SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ .२८१ पष्टमः किरः। धर्मलोपे क्रमेणैषा पूर्णावत् षडविधोदिता। किन्तु तद्धितगा श्रौतौ लुप्तायां नेति पञ्चधा ॥२२३ का-. एषा लुप्ता तहितगाऽदिभेदेन पूर्णावत् षडू विधा भवितुमुचिता। बीती लुप्ता विविधा, आर्थों लुप्ता त्रिविधेति । किन्तु धर्मलोपतचितगा चौती लुप्ता न भवतीति पञ्चैव-वाक्यगा श्रौती लुप्ता, समासया धोती लुप्ता, तहितगा प्रार्थी लुप्ता, वाक्यगा प्रार्थों लुप्ता, समासगा भार्थों लुप्तेति । क्यचि कर्माधारकृते कर्तकर्मकृते णमि। क्यङि चेति पुन: पञ्चेवादिलोपे यथाक्रमम् ॥ २२४ काकर्मवते क्वचि, पाधारकते क्यचि, कर्तृकते चमि पमुलि, कर्मकते वा पमुलि, क्यडि चेति सा लुप्ता पुनः पञ्चेति दश । उपमानानुपादाने वैधं वाक्यसमासयोः ॥ २२५ का तत्र लुप्तायामुपमानानुपादाने सति वाक्यसमासयोनिमित्तयोध भवति। दूवादेरनुपादाने वैध स्यात् क्विपसमासयोः ॥ २२६ का पुनस्तस्या इवादिलोपे क्विपि समासे च वैधम् । धर्मोपमानयोल्प छैधं वाक्यसमासयोः॥ २२० का पुनस्तस्या वैधमित्यर्थः । धर्मववादिलोपे तु वैधं स्यात् विपसमासयोः ॥ २२८ का पुनई धमित्यर्थः। उपमानोपमेयोभवनिष्ठधर्म: प्रतीयते। किन्विति-यत्र तस्योपमेयस्य तुल्यमित्यर्थे 'वति'प्रत्ययखदेव श्रौती लुप्ता। अत्र यदि धर्मलोपास्तदा वाक्यार्थ एव न भवति, ता था वक्ष्यमायोदाहरणे त्वदाननस्ये'त्यादौ माधुयादिधर्मलोपे वाक्यार्थसङ्गतिन स्यात्, तमाहितगा औतौ लुप्ता नास्तीत्यसौ विधेव श्रौती लुप्ता। मिति विशेषः । उपमाद्योतकानामिव वदादीनां सुष्टु संग्रहः कायादर्णतो ग्रहणीयः । स्य भेदपरिगणने प्राचीन महदण्डग्रादिभिः, नातिप्राचीनेरगट-रुद्रटादिभिराचीनभैंक मम्मद-विश्वनाथादिभिश्च यथारचि भिन्न एव मार्गोऽवामि। तब नवीनमतपचपातिना
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy