________________
१७०
अलङ्कारकौन्तुभः ।
ते यथा
कृतौ कुलीनः सश्रोकस्त्यागो यौवनरूपभाक । A little differently दक्षोऽनुरक्त उत्साहो तेजोवैदग्धाभूषितः ॥ ८० (क)का 1. 10. 28-20.
read in Bhagavatapurana
अधिका
सत्यं शौचं दया कान्तिरास्तिक्य' धैर्यमेव च । चोदाय प्रश्रयः शौलं चान्तिः प्रह्वोऽनङ्गतिः || ८० (ख) का तपादयो निदशः ।
तत्र 'नायकघटे 'ति तद्भेदानाह
उदात्त उद्धृतश्चैव प्रशान्तो ललितस्तथा ।
सर्व्वेऽमी धोरशव्दाद्याश्चत्वारो नायकाः स्मृताः ॥ ८१का
सर्व शब्द इति - धूर्त्तनायकं वर्णयित्वा या सर्व्वनायकघटा तस्यां मुकुटमणिः । यद्यपि धीरोद्वतस्य गुणा: धीरप्रशान्तस्य गुणाश्च परस्परं विरुद्धा भवन्ति तथापि श्री तेषां विरोधो नास्ति - यथा श्रीकृष्ण एकः सन्ननेकोऽपि भवति, एवं परिच्छिन्नः सन् व्यापकोऽपि भवति, तथैव विरुद्वगुणाश्रयोऽपि भवति । अलौकिक गुणवतीतिलोके न प्रसिद्धा ये गुणास्तदति श्रीकृष्णे लोकप्रसिद्धा गुण। व्यपि शेया:, किन्तु लोकस्थास्ते नायिकाः, भगवन्निष्ठा यमायिका इति भेदो शेयः ।
प्रो नम्रता । अमी उदात्तादयश्चत्वारो 'धोर' शब्द ब्राद्य व्यादौ येषान्तथाभूताः तथा च धीरोदात्त धोरोद्धत-धीर शान्त- घोरल लिता इतिसंज्ञा भवन्तीत्यर्थः ।
च वैणवरसशास्त्रकारैः पदं तद्याकृतं तथात्वे ' शुरइरस' पदेन मधुररसस्येव परिग्रहः, सम्भवी - तस्मादितररखानामुत्पत्तिः प्रागेवास्माभिरक्षिखिता । 'वृन्दारण्ये विहरते त्यादि स्कन्दपुराणीयं पूर्वप्रदर्शितं पदयं, 'केतंबरहितं पेम्मो गाहि होइ माणु लोए । जइ हो कस्म विरहो विरहे होन्तम्मि य कोबि नीग्रह ॥' इति 'नयति ते' इत्यादिकस्य श्रीमद्भागवतोयस्य (१०१३१ | ) श्लोकस्य तात्पर्य्यप्रकटनप्रसङ्ग तोषणीकृता धृत न्यायस्तत्रार्थं प्रमाणम् । 'गोकुलेन्द्रतनये'ति विशेषणेन वजपुरसम्बन्धस्तस्य सुनायकत्वे निदानमिति च सूचितमिति प्रतिभाति । 'रुविरोष्ठपुटन्यस्ते 'त्यादि गौतमीयतन्त्रे योगोपालवर्णनं वनपुरश्चाघाद्योतनाभिप्रायकम् । भक्तिरस्य प्राथम्येन मुख्यत्वेन च ...जैवं प्रकटनम् । 'गो-गोप-गोपिकाखङ्ग यत्र क्रीड़ति कंसहा' इति 'ब्रजपुर वनितान