________________
पञ्चमकिरणः |
धौर प्रशान्तशठयोर्दृष्टस्य च भेदवर्जितैरपरैः । लौलावशतः सव्वै रविरुद्धत्वाद्दिक हेऽपि । गोकुलराजकुमारस्तेन परं सर्व्वनायकाधौशः ॥ धीरोदात्तो गुरुषु ज्ञातिषु धौरोद्धतो विपक्षेषु । मायाविषु नियतमसौ व्रजपुय्यां धीरललितः स्यात् ॥ अनुकूलो राधायां सर्व्वाखपरासु दक्षिणः कथितः । लौलावशात् कदाचन धृष्टोऽपि शठश्च कुत्रापि ॥ (चो) का अथानुकूलादीनां क्रमेणोदाहरणानि - तत्रानुकूलो यथानान्यस्याः सदनं ( 21 ) प्रयाति स मया सम्प्रायमानोऽपि च प्रायो मे हृदयन्दुनोति ललिते ! तासां मनस्तापतः ।
१७३
गाकुलराज
धीरप्रशान्त-शठ भेदभिन्ने रपरै डर ललितधीरोदात्तादिभिर्भेदै विशिष्टो कुमारः कदाचिलौलावशादिरुद्धाविरुद्धधीरप्रशान्तादिभिः सर्वेरेव भेदेर्विशिष्टच भवति । तेषां परस्पर विरोधेऽपि सति श्रीकृष्णोऽविरुद्धत्वात्तेन हेतुना श्रीकृष्ण एव परं गायकाधीशः । एतदेवाह - गुरुषु ज्ञातिषु च धीरोदात्तः, विपक्षेषु मायाविषु च धौरोइतः, धीरशान्तो भक्तेषु, त्रनपुर्य्यान्तु सदैव धीरललितः ।
referred to by Maeterlinck in his Le Tresor des Humbles and translated and discussed by M. Clark in his Maurice Maeterlinck-Poet and Philosopher.)
( को ) नन्दनन्दनस्य वृन्दावनरस कन्दस्यातुल गुण वृन्दारिका धिकतरानन्द चिन्मकरन्दस्य गोपीरतिरखरोपियो मेटुरजलधरशोभिनः सकलकलाकलापपीवरस्य पुरुषवरस्य विभिन्नापदेशाश्रयेथैव तावन्नानात्वतो निर्देशः ।
भरतनाट्यशास्त्र-पूटङ्गारतिलक - दशरूपक भावप्रकाश - रसमञ्जरी - रसार्णवसुधाकरसाहित्यदर्पण - रसाम्टत सिन्धुज्ज्वलनीलमण्यादियु निबन्धेष्विव परमिहापि नायकभेदप्रस्तावावतरणम् । कृष्णस्य भगवत: सुनायकत्वं परमन्येषां प्राकृतानां नायकत्वं न व्याहतमिति प्रदर्शयितुं तद्भेदावतारः कृतो वा । भरतीये रखाम्टतविन्धावंशतच्च चतुर्यामेव धीरोदात्तादीनामुल्लेखः । भरतीये तु नान्यप्रोक्तेषु नायकभेदेषु 'देवा धीरोद्धता ज्ञेया स्यद्दौरललिता
( 21 ) 'समयं प्रयातौ ति मुद्रितपुस्तके दुष्ट: पाठी दृश्यते ।
·