazca / vaiyAkaraNAdau vatari raudrAdau rame ca guNaH, vIrarame guNa: ; nIrase na (ma) na tu prayojayediti-yadAha kAyAlaGkArasatravRttikkadAmana: ( 2|2|18)-'tdidN pryuktessu|' prakAzUkadapi tamanumTatya sthitemvettsmrthnm|' prayuktAnAmAvatisaMgraho vAmanIye grnthe| tatra ca siddhAnta ghoSaNam-'na hi bhavati yathA zravaNakuNDalamiti tathA nitambakAcI poti / prakSAlanAtIti nyAya eSAM khata evApuratvAdikatadurghaTatvevinigama hetuH, ziSTaprayoga evAna tantra yathetaratra / vAcaM jagAdetyAdi-anApi prAcInA. lhaarikvaamgaadimtpraamrshH| bahuvizeSaNa ityAdi-tAcaitadartha darpaNolataM keSAdhigmatam-'yatra vizeSaNasyApi kriyAvizeSaNa sambhavati tatrApi tatRprayogo na ghaTata' iti / (11) 'e'mityAdi vAkyaM (ma) (ka) pustakayonAsti / Page #438 -------------------------------------------------------------------------- ________________ 27ra palakSArakaustubhaH / guNo, na doSazca / aprayuktanihatArthau zleSAdau na duSTau / anaulantu zAntavatari ma duSTam / (11ka) 'hArthe : padaiH pizanayecca rahasyavasvi'ti munizcatrabalAt 'karihastena sambAdhe' ityAdi kecit paThanti / tadasat-tasvAmIlavAdayaM doSa eva (a)| kintu rahasyavasviti yasya zabdavAcyatAyAM doSastadeva navanIlam / sandigdhamapi kvacidaprastutaprazaMsAvyAjastu nyAdipratipAdaka yadi bhavati pratyuta guNa eva / pratipAdyapratipAdakayo pakatve satyapratIto mukhH| adhamaprakatiSu vidUSakAdau ca grAmyo guNaH (b)| nyUnapadaM harSazokamattatA''dhikye sati guNaH, kaciva guNo na doSaH / adhika padaM viSAdAdau guNa:-prAgutametat / mattatAyAntu vizeSata ev| kathitapadaM lATAnuprAse'rthAntarasaMkramitavANe vihitasthAnuvAde ca guNaH / patatprakarSaH krameya krodhAdiDAse guNaH / bhinnavAkyatayA rasabhede ca / samAptapunarAta kAcitra doSo na guNaH-kaciditi yatra jhaTiti rasApakarSakaM na syAditi / vizeSaNadAnArthameva yatra punardIyate na vAkyAsaratvena tatraiva dUSaNam / prasthAnastha samAsaM kacihaNa: krodhaavsthaane'pi| yatra krodhAnukaraNaM tvetyrthH| garmitamavazya vidheyatvena prakRtavAkyaparipoSakale sati guNaH / anye sarve duSTA eva / / kinviti-yasya dnggaarrsaadeH| zabdavAcyatAyAmiti-tathAca kAye 'TaGgAra' iti zabdazcettadA doSa evetyarthaH sa ca rasadoSo na tvarthadoSaH (n)| navitiparaM kAzAlaGkArasUtravRttikAmadhenukArAdayaH kecidApAtataH prAcInasammatimarItyAnyathA prtipdynte| rAthaH paderityAdi-kecit paThantItyAdi ca-darpaNe'sya tantratA kholtaa| 'saratArambhagoSvAdAvazIlatvaM tathA punariti, netanmataM kaustubhakdAdyA aadriynte| para ': pade riti vacanasya yadava yAkhyAnaM na tanmano sarvavAdisammataM vaa| vaiSNavacakracUr3AmaNibhiH zucibhAvagrastahRdayaranyatholitamidamityAstA pallavitena / grAmyatvamadhamokti. biti-evamAdiSu vRttAvevAsya sarvasya