SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तीयकिरणः । ८३ पत्र 'प्रेम'त्येकवचनं प्रेग्न एकनिष्ठत्वव्यञ्जकं, तेन तस्य मय्येव प्रेमा, अतएव विकारी। अत्र वचनक्रमभङ्गदोषो गुग्ण एव। .. पुरुषव्यत्ययस्य यथा गतोऽस्तमर्को विरतश्च घों वनं न दूरे(३) सुलभञ्च पुष्पम् । चलन्तु पुष्याहरणाय सर्बा: पूजाऽस्तु देवे शशिखण्डचू डे ॥ ३० अत्र चलाम इत्यर्थे 'चलंन्तु'–उत्तमपुरुषव्यत्ययेन प्रथमपुरुषनिहेंशः, तेन यूयमेव वयमित्यपृथग्भावो वस्तु । 'देवे शशिखण्डचूड़े' इति पृथग्ध्वनिः-देवेशश्चासौ शिखण्ड चूड़श्चेति । तद्वितस्य यथा चिरविरहदहनदग्धं प्रियसखि ! भस्मैव भावि वपुरतत् । तदनेन विरचनीयं तत्करमुकुरस्य मार्जनं त्वयका ॥ ३१ . अत्र 'त्वयकेति तद्धितेन 'प्रक' प्रत्ययेन मच्छिदे त्वमपि शोच्या भविष्यसि -मतप्रणयेन त्वमेतावन्त कालन्त दङ्गमार्जनसोभाग्यभाजनमासौः, मयि मृतायान्तु ते तथाविधसौभाग्यं क ? तेन यदि मुकुरादिमाज नयोग्यता भवति तदैवं कार्यमिति शोच्यता व्यज्यते । उपसर्गस्य यथा पतत्यस्ने साना भवति पुलके जासपुल का: स्मिते भाति स्मेरा मलिनिमनि जाते सुमलिनाः ।। महादेवे पूजाऽस्तु प्रत्ता भवत्वित्यर्थः। श्लेषेण देवेशचासौ शिखरह चडचेति, तसिन् श्रीकृष्यो। एथम् ध्वनिरिति-निधार्थस्यापि ध्वन्यन्तर्गतत्वादिति भावः। तद्धितेन 'अ'प्रत्ययेनेति-निन्दार्थक 'अक' प्रत्ययेनेत्यर्थः । मतप्रणयेनेति-त्वयि विषये मम प्रणयातिशयं चात्वैव श्रीकपोन वस्याङ्गमार्जनसौभाग्यन्तुभ्यं दत्तं, मयि म्टतायान्तु ताशसौभाग्य सम्भावनेव नास्ति। यदि कदाचिन्मकरमार्जनकमणि योग्यतायाः प्राप्तिः स्यात्तदा मद्देहभस्मनेव कार्यमित्यर्थः। . . ___कदाचिद्रोलिकोत्सवे मिलितानां यूथेश्वरीणां समाजङ्गता सुन्दा भङ्गा सखीनां प्रेमोत्कर्ष ख्यापयितुहिमपि प्रस्तौति - पततीति। हे गहशः! यदा खालासम्मखवर्तिन्यो न तिष्ठन्ति तदैव दर्पणमानीय तत्र प्रतिविम्बितं खखसखस्ता सखेऽभिवक्तं ... (12) 'वनं विरे' इति (ख) पुस्तके पाठः।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy