SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १०९ पञ्चमकिरणः । धौरशब्दाद्या इति-धीरोदात्तादय इत्यर्थः । तत्र धीरोदात्तो यथा, पात्मश्लाघारहितः क्षमौ गभौरो महासत्त्वः । धौरोदात्तः स्थेयानिगढ़मानो दृढ़वतः सुवचाः ॥ २ का आत्मश्लाघानिरतो मायो चण्डश्च चपलश्च । धौरोहतः स कथितोऽहङ्कतिझङ्कारनिःशङ्कः ॥ ८३का उभयगुणव्यतिरिक्तो भूयान् साधारगोश्व. गुगौः । धौरप्रशान्तसंज्ञो भवति दिनवैश्यादिकः साधुः ॥ ८४ का मृटुलः कलाकलापो निश्चिन्तो मधुरवैदग्धाः । प्रथमरसप्रधानो ललितकथो धौरललितः स्यात् ॥ ८५का सर्वेऽनुकूल-दक्षिण-शठ-वृष्टत्वेन षोड़शधा॥ ८६ का केषाञ्चिन्मते धीरललितस्यैवानुकूलादिभेदाः, न सर्वेषाम् । महासत्त्व उदारचित्तः, स्थेयामतिशयस्थिरः। अहङ्कतिरक्षकारस्तेन यो भार आत्माघाबोधक शब्दप्रयोगस्तत्र निःशङ्कः। उभयगुणाभ्यां धीरोदात्तगुणधौरीद्धतगुणाभ्यां रहितो धौरशान्त: माधुजगदर्तिसाधारणगुणैर्विशिरः स भूयान्, धीरोदात्तादिः खल्पः, तथा च ब्राह्मण-वैश्यादयो बहव एव धौरशान्ता ज्ञेयाः। कलेतिरसोपयोगिचतुःषष्ठिकलाभिभूषित इत्यर्थः। मधुरे दङ्गाररसे वैदग्धा यस्य, पटङ्गाररस एव प्रधानं यस्य। बथन् कामदेव'मित्यादि च तद्देशिय तदैकान्तिकत्वं च सूचयतः। 'सवेनायकघटेति 'सबै' शब्दो धत्तं नायकवजनपर' इति वृत्तौ यत् ग्रन्थकतो मतं न त् सार्वत्रिक सर्ववादिसम्मतच । तथा च 'नोक्तो धूर्तादिभेदस्तु सनेः सम्मत्यभाषत:' 'शायधा परं नाव्यप्रोक्त उपपतेरभे। कृष्णे तु सब नायुक्त तत्तद्भावस्य सम्भवात् ॥' इति श्रीमतां नीलमणिकतामाशयख्यापनपुरःसरमभिधानम्। रह कौस्तुभेऽपि चे 'लोलावशात् कदाचन प्रयोऽपि शठश्च कुत्रापि" (८८ का)। नवतारुण्यत्वनारीमोहनत्व-नित्यनतनत्वातुल्यकेलिसौन्दर्यप्रष्ठवंशीखनाङ्कितंत्वादयो बहवस्तवालौकिकगुणाः प्रामाणिकरसग्रन्थान्तरतो लक्ष्याः । यच्छ क्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति। कुर्वन्ति चैषां सहरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने ॥” इति श्रीमद्भागवते साधारस्येन, वृत्तिप्रतीकप्रदातिन विरुद्धाविरुनित्य चमत्कारिगुणवत्त्वेन वा तेषां
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy