SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पलधारकौतुमः। पत्र 'कत' इति 'क्त' प्रत्ययेनोक्तातीतकालेन मत्सम्मुखागमनात् पूर्वमेवामनस्तवापराधविस्ठुलता जाता। ततः परमेव मत्सम्मुखमागतोऽसीत्यति. शयोक्तालझारः, तेन च मां प्रति तव भयाधिक्यं, तां प्रति प्रेमाधिक्यमिति बस्तु । ___ सम्बन्धस्य यथा . पद पिप्रसि गोबियाणं पत्रं कण्हस्म प्रहरपन्न मुरलि ! । णिपरबिबेकुसला अम्मो णो होति सच्छिद्दाः ॥ २८ पल 'गोपिकाना' मेवेति स्वस्वामिभावसम्बन्धः, गोपिकाभिरेव पात युज्यते, न त्वयेति व्यतिरेकालङ्कारः । अर्थान्तरन्यासेनापि त्वं छिद्रवती, वयमच्छिद्रा इति व्यतिरेकः । वचनस्य यथाविलासचेष्टाः सखि ! केशिनाशिनो हलाहलाभाः प्रदहन्ति मे मनः । वन्तन्ति मम्माणि गुणा घुणा इव प्रेमा विकारी हृदि हृहणो यथा ॥२८ (ब) स्वरदर्शनेऽपि यत्त्व मिथ्या वदसि, तत्र मयि विषये तव भयभेव कारणमित्याह-मा प्रतीति। या पिअसीति -अयि पिवसि गोपिकानां पेयं का स्याधरपल मरलि !। निजपरविवेककाला बहो नो भवन्ति सच्छिद्राः। वृदणे यथा हुदि नानाविधपौड़ामयं विकारं करोति तथैव मयि विषये श्रीकृष्णा स्य प्रेमा मम हृदि विकारी भवति। मय्येवेति-मयि विषय एव तस्य प्रेमा, नान्यत्र-ततो मादये नानाविधविकारसुत्पादयतीत्यर्थः। अत्रेति-पूर्व 'विलासचेया' एवं गुण' इत्यत्र बहुवचन सक्त, अन तु 'प्रेमे'लोकवचनप्रयोगेन सम्भावितो यः क्रमभङ्गोष:, सोऽत्र नास्ति, प्रत्युत ध्वन्वर्थवोधकत्वेन गुण एवेत्यर्थः। काचित् पुण्याहरणमिण वृन्दावनस्थं श्रीकृष्णं द्रष्टुं खसखोल्वरयति -गत इति । सोऽलङ्गतः, अत एव धर्मोऽपि विरतः, तमाछीध पुषाण्यानीय शशिखण्ड चड़े (ब) 'अपत्ये यत्तादक दुरितमभवत्तेन महते'त्यादि भवभूतिपदो, 'तथैव तीब्रो हदि शोकशमिम्माणि कृन्तन्नपि किं न सो,' इति तस्यैव श्लोका. इतरत्र च शोकादित एव अथितनुदयताऽरन्तुदत्वं वा वर्ण्यते। अन तु बिलासचेष्टानां हलाहलामतया, गुणानाघुणत्वेग, प्रेम्बो व्रणरूपेणापासतो विसदृशादर्णनादक्रयाः नवीनप्रेमिकत्वं दुःसहवेदनत्वञ्च वस्त यज्यते। 'विषमप्यम्टतं कचिद्भवेदम्झतं वा विघ'मिति न्यायेन कोमलादपि कठोरतापातो गुयानां कुसत्यादिकं सर्च यत् किमपि सम्भाश्यते ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy