________________
• अवच
सप्तमः किरणः ।
२७५ श्रीनाथपदपाथोजरसलालसचेतसा ।
भाविता ततमोदस्थरसा सुकविना कति:(छ) ॥ ७१ एकाक्षरपादो (छ) यथा
शंशीः शशी शशाशाशां पापोऽप-पाप-प: पपिः।
लोलो (छ) ललाल ली-ला-लों ययाऽयं योऽयया ययौ । ७२ एकाक्षरो यथा
न नाना नानिनोऽनेना नानाऽनेनाननं नु नुः ।
नूनं नोनाबुननूनाननु नुन्नुबनू बिनीः ॥ ७३ ये प्रसरा जङ्गमाः पशुपक्षिम्टगादयस्तेषां मदो भावोन्मादः, कला वैदग्धी, मोदो हों, लक्ष्मीः शोभा, तत्समेतो य: प्रेमा तमासन्नोऽनुगतो य: प्रगीत: प्रतिष्ठित: प्रणयिजनजन रचे रोचते स्म । तातेति वात्सल्येन सम्बोधनम् । हे मप्रियशिष्य ! तशा तस्य प्रवयि जनख भा शोभा बिसाभा म्हणालसदृशी अतिनिर्मलेत्यथः।
... श्रीनाथेति-सुकविना कति: कायं भाविता याविर्भाविता। कोदशी ! ततमोदस्यो विस्तानन्दस्थो रसो यस्यां सा। एघ शाङ्गबन्धस्यैव प्रपञ्चः। काचित् वामभिसरन्ती अकस्माचन्द्रमुदितं वीक्ष्याभिसर्तमक्षमाऽनुतपति-शंशोरिति । शशी चन्द्र या पूर्वा, दिशं शशाश प्राप, शश प्लुतगती, पश्चिमस्यां दिश्यस्तोभूय पुन: नुतेनेव पूर्ण दिशं जगामेत्यर्थः। कीदपाः ? शंशी: कल्याणं, तत्र शेते, न तु मत्कल्याणे जागति भावः शी स्वप्ने किबन्त: । यहा मत्कल्याण शोहिंसा यत:, पटु हिंसायां सम्यदादित्वात् किम्, शमिति मान्तमव्ययम्। दुःखेन शशिनमाक्षिपति-पाप इति। अप पाप-पः अपगतपापानसहिधयुवतिजनान् पायति, (16) पे ओ वै शोषणे। पुन: कोदशः १ बाशामसम्मनो. रथं पिवतीति सः, न लोके त्यादिना घठौनिषेधः। अतएव कोलो युवतिमटष्ण: कृष्णो लोमाने लाति ददातीति याऽली सखौ ता ललाल कामितवान्। 'लोलचलसटमायोः', लौशेषणे, लल ईभायाम्। यया लीलालया सह अयं शुभावहं विधिं सम.योगं ययौ प्राप। कोदश्या १ अयया न विद्यते या यानं यस्यास्तया सम्प्रयोगे स्थिरयेत्यर्थः वाम्बमकुर्वत्येवेति भावः। यहा, न यातीति अया तया।
नेत्यादि-ना पुरधः परमेश्वरी नाना न भवति', किन्वेक एवेत्यर्थः। कीडशः! अमिनः न विद्यते इनः प्रभुयंसात्, स एक एव प्रभुरित्यर्थः । 'इन: सूर्यः प्रभौराघोबमरः। घटिते शेकान्तरगर्भ बन्ध । ततृघटकनोकेम्वेषु श्रीकृष्णभक्तिः, तहत गुरोः स्तुतिरिति विपिना भणितिपरिपाटी। श्रीमद्भागवतपुरावोपरि विषमता पचहतः खग्रामे -- (16) 'पाययतीति :(ग) (ङ) (छ) पुस्तक ष्व सजायः पाठः । 'पापयतीनि' (ख) बुस्तवीऽनवधानलत: पाठय।