SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २७८ . पलङ्गारकौस्तुभः। 'घनजलदे' त्यादि हेतुभूतम् । एवं चन्द्रपक्षेऽपि, तेनोक्त रूपशब्दपरिवत्तावपि 'विधु'रिति नानाऽर्थस्य शब्दस्य स्थिती तथाविधार्थालङ्कारस्य प्राधान्यम् (ज)। . ॥ इत्यरलङ्कारकोस्तुभे शब्दालङ्कारनिर्णयो नाम सप्तमः किरणः ॥ . नभस्याकाशे पुष्करं श्वेतकमलमिव या सम्यक् काशो दीप्तिर्यस्य । सरोवरे यथा श्वेतकमल शोभते तधैव नभोरूपसरोवरे चन्द्रोऽपोति ॥ * भेदसरणिरेकधा न्यायानुसारिणी, तथा च शब्दालङ्कारतोऽर्थालङ्कारोत्तरणकल्ये पुनरयमेव साधीयान् सेतुविन्यासः। याश्रयायिन्यायमनुसन्धाना रुटकादयखिममलकारत्वेन स्मरन्ति । परिकृतिमहत्वासहत्वयुक्ति सुपयुञ्जाना अपि दर्पण कदायाः केचिदस्योभयस्वरूपस्य शम्दप्राधान्यभित्तिसररीकृत्य तनिबन्धेष्वादावेवास्यालङ्कारस्य विमर्थनेन सर्वखवता क्रमभक्ति सपजीवन्ति। अर्थालङ्कारप्राधान्यमिति-नामार्थशब्दोस्थितत्वेनास्यालकारप्राधान्यपरिकल्पना चीनमतवादं प्रति श्रद्धावुद्वित: प्रसूतेत्यापातत: प्रतिभाति । इति-.
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy