________________
१४५
पचमकिरणः । पत्र देवासुरसंग्रामावसानमालोकयतां व्योमचारिणां जुगुप्सा स्थायौ। म चैकनिष्ठः। शवशरीराद्यालम्बनम् । प्रेतरादुरहोपनम् । अनुभावो मुख. वैचात्यादिः । व्यभिचारो ग्लानिदेन्यादिः । एतैः परिपुष्टा जुगुप्सा जुगुप्सेव यद्यपि तथापि भगवतः कतिरियमिति भगवत्स्मरणादेवानन्दः। प्रावते मत्वानन्दः, पपि तु नटव्यापारदर्शनात् सामाजिकानामेव तब रसः । यथा वा
दृशैव करुणार्द्रया सहचरान, समुज्जीवयबघस्य जठरं मतो गरलजातवेदोव्यसून ।
तदन्बधमनीवसारुधिरमज्जलालादिभिः
* प्लुतोऽप्यनवलिप्तवच्छुचिरुचिः स जोयाइरिः ॥ ७ पत्र भगतत एवानन्द वात्तदन्वादिदर्शनेनाप्यानन्द एव लीलावतां, तथात्वात भलानाञ्च तस्य स्फूर्तावेव ।
प्रथ रौद्रःस्पर्णेनापि न वेद्य एवं भवता मृत्योर्मखं गच्छता किं दोम्मगड लचण्डिमैष भवते विज्ञापनीयो मया । येनाखगड लगोगडाखगड नकता गंगडकतोऽयं गिरि किं रे कष्टमरिष्ट दुष्ट तनुषे गोरस्य नस्तिष्ठ रे (र) ॥ ८ शेव। . रनरूपे न जातवेदमाऽग्नीना यमन् विगतप्राणान मूक्तिानित्यर्थः, तेषां पार्षदत्वेन नित्यत्वान्न वास्त प्रमाणत्याग: मम्भवतीति। नतो पि थाप्तोऽप्यनलित इव शुचि: शुडा रुचि: कान्तियम्य म:, 'सुन्दरे किमसुन्दर मित्यक्त:-उक्तश्च दशमेपाइरागरुचिरमिति। यत्रत -भगवत ग्रानन्दरूपत्वा लीलावतां पार्षदानामपि तथात्वादानन्दरूप चात् । अवानन्दोद्रेक त्याधिक्य नावादिदर्शनेनानन्दोत्पत्तिरेव
खभावत एव रोदा: ( नाश्य शास्त्र घटाध्याये ) दतिवदेनाइशम्थलेऽपि मतपरिणाम: सशक: समहत्यलं पिरपेषणेन ।
(र) परिष्वधः श्रीमद्भागवतसंहितोदितः ग्रन्थकृतकृते अानन्दवृन्दावन पञ्चदश सबके लक्षदीयः। खाधिदेवताददायकामक्रियात्मकादस्य रौद्र इति संवेति बहवः। क्रोधस्थाविभावो रचोदानवोद्वतमनुष्यप्रकृतिकः संग्रामहेतुकचायं रसः। रक्तास्यनेबता. शुकटोअरवदन्तौठपीड़न गलस्फरण-हस्तायविष्येषादिभिरनुभावरस्य प्रायशः सामाविक