SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १६८ अलसारकौम्भः। अथ प्रणयमान:मानस्तिष्ठतु राधिके ! तव हृतं रक्तं मनो देहि मे, तत् केनापि हृतं, (२०) त्वया, न हि, न हि श्रद्धा परस्त्रे मम । अङ्गे चेत्तव दृश्यते, भवति चेवनन्त्वयैवार्पितं नीत्वा गच्छ, मुखे तवास्ति यदयं रागस्तदासङ्गजः ॥ ४८ ईमानो यथा सहजमरुण नेत्रइन्हं तवाधरपल्लव: सततमुरलीनादकीड़ाविधौ तव सत्रणः। A little differently read as Kirana III (sl. 27) वनविहरण रात्री गात्रं सक गट कलाञ्छनं कमिह विना दोषं जातापराध इव स्थितः ॥ ५० अथ प्रवास:-भूतविरहप्रवासयोः कालदेशक्कत एव भेदः । नानाकौशलतः कृतानि सुहृदां वन्देन नानन्दतो गव्यान्यत्ति, तथा कवोष्णमधिकं राधे ! श्वसितेधव सः। गोपसुश: कथामाकर्ण्य प्रियस्खो प्रतिदिनं रह एकान्त आगत्य भित्तिस्थिताभेकका रेखां विंशद्दिवसस्य समाप्ताभावाथ लुम्यति । अथेति-मानकारणमादिकं विनैव प्रेम्नः कुटिलगामित्वात् प्रणयातिरेकेनैव माम इत्यर्थः। हे राधे! तव मानस्तिष्ठतु, मम रक्त रागविशिव श्लेघेणैव.रागस्य रक्तत्वमारोप्य रक्तपदार्थ विशिएच मनी देहि। राधाऽह-तन्मनः केनापहृतम् ? श्रीकृष्ण आह - त्वयेति। राधाऽह-न हौति। पुन: श्रीकृष्ण ग्राह-तवाङ्ग याप्य तिष्ठन्मम मनस्तवाले चेप्यते तदा किं भविष्यति ? राधाऽह-ममाङ्गे चेद्भवति तदा त्वन्मन्नत्वयैवार्पित त्वमेव नीत्वा गच्छ। तकृत्वा श्रीकृष्ण: सहर्घमाह-तस्य मदीयरक्तमनसबदधरेण सह सदासङ्गाज्जातो यो रागः स तु तव मुखमध्ये ऽधरे स्ति, अतो मनोधर्मरागस्य दर्शनेन मन्मनोऽपि तव वर्तते, सम्प्रति त्वदाज्ञया तदहं राहामौत्यका तदधरं पपाविति गम्योऽर्थो बोध्यः। प्रणयजन्यमाने नायिकाया: समति विनाऽपि स्पर्श दोषो नासोत्यपि ज्ञेयम्। ___ सहजेति-तव नेत्रहन्दं सहनमरणं, न तु तस्यास्ताम्बलरागेण । एवन्तवाघरपालोऽपि सततं मुरलोकीड़यैव मत्रयः, न तु तस्या दन्ताधालेन। वनविहरण एव गात्रे कण्टकचिह, न तु तस्या नखक्षतम्। अतो दोघं विना कथन्तवापराधमम्भावनाऽपि, इति नायकं प्रति मानिन्याः सोलण्ठवचनम् । (20) 'के नापहतम्' इति (ख) (क) पुस्तकंयोः पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy