________________
અમદાવાદ
तृतीयकिरी अत्र कुसुमाहरणच्छलेन वृन्दावनं गत्वा ससस्ससम्म मतं वय कुसमान्यादायैव ग्रहमागतां पुन: सङ्केतमुरलीखनश्रवणानसनीमनीतकण्ठया व्याजेन पातितकुसुमां काञ्चित् प्रति हृदयज्ञा सखी वदतिप्रियसखि ! किमिति विषीदसि ? भूमिपतितानि देवदेयानि न भवन्ति, पुनरपि तत्र कुसमाथं गच्छ। मया ते गुरुजनो वोधनीयः, न किञ्चिदपि ते भयमिति णिच्' प्रत्ययस्यैव ध्वनिः । कालस्य यथा
सहजमरुणं नेत्रहन्हं, स्वभावत एव ते सततमुरलीध्वानक्रीड़ाविधौ वणितोऽधरः । वनविहरण रात्री गावं सकण्टकलाञ्छनं
कथमिव कृतः खामिन् ! खात्माऽपराधविसंतुलः (फ) ॥ २७ व्याणि भरणेति -प्रानीय भवनहार धरण्यां पातितानि कुसुमानि। प्रियसखि ! किमिति विघीदसि पुनरपि चल तत्र सुमार्थम् ॥ 'णिच् प्रत्ययस्येति-पातितानी' त्यस 'णिच्-प्रत्ययस्येत्यर्थः।
भोः प्राणप्रिये! ममापराधाभावेऽपि मिथ्यापराधं प्रकल्पग्राधिकं ऋध्यसि चेत्, भवतु त्वदचनेनैवाधना ममापराधकल्पनं, तथापि त्वत्कृपेव मम निस्तारकारणमिति श्रीकृष्ण वदति सति, नाधना तवापराधो जात:- किन्तु मनिकटागमनात् पूर्वमेवेति स्पष्टोकतं काऽपि मानिनी सोहण्ठवचनमाह - हे कृष्ण! तव नेवहन्दू सहनमरणं, म तु कस्या अपि प्रियाया अधररागेणारुणं, तव गात्रं कण्टकचिलेन सह वर्तमानम्। हे स्वामिन् ! खात्मा स्वदेहः कथमपराधेन विसंठलोऽसमीचीन: कत इति सम्भोगचिस्य
(फ) यद्यपि नयनयुगलस्य साहजिकनारणत्वेनाधरस्य नियतवणितत्वेन वनविहरणरतत्वात् गात्रस्य कण्टकितत्वेन चापाततः नायकस्यानपराधतापक्ष: स्फटीकत सम्भायते, तथाऽप्यन निष्ठाप्रत्ययस्य याथार्थव लात्तैरेव कारय यकस्यापराधः स्फुट इति, न स कथमपि निहोतुं शक्य इति च व्यज्यते। तथाहि मदितरनायिकामदरागरचितादधरतीऽरुणिमा तव नयनयोरिह चुम्बनदाने मंक्रान्तः, तत्तुरिनिधुवनादिकत्ये प्रयस्तो सरलीधनिः, मत्तो भौतेस्तत्सङ्गमं प्रति परमेकान्तचित्तस्य तवावसरप्रसरत्वेन राजेः, स्थानान्वेषणनिपुणेन त्वया तदर्थमरण्यस्याश्रयः, इति सर्व विशदं प्रतिभाति मे इति नायिकाह्नत व्याशय:-अतो धत्तों धृष्टश्च त्वं, न त्वयि विश्वासले शोऽषि स्थापयितुं शक्य रत्नहो मे दुर्भाभ्यं तव च दोर्जन्यम।