________________
२८०
अलकारकौस्तुभः । धर्म: सामान्यधर्म प्रासादक स्वादिः । इव-यथा-वाऽदय प्रौपम्यवाचकाः उपमानं चन्द्रादि । उपमेयं मुखादि। एतैर्युक्ता पूर्णेत्यर्थः ।
-इयमेवेव-वादिभिः। युक्ता श्रौती- २१६ का इयमेव पूर्णा दुव-यथा-वाऽदिभियुक्ता चेद्भवति तदा श्रौती। 'तत्र तस्येव'त्यनेन (पा ५॥१११६) विहितो पतिश्च श्रौत्यामेव ।
समाद्यैस्तु सा स्यादार्थों च-२२० कासा पूर्णा समायेयुक्ता यदि भवति तदाऽर्थी । समादयस्तु सम-समानसदृश-सदृक्ष-सदृक्-तुल्य-सम्मित-निभ-चौर-बन्धु-प्रभृतयः (क)। 'तस्य तुल्य क्रिया चेदित्य' नेन (पा ५।१।११५) विहितेन वतिना चार्थी । तत्र तेन तुल्य. मिति तच्छब्द उपमानपरः । तुल्यशब्द उपमेयपरः। तस्य तुल्यमित्यत्र 'विपर्ययः । उभयं तुल्यमित्युभयनिष्ठः ।
-तहिते। वाक्य समासे चेत्येते षोढ़ा-२२१ का एते श्रोत्यार्थी च । तद्धितादित्रिके षड़ विधा भवति । तद्धितन्तु वत्यादि - तद्यथा वति-कल्प-देश्य-देशीय बहुच्-प्रभृतयः। वाक्य प्रसि, समासश्च । तचितगा श्रौती, वाक्यगा श्रौती, समासगा श्रौती, तहितगा आथौं, वाक्यगा पार्थी, समासगा प्रार्थी, इति पूर्णा षड़ेव ।
-लुप्ता तु लोपतः। धर्मवाद्युपमानानामेकदिविक्रमेण हि ॥ २२२ का धर्मादीनामकस्य इयोस्त्रयाणां वा लोपतो लुप्ता भवतीत्यर्थः । पूर्णा बिति-यत्र वाक्ये एते सर्व शब्दा वर्तन्त, तत्र पूर्णोपमाऽलङ्कारो ज्ञेय इति समुदायार्थः। विपर्यय इति-तस्योपमेयस्य तुल्यसपमानमित्यर्थः। उभयं तुल्यमित्यक्ते पितलम्बहार' इत्यादि रघुपदो च। परं न स भेद: साधर्म्यप्रतिघातकः। एतमेवाभिप्राय कैचिदाचार्य्यदण्डिलक्षणे 'उड्न त मिति पदेनेव गतायें मन्यन्ते । परमाचार्यपादाक्यार्थोत्यं तत्र तत्र सादृश्ये भिन्नवाक्य घटनेऽप्य.पमास्थिति: खीचता, न तन्नवीनालङ्कारिक चक्रसम्मत