________________
अष्टम किरणः ।
२८५
अन्यस्याश्लिष्टस्यारोपे यदि हेतुः स्वात्तदा रूपकं परम्परिताख्यम् । यथापद्माननोत्सुकतया भ्रमरः, कलाभिः सर्वाभिरन्विततया त्वमखण्ड इन्दुः । त्वम्मान से कनकपङ्घजिनीतयाऽसौ सा राधिका सुरमणीनिकराधिकैव ॥ ४५
अत्र पद्मं पद्मा च, कलाश्चतुःषष्टिः, कला चन्द्रस्य षोड़शो भागश्व, मानसं चितं मानससरश्च सा राधिका सारेणाधिका साराधिका च, इत्येषां शिष्टानां वाचकानामनुरोधात् 'भ्रमरा' दिशब्दानामारोपः ।
भेदे सत्यपि तत्
२४८ का
तत् परम्परितम् । यथा - रत्नस्तम्भौ व्रजमृगट्टयां चित्तदोलोत्सवस्य श्रीराधाया रतिजयकलातोरणोत्तानदण्डौ 1 दैत्येन्द्राणां परिभवमहायज्ञ नीलेन्द्र यूपी
-
शुण्डे कामप्रमदकरिणोः कृष्णबाह स्मराम: (घ) ॥ ४३
wa चित्तदोलनादेर्भिन शब्द वाच्य स्योत् सवाद्यारोपेण बाह्रो रत्नस्तमत्वाद्यारोपः सिद्ध एव । पाद्ययोर्मिंश्रत्व, उत्तरयोः शद्दत्वम् ।
"पद्मानने 'ति टिपदम् - पद्माऽननमेव पद्माननं तत्रोत्सुकतया है कृष्ण ! त्वं भ्रमरः । व्यत्र पद्मा चन्द्रावल्या: खखी, तस्या ब्यानने कमलाननारोप:, तेनारोपश्चिष्टस्य भ्रमरस्य कृष्ण व्यारोपः, अतोऽल परम्परितरूपकम् । तथा कलाभिरेव कलाभि: ; व्यत्र चतुःषष्टिकलायां चन्द्रस्य घोड़शभागरूपकलाऽरोप:, तेनारोपेथ श्लिष्टस्य चन्द्रस्य कृष्ण आरोपः । एवं त्वन्मानसमेव मानसं सरस्तव स्वर्णकमलिनीत्वेनासौ या प्रसिद्धा राधिका स्वर्गाङ्गनानिकरेभ्योऽधिकैव । ara मानसे चित्ते मानससरोवरारोप:, तेनारोपेण शिष्टायाः स्वर्णकम लिन्या राधिकाऽरोपः ।
भेदेऽश्चिष्टे सत्यपि तत् परम्परितरूपकं भवति । बाहू कथम्भूतौ १ चित्तदोलनमेवोत्ययस्तस्य रत्नस्तम्भौ श्रीराधाया रतेर्या जयकला उत्कर्षवेदम्भी सेव तोरणं बन्धनमाला. तस्य बन्धनार्थमुत्तानदण्डौ । भिन्नशब्दस्याश्लिष्टपदस्य वाच्यस्य चित्तदोलनादेरादयो रत्नस्तम्भदण्डयोर्मिंश्रत्वं मालारूपकेण सह मिलनं ज्ञेयं धर्मैकरूप्यात् । तद्यथा चित्तस्य दोलनेन य उत्सवस्तस्य रत्नस्तम्भौ, रतेर्या जयकक्षा उत्कर्षवैदग्धी तत्र तोरयमिति हिशन्ति परं न तत् प्रामाणिकसम्मतं 'सुखमपरच्चन्द्र' इत्यादावणि तथाकथितताद्द्रव्यरूपकेऽभेदरूपकस्यैव सम्भवात् । उपमावन्मनोहारित्वमादधदप्येषः न तथा विपुलच्य इति सुविदितमेव, तथाऽपि प्राचां वाल्मीकिया साश्वघोष भासकालिदासादीनां प्रबन्धेष्वस्योत्कर्षो न हीयते । यथा 'प्रज्ञाऽम्बुवेग स्थिर शौलवप्रां समाधिशौतां वतचक्रवाकाम । अस्योत्तमां धर्मनदीं प्रवृत्त लष्णाऽर्दितः पास्यति जीवलोकः ॥' इत्यादि बुद्धचरितये ।