SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ तृतीयकरणः | तेन तस्य वयो भेदाः, प्रवन्धेऽपि स कथ्यते । ५३का सः — असंलक्ष्यक्रमः | - भेदास्तेनैकपञ्चाशत् ८६ ५४ का तेन पूर्व्वलिखितसप्तचत्वारिंशता चतुर्भिरेतैश्चैकपञ्चाशद्भवति । पदांशाः पदैकदेशाः । ते च - प्रकृतिः प्रत्ययः कालो वर्त्तमानादिग्व यः । सम्बन्धो वचनञ्चापि पुरुषव्यत्ययोऽपि च ॥ ततिञ्चोपसर्गश्च निपातः सर्व्वनाम च । कर्मभूताधिकरणमव्ययौभाव एव च । तथा पूर्वनिपातश्च पदांशाः परिकीर्त्तिताः ॥ ५४(क) का रचना व विधा दौर्घमध्यरिक्तसमासतः || ५४ (ख) का दीर्घसमासा मध्यसमासाऽसमासा चेत्यर्थः । वर्णा मृदुकठोराद्यास्ते पश्चात् प्रतिपादिताः । ५४ (ग) का प्राद्यशब्दान्मधुराः । एषां व्यञ्जकत्वे दिद्मात्रमुदाहरणम् । तत्र प्रक्कतैर्थथा— मा कुरु मानिनि ! मानं सुहृदां वचनं प्रवेशय श्रवणे । गोकुलमहेन्द्रतनयो भवतु सनाथः प्रसादमासाद्य ॥ २५ ( प ) क्रमेण मेतावानेव भेदः । पर्दा प्रत्युदाहरणे 'माकुरु मानिनि ! मान' मिति पदद्ये 'कृ' धात्वर्थस्य कृतेरैच्छिकत्वेन मानस्य न साहजिकत्वं, ग्रतोऽपराधाभावादिभावनाऽलङ्कारः । प्रत्ययादिजन्य वस्वजङ्कारव्यङ्गास्यातिगढ़त्वेन तत्र तत्रासंलक्ष्यक्रमो शेयः । पदजन्ये च बोधे वस्व लङ्कारयङ्गास्यातिस्पष्टत्वेन तत्र तत्र लक्ष्यक्रम, अतो न किमप्यनुपपद्ममिति भावः । एवमेव प्रकृतिप्रत्ययवर्त्तमानादिकालादिजन्यवोधेऽपि वखलङ्कारादीनामसंलक्ष्यक्रमत्वं ज्ञेयम् । वाक्य जम् (प) महामानिनों श्रीराधां ललिताद्या: प्रवोधयन्तीत्यमिति साहिबकौसदोंटीकायाम् (४।१६) । तत्र न केवलं प्रकृतेर्व्व]ञ्जकताऽपि तु प्रत्ययस्यापि, तब मूल एव दर्शितम् । एवं प्रकृतिप्रत्ययादीनां व्यञ्जकत्वे प्रमाण साधनोदाहरण दाखिलमेव सविस्तरं १२
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy