SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ पष्टमः किरणः । प्रथालङ्कारा उच्चन्ते यथाकथञ्चित् साधर्म्यमुपमा (१) (क)-२१६ का उपमानोपमेययोयथाकथञ्चिद्येन केनापि समानेन धर्मेण सम्बन्ध उपमा । स च अंशेन, (क) न तु सर्वेरंश:-सर्वाशं त्वेनामदादुपमानोपमेयभाव एव न भवतीति । -सा भवेद्दिधा । पूर्णा लुप्तेति–२१७ का सा उपमा। -पूर्णा तु धर्मेनेव-यथाऽदिभिः ॥ उपमानोपमेयाभ्याम्-२१८ का यथाकथचिदिति सूनस्यार्थमाह-उपमानोपमेययोरित्यादिना। उपमानोपमेवयोः साध्यसम्बन्ध उपमाऽलङ्कारः। सादृश्यसम्बन्ध मेवाह-यथा कथचिदिति । एक-धादिधर्मेण, न तु सर्वेण धर्मणेत्यर्थः। येन केनापी'ति साधारणेन धर्मणेत्यर्थः। 'समानेने ति उपमानोपमेयत्तिनेत्यर्थः। 'धर्मेणेति 'धान्येन धनवान्' इतिवदभेदे टतीया। तथाचोपमानोपमेयत्तेतक-धादिसाधारणधर्माभिन्नः सम्बन्धः माश्यसम्बन्धः । मतु सर्वैरंशेरिति-तूपमागवृत्तियावन्तो धर्मास्तरित्यर्थः। अभेदादिति-खनिष्ठयावद्धर्मेव खखडशं खमेव, अतोऽभेदेन उपमानोपमेयभाव एव न सम्भवतीत्यर्थः । — (क) यथाकचिदिति-दण्डिकतोपमालक्षणच्छायेवातियाप्तिमतीव प्रतीयमानेयं लक्षयघटना रत्तिग्रन्थाद्वाक्तदितिरिक्तव प्रतिपाद्यते। नात्र तत्र गृहीताया: प्रतीयमानसादृश्याया उपमाया बन्तर्भावो कथचिदिमायः। स चाशनेति-'भूयोऽवयवसामान्ययोगो जात्यन्तरस्य यदिति कैश्चि लक्षितस्य सादृश्यल षणस्यानुबन्धः स्फट एव। एतदभिप्रेत्येव प्रकाशसर्वस्ख-कौस्तुभ-कृदादीनां लक्षणेषु साम्य-सामान्य-माश्यादिपदन्यगावन साधर्म्यपदस्य निवेशः। रुन चिकया मतदयसमाधानमित्य कश्चिच्चेष्टितस्-यथा, 'यत्र किषित सामान्य कश्चिच्च विशेषः स विषयः सदृश ताया:' इलुइते सर्वखग्रन्थोक्त। उपमाया विचिकृत्तिमामा तिरेकोऽनेकालङ्कारजीवातुभूतत्ववानादिकालत: कलितमित्यस्यानन्यसाधारणवावाग्रिमनिशबीजम्। अन्न साधारणधर्मस्यामाधारणस्यापि सामान्य कचिदेकरूप्येव शब्दैक्वमयत्वेन वा,क्वचिदा तस्य एथक्तया निर्देशो वस्तुप्रतिवस्तुभावेन,यथा लक्ष्य यान्त्या सहुलितकन्धरमाननन्तदात्तन्तशतपत्रनिभं वहन्त्या' इत्यादि मालतीमाधवपदो, 'पाख्योऽयमंशा
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy