SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २८४ यथा अलङ्कारकौस्तुभः। --निःसङ्गमेकमेव विवचितम् ॥ २४५ काएकमेव प्रधानत्वेन विवक्षितं तथाविधसजातीयशून्यं निःसङ्गम् । यथा- न पश्यति न भाषते न च स्मृणोति न स्पन्दते निमौलति विर्णते पतति मूर्छ तीयं यतः । तदेतदनुमीयते किमपि बाधते राधिका मुकुन्दविरहव्यथाविषविसर्पविस्फूर्जितम् ॥ ४२ मालारूपकमन्यत्तु जेयं मालोपमानवत् (घ)॥ २४६ का___ अवसोः कुवलयमक्ष्णोरञ्जनमुरसो महेन्द्रमणिदाम । वृन्दावनरमणीनां मण्डनमखिलं हरिर्जयति (घ) ॥ ४३ यथा वा- शौटीर्य स्मरभूपते,मधुमदो लावण्यलक्ष्मयाः, स्मयः सौभाग्यस्य, विलासभूमधुरिमोल्लासस्य, हास: श्रियः । अहैतं गुणसम्पदा,मुपनिषत् केलीविलासावले: सेयं लोचनचन्द्रिकाचयचमत्कारश्चकोरक्षणा ॥ ४४ श्लिष्टस्य वाचकस्यानुरोधादारोप एव यः । सोऽन्यस्यारोपहेतुश्चेत् परम्परितनामकम् (घ) ॥२४७कानि:समिति-यत्र एकमेव रूपकं प्रधानत्वेन विवक्षितं पूर्ववत् सजातीयरूपकान्तरं नास्ति तत्र नि:सङ्गमेव (3) तद्रुपकं ज्ञेयम् । न पश्यतीति-अत्र केवलं यथाया विघविसर्पत्वारोपः, नतु सजातीयरूपकान्तरमस्तीति। सेयं चकोरेक्षणा राधिका मम लोचनयोश्चन्द्रिकाचयजन्यो यश्चमत्कारस्तत्तुल्यचमत्काररूपा। अत्र 'चमत्कारविशित्यनुक्ता 'चमत्कार' इति धर्मनिहेश आधिक्यविवक्षया, यथा 'देवदत्तः पण्डित' इत्यनुक्का 'साक्षात् पाण्डित्य' मेवेत्युक्ति: पाण्डित्यातिशयं बोधयति। तथा कन्दर्पभूपतेः शौटीर्य पराक्रमस्तद्रपा । अत्रापि पराक्रमातिशयविवक्षया धर्मनिर्देशः । एवमुत्तरतापि शेयम्। चमत्कारित्वं, न वा सादृश्यजीवातुभूतं सन्देहघटनं वरौवत्तीति कृत्वा निश्चयाख्यालङ्कार भेदरू चमत्कारमारत्व न सर्वेषामैकमत्यम् । अत्र विश्वनाथादिमतं विवेचनीयम् । (घ) तादात्ममिति केचिदनाभेदरूपकं ताप्यरूपकमिति हिविधी संस्थामखो. (3) एवं (ग) (छ) पुस्तकयोः । (ख) (ङ) पुस्तक योस्तु 'सव हि तीयरुपकान्तराभावेन निःसङ्गमित्यादि पाको दृश्यते।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy