________________
२८२
अलङ्कार कौस्तुभः । आरोग्यमाणचारोपविषयो यत्र शब्दगौ। तदादिः
२४१ कापादिः समस्तवस्तुविषयम् ।
आरोप्यमाणः शाब्द आर्थश्च तत्परम् । - एकदेशविवर्ति
शाब्दः शब्दोपात्तः, प्रार्थोऽर्थगम्यश्च । कश्चिच्छाब्दः कश्चिदर्थमर्यादया अवमेय इत्येकदेशविवर्तित्वम्। क्रमेणोदाहरणे
उदनहक्षोजस्तबकनमिता बाहुविटपयौदोले रम्या स्मितकुसुमसौरभ्यसुभगा । इयं सध्यारागच्छविलमृदुपाण्यङ्गु लिदला
नवीना ते राधे ! विलसति तनरत्नलतिका ॥ ३८ चन्द्रसखयोरभेदप्रतौतिस्तत्रैव रूपकमित्यर्थः। यत्रारोपविषयस्योपमेयस्य तथाऽरोप्यमानस्योपमानस्य च हयोरेव बोधकशब्दौ वर्तते तत्र समस्तवस्त विषयं रूपकं, यत्र तु यारोपविषयस्योपमेयस्य बोधकशब्दो वर्त्तते कित्वारोप्यमाणोपमानबोधक शब्द: काये नास्ति, अपि तु अर्थमदिया सब्दोऽनुमेय एव, यसिन्नेव पद्ये कुत्रचिच्चरण उपमान बोधकशब्दोऽप्यस्ति, तत्रैकदेशविवक्तिरूपकं ज्ञेयम्। एवं क्रमेण भेट्दयं भवतीत्यर्थः ।
इयन्तनरूपा रनलतिका विलसति। कथम्भ ता? स्तनरूपस्तवकेन नमिता-तनुरपि साहजिकलब्जया किञ्चिन्नम्ना भवति। पुनश्च वाहू एव शाखाहयौ तस्या दोलन विषये रम्या, लताऽपि शाखायाः किञ्चिञ्चलने रमनीया भवति। हस्तयो: किक्षिचलने माधुय्यस्योत्कर्षो भवति । पुनः सन्ध्याकालीनरक्तच्छवि लान्ति रहन्ति ये स्टदुपाण्यङ्गलयस्त एव पल्लवा यन।
भेदस्य विशेषविमर्शने विभागनिर्देशे चावज्ञा स्पटीकता। जम्भानुबन्धेत्यादि-बत्र चन्द्रांशुविकसितां कुमुदवनों श्रीकृष्णो वर्ष यतीति प्रकरणनिर्दशः साहित्यकौसुद्याम् । व्यतान्तिम पादे भामहादिदृश्वोत्प्रेक्षा।
(ग) ससन्देहाख्योऽयमलङ्कार उत सन्देहाख्य इति सन्देहः कैश्चिदाचीनेहीकाकनियोत्याप्यते। भामहादयस्तु प्राचीना एनं ससन्देहमेवाः, उभयथाऽपि निरुक्तार्थस्य सत्वादयं निरर्थकप्रायो विचारपीकाकृतिसुलभयामोहनमानमिति दिक्। सादृश्यवाचका स्वादय एवमुत्प्रेक्षावाचका 'मन्ये' शङ्के' प्रश्टतय इव सन्देहवाचकाः किं नुप्रभृतयः केचनेव रहाते। रखो मु वाऽद्य :-प्रायः सा इति टोकावतकृतान्वयस्तु न चमत्कारकारी,