SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ अष्टम : किरण: । अत्र समस्त वस्तुविषयम्, आरोप्यमाणारोपविषययोः शब्दोपान्तात् प्रसूनैर्नानाभैः स्मितमलिनिमारुण्यपिशुनै सद्मानाभावा मधुपगणझङ्कारकलहा । श्रिया साई स्पर्धा बत विदधती गोकुलपते २८.३ करस्या रस्यानामुपरि वनमाला विजयते (घ) ॥ ४० to वनमालाया नायिकात्वेनारोपः श्रियः प्रतिनायिकात्वेन - स चार्थ एव, प्रसूनानां स्मिताद्यारोपस्तु शाब्द इत्येकदेशविवर्त्ति । आरोपविषयाभावेऽप्यारोप्य' यदि तत् परम् | २४३ का - , यथा परमन्यप्रकारमित्यर्थः । मधुरिमरसवापीमत्त हंसीप्रजल्पः प्रणयकुसुमवाटो भृङ्गसङ्गीतघोषः । सुरतसमरमेरीभाद्धृतिः पूतनारेर्जयति हृदयदंशी कोऽपि वंशीनिनाद; (घं) ॥४ अत्र 'मधुरिमरसवाप्या' दीनामारोष्याणामारोपविषयो नास्तीति । उक्त प्रसङ्गि — २४8 का - त्रिविधभेदमेव यदुक्तम् । -छात्र प्रसङ्गि प्रकृष्टसङ्गवत् सजातीयबहुलमित्यर्थः । नानाभै; श्वेतश्याम रक्तनान्तवर्णेः प्रसूनैर्लसन्नानाभावा श्रीकृष्णस्य उरख्या उरसि भवा वनमाला रस्यानामाखाद्यानां वस्तनामुपरि विजयते । प्रसूनैः कीदृशैः ? स्मितेति: ‘स्मिते’त्यनेन प्रसाद:, 'मलिनिमे'ति वाम्यं, 'यारुण्ये 'त्यनुरागः, एतेषां सूचकैरित्यर्थः । यन श्वेतपुष्ये स्मितस्यारोपः, श्यामपुष्पे वामत्वारोपः, रक्तपुष्प व्यनुरागित्वारोमो बोध्यः । वनमालाया नायिकात्वारोपः रेखारूपाया जनाः प्रतिनायिकात्वारोपचार्थ एव, नतु शाब्दः, तयोर्बोधकशब्दाभावात्, पुष्पेषु स्थितस्यारोपस्तु शाब्द एव, स्मितादिबोधक - शब्दानां विद्यमानत्वात् । अतोऽव शाब्द श्रार्थश्वोभयमपि वर्त्तत इत्येकदेशविवर्त्ति । यत्र केवलं शाब्द एव तत्र समस्तव स्तविषयं रूपकमिति भेदो ज्ञेयः । यारोपविषयस्योपमेयस्याभावेऽपि यत्यारोप्यमुपमानं वर्त्तते तदा तद्रूपकमन्यप्रकारम् । मधुरिमेतिमाधुर्यरसस्य वापखरूपे श्रीकृष्णे या मत्तहंसी तस्याः प्रनष्परूपो वंशीनिनादो जयति, कानोपमेयस्य कृष्णस्य बोधकपदाभावादन्य प्रकाररूपकम् । I 1 'परम् 'आद्यो' रस इत्यन्वय एव वरम् । तथाचानार्थं प्रमाणं 'टङ्गारैकरसः खयं नु मदन' इति विक्रमवर्णीयपद्यस्थं प्रकाशोदाहरणं यदुपजीव्य रचितं स्यात् पदद्यमरः । निच्चयान्तमपीति-निच्चयान्तस्य सन्देहस्य प्रकाशकृतां स्वीकृतत्वं स्मरणीयम् । अभियुक्तश्रेष्ठा उद्घटठ्ठा: प्रकाश ग्रन्थोपजीव्यभूता न निश्चयान्तं सन्देहं खीकुर्वन्ति, मिच्चयस्य वाच्यत्वे न वाढ
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy