________________
पञ्चमकिरणः |
१६०
अथ विरहः – स च त्रिविधः, भावी भवन् भृतश्चेति । तत्र भावी यथायास्यामि वः सुमुखि ! मथुरामागतो राजदूतः
प्रतप्रायातु कति गु घटिका हन्त भावी विलम्बः ।
नो जानीमः, प्रकृतिकठिनः कार्य्यभावस्तथा चेत्
साई यान्तः प्रिय ! मदस्वः कापि कार्ये नियोज्याः ॥ ४६
भवन् यथा—
यामीति कृष्णवचने प्राणैर्व्विनिरूह कण्ठ कुहरायाः । बहिरेव भवितुमशक्त' प्रतुत्तरमन्तरेव विजुघूर्णे ॥ ४७ भूतो यथा
साई यजिदैवतेन न गतं दौरात्मप्रमेतद्दि वो जानीतावधिवासरच्च गणनागम्योऽस्ति लेखासु यः । इतनाकर्ण्य वियुक्त गोपसुदृशः प्राणैः समं सङ्कथामेकैकां प्रतिवासर प्रियसखी रेखां रहो लुम्पति ॥ ४८ तदत्रापि । कौसुम्भरागः शोभते, माञ्जिठरागस्वजसमतिशयेन शोभत इति भेदो ज्ञेयः । यस्तु न शोभते शीघ्रं याति च स हरिद्रारागो ज्ञेयः । तेर्षा मध्ये कौतुम्भ: हारिद्रय प्राकृते, प्राकृते तु नैलो मानिष्ठति भेदो शेयः ।
अधुना विप्रलम्भरसस्थावान्तरभेदं पूर्वरागं वर्णयित्वा क्रमप्राप्तन्तस्यैव भेदान्तरं विरहं वर्णयति - प्रथेति । प्रत्यायातुमत्र पुन: प्रत्यागमने कति घटिका व्याप्य विलम्बो भावी ? राजकार्यभावः प्रकृत्या खभावेन कठिनः ।
भवन् वर्त्तमानो दिरहः । व्यधुनैवाऽहं यामीति कृष्णस्य वचने सति खस्थानं हृदयं ताक्ला प्राणाः कण्ठगता बभूवुः - श्रतस्तेरेव प्राणे बद्धकण्ठकुहरायास्तस्याः कण्ठरोधेनैव प्रत्युत्तर ं बहिरिव भवितुमशक्त' सदन्त दयमध्य एव विन्धुर्ये । व्यन विरहजन्यपीडया सामर्थ्यादेव तथा नोक्तं प्रत्युत्तरं, कवीश्वरेण तु प्राणकर्त्तृककण्ठरोधनेनैव प्रतुत्तर
निर्गत मित्प्रेचितम् ।
प्राणा भवद्भिर्निदेवतेन मह मथुरागमनसमये यन्न मतम् एतदेव वो युस्माकं दौराला मया चान्तम् । स प्रति तेन कान्तेन मत्प्राणरचार्थं प्रेषिता या पत्री तन पद्यारभ्य त्रिंशद्दिवसे त्वन्निकटे मया गन्तव्यमिति योऽवधिवास वर्त्तते स तु भित्तौ मया दीयमानासु रेखासु गण्णन्या गम्यो भवति, अतस्तं वासर ं यूयं जानीत, ज्ञात्वा च तस्मिन् दिवसे तस्यागमने सति भवद्भिः शौघ्रमेव मद्देहात् गन्तव्यम् - इति प्राणैः सेन्द्र वियोगयुक्ताया