SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सप्तमः किरणः। अयं शब्दार्थनिष्ठोऽपि (ज)। यथा घनजलदरुचिर ! सुन्दरधाम ! महःसञ्चयोधलिप्तायः । - _ विधुरमृतकरकलानिधिरेष नमःपुष्कराकाशः ॥ ७७ अत्र शब्दवदर्थोऽपि पुनरुकवदाभासते, न तस्य पौनसक्तयम् । नभाः श्रावणस्तत्सम्बन्धि पुष्कर व्योम तहदा सम्यक् काशः प्रकाशो यसा स तथेति । कण-पक्षेऽनेनैव श्यामत्वोपलब्धेः,पुन धनजलदे'त्यादिना पुनरुक्तवच्छयामत्वमर्थ प्रतिभासते, न तु पुनरुक्तम् । वस्तुतस्तु 'नभःपुष्कराकाशे' त्यस्य साध्यस्य श्रीक्षघा पाहतवेति-अत्र 'तनु"शरीर'योरेकपायत्वन एवं 'काचन कनक योरेकपर्याय त्वेन च पुमरक्तत्वम्। भवत्या सखवदनको निष्कलकोऽपि शुन्नाशुश्चन्द्रो न भवतीत्यर्थः । अत्रापि 'सख"वदन'योः समानपर्यायत्वेन पुनरक्तत्वं ज्ञेयम्। घनेति-हे निविड़जलद इव रचिर श्रीकृष्ण ! पुनच हे सन्दरदेह! एष त्वं विधः सर्वेषां संसारःख विधुनोति हरतीति तथाविध: सन् भासि। त्वं कथम्भ त? महसञ्चयस्य कान्तिसमूहस्यौधेन वेगेन लिप्ताऽशा दिक् येन सः । पुनः कथम्भूतः। अन्तहस्तचासौ कलानिधिोति । तथा कला वैदग्धी तस्या निधिरिव। नभ:पुष्पारस्य श्रावणमाससम्बन्धमाकाशस्थेष था सन्या काशः श्यामदीप्तिर्यस्य सः । अत्र 'घन'जलद' शब्दयोस्तथा'चिर"सन्दर'योर्धाम'महयोः' 'सञ्चयौध'योरेकपायत्वेन पुनरुक्तवदाभासत्वं ज्ञेयम्। एवमुत्तरापि। चन्नपचे, हे निबिड़मेधेन सन्दर! किश्चिदरवर्तिमेधेन चन्द्रस्य शोभाऽतिशयो भवतीति सर्वेरेव हसते इति नेयम्। अन्तकिरणचासौ कलानिधिश्चेति, कला घोड़शो भागस्तस्या निधिः। बनायचम्पयन्ये च कविकर्णपूरेण विहितम्-यथा 'गुरु नः श्रीनाथाभिधमवमिदेवान्वयविधुं नुमो भूधारनभुव इव विभोरस्य दयितम' इति, 'कुमारह यत्कीतिः शणदेवो विराजते,' इति च । यथा तत्र तथाऽनापि अहायुतो वैष्णवजनोचितो विनयमहिमा मनागुपभोग्यः । चित्रकायत्वादेषु 'वजलिशब्दनमनः' "वस्ताऽछवि:" 'ततमोदा च सपने' 'रम्या रम्यस्थल....' 'सुरच्छवि स, इत्यादौ विरतार्थापरिपोष-नेयत्व-निरर्थकत्वादीनां दोषाणां समाधानं नासुकरम्। लोल इति-विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्ता विति विशेष्यार्थबोधः। श्रीकपास्य स्वयं मन्मथन्मथत्वेऽपि लोलता मायाकर्षणयाजेनेति सर्वमवदातम्। साम्राजतश्च-अस्य युवादिगणपाठसिद्धत्वं न पाणिनीयानुशासनसंवादि। एतदधिका- लङ्कारिकसम्मतक्रियाकारकगुप्तस्थानचित्रादीनां भेदा थाकरतो शेयाः । () पुनरुक्तवदाभासस्य केवलशन्दनिष्ठत्व शब्दार्थोभयनिष्ठत्वचोभयमेव प्रकाशकदादिकृतरीवा। बाये कल्प ऽनेवास्यावतार: सम्यक, हितीयेऽपि वि, पतोऽनामुखता
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy