SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ पजमविरतः। ___ १६९ त्वत्पल्लीप्रतिवेशपण्यजनताकय्यन्तु दध्यादिकं क्रीत्वा सम्प्रतिपादितं प्रियजनैरनाति दृष्टान्तरः ॥ ५१ अथ सामान्यतो वर्णितस्य विभावस्थालोकिकतया विशेषमा तत्रालम्बनं नायको नायिकाश्च । तत्र कोऽसौ नायकः काश्च नायिका इतापेक्षायां नायकमाहसञ्चशद्धरसठन्दकन्दलः सर्वनायकघटाकिरौटगः । अत्यलौकिकगुणैरल कतो गोकुलेन्द्रतनयः सुनायकः (ऐ)॥८०का सर्बशुइरसबन्दकन्दललं यथा-'शृङ्गारी राधिकाया'मितवादि (१३श शोके । 'सर्वनायकघटे'ति सर्वशब्दो धूलनायकवजनपरः । 'प्रतालौकिकगुणै'रिति विरुडाविरुडचमत्कारिगुणवान् । विरुवदासते, न तु विरुषः स विरुहाविरुद्धः-'एकोऽनेकः परिच्छितो व्यापी'तपादिवदलौकिकगुणवति लौकिकगुणा अपि जेयाः। एतावहिवसपर्यत कान्सेन र विक्छे दो बात:, अवधिवासरे पुनरपि तेन मेलन भवियतीति कालकतविरहो भूतविरहः। मां विहाय श्रीकृष्णो दूरदेशे स्थित इति देशघटितविस्हः प्रवामः। हे राधे! त्वदिरहेण यामः प्रोक्षण: सर यादवादीनां वन्दन कतानि गयानि नानन्देनात्ति। तथा तेरानीतं कोणं दुग्धादिकमधिकं न भुक्त, किन्तु प्राणवार्थ यत् किञ्चिदेव-बतएव केवलं वसिव्येव जीवलेव, न तु तस्य किश्चिदपि सुखन्तन वर्तते। किन्तु तव पलीग्रामस्तवस्था या प्रतिवेशपण्यननता क्रयविक्रयादि. व्यवहारविशिष्टजनसमूहस्तेषां क्रयं क्रये प्रसारितं दध्यादिकं तस्याभिप्रायविचः प्रियपरिजनेम्मधुमङ्गलादिभिः क्रीत्वा सम्प्रतिपादितं यत्नेन संस्कृतं तदेव दृष्टानारः सन्नन्नाति । (ऐ) 'तवालम्बनं नायको नायिकाचे' त्यत्र नायकपदे यदेकवचनप्रयोग इतरन बहुवचन विन्यासच तत् ग्रन्थकतो खसम्प्रदायिमतसम्मति स्फुटमावेदयति। नचानेन तावदितरालहारिकवर्गकल्पिते प्राक्तनायकसके दोघडशिराघष्यते यतलस्मिन्नपि महनीय महिमत्वादिगुणगणभूषितता वरीवत्ति। तथापि 'सर्व शुद्धेत्यादिपदेलावदेकस्येव परामर्शो भवति-स चादयः साक्षात भगवान् श्रीक्षणे त्यन्वथैनामरूप्रच्छनो मम्मथवनकोऽपि स्वयं मन्मथमन्मयः। श्रीमद्भागवतमहापुराणे भक्तिशाले च बहुधा विजामत. लय निशक्रम इत्यसम्। 'सर्वशुबरसे' त्यादि पदस्यैकधा याखा मूले लक्षिता, अवधा २२
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy