SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १४६ पलहारकौस्तुभः । - पत्र कोपः स्थायौ। एष एकनिष्ठ उभयनिष्टश्च-अत्र तूभयनिष्ठ एव । पालम्बनमन्योन्यम्। उद्दीपनमन्यो यविक्रमः । अनुभावो वागाड़म्बयादिः । व्यभिचारी गर्वादिः । एवं स्फुटोऽयं रस:-स च भगति परोक्षः, सामाजिक प्रत्यक्षः। आधे विजातीयालम्बनोऽप्राकृतः; बितीयेऽप्राकत एव । पथ शान्तः वयो जीणं हा धिक् तदपि न हि जीर्णो मदभरः मथं चबानेभ्यस्तदपि न हि रागः श्लथ इव । रदाः शीर्णास्तदपि न हि मोहः, कथमयं जनः कंसारातेश्चरणकमलाय स्पृहयत (ल) ॥८ न तु प्राकृतानामिव दु:खं, तेषां दुःखरूपत्वेन भयानकवीभतसितवस्तुदर्शने दुःखमेवोत्पद्यत इति विशेषो शेयः।। स्पर्शनेति-मत्कर्त कस्य नापि हेतुना म्टत्योन्मुखं गच्छता भवताऽहं न वेद्यः न चातुं शक्य एव-तथा च मदिषयकज्ञानमेव तव न भविष्यति, किं दोश्चण्डिमा मया भवते विज्ञापनीय इति भावः। इन्द्रपराक्रमखण्डमकता येन दोर्दे ण्डनायं गोवहनगिरिगण्डकतः। आये अरमाननिष्ठे कोपे विजातीयालबनो भावान् । द्वितीये उभयनिष्ठे, तदा सतरां भगवानप्राकृत एव। प्रत्यक्षता। विजातोयालम्बनोऽप्रात:-विजातीयोऽरिरालम्बनं यस्य स भगवानप्राकृतः। . अत्र चतुर्थ चरये 'ट'वर्गयुक्तवर्णानां निवेशनेन रमानुगुण्यं प्रकटम्। (ल) वयो जीर्णमिति एवमप्याचार्य शङ्करो समग्रे मोडमुहरे विशिष्य 'बङ्ग गलितं पलितं मण्ड' दन्तविहीनं जातं तुण्ड 'मिति' पटिकायां निबदमेवोपदिदेश । तदुत्या समाधिमयेकान्तता चात्र विलसति। ग्राह च भावान् भरत:-'योगीव ध्यानरतो भवति हि निर्वदवान् पुरुषः।' भरतोये तु निवेदस्य यभिचारिभावरूपेण परिग्रहः, न तु स्थायिभावतया-तेन तन्मतेऽष्टावेव रसाः। मतवेत् प्रागेवालोचितमस्माभिः-सच्चायादोनामभावयुक्तिस्तु इत्यमपास्ता दर्पणे-'यक्तवियु कद शायामवस्थितो यः शमः स एव यतः। रमतामेति तदस्मिन सच्चार्यादेः स्थितिश्च न विरुवा ॥' इति । अतएव ध्वनिकारादिमतानुसारिभिः शमस्य ज्यायल्लमुक्का शान्तरसस्य प्राधान्यख्यापनाय यचेधि। एवमभिदधुबालबारिकचड़ामणयो लोचनकदोऽभिनवगुप्तपादा:-"मोक्षफलत्वेन चायं परमपुरुषार्थनिभत्वात् सर्बरसेभ्यः प्रधानतमः स चायं शान्तरसः” इति। भर्तृहरिकृतवैराग्यशतके भक्तहन्दरचितस्तवकदम्वे च रसस्यास्य बहुल: प्रसारस्त त्रैव स समाखादनीयः सेवनोयच सहदयः।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy