________________
२७६
अलङ्कारकौस्तुभः ।
सिंहावलोकनोकान्तरगर्भो यथा (छ) -
D
(2)
(१)
तेज: किञ्चन [ तत्तदस्य ] सततं [ नव्याम्बुदाभं भज ]
(8)
स्निग्धं लोचन-[लोभदच्च-] तुरता-[लोलाविलासावलि] ।
(५)
(छ) तचिन्तय- [ai रसस्य ] सरणिं [ श्रीराधिकाप्रौढ़िम- ]
(७)
(८)
प्रमाद्रं रुचि [रच्छवि स्म ] - रवतों [क्रीड़ा दधडामसु] ॥ ७४ - नव्याम्बुदाभं भज तत्तदस्य लीलाविलासावलि लोभदञ्च ।
अत्र
श्रीराधिकाप्रति रसस्य क्रीड़ां दधचाम सुरच्छवि स्म (छ) ॥ ५ इति लोकान्तरगर्भः |
(६)
पुनरुक्तवदाभासः पुनरुक्तवदेव सः || २१५ का - तव तनुशरीरसदृशीं काञ्चन कनकस्य वीरुधं नेचे ।
राधे ! सुमुखि ! न भवत्या मुखवदनङ्गोऽपि शुभ्रांशुः ॥ ७६
यमाः, न विद्यते एनः पापं यस्य, "अयमात्माऽपहतपाभे' तिवत् । यदा विषम जगत्सृष्टावण्यमेना विरपराधः । एकस्यैव तस्य नानाविधनगत्कारणमाह - ग्रनेन परमेश्वरेणैव नाना नानाविधमायिक जगद्भवतीति भावः । नु भो गुर्जीवस्यानस्यापि व्यननं जीवनम मेम परमात्मनैव भवति, किं पुनर्मायिकस्य नानाविध जगत इति भावः । नूनमिति वितर्के । ऊगान न्यूनान् मृन् पुरुषान् अनूमान् अन्धून्यांच पुरुषानमु लक्ष्योत्य न नुन्नुद्धर्षाति, मु स्तुतौ किपि इतस्तुतं मुदति दूरीकरोतीति तथाभूतो न भवति, अनुत्कृष्टसुत्कटं वा पुरुषं कचित् ईश्वरत्वेन स्तोतु, तवाप्य सहिष्णुता नास्त्य मात्सर्य्यादिति भावः । प्रत्युत ननु निश्चितसुनिनी: ऊई वर्ग महर्लोकादिकञ्च नितरां नयतीति, सन्निकृष्टोत्लष्ट देवतोपासकानामपि च एवं स्वर्गादिकं फलं प्रापयति, तस्यैव सर्व फलदाटत्वादिति भावः । तेजः कथम्भूतम् १ अन्तचिन्तयतां जनानां रसस्य सरणिं वर्त्म । 'सरणि' मित्यस्य तेजोविशेषयत्वेऽप्यहमिङ्गत्वाम कीवत्वम् । धामसु कुञ्जम्टहेषु स्मरवतीं क्रीड़ां दधत् परिपुष्णत् । सुराणां सर्यादीना. मपि छविस्तेजो यस्मात्; 'न तद्भासयते सूर्य' इत्यादि, "न तन सूथ्यो न च चन्द्रतारकाः" "तमेव भान्तमनु भाति सर्व" मित्यादिश्रुतेः, "यचन्द्रमसि यच्चानौ तत्तेजो विह्नि मामक"मिति स्मृतच्च । | यमकचित्रकाव्ययाख्या समाप्ता ।
कुमारहट्टान्तः काचनपलाभिधे श्रीकृष्ण रायाख्यदेवायतन प्रतिष्ठायां परमभागवतानां दिलवरायां श्रीमाधचरव्यानां सादरस्मरणं श्रीकृष्ण चैतन्यगणोदे शदीपिकाबामानन्दवृन्दा