parAma: sAdhito na tu kArikAbhiriti granthalato granthasamApanayagratA prkttitaa| grAmyatva metAha zasthale satarAM nisargasimiti na taba doghlkssvsthaavkaashH| dIye kAyAlabAre sodAharaNoparambhametat sAdhu baadhitm| / (11ka) atra 'ukta hau'tyanantarasandarbhAvatArakaH kAcitkaH pAThavanAdayaH / Page #439 -------------------------------------------------------------------------- ________________ dazamaH kiraNaH / atha rasadoSAnAha rasAnAM zabdavAcyatvaM sthAyinAM vyabhicAriNAm | vibhAvasyAnubhAvasya vyaktau kaSTA ca kalpanA // pratilomavibhAvAdigraho dIptirabhokSANaH / arr vistArahAsau ca tathA'GgasyAtivistRtiH // ahnino'nabhisandhAnaM prakRtonAM vyatikramaH / anaGgasya prakaTanaM rasadoSA ime smRtAH // 349 kA - tatra rasAnAM zabdavAcyatva (Ta) yathA rAdhAmAdhavayoreva zRGgAraH zrutirocanaH / vaidagdhaMtra yatra paryyAptaM kRtArthazca manobhavaH // 107 atra 'zRGgAra'zabdaH / kintu 'vilAsaH zrutirocana' iti pAThyam / evaM rasAdizabdazca / evaM vIrAdayazca / rasAdInAM zRGgArAdiparatva eva doSaH, navAkhAdAdiparatve, tasya nAnA'rthatvAt / tena saraso rasavAn rasika ityAdI na doSaH / 1 'candanAnilacandrAMzupuMskokila ka la khanaiH / mAdhatryAM rajanI rAdhAkRSNayo ratiredhata // 108 383 byato munivacanabalaHt kAvye'zlIlArthabodhakadArtha pada pragogo'pi na karttaya iti bhAvaH / vibhAvasyeti -- rakhasAcAtkAre rasAntaHpAtitayA vibhAvAditrayANAM samyaktayA'bhivyaktirapecitA bhavati / yatra tu anumAtrasya camatkArAtizayena tasyaiva rase prAdhAnyenAbhiyaktirna tu vibhAvAdeH, vibhAvAdayastu vyanubhAvapayryavasAyino bhavanti, tatra vibhAvasyAbhivyaktau kaSTakalpanA, 50 (Ta) ramadoSA iti - zratrApi gatAnugatikatayA prAcInatara nibandhAnukhati:, prabandhAzrayatvAdudAharaNaprapaJco'pi tatI gRhItaH / te ca nibandhakArA: prAcInatarANAM zAstrahara saraNimanusarantIti kuto'va vaimukhyAvasaraH ? rasAnAM zabdavAnyatvamiti - evameva bhUyasAM prAcInAnAM darzanaM yakRGgArAdipadasamAvezanenApi rasAdInAmavargAtiH syAt / tathAcodbhaTakate bhAmaha vivaraNe 'paJcarUpo rasa' iti pratipattiH / evamapi tanmatanusRtya kRtAryAM pratauddArendurAjalaghuvRttau 'eteSAM paJcAzatasaMkhyAnAM bhAvAnAM sUcakAccatvAro'nubhAvAdayaH / te cAnubhAvA vibhAvA vyabhicAriNaH svazabdazca / ' jijJAsubhivadbhaTIyakAvyAlaGkAropari pratauhArendurAjakRto laghuvRttigranthaH preyakhilacaNayAkaraNaparaH parAmarza - Page #440 -------------------------------------------------------------------------- ________________ 394 palaGgArakaustubhaH / patra rata: sthAyinaH zabdavAcyatvaM, tena 'prItiraidhateti pAThyam / yatra 'pati'maSTasya sthAyitA na pratIyate tatra na doSaH-yathA bhagavati ratirastu / pAda" khamukhAloke vismayotphullalocanA / daivAdAgatamAlokya kRSNa rAdhA hiyaM dadhe // 108 patra DIvyabhicAribhAvaH (tt)| yatra tu svasvavyApAraNa lajjA''dayo vyabhicAriNo bodhayituM na zakyante paraM zabdavAcatayaiva pratIyante, tatra na doSaH / yathA-'tasyAstra pAbhaye' tyAdiH (5ma kiraNe 217 pR:)| atra napA''dInAM vyaJjakazabdopAdAna unmAdAdibhiH sahAropyAropakabhAvo na ghaTate / yatAnyonyaM hetuhetumadbhAvastatra na doSa: autsukyenAjani capalatA, hrIstayA prAdurAsIsasyAzcintA samani, tayA prAdurAsIdimarzaH / harSastena vyajani sudRzAM, tena cAvega eva prAdurbhUtaH pravizati harau kauNDinI rAjadhAnIm (tt)||110 atra guNaH / evaM vibhAvAnubhAvayoH kaSTa kalpanAvyatirya thAsA dakSiNe maruti vAti samudyatondo kaSNa vilokya racanAmavaguNTha nasya / drAdhIyasauM vidadhatI bhujavallimUlavyaktAM payodharataToM punarAvavAra // 111 patroddIpanavibhAvA AlambanavibhAvAzcAnubhAvaparyavasAyinaH sthitA iti kssttklpnaa| evamanubhAvAcAlambanavibhAvaparyavasAyitva duSTAH-adha mudAharaNam (tt)| ato rasadoSo jJeyaH-evaM vibhAvasya camatkArAtizaye'nubhAvasyAbhivyaktau kaTakalpanA jJeyA / avaguNThanasyeti-atrAnubhAvo'vaguNTha nasya dIrghAkaraNam, evaM payodharatatryAH punaH varavaM, tayocamatkArAtizayena prAdhAnyena rase'bhiyaktiH, dakSiNAnilacandrodayarUpo hopanAdayo'nubhAvaparyavasAyinaH sthitA iti kaSTakalpa nayA rasadoSo jnyeyH| mauyH| kecittu nayatarA nAvyadarpaNakadrAmacandraguNacandrAdayo gatAnugatikatvAdAMzikatayA prAcInamatavIthyavagAhinaH / paraM dhvanyAlokAnusAriNo navInA etadriktataramiti rasAnAM zabdavAcyatvapa nirAkurvanti pratyutAsya doghataiveti ghossynti| rasopalabdhiviSaye navInAnAM prAcInamatavelakSaNya mevAna hetuH / tasyA iti-ghaSThakiraNIyametat payaM kaustubhakRto vedAvaMzaprabhavatvaM DiNDimArAvainahoSayati / UhyamadAharaNam-yathA pariharati rati Page #441 -------------------------------------------------------------------------- ________________ 295 dazamaH kirnnH| pratilomavibhAvAdigraho yathAmugdhe mA kuru mAnaM, kalaya kaTAkSepa puNDarIkAkSam / .. anilataralanalinIdalejalakaNamiva yauvanaM vidhi // 112 atra zRGgAra pratilomasya zAntasyAnityatAprakAzanarUpo vibhAvastataprakAzitaca nirveda iti dussttm| evaM zRGgAre zAntAnubhAvazca pratilomatayA dussttH| abhIkSNazo dIptiH punarekasyaiva ramasyaujjvalya yathA kumArasambhave rativilApa / yathAvistAro'kANDe prathanaM yathA veNIsaMhAre hitoye''nakasaMkSaye pravRtte bhAnumatyA saha duryodhanasya zRGgAravarNanam / vRthA hAso'kANDe cche do yathA vIracarite hitoye'jhe rAghavabhArgavayorvIrarase 'kANamocanAya gacchAmI'ti raaghvoto| aGgasyAtivistRtihayagrIvavadhe hayagrIvasya / aGgino'nabhisandhAna ratnAvalyAM caturthe'Gga vAbhravyAgamane saagrikaavismRtiH| - prakRtInAM vyatikramastu yathA-prakRtayastAvat divyA adivyA divyAdivyAzca / tathA dhIrodAttAdInAM prAgutAnAcaturNAmuttamA madhyamA adhamAzca / atrottamaprakRtamadhyamAdhamatvana varNanaM, madhyamAdhamaprakRtikayokattamapravatikatvena varNanaM, madhyamasyAdhamatvena ca varNanaM duSTam / uttamadevatA''dInAM pArvatIparamekharAdInAM zRGgAravarNanaJca na kAryam / yat kRtaM zrIkAlidAsAdibhistadduSTam (tt)| tabarNanaM hi khapitroH zRGgAravarNanamiva / evaM shriikeshvyorlkssmiinaaraaynnyorityrthH| ukta hoti-prasihe zrIkRSNe () yauciva matiM lunaute, ityAdayAkarohataM pdym| anaGgasya prakaTitam-avAphyu dAharaNAviSkAro darpaNAdau dRssyH| anyacca ratnAvalyAM TatIye'GkaH rAjJA khayaM varNitasya sUryAstamanasya tamopidhAnasya ca tiraskAragarbhakAkSepeNeto vidUSakavarNanasya prazaMsA''dyapyasya lakSyam / yattu kRtamityAdi-pUrvaSoM matAnuvAda etat / doSavivecane navInA api nibandhAro na yaktigatamAhAtmAgrastanAnA iti mahat gauravasthAnam / etaccAtirasahatahRdayAnAM prAyazo mar2yAMdolaGghanamapi, yadAhunamisAdhupAdA rudraTAlakAraTIkAyAM prAcInasammatisakhena'gaNayanti nApazabdaM na vRttabhaGga kSayaM vaa'rthsth| rasikatvenAilitA vezyApatayaH kukavayazca / ' bastutakhe taDvi sarveSAmeva dossaannaamuplkssnnm| autsukyenetyAdAvanavInata. tvamarthadoSa iti sphttmev| Page #442 -------------------------------------------------------------------------- ________________ 386 alaGkArakaustubhaH / zrIkezavayorapIti kecit (tth)| kecitta varNayanti, tayorIvaratvAddevatAtva neti| varNanaM yathA___ 'viparIarae lacchI'mityAdi ( kAvyaprakAzodAhRte 5ma zloka 13 zloke ) / 'andhavamandhasamaye' ityAdi ca / rAdhAmAdhavayostu varNanoyameva (Tha), sarvezvaratvena devatAvAbhAvAt, vidhivAkyaca vikrIDitaM brajavadhabhiridaJca viSNoH zraddhA'nvito'nu zRNuyAdatha varNayedya' (zrImadbhAgavatapurANe 10 / 3 / 38) ityaadi| kintu yatra yatrAnaucitya pratIyate tattadeva na varNanIyamiti / uktaM hi dhvanikatA panaucityAdRte nAnyadrasabhaGgasya kAraNam / prasidaucityabandhastu rasyasyopaniSat parA // iti // ___(Dhvanyaloka. p. 145). anaGgasya rasAnupakArakasya prakaraNaM duSTam / jAmudAharaNam / ekAzrayatve rasayona virodhaH pravartate / bhinnAzrayatve virodhaH zAntazRGgArayoryathA // 350kA ekAzrayatve hAsya zRGgArayoraDutahAsayoradbhutazRGgArayorvIrakaruNayona virodhH| zAnta zRGgArayoH zRGgArakarupayoH zRGgArabIbhatsayoH kevalaM bandhastu rasasya sarvotkayopaniSatparamapramANIbhUtavedatulA ityarthaH ! ekAzrayatva itiekaviSaye hAsaSTa GgArayorna virodhaH, bhinnaviSaye tu sutarAmeva virodhI nAsti / ___ (3) zrI kezavayorapItyAdi-tayodevatAtve'yaM siddhaantH| yadudAhRtaM sagauravaM taireva"rAdhAmAdhavayoreva vilAsaH (pTaGgAraH) atirocanaH / " ana bhAgavatapurANIyarAddhAntaH (kapAstu bhagavAn khaya'miti ) smsyaapuurkH| anaucityAdityAdi-yaucityapadArtha syArthavicAraH zrIkSemendrAdibhiH kRtaH, dhvanyAloke'sya yauktikatA prtipaaditaa| yathA vanavAvasthasautAyA ityAdi-yathottararAmacarite ghddthe| zAntazuGgArayoH kacinna doSa iti-'kSipto svAvalamba' ityAdi padyAlocanenAnandavarddhanAdibhiranyairapi prAcInarayaM pakSaH prvrtitH| pAramArthikatattve tu na ko'pi virodhaH-saccidAnandarUpasya rasasya khaNDato dhanavizleghe na kA'pi vicchittiH, na vA sthAyivirodhanaiva kevalaM ttvmbhvH| etaccAlocitaM darpaNakatA khagrantha tata eva drshym| rasasya dArzanikamatAnumatacetanyabhedakhIkAre virodha kathA'pi na jAgatiM kutaH punarvirodhabhAvasambhAvaneti suprkttm| tathAcAmANaka:-ziro nAsti ziroyathA / yadAhuH prAcInaTIkAkRta:-'caitanyabhedAdAvAdyAda sa rasastAdRzo mata' iti / vinnetyaadi-bhktisiddhaantsaarbhuutmett| yadAhuradaitAcAryavardhyA api bhakti Page #443 -------------------------------------------------------------------------- ________________ dazamaH kiraNaH / virodha eva / zRGgArakaruNayoraGgAGgibhAve na doSaH / yathA vanavAsasya sItAyA 287 atra karuNo'GgI zRGgAro'Ggam / garbhadarzanAt prAk zRGgAra smRti: (Tha) / yathA T zAntazRGgArayoH kacitra doSaH / nirvANanimbarasameva pibanti kecihnavyA na te rasavizeSavido vayantu / zyAmAmRtaM madanamantharagoparAmAnetra jJjalI culukitAvasitaM pibAmaH (Tha) // 113 pUrvADeM zAntaH parArDe zRGgAra:, tathA'pi zuddam -- zAntasya nyaGgutatvAt zRGgAra eva puSTaH / prAguktalacaNasya rasasthAnandasvarUpatvena pratipAditaiko rasasya rasena virodha iti yadiha pratipAdyate tantu sAmagrIbhUtasya sthAyyAdeva, matu rasasya ( 12 ) / * ityalaGkArakaustubhe doSapradarzano nAma dazamaH kiraNaH / * samApto'yaM granthaH / bhinnaviSaye zAntaSTaGgArayorvirodhaH, ekaviSaye tu sutarAmeva virodhaH / nirvAti- udA yathA'tra mukulaM vihAya kaTukaSAyakaNTakitAM latAM khAdanti, tathA kecidbhagavadra guNamAdhuryyAdikaM vihAya nirvAdharUpa nimbara saM pibanti / teM bhavyA na rakhavizeSavidyAH / vayantu madanena mantharA yA gopAGganAnevAlIrUpA rakhanA tathA culukitamAkhAditaM tava vAvasitaM tAbhiH svIyatvena nizcitaM yat zyAmAmTataM tat pibAma: : - iti / mArgopadezakA madhusUdanasarasvatIcaraNAH svagranthe bhaktirasAyane - 'navarasamilitaM vA kevalaM vA pumarthaM paramamapi sukunde bhaktiyogaM vadantIti prAstAvika prasakti sUcayanto'pyaptaptA ivAzrAntAH - 'tabbandhAyAM drutau zuddhA ratirgovindagocarA / etadantaM hi zAstreSu sAdhanAmnAnamiSyate' iti / bahavo'pyapare'dvai tavothIpathikA gopavadhU viTena vazIkRtazcittavittA etadanuSaktaM zrIbhAgavata purANavacanameva samarthayanti / 'zreyaH khatiM bhaktimudasya te vibho ! klizyanti ye kevalabotrazabdhaye / teghAmasau klezala eva ziSyate nAnyaM yathA sthUlatughAva ghAtinAm' iti / nirvAyetyAdi paDhyaM kaveH zrIcaitanyacandrodaye nATake sthitam - mudrita pustakasthaH pAThaH kicciddibhinnaH / nirvANa nimbarasamiti sAdhuH padavinyAsaH / banArtha evamAhurAjaMDA rikavayaH (12) (ca) (cha) pustakayormUla isa am 'zrImata: karNapUrasya caraNAvanizaM bhajeA nirmitaH ayabArho yenAkhaGkArakaustubhaH / ' ityaMzo'yathopakhabhyate / sa bha TauvA'vasAne yadi bhavitumarhati tadeva vinivebhyaH / (kha) pustake TokAvasAne pATho yathA - samApteyaM yanbala ThokA / zraulIrAdhAgovindo jayatitarAm / zrImataH karNapUrastha caraNAvityAdi / Page #444 -------------------------------------------------------------------------- ________________ 398 akhkaarkaustubhH| kecit pravIcamatayaH-"tattadrasAmTatamayAn viSayAn vihAya mugdhazciraM ayati mokSa. mAsthaloM yH| tasyAtmanaH kathamivAsta guNo vinAzo bhogAtyaye'pi vikalA vibhatA na yo"ti| rasaghanabandhI karNapUraprabandha vishdpdkdmbaittippnniimaadrnn| para cayanumAyA prAcyapAzcAtyavidyAsarabhisaraNasandho mAstatandro navaugaH // 1 kaustubhe maNimaye vanamAlA maulikAvaliriti prathamAnAH / uharaM dadhati yanmayi mohAllAghavaM kimapi talaghu, yAtu // 2 puvAtizAntikSamayA dhiyA thA nyalekadA dhUrjanakena kena / smbndhiNnin bhaal sbcch hilistin // 2 azaktAnAM basaharI dhruvaM jyoti pramAdAtAma / astu meM zaraNaM vastu cidAnandamayaM mahat // 4 bhaDapallInivAsasya ziva ! shriishivshmmnnH| kamaNalavalimoma chatau prItirihAstu te // 5 iti vAziSThAnvayasambhava-zrIzivaprasAdabhaTTAcAryazatAyA. mlngkaarkaustubhmauktikaavlyaa-straahmvsitm| samApto'yaM granthaH / shm| . Page #445 -------------------------------------------------------------------------- ________________ pariziSTam / / chtrbndhH| tanutAM tanutA rAdhAkaNayodharitayutiH / inApAnA sudhAsindhudhArA vA tatAM nuta / (201 pR.) hayAkAmA - sA mAva ghamAyA shnggbndhH| yAM dA dheyamAdhuyyAmaryAdA rAdhA mAdhavamAra sA / sAramA'yadhamAdhArA dheyamAdhuryasaubhagA // (2015) ma kyamA dharyasau mamA bhagA Page #446 -------------------------------------------------------------------------- ________________ 400 bha sA mA ga ra dha 15 to dhA vaM / alaGkArakaustubhaH / patAkAbandhaH / rAsa-saMsasAra bandhamA sAdhArAme'raM sArasatasarA // '202 pR.) gadAbandhaH / rAsa-saMsarasArako rAdhA sA'ra ramAdhavam / bandhamArarasAdhArAme'raM sArasasarA // ( 202 pR.) rAdhA sAgara ramAdhavam / VEM HTEL mAdhava Page #447 -------------------------------------------------------------------------- Page #448 -------------------------------------------------------------------------- ________________ PARIMAL PUBLICATIONS 27/28, Shakti Nagar, Delhi-110007)