________________
अलङ्कारकौस्तुभः ।
अत्र 'कब्' प्रात्या कृतेरेच्छिकत्व, तेन त्वन्मान करणं त्वदिच्छाधीनमेव, न तु साहजिकं, तस्यापराधाभावात् - तेन विभावनाऽलङ्कारः ; तस्मान्मा कुरु त्यजेत्यर्थः । सुहृद्दचनन्तव श्रवण' प्रविशदपि न प्रवेष्टुं शक्नोति, त्वम्मनतः श्रवणेन सहासंयोगात् । तत्प्रवेशाय मनो दीयताम् । सुहृत्सम्बन्धित्वेन वचनस्य श्रवणप्रवेशो युक्त एवेति 'णिच्' प्रत्ययध्वनिः ।
20
प्रत्ययस्य यथा
आणित्र मंत्रणदुग्ररं धरणीए पाइप्राणि कुसुमाइ । पिश्रसहि किं ति बिसीदसि पुणो बिचल तत्थ कुसुमत्यं ॥ २६
एवं सति रमस्योदाहरणमग्रे रसग्रन्थे वच्यति, व्यतः प्रत्ययादिजन्य वस्त्वलङ्कारव्यङ्गानामुदाहरणान्याह - मा कुरु मानिनीत्यादि । तव प्रसादं प्राप्य श्रीकृष्णः समाधो भवत्वि त्यन्वयः । ग्रर्थात् 'कृम्' धात्वर्थ: कृतिरूपाय एव सम्भवति नतु फले । तवायं क्रम: - आदौ तिरूपफल इच्छा, तदनन्तरं फलस्योपाये भोजन इच्छा, तदनन्तरन्ताडशेच्छाधीन भोजनरूपोपाये कृतिः, ताशकत्यनन्तरं भोजन क्रियासिद्धि: । भोजने जाते तृप्तिरूपं फलं खत एव भवति, न तु फले कृतिः सम्भवति - अन्यथा भोजनं करोतीत्यव तृप्ति करोतीत्यपि प्रयोगः स्यात् । एवं सति मानस्य । पराधजन्य फलरूपत्वखीकारे तत्फलरूयमाने कृतिर्न सम्भवति । कृतेरसम्भवादेव 'मानं न कुव्वि'ति मानविषयक कृति निषेधोऽपि न सम्भवति इत्यतो 'मानं मा कुर्विति वाक्येन मानस्यापराधजन्य फलत्वं न बुध्यते, किन्तु श्रीकृष्णेन सह परिहासार्थं स्वच्छया मानस्य कृत्रिमत्वमेव बुध्यत इत्याह । अत 'कृषि'ति - 'कृष्' प्रकृत्या मानविषयककृते रैच्छिकत्वं श्रीकृष्योन सह परिहासार्थमेव कृत्रिमेच्छा जन्यत्वमिति, न तु साधनिक, न त्वपराधजन्य फलरूपम् । तत्र हेतुः - तस्य श्रीकृष्णस्यापराधाभावादिति दितीयं व्यङ्गा वस्तु, तेन वस्तुव्यङ्गप्रवस्तुना विभावनाऽलङ्कारो वोध्यः कारणं विना कार्य्योत्पत्तिव्र्व्विभावनेसि तलक्षणम् । एतादृशगूढार्थानुसन्धानेन वस्वलङ्कारादिध्वनिवोधो नायत इत्यसंलच्यक्रमत्वमेघ वरवादीनामुचितमेव । एवमुत्तरोत्तरपदांशानामुदाहरणे सर्व्वतासंलक्ष्यक्रम एव ज्ञेय इति भावः ।
ध्वनिप्रस्थान व्याख्याननिरतिशयकुशाला' दालोक' ग्रन्थादालोकनीयम् ( ३|१५ ) | 'आहारे विरतिः समस्त विषयग्रामे निवृत्तिः परे' त्यादिलो के तत्वोदाहृत इव कुन कुनाप्येकस्मिन्नेवैष वहूनां कारणानां सन्निवेशो दृश्यते । स च कदाचित् ध्वनिसाङ्कर्येण कदाऽपि ध्वनिसंस्या वा द्योतत इति न पृथगेव तनिर्देशो भावो । एषु स्थलेष्वधिकतरं वैश्चिग्रमिति वितम् । तत्र तेषां मध्ये ध्वनेर्ध्वन्यन्तरोद्गार एव ग्रन्थशलक्षितमुत्तमोत्तम काव्यम्