SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १७२ अलहारकौस्तुमः। एषा लक्षणम् एकाश्रितोऽनुकूलः समरागो दक्षिणस्तु सर्वासु । शठ एकत्रैव रतो बहिरन्यत्र प्रियोऽप्रियो मनसि ॥ ८७का अपरावच विशको दृष्टे दोषऽपि मिथ्यावाक् ।। तर्जनताड़नयोरपि कृतयोनिलब्ज एव धृष्टः स्यात् ॥८८का षोड़शविधास्त एते पुनस्त्रिधा चोत्तमादिभेदेन । अष्टाधिकचत्वारिंशद्देदा नायकाः कथिताः ॥ पुनरेते स्युहिव्या दिव्यादिव्या दिव्याश्च । स चतुश्चत्वारिंश छतमेकं तेन तने दाः॥ एषामनुकूलादीनां लक्षणमाह-एकामेव नायिकामाश्रितोऽनकूलः, समास नायिकास समरागो दक्षिणः, एकस्यामेव नायिकायां रतोऽन्यन नायिकायां मनस्यप्रियः, बहिस्त कपटेन प्रियः शेठः। ___पुनरेतेऽरचत्वारिंशद्देदा नायका दिया अदिया दिवादियाश्च भवन्ति, तेन चतुश्चत्वारिंशता बहेकशतं नायकभेदा भवन्ति । परामर्शः। एषान्नु वैष्णवदार्शनिकसिडेन 'लीला'पदेन प्रायशः परिग्रहो भवति । आनन्द चन्द्रिकोड,तपये 'लीला प्रेमा प्रियाधिक्य माधयं वेगुरूपयोः। इत्यमाधारक प्रोक्त गोविन्दस्य चतुष्टयम् ।' सैषा लीला नित्यैव-तथा हि "यथा च सूर्यस्य वर्षदेशविशेषवशात् सदैवोदयः सदैव पूवाक्षः सदैव मध्याह्न इत्यादि तथैव कृष्णस्यापि ब्रह्माण्डभेदवशात् सदेव जन्म सदैव बाल्यं सदेव वकाद्यसुरमारणं सदेव मथराप्रस्थानमित्येवं सर्वा एव प्रकटलीला नित्या एव' इति ग्रन्थान्तरे। लीलयेवाभिव्यक्तिभंगवतो भक्तबाधकसमदायसकाशे भवति। पालतनायकेषु महामहिमत्वादिलौकिकगुणानां सम्भवामि न तेर्भक्तकविखान्त नितान्त प्यतीति नागः तत्वम्। एवमपि च कश्चित् प्रतीयभावुकचूड़ामणिः (mystic) प्रसङ्गान्तरे 'If in the emotion that this sight cause you, you do not proclaim that it is beautiful and if turning your gaze into your own heart, you do not then feel the charm of beauty, it is vain for you in such a mood to seek for intelligible beauty, for you would only seek it with what is impure and ugly;'-Plotinus
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy