________________
पचमकिरणः । पत्र निवेदः स्थायी। स चैकनिष्ठः। आलम्बनं संसारदुःखम् । उहीपनं पुस्खतीर्थादि । अनुभावो विषयासमित्यागः । व्यभिचारी मतिमृतिस्त्वादिः । एष रसोऽनुकायें परोक्षः, सामाजिक प्रताक्षः। चमत्कारी चायम् ।
तथा च___ “यञ्च कामसुखं लोके यच्च दिव्यमुखं महत् । Mahabharata
तृष्णाक्षयसुखस्यैते नाईत: षोड़शों कलाम् ॥" । चमत्कारातिशयेनानन्दातिशयः । अयं श्रोक्कणभन्युपयुक्तो यदि भवति सदाऽप्राक्कत एव ! यथाऽयं निवेदो व्यभिचारी सबपि शान्तरसे स्थायितां प्राप्य रमतामाप्रोति तथा सैव देवादिविषया रतिर्भाव' इति पारिभाषिकोऽपि भाव: (12) स्थायी सन् तत्सदिभावादिसामग्रोसमवेतो भूत्वा भक्तिरस' इति (व) हादश रसा भवन्ति । स पुनर्भक्तिरसः श्री कृष्णाश्रयो भवन् रतादिभिः स्थायिभिईशविधो भवति। तदन्यत्रोद्ध्याम् ।। वय इति • अङ्गभ्यः मकाशाचम्म मथं, तदपि राग: श्लथ इव श्नथतुल्योऽपि न भवति ।
कैचिच्छान्तस्य रसत्वं न मन्यन्ते, तन्मतं दूधयितुमाह-अयमिति । चमत्कारित्वे हेतुं प्राचीनानां श्लोकमाह-तथा चेनि। टग्णाक्षयमुखरूपचन्द्रस्य घोड़शीमेको कनामाते मत्तालोकम्यम्वर्गम्यसुख नाहंत:- तस्माचमत्कारमत्त्व तस्य रसत्वमवस्यमङ्ग काय रसे मारश्चमत्कार' इत्यक्तेः। द्वादश रमा इति-पूर्वमेकादश रमा उक्ताः, अयमे को रमा मिलित्वा दादश भवन्तीत्यर्थः। कस्यचिन्मतेऽमी भक्तिरम एव ओकणाश्रयो भवन खातन्त्र प्रण दशविधो भवति, तस्य स्वरूप नक्षंणोदाहरणमन्यत्र तस्यैव ग्रन्थ ऊयम्।
(व) रतिर्भाव इति पारिभाषिकोऽपोनि-यापकत्तया 'रतिपदेन प्रातिमूलाना निखिलानां चित्तवृत्तीनां परिग्रहः ! पारिभाषिकस्य तस्येत्यमों निहिलो रसाम्मतसिन्धौ'मिथो हरेनेगाच्याश्च मम्भोगस्यादिकारणम्। मघरापरपाया प्रियताखोदिता रतिः।" 'भाव'पदेन रतिशोकोत्साहक्रोध शमादीनां सर्चषामेव यापककृत्या परिग्रहः, पारिभाषिकात्तमात 'सच्चारिण: प्रधानानि देवादिविषया रतिः। उद्धमानः स्थायी च भाव इत्यभिधीयते ॥' इत्युक्तलक्षणपदार्थग्रहः। अत्र लक्षणे देवादी'त्यादि पदेन पुवादिविषया रतिरपि यहीतति केचित् । रसगङ्गाधरकुदप्येवम् : तन्मते वात्मल्यस्य रसत्वेन न प्रथगगणगा। परं श्रीकथा विषया सा परो रस:-भक्तिरस इति तस्य संक्षा। एतच्च प्रागेवासाभी रसखरूपसंखाद्यालोचनप्रस्तावे मम्यग्विवचिमिति न पुनरवतारस्तस्यान कतः ।
' (12) 'पारिभाषिता भावति (क) (ङ) पुसकया।